@001 bauddhabhāratīgranthamālā-5-6 ##Bauddha Bharati Series-5-6## abhidharmakośam [svopajñabhāṡyasahitaṃ sphuṭārthavyākhyopetaṃ ca] pradhānasampādaka: svāmī dvārikādāsaśāstrī @002 ##The## abhidharmakośa ##&## bhāṡya ##OF## acārya vasubandhu ##WITH## sphutārtha ##COMMENTARY OF## ācārya yaśomittrā ##(VOL.I) Edited By## swāmī dvārikā dāsa śāstrī ##(Awarded by President of India) [DD] BAUDDHA## bhāratī ##VARANASI 2551 B.E] 2008 [V.2065## @003 ācāryayaśomittrakrta- sphuṭārthavyākhyopetam ācāryavasubandhuviracitam svopajñabhāṡyasahitañca abhidharmakośam [prathamo bhāga:] sampādaka: svāmī dvārikādāsaśāstrī (mahāmahimarāṡṭrapatinā sammānita:) [DD] vārāṇasī bu^ 2551] san 2008 ī^ [vi^ 2065 @004 prakāśaka: C bauddhabhāratī pañcaśīla, esa 10/6 A-2A, makabūla ālama roda, (jilājela ke sāmane) vārāṇasī-221002 phona : 0542-3298044 mo^ : 06336912547 ******** posta bāksa naṃ. : 1049, vārāṇasī-221001 (bhārata) ##Publisher: C Bauddhā# bhāratī ##S 10/6A-2A, `Panchasila' Maqbool Alam Road, Opp. Distt. Jail, Varanasi-221002 Ph. 0542-3298044 Mo. 09336912547 ******* Post Box No. : 1049, Varanasi-221001 (India) e-mail : bauddhabhrti @ satyam.net.in## sahasampādaka : dharmakīrti śāstrī candrakīrti śāstrī dvitīyasaṃskaraṇa : 2008 ī^ ##2nd Edition : 2008 Price : Rs.1300/= Two Vol's]## mudraka : sādhanā presa makabūla ālama rod, vārāṇasī-221002 ##Peinted By :## sādhanā ##PRESS Maqbool Alam Road. VARANASI-221002## @005 prāstāvikam idaṃ te, nātapaskāya nābhaktāya kadācana | na cāśuśrūṡave vācyaṃ na ca māṃ yo'bhyasūyati || mānyā vidvattallajā: ! idaṃ khalu vimrśatāmasmākaṃ mānasaṃ bhrśamullāsamāsādayati yad vayaṃ bauddhabhāratī- granthamālāyāṃ idaṃ mahattvaśāli, abhidharmaśāstrasya mukuṭālaṅkārabhūtam, ācāryavasubandhu- viracitaṃ sabhāṡyam abhidharmakośākhyaṃ samagraṃ grantharatnaṃ yaśomittrakrtasphuṭārtha- vyākhyāsahitaṃ śrīmatāṃ karāravindeṡu samupāharāma: | sarvairapi dārśanikairviditacaramevedaṃ yat pratītyasamutpādasiddhānto bauddhadarśanasya mūlam | siddhāntasyāsya sukhāvabodhāya bhagavatā bhikṡuṇāṃ krte'bhidharmaśāstraṃ bahudhā bahvībhirvācoyuktibhirupadiṡṭam | parantu gacchatā kālenemā bhagavato'bhidharmadeśanā: sāravatyo'pi alpākṡaratvāt, asandigdhā api viśvatomukhatvāt madhyamadhiyāṃ mandadhiyāṃ vā jijñāsūnāṃ krte duravagāhā jātā: | tāṃ^stādrśān jijñāsūnavalokya karuṇaikahrdaya ācāryo vasubandhustadabhidharma- śāstraṃ kābhiścidviśiṡṭābhi: kārikābhi: svopajñabhāṡyasahitena abhidharmakośanāmnā grantha- ratnenaivaṃ vyākhyātavān, yathā te tādrśā api kiyataivāyāsena duradhigamamecchāstramadhi- gaccheyu: | tato'pyavarasmin kāle bhāṡyasyāsya gūḍhāśayatayā tatratyānāmabhyupagamavādānāṃ siddhāntānāṃ ca duravabodhatayā mandamatīnāmabhīṡṭasiddhāvantarāyamavalokya ācāryayaśo- mittreṇātra sphuṭārthābhidhā vyākhyā sandrbdhā | asyāṃ vyākhyāyāṃ vasubandhuviracitā: sarvā api kārikā: pratyakṡaraṃ pratipadaṃ ca vādiprativādimatavaicitryapradarśanapurassaraṃ bhāṡyasahitā vyākhyātā: | evaṃ ca jāta: sarala: panthā: sarveṡāmabhidharmaśāstrajijñāsūnāṃ krte | atha ca tata: prabhrtyevedaṃ savyākhyamabhidharmakośaṃ saugatasiddhāntāvabodhāya sarvairapi dārśanikairadyāvadhi pramāṇatvena svīkrtam | @006 atrāsmābhi: pāṭaliputrīya kāśīprasāda jāyasavāla śodhasaṃsthānata: prakāśamāpannaṃ bhāṡyam `kā^' saṅketena, tathā kalikātānagarata: prakāśitaṃ śrīlāhāsampāditaṃ caturtha- kośasthānaparyantaṃ sphuṭārthāvyākhyāpustakam `sphu^' mudritapāṭhasaṅketena ādarśatvena svīkrtam | tataśca jāpānadeśīyaṭokiyonagarata: abhidharmakośavyākhyāprakāśanasamityā prakāśitaṃ śrīvogihārāmahodayasampāditaṃ sphuṭārthāvyākhyāpustakaṃ ca `jā^' saṅketena ādarśatvena svīkrtam | mūle bhāṡye ca sphuṭārthānusāryeva pāṭha: svīkrta: | pāṭhāntaraṃ ca ṭippaṇyāṃ sthāpitam | tatrāsya prathamo bhāga: prathama-dvitīyakośasthānātmaka: 1970 tame khraiṡṭābde tatrabhavatāṃ samakṡamupasthāpita: | tato dvitīyo bhāgastrtīya-caturthakośasthānātmako mudraṇamāpanna: | tataśca trtīyo bhāga: pañcama- ṡaṡṭhakośasthānātmaka: sugatānubhāvena prākāśyamānīta: | avaśiṡṭaścaturtho bhāga: saptamāṡṭamakośasthānātmako'pi 1973 tame varṡe ratnatrayakrpākaṭākṡeṇa śrīmatāṃ karakamaleṡu samupāhrta: | ācāryavasubandhuviracita: pudgalaviniścayo'pi aṡṭamakośasthānasya kroḍe sthāpita: | tacca saṃskaraṇaṃ tadā varṡacatuṡṭayābhyantara evāpaṇe ni:śeṡatāṃ gatam | ato'yaṃ grantha: pañcaviṃśativarṡānantaraṃ grāhakāṇāmadhijigamiṡayā kampyūṭarayantra- sāhāyyena puna: samagrarūpeṇa sahaiva prakāśyate | atra santi granthasya trayo'pyavayavā:- 1. abhidharmakośasya mūlakārikā:, 2. svopajñaṃ bhāṡyam, 3. yaśomitrakrtā sphuṭārthā ca vyākhyā | ityevaṃ sāṅgopāṅgaṃ sampūrṇamidamabhidharmakośaṃ bhārate varṡe sapādaikasahasravarṡānantaraṃ puna: prakāśamāptaṃ viduṡāṃ manastoṡamāvakṡyatītyāśāste | vārāṇasī vijayadaśamī 2055} bauddhabhāratīparṡadadhyakṡa: @007 viṡaya-krama: sphuṭārthāsahitasyāsya vāsubandhavakarmaṇa: | ādyakośatrike spaṡṭaṃ vastujātamidaṃ khalu || prathamaṃ kośasthānam 1. dhātunirdeśa: maṅgalam 3 maṅgalaprayojanam 10 ko'yamabhidharma: ? 9 idaṃ śāstraṃ kathamabhidharmakośam ? 11 kimarthaṃ punarabhidharmopadeśa: ? 13 keṡāṃ dharmāṇāṃ pravicayārthamabhidharmopadeśa: ? 13 katame anāsravā dharmā: ? 14 katamat trividhamasaṃskrtam ? 15 ka: pratisaṅkhyānirodha: ? 17 ko'pratisaṅkhyānirodha: ? 18 katame saṃskrtā dharmā: ? 20 pañcendriyāṇi 24 arthā: pañca 24 rūpāyatanam 26 śabda: 27 rasa:, gandha:, spraṡṭavyam 28 cakṡurādivijñānāni 29 avijñapti: 31 katamāni bhūtāni ? 34 rūpaskandha: 36 vedanāskandha:, saṃjñāskandha: 36 saṃskāraskandha: 36 dharmāyatanam 41 vijñānaskandha: 41 dhātava: sapta 41 dhātavo'ṡṭādaśa 42 sarvasaṃgraha: 43 ka: skandhāyatanadhātvartha: ? 46 ākāśadhātulakṡaṇam 62 vijñānadhātulakṡaṇam 62 dhātūnāṃ kati sanidarśanā: ? 63 kati anidarśanā: ? 63 kati sapratighā:, kati apratighā: ? 64 kati kuśalā:, katyakuśalā:, 65 katyavyākrtā: ? 66 kati kāmamadhātvāptā: ? 67 kati rūpadhātvāptā: ? 67 kati sāsravā:, katyanāsravā: ? 70 kati savitarkā:, savicārā: ? 70 katyavitarkā vicāramātrā: ? 71 katyavitarkā avicāramātrā: ? 71 kati sālambanā:, katyanālambanā: 72 katyupāttā:, katyanupāttā: ? 73 kati bhūtasvabhāvā:, 74 kati bhautikā: ? 74 kati sañcitā:, katyasañcitā: 76 kaśchinatti, kaśchidyate ? 76 kati vipākajā dhātava: ? 78 katyaupacayikā: kati nai:ṡyandikā:, 7 @008 kati dravayuktā:, kati kṡaṇikā: ? 80 cakṡurdhātvādīnāṃ pratilambhasamanvāgamavicāra: 81 katyādhyātmikā: dhātava: ? 83 kati bāhyā: ? 83 kati dhātava: sabhāgā:, kati tatsabhāgā: ? 85 kati darśanaheyā:, kati bhāvanāheyā:, katyaheyā: ? 87 aṡṭādaśānāṃ dhātūnāṃ kati drṡṭi:, kati na drṡṭi: ? 90 ānuṡaṅgika: prasaṅga: 95 dhātūnāṃ vijñānānāṃ ca vijñeya: ka: kena ? 105 dhātūnāṃ madhye kati nityā:, katyanityā: ? 105 katīndriyam, kati nendriyam ? 105 * dvitīyaṃ kośasthānam 2. indriyanirdeśa: ka. indriyārtha: ? 107 kasya caiṡāṃ kvādhipatyam ? 107 kati sāsravāṇi, katyanāsravāṇīndriyāṇi ? 117 katīndriyāṇi vipāka:, kati na vipāka: ? 119 praśnāt praśnāntaram 120 katamāni dvādaśa ? 122 katīndriyāṇi savipākāni, katyavipākāni ? 124 kati kuśalāni, katyakuśalāni, katyavyākrtāni ? 125 katamadindriyaṃ katamaddhātvāptam 125 katīndriyāṇi darśanaprahātavyāni, 127 kati bhāvanāprahātavyāni ? 127 katyaprahātavyāni ? 127 katīndriyāṇi kasmin dhātau vipāka: prathamato labhyate 128 kasmin dhātau mriyamāṇa: katī- ndriyāṇi nirodhayati ? 130 katamacchrāmaṇyaphalaṃ katibhirindriyai: prāpyate ? 131 katamenendriyeṇa samanvāgata: katibhiravaśyaṃ samanvāgato bhavati ? 136 rūpiṇāṃ sahotpādaniyama: 142 cittacaittānāṃ viprayuktānāṃ ca sahotpādaniyama: 146 ke mahābhūmikāścaittā: ? 147 ke kuśalamahābhūmikā: ? 148 ke kleśamahābhūmikā: ? 151 ke akuśalamahābhūmikā: ? 153 ke parīttakleśabhūmikā: ? 153 aniyatā vitarkādaya: 153 caittānāṃ tantravihitaṃ nānākaraṇam 158 cittaviprayuktā: saṃskārā: 165 prāptyaprāptī 166 sabhāgatā 181 āsaṃjñikam 184 samāpattī 185 @009 jīvitam 196 lakṡaṇāni 200 nāmakāyādaya: katame ? 213 ka ime hetava: ? 221 kiṃ punastatphalam ? 224 katame dharmā: katibhi: hetubhirutpadyante ? 269 katame pratyayā: ? 270 pratyayā: kāritraṃ kurvanta: kimavasthe dharme kurvanti ? 277 katamo dharma: katibhi: pratyayairutpadyate ? 278 kasya cittasyānantaraṃ kasya cittasyotpatti: ? 282 katamasmiṃścitte katīnāṃ lābha: ? 295 * trtīyaṃ kośasthānam (lokanirdeśa:) katame kāmarūpārūpyadhātava: ? 300 kāmadhātu: 300 rūpadhātu: 301 ārūpyadhātu: 303 kasmādete kāmarūpārūpya dhātava: ? 304 ke dharmā: kāmarūpārūpyadhātuṡu samudācaranti 306 pañca gataya: 308 sapta vijñānasthitaya: 310 catasra: punarvijñānasthitaya: 315 tāsāṃ svabhāva: 315 catasro yonaya: 317 kasyāṃ gatau kati yonaya: ? 318 ko'yamantarābhavo nāma ? 320 kāṃ gatiṃ gamiṡyata: kimākrtirantarābhava: ? 332 ātmavāda: 341 pratītyasamutpāda: 344 sa punaścaturvidha: 347 eṡāṃ katamo'bhipreto bhagavata: ? 348 eṡa dvādaśāṅgastrisvabhāva: 349 pratītyasamutpādanirvacanam 358 avidyeti ko'rtha: ? 365 nāmarūpamiti ko'rtha: ? 369 sparśā: ṡaṭ 370 ṡaḍ vedanā: 373 punaścāṡṭādaśavidhā vedanā: 379 pratītyasamutpāda: kleśa-karma vastūni 386 kathaṃ sattvānāṃ sthiti: 388 katamasmin vijñāne vartamāne cyutyupapattī bhavata: ? 395 bhājanaloka: 399 jalakāñcanamaṇḍalam 400 catvāro dvīpā: 401 aṡṭau antaradvīpā: 405 ṡoḍaśa utsadā: 406 candrārkau kasmin pratiṡṭhitau ? 409 candramaso vikale maṇḍale kāraṇam ? 410 katame sattvā: sūryādivimānānyadhyāvasanti ? 410 tridaśānāṃ bhājanasanniveśa: 410 devasthānānāmadharāduttaraṃ kiyadviprakrṡṭam ? 414 @010 vimānānāṃ pramāṇam 416 tadvāsināṃ sattvānāṃ pramāṇabheda: 417 pramāṇabhinnānāṃ teṡāmāyuṡo'pyasti bheda: 418 yojanādipramāṇam 419 kalpādipramāṇam 420 buddhatvaṃ katamai: kalpai: prāpyate ? 429 buddhādīnāṃ kasmin kāle utpāda: ? 430 kīdrśā: prāthamakalpikā: sattvā: ? 436 tisra: saṃvartanya: 439 @011 abhidharmakośasya mūlapāṭha: kārikā: prathamaṃ kośasthānam (1. dhātunirdeśa:) ya: sarvathāsarvahatāndhakāra:, saṃsārapaṅkāj jagadujjahāra | tasmai namaskrtya yathārthaśāstre, śāstraṃ pravakṡyāmyabhidharmakośam ||1|| prajñā'malā sānucarā'bhidharma- statprāptaye yāpi ca yacca śāstram | tasyārthato'smin samanupraveśāt, sa cāśrayo'syetyabhidharmakośa: ||2|| dharmāṇāṃ pravicayamantareṇa nāsti, kleśānāṃ yata upaśāntaye'bhyupāya: | kleśaiśca bhramati bhavārṇave'tra loka- staddhetorata udita: kilaiṡa śāstrā ||3|| sāsravānāsravā dharmā: saṃskrtā mārgavarjitā: | sāsravā āsravāsteṡu yasmāt samanuśerate ||4|| anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskrtam | ākāśaṃ dvau nirodhau ca tatrākāśamanāvrti: ||5|| pratisaṅkhyānirodho yo visaṃyoga: prthak prthak | utpādātyantavighno'nyo nirodho'pratisaṅkhyayā ||6|| te puna: saṃskrtā dharmā rūpādiskandhapañcakam | ta evā'dhvā kathāvastu sani:sārā: savastukā: ||7|| ye sāsravā upādānaskandhāste saraṇā api | du:khaṃ samudayo loko drṡṭisthānaṃ bhavaśca te ||8|| rūpaṃ pañcendriyāṇyarthā: pañcā'vijñaptireva ca | tadvijñānāśrayā rūpaprasādāścakṡurādaya: ||9|| rūpaṃ dvidhā viṃśatidhā śabdastvaṡṭavidho rasa: | ṡoḍhā caturvidho gandha: sprśyamekādaśātmakam ||10|| @012 vikṡiptācittakasyāpi yo'nubandha: śubhāśubha: | mahābhūtānyupādāya sā hyavijñaptirucyate ||11|| bhūtāni prthivīdhāturaptejovāyudhātava: | dhrtyādikarmasaṃsiddhā: kharasnehoṡṇateraṇā: ||12|| prthivī varṇasaṃsthānamucyate lokasaṃjñayā | āpastejaśca vāyustu dhātureva tathāpi ca ||13|| indriyārthāsta eveṡṭā daśāyatanadhātava: | vedanā'nubhava: saṃjñā nimittodgrahaṇātmikā ||14|| caturbhyo'nye tu saṃskāraskandha ete punastraya: | dharmāyatanadhātvākhyā: sahāvijñaptyasaṃskrtai: ||15|| vijñānaṃ prativijñaptirmanaāyatanaṃ ca tat | dhātava: sapta ca matā: ṡaḍ vijñānānyatho mana: ||16|| ṡaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmana: | ṡaṡṭhāśrayaprasiddhyarthaṃ dhātavo'ṡṭādaśa smrtā: ||17|| sarvasaṃgraha ekena skandhenāyatanena ca | dhātunā ca svabhāvena parabhāvaviyogata: ||18|| jātigocaravijñānasāmānyād ekadhātutā | dvitve'pi cakṡurādīnāṃ śobhārthaṃ tu dvayodbhava: ||19|| rāśyāyadvāragotrārthā: skandhāyatanadhātava: | mohendriyarucitraidhāt tisra: skandhādideśanā: ||20|| vivādamūlasaṃsārahetutvāt kramakāraṇāt | caittebhyo vedanāsaṃjñe prthak skandhau niveśitau ||21|| skandheṡvasaṃskrtaṃ noktamarthāyogāt krama: puna: | yathaudārikasaṃkleśabhājanādyarthadhātuta: ||22|| prāk pañca vārtamānārthyād bhautikārthyāccatuṡṭayam | dūrāśutaravrttyā'nyad yathāsthānaṃ kramo'thavā ||23|| viśeṡaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt | ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate ||24|| dharmaskandhasahasrāṇi yānyaśītiṃ jagau muni: | tāni vāṅ nāma vetyeṡāṃ rūpasaṃskārasaṃgraha: ||25|| śāstrapramāṇa ityeke skandhādīnāṃ kathaikaśa: | caritapratipakṡastu dharmaskandho'nuvarṇita: ||26|| tathānye'pi yathāyogaṃ skandhāyatanadhātava: | pratipādyā yathokteṡu sampradhārya svalakṡaṇam ||27|| @013 chidramākāśadhātvākhyamālokatamasī kila | vijñānadhāturvijñānaṃ sāsravaṃ janmaniśrayā: ||28|| sanidarśana eko'tra rūpaṃ sapratighā daśa | rūpiṇo'vyākrtā aṡṭau ta evārūpaśabdakā: ||29|| tridhānye kāmadhātvāptā: sarve rūpe caturdaśa | vinā gandharasaghrāṇajihvāvijñānadhātubhi: ||30|| ārūpyāptā manodharmamanovijñānadhātava: | sāsravānāsravā ete traya: śeṡāstu sāsravā: ||31|| savitarkavicārā hi pañcavijñānadhātava: | antyāstrayastriprakārā: śeṡā ubhayavarjitā: ||32|| nirūpaṇānusmaraṇavikalpenāvikalpakā: | tau prajñā mānasī vyagrā smrti: sarvaiva mānasī ||33|| sapta sālambanāścittadhātavo'rdhaṃ ca dharmata: | navānupāttāste cāṡṭau śabdaścānye nava dvidhā ||34|| spraṡṭavyaṃ dvividhaṃ śeṡā rūpiṇo nava bhautikā: | dharmadhātvekadeśaśca sañcitā daśa rūpiṇa: ||35|| chinatti chidyate caiva bāhyaṃ dhātucatuṡṭayam | dahyate tulayatyevaṃ vivādo dagdhrtulyayo: ||36|| vipākajaupacayikā: pañcādhyātmaṃ vipākajā: | na śabdo'pratighā aṡṭau naiṡyandikavipākajā: ||37|| tridhānye dravyavāneka: kṡaṇikā: paścimāstraya: | cakṡurvijñānadhātvo:, syāt prthaglābha: sahāpi ca ||38|| dvādaśādhyātmikā hitvā rūpādīn dharmasaṃjñaka: | sabhāgastatsabhāgāśca śeṡā yo na svakarmakrt ||39|| daśa bhāvanayā heyā: pañca cāntyāstrayastridhā | na drṡṭiheyamakliṡṭaṃ na rūpaṃ nāpyaṡaṡṭhajam ||40|| cakṡuśca dharmadhātośca pradeśo drṡṭiraṡṭadhā | pañcavijñānasahajā dhīrna drṡṭiratīraṇāt ||41|| cakṡu: paśyati rūpāṇi sabhāgaṃ na tadāśritam | vijñānaṃ drśyate rūpaṃ na kilāntaritaṃ yata: ||42|| ubhābhyāmapi cakṡurbhyāṃ paśyati vyaktadarśanāt | cakṡu: śrotramano'prāptaviṡayaṃ trayamanyathā ||43|| tribhirghrāṇādibhistulyaviṡayagrahaṇaṃ matam | caramasyāśrayo'tīta: pañcānāṃ sahajaśca tai: ||44|| @014 tadvikāravikāritvād āśrayāścakṡurādaya: | ato'sādhāraṇatvācca vijñānaṃ tairnirucyate ||45|| na kāyasyādharaṃ cakṡurūrdhva rūpaṃ ca cakṡuṡa: | vijñānaṃ cāsya rūpaṃ tu kāyasyobhe ca sarvata: ||46|| tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam | kāyavijñānamadharasvabhūmyaniyataṃ mana: ||47|| pañca bāhyā dvivijñeyā nityā dharmā asaṃskrtā: | dharmārdha indriyaṃ ye ca dvādaśādhyātmikā: smrtā: ||48|| dvitīyaṃ kośasthānam (2. indriyanirdeśa:) caturṡvartheṡu pañcānāmādhipatyaṃ dvayo: kila | caturṇāṃ pañcakāṡṭānāṃ saṃkleśavyavadānayo: ||1|| svārthopalabdhyādhipatyāt sarvasya ca ṡaḍindriyam | strītvapuṃstvādhipatyāt tu kāyāt strīpuruṡendriye ||2|| nikāyasthitisaṃkleśavyavadānādhipatyata: | jīvitaṃ vedanā: pañca śraddhādyāścendriyaṃ matā: ||3|| ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṃ tathā | uttarottarasamprāptinirvāṇādyādhipatyata: ||4|| cittāśrayastadvikalpa: sthiti: saṃkleśa eva ca | sambhāro vyavadānaṃ ca yāvatā tāvadindriyam ||5|| pravrtterāśrayotpattisthitipratyupabhogata: | caturdaśa tathānyāni nivrtterindriyāṇi vā ||6|| du:khendriyamasātā yā kāyikī vedanā sukham | sātā dhyāne trtīye tu caitasī sā sukhendriyam ||7|| anyatra sā saumanasyam, asātā caitasī puna: | daurmanasyam, upekṡā tu madhyobhayyavikalpanāt ||8|| drgbhāvanāśaikṡapathe nava trīṇyamalaṃ trayam | rūpīṇi jīvitaṃ du:khe sāsravāṇi dvidhā nava ||9|| vipāko jīvitaṃ dvedhā dvādaśāntyāṡṭakād rte | daurmanasyācca tattvekaṃ savipākaṃ daśa dvidhā ||10|| @015 mano'nyavittiśraddhādīnyaṡṭakaṃ kuśalaṃ dvidhā | daurmanasyaṃ mano'nyā ca vittistredhānyadekadhā ||11|| kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye | du:khe ca hitvā''rūpyāptaṃ sukhe cāpohya rūpi ca ||12|| mano vittitrayaṃ tredhā dviheyā durmanaskatā | nava bhāvanayā pañca tvaheyānyapi na trayam ||13|| kāmeṡvādau vipākau dve labhyete nopapādukai: | tai: ṡaḍ vā sapta vāṡṭau vā ṡaḍ rūpeṡvekamuttare ||14|| nirodhayatyuparamannārūpye jīvitaṃ mana: | upekṡā caiva rūpe'ṡṭau kāme daśa navāṡṭa vā ||15|| kramamrtyostu catvāri śubhe sarvatra pañca ca | navāptirantyaphalayo: saptāṡṭanavabhirdvayo: ||16|| ekādaśabhirarhattvamuktaṃ tvekasya sambhavāt | upekṡājīvitamanoyukto'vaśyaṃ trayānvita: ||17|| caturbhi: sukhakāyābhyāṃ pañcabhiścakṡurādimān | saumanasyī ca du:khī tu saptabhi: strīndriyādimān ||18|| aṡṭābhirekādaśabhistvājñājñātendriyānvita: | ājñāsyāmīndriyopetastrayodaśabhiranvita: ||19|| sarvālpairni:śubho'ṡṭābhirvinmana:kāyajīvitai: | yukto bālastathārūpye upekṡāyurmana:śubhai: ||20|| bahubhiryukta ekānnaviṃśatyā'malavarjitai: | dviliṅga āryo rāgyekaliṅgadvyamalavarjitai: ||21|| kāme'ṡṭadravyako'śabda: paramāṇuranindriya: | kāyendriyī navadravyo daśadravyo'parendriya: ||22|| cittacaittā: sahāvaśyaṃ sarvaṃ saṃskrtalakṡaṇai: | prāptyā vā pañcadhā caittā mahābhūmyādibhedata: ||23|| vedanā cetanā saṃjñā chanda: sparśo mati: smrti: | manaskāro'dhimokṡaśca samādhi: sarvacetasi ||24|| śraddhā'pramāda: praśrabdhirupekṡā hrīrapatrapā | mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā ||25|| moha: pramāda: kauśīdyamāśraddhyaṃ styānamuddhava: | kliṡṭe sadaivākuśale tvāhrīkyamanapatrapā ||26|| krodhopanāha-śāṭhyerṡyā-pradāsa-mrakṡa-matsarā: | māyā-mada-vihiṃsāśca parīttakleśabhūmikā: ||27|| @016 savitarkavicāratvāt kuśale kāmacetasi | dvāviṃśatiścaitasikā: kaukrtyamadhikaṃ kvacit ||28|| āveṇike tvakuśale drṡṭiyukte ca viṃśati: | kleśaiścaturbhi: krodhādyai: kaukrtyenaikaviṃśati: ||29|| nivrte'ṡṭādaśānyatra dvādaśāvyākrte matā: | middhaṃ sarvāvirodhitvād yatra syādadhikaṃ hi tat ||30|| kaukrtyamiddhākuśalānyādye dhyāne na santyata: | dhyānāntare vitarkaśca vicāraścāpyata: param ||31|| ahrīragurutāvadye bhayādarśitvamatrapā | prema śraddhā gurutvaṃ hrīste puna: kāmarūpayo: ||32|| vitarkacārāvaudāryasūkṡmate māna unnati: | mada: svadharme raktasya paryādānaṃ tu cetasa: ||33|| cittaṃ mano'tha vijñānamekārthaṃ cittacaitasā: | sāśrayālambanākārā: samprayuktāśca pañcadhā ||34|| viprayuktāstu saṃskārā: prāptyaprāptī sabhāgatā | āsaṃjñikaṃ samāpattī jīvitaṃ lakṡaṇāni ca ||35|| nāmakāyādayaśceti prāptirlābha: samanvaya: | prāptyaprāptī svasantānapatitānāṃ nirodhayo: ||36|| traiyadhvikānāṃ trividhā śubhādīnāṃ śubhādikā | svadhātukā tadāptānāmanāptānāṃ caturvidhā ||37|| tridhā naśaikṡāśaikṡāṇāmaheyānāṃ dvidhā matā | avyākrtāpti: sahajā'bhijñānairmāṇikād rte ||38|| nivrtasya ca rūpasya kāmarūpasya nāgrajā | akliṡṭāvyākrtāprāpti: sātītājātayostridhā ||39|| kāmādyāptāmalānāṃ ca mārgasyāprāptiriṡyate | prthagjanatvaṃ tatprāptibhūsañcārād vihīyate ||40|| sabhāgatā sattvasāmyamāsaṃjñikamasaṃjñiṡu | nirodhaścittacaitānāṃ vipākaste brhatphalā: ||41|| tathāsaṃjñisamāpattirdhyāne'ntye ni:srtīcchayā | śubhopapadyavedyaiva nāryasyaikādhvikāpyate ||42|| nirodhākhyā tathaiveyaṃ vihārārthaṃ bhavāgrajā | śubhā dvivedyā'niyatā cāryasyāpyā prayogata: ||43|| bodhilabhyā munerna prāk catustriṃśatkṡaṇāptita: | kāmarūpāśraye tūbhe nirodhākhyādito nrṡu ||44|| @017 āyurjīvitamādhāra ūṡmavijñānayorhi ya: | lakṡaṇāni punarjātirjarā sthitiranityatā ||45|| jātijātyādayasteṡāṃ te'ṡṭadharmaikavrttaya: | janyasya janikā jātirna hetupratyayaivinā ||46|| nāmakāyādaya: saṃjñāvākyākṡarasamuktaya: | kāmarūpāptasattvākhyā ni:ṡyandāvyākrtāstathā ||47|| sabhāgatā sā tu punarvipākāpyāptayo dvidhā | lakṡaṇāni ca niṡyandā: samāpattyasamanvayā: ||48|| kāraṇaṃ sahabhūścaiva sabhāga: samprayuktaka: | sarvatrago vipākākhya: ṡaḍvidho heturiṡyate ||49|| svato'nye kāraṇaṃ hetu: sahabhūrye mitha:phalā: | bhūtavaccittacaittānuvartilakṡaṇalakṡyavat ||50|| caittā dvau saṃvarau teṡāṃ cetaso lakṡaṇāni ca | cittānuvartina: kālaphalādiśubhatādibhi: ||51|| sabhāgahetu: sadrśā: svanikāyabhuvo'grajā: | anyonyaṃ navabhūmistu mārga: samaviśiṡṭayo: ||52|| prayogajāstayoreva śrutacintāmayādikā: | samprayuktakahetustu cittacaittā: samānayā: ||53|| sarvatragākhya: kliṡṭānāṃ svabhūmau pūrvasarvagā: | vipākaheturaśubhā: kuśalāścaiva sāsravā: ||54|| sarvatraga: sabhāgaśca dvyadhvagau tryadhvagāstraya: | saṃskrtaṃ savisaṃyogaṃ phalaṃ nāsaṃskrtasya te ||55|| vipākaphalamantyasya pūrvasyādhipajaṃ phalam | sabhāgasarvatragayorniṡyanda: pauruṡaṃ dvayo: ||56|| vipāko'vyākrto dharma: sattvākhyo vyākrtodbhava: | niṡyando hetusadrśo visaṃyoga: kṡayo dhiyā ||57|| yadbalājjāyate yattat phalaṃ puruṡakārajam | apūrva: saṃskrtasyaiva saṃskrto'dhipate: phalam ||58|| vartamānā: phalaṃ pañca grhṇanti dvau prayacchata: | vartamānābhyatītau dvāveko'tīta: prayacchati ||59|| kliṡṭā vipākajā: śeṡā: prathamāryā yathākramam | vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṡajā: ||60|| cittacaittāstathānye'pi samprayuktakavarjitā | catvāra: pratyayā uktā hetvākhyā: pañca hetava: ||61|| @018 cittacaittā acaramā utpannā: samanantara: | ālambanaṃ sarvadharmā: kāraṇākhyo'dhipa: smrta: ||62|| nirudhyamāne kāritraṃ dvau hetu kurutastraya: | jāyamāne tato'nyau tu pratyayau tadviparyayāt ||63|| caturbhiścittacaittā hi samāpattidvayaṃ tribhi: | dvābhyāmanye tu jāyante neśvarāde: kramādibhi: ||64|| dvidhā bhūtāni taddheturbhautikasya tu pañcadhā | tridhā bhautikamanyonyaṃ bhūtānāmekadhaiva tat ||65|| kuśalākuśalaṃ kāme nivrtānivrtaṃ mana: | rūpārūpyeṡvakuśalādanyatrānāsravaṃ dvidhā ||66|| kāme nava śubhāccittāccittānyaṡṭābhya eva tat | daśabhyo'kuśalaṃ tasmāccatvāri nivrtaṃ tathā ||67|| pañcabhyo'nivrtaṃ tasmāt sapta cittānyanantaram | rūpe daśaikaṃ ca śubhānnavabhyastadanantaram ||68|| aṡṭābhyo nivrtaṃ tasmāt ṡaṭ tribhyo'nivrtaṃ puna: | tasmāt ṡaḍevamārūpye tasya nīti: śubhāt puna: ||69|| nava cittāni tat ṡaṇṇāṃ nivrtāt sapta tattathā | caturbhya: śaikṡamasmāt tu pañcāśaikṡaṃ tu pañcakāt ||70|| tasmāccatvāri cittāni dvādaśaitāni viṃśati: | prāyogikopapattyāptaṃ śubhaṃ bhittvā triṡu dvidhā ||71|| vipākajairyāpathikaśailpasthānikanairmitam | caturdhā'vyākrtaṃ kāme rūpe śilpavivarjitam ||72|| kliṡṭe traidhātuke lābha: ṡaṇṇāṃ dvayo: śubhe | trayāṇāṃ rūpaje śaikṡe caturṇāṃ tasya śeṡite ||73|| trtīyaṃ kośasthānam (3. lokadhātunirdeśa:) narakapretatiryañco mānuṡā: ṡaḍ divaukasa: | kāmadhātu: sa narakadvīpabhedena viṃśati: ||1|| ūrdhvaṃ saptadaśasthāno rūpadhātu: prthak prthak | dhyānaṃ tribhūmikaṃ tatra caturthaṃ tvaṡṭabhūmikam ||2|| @019 ārūpyadhāturasthāna upapattyā caturvidha: | nikāyaṃ jīvitaṃ cātra ni:śritā cittasantati: ||3|| narakādisvanāmoktā gataya: pañca teṡu tā: | akliṡṭāvyākrtā evaṃ sattvākhyā nāntarābhava: ||4|| nānātvakāyasaṃjñāśca nānākāyaikasaṃjñina: | viparyayāccaikakāyasaṃjñāścārūpiṇastraya: ||5|| vijñānasthitaya: sapta śeṡaṃ tatparibhedavat | bhavāgrāsaṃjñisattvāśca sattvāvāsā nava smrtā: ||6|| anicchāvasanānnānye catasra: sthitaya: puna: | catvāra: sāsravā: skandhā: svabhūmāveva kevalam ||7|| vijñānaṃ na sthitiproktaṃ catuṡkoṭi tu saṃgrahe | catasro yonayastatra sattvānāmaṇḍajādaya: ||8|| caturdhā naratiryañco nārakā upapādukā: | antarābhavadevāśca pretā api jarāyujā: ||9|| mrtyūpapattibhavayorantarā bhavatīha ya: | gamyadeśānupetatvān nopapanno'ntarābhava: ||10|| vrīhisantānasādharmyād avicchinnabhavodbhava: | pratibimbamasiddhatvād asāmyāccānidarśanam ||11|| sahaikatra dvayābhāvād asantānād dvayodayāt | kaṇṭhokteścāsti gandharvāt pañcoktergatisūtrata: ||12|| ekākṡepādasāvaiṡyatpūrvakālabhavākrti: | sa punarmaraṇāt pūrva: upapattikṡaṇāt para: ||13|| sajātiśuddhadivyākṡidrśya: karmarddhivegavān | sakalākṡo'pratighavānanivartya: sa gandhabhuk ||14|| viparyastamatiryāti gatideśaṃ riraṃsayā | gandhasthānābhikāmo'nya ūrdhvapādastu nāraka: ||15|| samprajānan viśatyekastiṡṭhatyapyaro'para: | niṡkrāmatyapi sarvāṇi mūḍho'nyo nityamaṇḍaja: ||16|| garbhāvakrāntayastisraścakravartisvayambhuvām | karmajñānobhayeṡāṃ vā viśadatvād yathākramam ||17|| nātmāsti skandhamātraṃ tu kleśakarmābhisaṃskrtam | antarābhavasantatyā kukṡimeti pradīpavat ||18|| yathākṡepaṃ kramād vrddha: santāna: kleśakarmabhi: | paralokaṃ punaryātītyanādibhavacakrakam ||19|| @020 sa pratītyasamutpādo dvādaśāṅgastrikāṇḍaka: | pūrvāparāntaryodve dve madhye'ṡṭau paripūriṇa: ||20|| pūrvakleśadaśā'vidyā saṃskārā: pūrvakarmaṇa: | sandhiskandhāstu vijñānaṃ nāmarūpamata: param ||21|| prāk ṡaḍāyatanotpādāt tatpūrvaṃ trikasaṃgamāt | sparśa: prāk sukhadu:khādikāraṇajñānaśaktita: ||22|| vitti: prāṅmaithunāt trṡṇā bhogamaithunarāgiṇa: | upādānaṃ tu bhogānāṃ prāptaye paridhāvata: ||23|| sa bhaviṡyadbhavaphalaṃ kurute karma tadbhava: | pratisandhi: punarjātirjarāmaraṇamāvida: ||24|| āvasthika: kleṡṭo'yaṃ prādhānyāt tvaṅgakīrtanam | pūrvāparāntamadhyeṡu sammohavinivrttaye ||25|| kleśāstrīṇi dvayaṃ karma sapta vastu phalaṃ tathā | phalahetvabhisaṃkṡepo dvayormadhyānumānata: ||26|| kleśāt kleśa: kriyā caiva tato vastu tata: puna: | vastu kleśāśca jāyante bhavāṅgānāmayaṃ naya: ||27|| heturatra samutpāda: samutpannaṃ phalaṃ matam | vidyāvipakṡo dharmo'nyo'vidyā'mitrānrtādivat ||28|| saṃyojanādivacanāt kuprajñā cenna darśanāt | drṡṭestatsamprayuktatvāt prajñopakleśadeśanāt ||29|| nāma tvarūpiṇa: skandhā: sparśā: ṡaṭ sannipātajā: | pañca pratighasaṃsparśa: ṡaṡṭho'dhivacanāhvaya: ||30|| vidyā'vidyetarasparśā amalakliṡṭaśeṡitā: | vyāpādānunayasparśau sukhavedyādayastraya: ||31|| tajjā: ṡaḍ vedanā: pañca kāyikī caitasī parā | punaścāṡṭādaśavidhā sā manopavicārata: ||32|| kāme svālambanā: sarve rūpī dvādaśagocara: | trayāṇāmuttaro dhyānadvaye dvādaśa kāmagā: ||33|| svo'ṡṭālambanamārūpyā dvayordhyānadvaye tu ṡaṭ | kāma: ṡaṇṇāṃ caturṇāṃ sva ekasyālambanaṃ para: ||34|| catvāro'rūpisāmante rūpagā eka ūrdhvaga: | eko maule svaviṡaya: sarve'ṡṭādaśa sāsravā: ||35|| uktaṃ ca vakṡyate cānyadatra tu kleśa iṡyate | bījavannāgavanmūlavrkṡavat tuṡavat tathā ||36|| @021 tuṡitaṇḍulavat karma tathaivauṡadhipuṡpavat | siddhānnapānavad vastu tasmin bhavacatuṡṭaye ||37|| upapattibhava: kliṡṭa: sarvakleśai: svabhūmikai: | tridhānye traya ārūpye āhārasthitikaṃ jagat ||38|| kavalīkāra āhāra: kāme tryāyatanātmaka: | na rūpāyatanaṃ tena svākṡamuktānanugrahāt ||39|| sparśasañcetanāvijñā āhārā: sāsravāstriṡu | manomaya: sambhavaiṡī gandharvaścāntarābhava: ||40|| nirvrttiśceha puṡṭyarthamāśrayāśritayordvayam | dvayamanyabhavākṡepanirvrttyarthaṃ yathākramam ||41|| chedasandhānavairāgyahānicyutyupapattaya: | manovijñāna eveṡṭā upekṡāyāṃ cyutodbhavau ||42|| naikāgrācittayoretau nirvātyavyakrtadvaye | kramacyutau pādanābhihrdayeṡu manaścyuti: ||43|| adhonrsuragājānāṃ marmacchedastvabādibhi: | samyaṅ mithyātvaniyatā āryānantaryakāriṇa: ||44|| tatra bhājanalokasya sanniveśamuśantyadha: | lakṡaṡoḍaśakodvedham asaṃkhyaṃ vāyumaṇḍalam ||45|| apāmekādaśodvedhaṃ sahasrāṇi ca viṃśati: | aṡṭalakṡocchrayaṃ paścāccheṡaṃ bhavati kāñcanam ||46|| tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṡṭayam | lakṡadvādaśakaṃ caiva jalakāñcanamaṇḍalam ||47|| samantatastu triguṇaṃ tatra meruryugandhara: | īṡādhāra: khadiraka: sudarśanagiristathā ||48|| aśvakarṇo vinatako nimindharagiristata: | dvīpā bahiścakravāḍa: sapta haimā: sa āyasa: ||49|| catūratnamayo merurjale'śītisahasrake | magnā ūrdhvaṃ jalānmerurbhūyo'śītisahasraka: ||50|| ardhārdhahāniraṡṭāsu samocchrāyaghanāśca te | sītā: saptarāntarāṇyeṡāmādyāśītisahasrikā: ||51|| ābhyantara: samudro'sau triguṇa: sa tu pārśvata: | ardhārdhenāparā: śītā: śeṡaṃ bāhyo mahodadhi: ||52|| lakṡatrayaṃ sahasrāṇi viṃśatirdve ca tatra tu | jambūdvīpo dvisāhasrastripārśva: śakaṭākrti: ||53|| @022 sārdhatriyojanaṃ tvekaṃ prāgvideho'rdhacandravat | pārśvatrayaṃ tathāsyaikaṃ sārdhaṃ triśatayojanam ||54|| godānīya: sahasrāṇi sapta sārdhāni maṇḍala: | sārdhe dve madhyamasyāṡṭau caturasra: kuru: sama: ||55|| dehā videhā: kurava: kauravāścāmarāvarā: | aṡṭau tadantaradvīpā: gāṭhā uttaramantriṇa: ||56|| ihottareṇa kīṭādrinavakāddhimavāṃstata: | pañcāśad vistrtāyāmaṃ saro'rvāg gandhamādanāt ||57|| adha: sahasrairviṃśatyā tanmātro'vīcirasya hi | tadūrdhvaṃ sapta narakā: sarve'ṡṭau ṡoḍaśotsadā: ||58|| kukūlaṃ kuṇapaṃ cātha kṡuramārgādikaṃ nadī | teṡāṃ caturdiśaṃ śītā anye'ṡṭāvarbudādaya: ||59|| ardhena meroścandrārkau pañcāśatsaikayojanau | ardharātro'stagamanaṃ madhyāhna udaya: sakrt ||60|| prāvrṇmāse dvitīye'ntyanavamyāṃ vardhate niśā | hemantānāṃ caturthe tu hīyate'harviparyayāt ||61|| lavaśo rātryaharvrddhī dakṡiṇottarage ravau | svacchāyayā'rkasāmīpyād vikalendusamīkṡaṇam ||62|| pariṡaṇḍāścatasro'sya daśasāhasrikāntarā: | ṡoḍaśāṡṭau sahasrāṇi catvāri dve ca nirgatā: ||63|| karoṭapāṇayastāsu mālādhārā: sadāmadā: | mahārājikadevāśca parvateṡvapi saptasu ||64|| merumūrdhni trayastriṃśā: sa cāśīti sahasradik | vidikṡu kūṭāścatvāra: uṡitā vajrapāṇibhi: ||65|| madhye sārdhadvisāhasrapārśvam adhyardhayojanam | puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mrdu ||66|| sārdhadviśatapārśvo'tra vaijayanto bahi: puna: | taccaitrarathapāruṡya miśranandanabhūṡitam ||67|| viṃśatyantaritānyeṡāṃ subhūmīni caturdiśam | pūrvottare pārijāta: sudharmā dakṡiṇāvare ||68|| tata ūrdhvaṃ vimāneṡu devā: kāmabhujastu ṡaṭ | dvandvāliṅganapāṇyāptihasitekṡaṇamaithunā: ||69|| pañcavarṡopamo yāvad daśavarṡopama: śiśu: | sambhavatyeṡu sampūrṇā: savastrāścaiva rūpiṇa: ||70|| @023 kāmopapattayastisra: kāmadevā: samānuṡā: | sukhopapattayastisro navatridhyānabhūmaya: ||71|| sthānāt sthānādadho yāvat tāvadūrdhvaṃ tatastata: | nordhvaṃ darśanamastyeṡāmanyatrarddhiparāśrayāt ||72|| caturdvīpakacandrārka merukāmadivaukasām | brahmalokasahasraṃ ca sāhasraścūḍiko mata: ||73|| tat sahasraṃ dvisāhasro lokadhātustu madhyama: | tat sahasraṃ trisāhasra: samasaṃvartasambhava: ||74|| jāmbūdvīpā: pramāṇena catu:sārdhatrihastakā: | dviguṇottaravrddhyā tu pūrvagodottarāhvayā: ||75|| pādavrddhyā tanuryāvat sārdhakrośo divaukasām | kāmināṃ rūpiṇāṃ tvādau yojanārdhaṃ tata: param ||76|| ardhārdhavrddhirūrdhvaṃ tu parīttābhebhya āśraya: | dviguṇadviguṇo hitvā'nabhrakebhyastriyojanam ||77|| sahasramāyu: kuruṡu dvayorardhārdhavarjitam | ihāniyatamante tu daśābdā ādito'mitam ||78|| nrṇāṃ varṡāṇi pañcāśadahorātrau divaukasām | kāme'dharāṇāṃ tenāyu: pañcavarṡaśatāni tu ||79|| dviguṇottaramūrdhvānāmubhayaṃ rūpiṇāṃ puna: | nāstyahorātramāyustu kalpai: svāśrayasammitai: ||80|| ārūpye viṃśati: kalpasahasrāṇyadhikādhikam | mahākalpa: parīttābhāt prabhrtyardhamadhastata: ||81|| kāmadevāyuṡā tulyā ahorātrā yathākramam | sañjīvādiṡu ṡaṭsvāyustaisteṡāṃ kāmadevavat ||82|| ardhaṃ pratāpane'vīcāvanta: kalpaṃ paraṃ puna: | kalpaṃ tiraścāṃ pretānāṃ māsāhnā śatapañcakam ||83|| vāhād varṡaśatenaikatiloddhārakṡayāyuṡa: | arbudā viṃśatiguṇaprativrddhāyuṡa: pare ||84|| kurubāhyo'ntarā mrtyu: paramāṇvakṡarakṡaṇā: | rūpanāmādhvaparyantā: paramāṇuraṇustathā ||85|| lohāpśaśāvigocchidrarajolikṡā tadudbhavā: | yavastathāṅgulīparva jñeyaṃ saptaguṇottaram ||86|| caturviṃśatiraṅgulyo hasto hastacatuṡṭayam | dhanu: pañcaśatānyeṡāṃ krośo'raṇyaṃ ca tanmatam ||87|| @024 te'ṡṭau yojanamityāhurviṃśaṃ kṡaṇaśataṃ puna: | tatkṡaṇaste puna: paṡṭirlavastriṃśad guṇottarā: ||88|| trayo muhūrtāhorātramāsā dvādaśamāsaka: | saṃvatsara: sonarātra: kalpo bahuvidha: smrta: ||89|| saṃvartakalpo narakāsambhavād bhājanakṡaya: | vivartakalpa: prāg vāyoryāvannārakasambhava: ||90|| anta:kalpo'mitād yāvad daśavarśāyuṡastata: | utkarṡā apakarṡāśca kalpā aṡṭādaśāpare ||91|| utkarṡa ekaste'śītisahasrād yāvadāyuṡa: | iti loko vivrtto'yaṃ kalpāṃstiṡṭhati viṃśatim ||92|| vivartate'tha saṃvarta āste saṃvartate samam | te hyaśītirmahākalpastadasaṅkhyatrayodbhavam ||93|| buddhatvam, apakarṡe tu śatād yāvat tadudbhava: | dvayo: pratyekabuddhānāṃ khaḍga: kalpaśatānvaya: ||94|| cakravartisamutpatti rnādho'śītisahasrakāt | suvarṇarūpyatāmrāya ścakriṇaste'dharakramāt ||95|| ekadvitricaturdvīpā na ca dvau saha buddhavat | pratyudyāna-svayaṃyāna-kalahāstrajito'vadhā: ||96|| deśasthottaptapūrṇatvairlakṡaṇātiśayo mune: | prāgāsan rūpivat sattvā rasarāgāt tata: śanai: ||97|| ālasyāt sannidhiṃ krtvā sāgrahai: kṡetrapo bhrta: | tata: karmapathādhikyādapahrāse daśāyuṡa: ||98|| kalpasya śastrarogābhyāṃ durbhikṡeṇa ca nirgama: | divasān sapta māsāṃśca varṡāṇi ca yathākramam ||99|| saṃvartanya: punastisro bhavantyagnyambuvāyubhi: | dhyānatrayaṃ dvitīyādi śīrṡaṃ tāsāṃ yathākramam ||100|| tadapakṡālasādharmyānna caturthe'styaniñjanāt | na nityaṃ saha sattvena tadvimānodayavyayāt ||101|| saptāgninādbhirekaivaṃ gate'dbhi: saptake puna: | tejasā saptaka: pañcād vāyusaṃvartanī tata: ||102|| @001 abhidharmakośam [svopajñabhāṡyasahitaṃ sphuṭārthavyākhyopetaṃ ca] @002 [BLANK] @003 * oṃ^ namo buddhāya * abhidharmakośam [bhāṡyasahitam] prathamaṃ kośasthānam (dhātunirdeśa:) śāstraṃ praṇetukāma: svasya śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate- ya: sarvathā sarvahatāndhakāra: saṃsārapaṅkāj jagadujjahāra | tasmai namaskrtya yathārthaśāstre śāstraṃ pravakṡyāmyabhidharmakośam ||1|| ----------------- * namo mārapramathanāya * sphuṭārthā vyākhyā mahābalo jñānasamādhidanto ya: pañjaraṃ janmamayaṃ vidārya | viveśa nirvrtyaṭavīṃ praśāntāṃ taṃ śāstrnāgaṃ śirasā namāmi || paramārthaśāstrakrtyā kurvāṇaṃ śāstrkrtyamiva loke| yaṃ buddhimatāmagryaṃ dvitīyamiva buddhamityāhu: || tena vasubandhunāmnā bhaviṡya-paramārthabandhunā jagata: | abhidharmapratyāsa: krto'yamabhidharmakośākhya: || abhidharmabhāṡyasāgarasamuddhrtasyāsya śāstraratnasya | vyākhyā mayā krteyaṃ yathārthanāmā sphuṭārtheti || guṇamati-vasumitrādyairvyākhyākārai: padārthavivrtiryā | sukrtā sābhimatā me likhitā ca tathāyamartha iti || siddhāntārthāpasrtā kvacit kvacid yā tu tai: krtā vyākhyā | tāmudbhāvya yathāvad vihiteha mayānyathā vyākhyā || abhidharmavibhāṡāyāṃ krtaśramā ye'bhidharmakośe ca | pravicāryatāmiyaṃ tairvyākhyā yuktā na vā yuktā || yuktā ced grāhyeyam, na cedapohyānyathā vidhātavyā | na hi viṡame'rthe skhalituṃ na sambhavenmādrśāṃ buddhi: || "ya: sarvathāsarvahatāndhakāra: saṃsārapaṅkājjagadujjahāra | tasmai namaskrtya yathārthaśāstre śāstraṃ pravakṡyāmyabhidharmakośam ||" @004 ya iti buddhaṃ bhagavantamadhikrtyāha | hatamasyāndhakāramanena veti hatāndhakāra:, sarveṇa prakāreṇa sarvasmin hatāndhakāra: sarvathāsarvahatāndhakāra: | ajñānaṃ hi ----------------- ityasya ślokasyārthaṃ vivrṇvāna ācārya āha-śāstraṃ praṇetukāma: svasya śāstu- rmāhātmyajñāpanārthe guṇākhyānapūrvakaṃ tasmai namaskāramārabhata iti | śāstram = abhidharmakośam | praṇetukāma: = kartukāma: | svasya śāstu: = ātmīyasya śāstu: | sa hi bhagavānācāryasyātmīya: śāstā; tacchāsanapratipannatvāt | tena vā śāstrā mahākaruṇāparatantreṇa sakalo loka: svatvena parigrhīta:, tasmādācāryasyāpi svatvena grhītasya sa bhagavān sva: śāstā bhavati | māhātmya- jñāpanārthamiti | mahātmatvaṃ māhātmyam = svaparārthapratipattisampat, tajjñāpanārtham = tadavabodhārtham | guṇākhyānapūrvakam = guṇakathanapūrvakam | tasmai namaskāramārabhate = tasmai praṇāmaṃ karotītyartha: | atītakālatvād `ārabdhavān' iti vaktavye vartamānakāle padaprayoga:; adyāpi namaskārārambhābhiprāyāt, śiṡyaparamparayā vā namaskārārambhāvirāmāt | śabdaśāstre'pīdrśa eva śabdaprayogo drśyate-"atha śabdānuśāsanam | `atha' ityayaṃ śabdo'dhikārārtha: prayujyate" (pā^ ma^ bhā^ 1.1.1.) iti | guṇākhyānamātreṇa māhātmyāvabodha:, na namaskāreṇeti cet, na; tasya tatsūcakatvāt | namaskāreṇa hi māhātmyaṃ sūcyate | atha vā-guṇākhyānenaiva mahātmyaṃ jñāpyate, na namaskāreṇa; namaskārārambhastu svapuṇyaprasavārtham, sadācārānuvrttipradarśanārtha vā; `krtābhimatadevatā- pūjāstutinamaskārā hi santa: kriyāmārabhante' iti satāmācārāt | tatra māhātmyajñāpanaṃ kimarthamiti ? ācakṡmahe-tadgauravotpādanārtham | gauravotpādanaṃ punastatpravacanasatkrtya- śravaṇārtham | satkrtyaśravaṇaṃ krameṇa śrutacintābhāvanāmayaprajñotpādanārtham | tadutpādanaṃ kleśa- prahāṇārtham | tat puna: sarvadu:khopaśamalakṡaṇanirvāṇaprāpaṇārthamiti prayojananiṡṭhā | māhātmyajñāpanaṃ tvekamācāryeṇa prayojanamuktam; sākṡāt prayojanatvāt | taditarāṇi tvabhyūhituṃ śakyānīti noktāni | ya iti buddhaṃ bhagavantamadhikrtyāha iti | sāmānyaśabdo'pi yacchabdo vihita- viśeṡaṇatvād viśeṡavrttirbhavati, tadyathā-ya eṡāṃ brāhmaṇānāṃ gaura: śuklavāsā: sa devaśarmeti, tadvadihāpi "ya: sarvathāsarvahatāndhakāra: saṃsārapaṅkājjagadujjahāra, tasmai namaskrtya" iti buddha eva bhagavati yacchabdo vartate | na hi buddhadanya evaṃguṇaviśiṡṭa: sambhavatītyato vyācaṡṭe- `ya iti buddhaṃ bhagavantamadhikrtyāha' iti | buddha iti kartariktavidhānam | buddhervikasanād buddha:, vibuddha ityartha: | vibuddhaṃ padmamiti yathā | atha vā-avidyānidrādvayāpagamād buddha: prabuddha ityartha: | prabuddhapuruṡa iti yathā | karmakartariktavidhānamityapare | svayaṃ budhyata iti buddha ityartha: | karmaṇyapi ktavidhānamapyadoṡaṃ paśyāma: | sarvaguṇasampatsampannatayā sarvadoṡavirnimukta- tayā ca buddhairanyairvā buddho jñāta ityartha: | `bhagavantam' iti dvitīyapadopādānamanādarasambhāvanānivrttyartham | nirupapadānāma- @005 bhūtārthadarśanapratibandhādandhakāram, tacca bhagavato buddhasya pratipakṡalābhenātyantaṃ sarvathā sarvatra jñeye punaranutpattidharmatvāddhatam; ato'sau sarvathāsarvahatāndhakāra: | pratyeka- ------------------- bhidhānānāṃ hi loke'nādaro drśyate-devadatta:, datta iti | vinayavibhāṡākārāstu catuṡkoṭikaṃ kurvanti-1. asti buddho na bhagavān; pratyekabuddha: svayambhūtvād buddha iti śakyate vaktum, na tu bhagavān, aparipūrṇadānādisambhāratvāt; yo hi māhātmyavān sa bhagavānucyate | 2. asti bhagavānna buddhaścaramabhaviko bodhisattva:; paripūrṇadānādipāramitatvād, anabhisambuddha- tvācca; 3. astyubhayathā buddho bhagavān; 4. asti nobhayathā-etānākārān sthāpayitveti | ato buddhaṃ bhagavantamityubhayaviśeṡaṇam | hatamasyāndhakāramanena veti hatāndhakāra: | ṡaṡṭhībahuvrīhau mārgeṇa hatamiti kartrbhūto mārgo'dhyāhārya: | trtīyābahuvrīhau tu mārgeṇeti karaṇamadhyāhāryam | apara āha-vigrahadvayapradarśanam "hana hiṃsāgatyo:" (dra^-mā^ dhā^ 2.2) iti hantyarthadvayaparigrahārtham | yadā hatamasyāndhakāramiti vigrahastadā gatyartho hantirgrhyate, gatam- syāndhakāramityartha: | yadā punastrtīyābahuvrīhistadā hiṃsārtho hantirgrhyate, hiṃsitamanenāndha- kāramityartha: | evamuttarayo: padayoraikapadyaṃ krtvā paścāt saptamītatpuruṡaṃ karoti-sarvasmin hatāndhakāra: sarvahatāndhakāra iti | tathā ca sati hataśabdo'tra na pūrvaṃ nipatati | saptamīsamāsastviha kena lakṡaṇena bhavatīti cintyam | "saptamī śauṇḍai:" (pā^ sū^ 2.1.10) iti samāsa: | hatāndhakāraśabda: śauṇḍādiṡu paṭhyate | śauṇḍādīnā- mākrtīkrtatvāt tatrāsyānupraveśo'vagantavya: | "saptamī" iti yogavibhāgād vā | utsargeṇa vā samāsa: | "saha supā" (pā^ sū^ 2.1.4) iti subiti vartamāne subantaṃ saha samasyate yatreṡṭamiti | "akrtalakṡaṇo vā tatpuruṡo mayūravyaṃsakādiṡu draṡṭavya:" (pā^ sū^ 2.1.72) ityanena vā | kathamupasarjanībhūtamandhakāraṃ sarvasminnityanenābhisambadhyate ? satyam; nāndhakāram- nenābhisambadhyate, andhakāraghātastvanenābhisambadhyate | yena hyandhakāraghātena yogād bhagavān hatāndhakāra:, sa tasyāndhakāraghāta: sarvādhāro'vagantavya:, yathā-akṡeṡu dhūrta iti, yena dhaurtyalakṡaṇena guṇena yogādasau dhūrta: so'kṡādhāra:; evamihāpyavagantavyam | anyathāpi ceha sambhavantaṃ samāsaṃ paśyāma: | sarvasmin hataṃ sarvahatam, sarveṇa prakāreṇa sarvahataṃ sarvathāsarvahatam, sarvathāsarvahatamasyāndhakāram anena veti sarvathāsarvahatāndhakāra: | evaṃ hataśabdasyāndhakāreṇa sāmānādhikaraṇyam, na ca pūrvanipāta iti | sarveṇa prakāreṇeti | kliṡṭākliṡṭāndhakāravigamata: | sarvasmin jñeye dvādaśāyatanalakṡaṇe | "sarva sarvamiti brāhmaṇa yāvadeva dvādaśāyatanāni" ( ) iti sūtre vacanāt | kimatra śārvaraṃ tamo'ndhakāraśabdenocyate ? netyāha- ajñānaṃ hi bhūtārthadarśanapratibandhā- dandhakāram ityavagantavyam | andhakāraśabdo hi naiśe tamasi prasiddha: | andhamiva janaṃ karotītyandhakāram; sadbhūtaghaṭapaṭādirūpadarśanapratibandhāt tatsādharmyādajñānamapyandhakārākhyāṃ labhate; bhūtārthadu:khādisatyadarśanapratibandhāt | tacca iti tadajñānam | pratipakṡalābhenetyārya- @006 buddhaśrāvakā api kāmaṃ sarvatra hatāndhakārā:, kliṡṭasammohātyantavigamāt, na tu sarvathā; tathā hi eṡāṃ buddhadharmeṡvativiprakrṡṭadeśakāleṡu cārtheṡu anantaprabhedeṡu ca bhavatyevā- kliṡṭamajñānam | ----------------- mārgalābhena | vipakṡa: = kleśa:, vipakṡapratighātāya pakṡa: pratipakṡa iti krtvā | atha vā- jñānamanāsravamajñānapratipakṡa:, tasya lābhena | atyantaṃ sarvathā | sarvatra jñeye punaranutpatti- dharmatvāddhatam, asamudācāraprahāṇīkrtamityartha: | ato'sau iti, bhagavān | pratyekabuddhaśrāvakā api | abhyarhitatvāt pratyekabuddhaśabdapūrvanipāta: | kāmam ityanujñāyām | na tu sarvathā iti akliṡṭasammohānatyantavigamāt | nanu ca sarvaṃ sāsravavastu śrāvakapratyekabuddhānāmapi buddhavat prahīṇam, kimidamucyate- kliṡṭasammohasya teṡāmatyantavigama iti, tathā hyuktam-"nāhamekadharmamapyanabhijñāyāparijñāya du:khasyāntakriyāṃ vadāmi" ( ) iti, tathā "nāhamekadharmamapyaparijñāyāprahāya du:khasyāntakriyāṃ vadāmi" ( ) iti, tasmācchrāvakapratyekabuddhānāmapi tadakliṡṭamajñānaṃ cakṡurādivacchandarāgaprahāṇāt prahīṇameva, anyathā hi śrāvakapratyekabuddhānāṃ du:khāntakriyā na bhavet ? satyam; astyetadevam, prahīṇameva teṡāṃ kliṡṭavadakliṡṭamapyajñānam | tattu teṡāṃ cakṡurādivat prahīṇamapi samudācarati | buddhasya tu prahīṇaṃ sanna samudācarati | ata eva ca viśeṡitam-`punaranutpattidharmatvāddhatam' iti | anyathā `tat sarvathā sarvatra jñeye prahīṇam' ityevāvakṡyat | ye tu vyācakṡate-`śrāvakapratyekabuddhānāṃ kliṡṭasammohamātravigamāt saṃkleśa- vinivrtti:' iti, tadapavyākhyānameṡāṃ yathoktamiti pratyācakṡyate | tathā hyeṡāmiti vistara:-tathā hīti, yasmādityartha: | atha vā-tatheti yathā na sarvathā tatheti | hiśabdo hetau | eṡāmiti śrāvakapratyekabuddhānām | buddhadharmeṡu āveṇikādiṡu | ativiprakrṡṭadeśakāleṡu cārtheṡu | ativiprakrṡṭadeśeṡu, ativiprakrṡṭakāleṡu, ca | anantaprabhedeṡu ca abuddhadharmasvabhāveṡvapi rūpādiṡvartheṡu | bhavatyevākliṡṭamajñānam | samudācaratyeva tadityartha: | tatra ye buddhadharmā āveṇikādayasteṡu svabhāvaparamasūkṡmagambhīratvād buddhādanyeṡāmajñānam | yathoktam-"jānīṡe tvaṃ, śāriputra, tathāgatasya śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktijñānadarśanaskandham ?" iti bhagavatā prṡṭena sthavira śāradvatīputreṇoktam-"no hīdaṃ, bhagavan" ( ) iti | ye tvanye'rthā rūpiṇa: paramāṇusañcitāste'tiviprakrṡṭadeśā yadi bhavanti, ye'pyavijñaptyarūpiṇaste'pi yadyativiprakrṡṭadeśādhāratvādativiprakrṡṭadeśā bhavanti, teṡvapi teṡāmajñānam; anekalokadhātvantaritadeśatvāt | śrūyate hi sthavira maudgalyāyana- syātiviprakrṡṭadeśamarīcilokadhātujātasvamātr deśāparijñānam | ativiprakrṡṭakāleṡva- pyatīteṡvanāgateṡu vā teṡvartheṡvatibahukalpāntarāntaritavināśaprā- durbhāvatvāt teṡāṃ bhavatyevājñānam | śrūyate hi sthaviraśāriputreṇa mokṡabhāgīyakuśamūlādarśanāt pravrajyāpekṡyapuruṡapratyākhyānam | bhagavatā tu tasya mokṡabhāgīyaṃ drṡṭam | uktaṃ ca- @007 ityātmahitapratipattisampadā saṃstutya punastameva bhagavantaṃ parahitapratipattisampadā saṃstauti-saṃsārapaṅkājjagadujjahāreti | saṃsāro hi jagadāsaṅgasthānatvād duruttaratvācca paṅkabhūta:, tatrāvamagnaṃ jagadatrāṇamanukampamāno bhagavān saddharmadeśanāhastapradānairyathā- bhavyamabhyuddhatavān iti ya evamātmaparahitapratipattisampadā yuktastasmai namaskrtyeti ------------------ "mokṡabījamahaṃ hyasya susūkṡmamupalakṡaye | dhātupāṡāṇavivare nilīnamiva kāñcanam" || ( ) iti | sa ca puruṡa: pravrājita iti | `anantaprabhedeṡu' iti, dhātugatiyonyupapattyādiprabhedena durbodheṡvartheṡu, teṡāmajñānaṃ bhavatyeva | tathā hyāha- "sarvākāraṃ kāraṇamekasya mayūracandrakasyāpi | nāsarvajñairjñaiyaṃ sarvajñajñānabalaṃ hi tajjñānam" || ( ) iti | tānyetāni catvāryajñānakāraṇāni bhavanti | teṡāṃ kvacidekam, kvacid dve, kvacit trīṇi, kvaciccatvārīti sambhavato yojyāni | ityātmahitapratipattisampad iti vistara:-ātmahitāya pratipattirātmahitapratipatti:, ātmahitapratipatte: sampadātmahitapratipattisampat, phalaniṡpattirityartha: | sā ceyaṃ sampad jñānaprahāṇasampatsvabhāvā veditavyā | parahitapratipattisampad api tathaiva vacanīyā | apare vyācakṡate-ātmahitapratipatti: = ātmahitapratipādanam, ātmahitopagraha ityartha:, tasyā: sampad ātmahitapratipattisampat | evaṃ parahitapratipattisampadapi vyākhyeyā | sā puna: sarvadu:khopaśamanirvāṇapariprāpaṇasvabhāvā; "saṃsārapaṅkājjagadujjahāra" iti vacanāt | saṃsaraṇaṃ saṃsāra: = ājavañjavībhāva:, janmamaraṇaparamparetyartha: | atha vā- saṃsarantyasmin sattvā iti saṃsāra: = traidhātukam | saṃsāra: paṅka iva saṃsārapaṅka:; paṅkasādharmyāt | ata āha-saṃsāro hi jagadāsaṅgasthānatvād duruttaratvācca paṅkabhūta iti | paṅke hi loke'va- sādātmakatvādāsaṅgasya sthānam, ata eva ca duruttara: | cañcalatvād vā parāśrayottaraṇīyatvād vā duruttara: | saṃsāro'pi hi trṡṇābhiṡyanditatvādāsaṅgasthānam, duruttaraśca drṡṭivicikitsā- viṡpanditena | buddhāpāśrayottaraṇīyatvena vā duruttara: | tatrāvamagnaṃ tādātmyānupraveśata:, samudāyāvayavarūpato vā | jagatsattvaloka: | atrāṇam anākrandam | anukampamāna: karuṇāya- māno bhagavān | saddharmadeśanāhastapradānai: | saddharmadeśanaiva hastā:, teṡāṃ pradānāni, uttāraṇīya- bahutvād bahuvacanam, tai: | yathābhavyamabhyuddhrtavān | yathābhavyamityanucyamānamapi gamyate; loke tathā drṡṭatvāt | tadyathā-`brāhmaṇānānīya bhojayāmāsa' ityukte ye tatra bhojayituṃ śaktā grāme nagare vā sannihitāstāneva bhojayāmāseti gamyate; sarvalokabrāhmaṇānāṃ bhojayituma- śakyatvāt | evamihāpi yo jano bhavyo'bhyuddhartum, tamevābhyuddhrtavāniti | ato yathābhavyamiti vyācaṡṭe | "tasmai namaskrtya" iti śirasā praṇipatya | kriyāspadībhūtatvānnama:śabdasya praṇipatyārtho namaskrtyaśabdo bhavati | praṇipātaśca loke śirasā pratīta iti `śirasā' ityāha | @008 śirasā praṇipatya | yathārtham = aviparītaṃ śāstīti yathārthaśāstā | anena parahitaprati- ------------------- bāṅmanonamaskāro'pyatrānuktasiddho guṇākhyānapūrvakatvānmanaskarmapūrvakatvācca kāyakarmaṇa: | `tasmai' iti kiṃlakṡaṇeyaṃ caturthī ? atra bahavo vyākhyānakārā muhyanti | ācāryaguṇamati:, tacchiṡyaścācāryavasumitra āhatu:-"nama:śabdayoge caturthī- `nama:svastisvāhāsvadhālaṃvaṡaḍyogācca" (pā^ sū^ 2.3.16) iti, tadetadayuktam; svatantrasya nama:śabdasya yoge sā caturthī bhavati, asvatantraścāyaṃ nama:śabda:; kriyāspadī- bhūtatvāt | ata eva cānenaivācāryeṇa vyākhyāyuktau " namaskrtya muniṃ mūrdhnā" iti karmalakṡaṇā dvitīyā prayuktā | tasmānna nama:śabdayoge caturthīti | dvitīyāyā: sthāne caturthī prayuktetyapare; tadidameṡāmicchāmātram, na hi lakṡaṇa- masyāstīti | kena tarhīyaṃ caturthī ? sampradānalakṡaṇeyaṃ caturthīti vyācakṡmahe | kathaṃ sampradānasaṃjñā ? "karmaṇā yamabhiprati sa sampradānam" (pā^ sū^ 1.4.32) iti cūrṇikāreṇa karmaśabda ubhayathā varṇyate-pāribhāṡikaṃ karma, laukikaṃ ceti | tatra yadā "karturīpsitatamaṃ karma" (pā^ sū^ 1.4.49) iti pāribhāṡikaṃ karmāśrīyate, tadā karturīpsitatamena yamabhipraiti sa sampradānasaṃjño bhavati-brāhmaṇāya gāṃ prayacchatītyetat siddhaṃ bhavati | yadā tu karma kriyeti laukikaṃ karmāśrīyate, tadā kriyayā yamabhipraiti sa sampradānasaṃjño bhavatīti, tadetat siddhaṃ bhavati-yuddhāya sannahyati, patye śeta iti | sannahanakriyayā yuddhamabhipraiti kartā, śayanakriyayā patimiti yuddhādīnāṃ sampradānasaṃjñā siddhā bhavati | tathehāpi namaskārakriyayā śāstāra- mabhipraityācārya:, tasmācchāstari sampradānasaṃjñā | sampradānasaṃjñāyāṃ satyāṃ "sampradāne caturthī" (pā^ sū^ 2.3.13) iti caturthī bhavati | evaṃ ca krtvā- "pūrva praṇamya vadatāṃ pravarāya śāstre" ( ) "pramāṇabhūtāya jagaddhitaiṡiṇe praṇamya śāstre sugatāya tāyine" (pra^ samu^ 1.1) ityevamādīni kāvyaśāstrāntaroktāni śabdarūpāṇi sunītāni bhavanti | yadi tarhi sampradānasaṃjñaiveṡyate, `namaskrtya muniṃ mūrdhnā' ityatra dvitīyā na prāpnoti ? naiṡa doṡa:; vivakṡāta: kārakāṇi bhavanti | yadā karmavivakṡā tadā dvitīyā, yadā sampradānavivakṡā tadā caturthī-ityubhayamapi siddhaṃ bhavati | "yathārthaśāstre" iti śāstrityauṇādika: śabda: "trntrcau śaṃsikṡadādibhya: saṃjñāyā cāniṭau" (u^ 2.93) iti trnpratyayānto'niṭ śāsteti bhavati | nanu ca saṃjñāyāṃ śāsteti bhavati, na ceyaṃ saṃjñā ? saṃjñaiveyam | dvividhā hi saṃjñā-viśeṡasaṃjñā, sāmānyasaṃjñā ca | viśeṡasaṃjñā-devadatta:, yajñadatta iti | sāmānyasaṃjñā-mātā, pitetyevamādikā | mātrādayo'pi hi tatra saṃjñāyāmeva nipātyante-"naptrneṡṭrtvaṡṭrr kṡattrhotrpotrbhrātrjāmātr mātrpitrduhitr" (u^ 2.94) iti | tena yathā sarvāsāṃ mātr#ṇāmiyaṃ saṃjñā māteti, sarveṡāṃ ca pitr#ṇāṃ piteti, evaṃ sarveṡāṃ ca śāstr#ṇāmiyaṃ saṃjñā-śāsteti | sa tu śāstā dvividho bhavati-ayathārtha:, yathārthaśca | @009 pattyupāyamasyāviṡkaroti | yathābhūtaśāsanācchāstā bhavannasau saṃsārapaṅkājjagadujjahāra, na tvrddhivarapradānaprabhāveṇeti | tasmai namaskrtya kiṃ kariṡyati ? ityāha-śāstraṃ pravakṡyāmi | śiṡyaśāsanā- cchāstram | kiṃ śāstram ? ityāha-abhidharmakośam ||1|| ko'yamabhidharmo nāma ? prajñā'malā sānucarā'bhidharma:, tatra prajñā dharmapravicaya: | amaleti anāsravā | sānucareti saparivārā | evamanāsrava: pañcaskandhako'bhidharma ityuktaṃ bhavati | ------------------- ayathārthaśca pūraṇādi:, yathārthaśca tathāgata iti | ato viśinaṡṭi-yathārthamaviparītaṃ śāstīti yathārthaśāstā | etacca viśeṡaṇaṃ parahitapratipattyupāyasūcanārtham | ata evāha-parahita- pratipattyupāyamasyāviṡkaroti ityevamādi | na tvrddhivarapradānaprabhāveṇa iti | prabhāvaśabda: pratyekamabhisambadhyate- rddhiprabhāveṇa,varapradānaprabhāveṇeti | rddhiprabhāvastadyathā-viṡṇo- rviśvarūpasandarśanam | varapradānaprabhāvastadyathā-maheśvaro varaṃ prayacchatīti pravāda: | atha vā tripado dvandva:-rddhiśca varapradānaṃ ca prabhāva śceti | prabhāva: = śaktiviśeṡa: | nanu ca buddhā api kadācid rddhiprātihāryaṃ vineyānāmupadarśayanti ? astyetadevam; api tvāvarjanamātraṃ tu teṡām | anuśāsanīprātihāryeṇa tu rāgādipratipakṡabhāvanākrameṇa saṃsārottaraṇaṃ bhavati | kiṃ kariṡyatīti praśna: | namaskrtyeti ktvāvidhe: kriyāntarāpekṡatvāt | samāna- kartrkayorhi pūrvakāle ktvāvidhirbhavati | (dra^-pā^ sū^ 7.1.37) "śāstraṃ pravakṡyāmi" iti | arthaviśeṡābhidyotako nāmasamūha: = śāstram | kṡaṇikatvāt samūhānupapattiriti cet, na; tadgrāhakabuddhirūpasamūhakalpanāt | śiṡyaśāsanācchāstram iti | kiṃ śāstram iti | kiṃ nāmadheyamityabhiprāya: | abhidharmakośam iti | asya nirvacanaṃ vakṡyate | āstāṃ tāvadetat ||1|| avayavārthāvabodhapūrvaka: samudāyārthāvabodha ityavayavārtha tāvat prcchati- ko'yamabhidharmo nāma iti ? "prajñāmalā sānucarābhidharma:" iti | dharmapravicayakāle prajñā pradhānamiti mukhyavrttyā prajñāgrahaṇam | amaletyanāsravā; malānāmāsravaparyāyatvāt | sānucareti saparivārā | rājñā samaṃ carannapi bhrtyo rājānucara ityucyate, tadanuvrttikāritvāt; tathehāpi samakālaṃ caranto'pi tatsahabhuvo dharmā anucarā evocyante | ke punaste ? cittacaittā anāsravasaṃvarā jātyādayaśca cittaviprayuktā iti | nanu ca cittaṃ caittebhya: pradhānam, tathā hi-cittasyeme citte vā bhavāścaittā iti, tena prajñaiva cittasya parivāro'rhati, na tu cittaṃ prajñāyā:, caitasikatvāt ? astyetat; api tu dharmapravicayakāle prajñā caittasyāpi sarvasya kalāpasya rājāyate | kvacit kaścid dharma: @010 eṡa tāvat pāramārthiko'bhidharma: || sāṃketikastu- tatprāptaye yāpi ca yacca śāstram | yāpi ca śruta-cintā-bhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā | yacca śāstram asyā: prāptyarthamanāsravāyā: prajñāyā:, tadapi tatsambhārabhāvād ------------------- anāsrava: pañcaskandhaka iti | anāsravasaṃvarastasmin kalāpe rūpaskandha:, yā vedanā sa vedanāskandha:, yā saṃjñā sa saṃjñāskandha:, cetanādijātyādaya: saṃskāraskandha:, vijñānaṃ cātra vijñānaskandha: | eṡa tāvat iti | tāvacchabda: kramārtha: | pāramārthika iti | paramārtha eva pāramārthika: | paramārthe vā bhava: pāramārthika: | paramārthena vā dīvyati caratīti vā pāramārthika: | sāṃketikastu sāṃvyavahārika: | "tatprāptaye yāpi ca" iti | prajñā sānucarā so'bhidharma iti cātrādhikrtam | tasyā anāsravāyā: prajñāyā: prāptyartha sākṡāt pāramparyeṇa vā yā śrutamayī cintāmayī ca bhāvanāmayī ca prajñā sāsravā, yā copapattipratilambhikā sānucarā sāpi sāṃketiko'bhidharma: | tatra śrutaprayogajā śrutamayī, yuktinidhyānaprayogajā cintāmayī, bhāvanāprayogajā bhāvanāmayī, upapattipratilambhajā upapattipratilambhikā | upapattipratilambho'syāstīti "ata iniṭhanau" (pā^ sū^ 5.2.115) iti ṭhanvidhānānna vrddhi: | śrutacintāmayī, upapattipratilambhikā, bhāvanāmayī cārūpyāvacarī catu:skandhako'bhidharma:; anuparivartakarūpābhāvāt | rūpāvacarī tu dhyānasaṃvarasadbhāvāt pañcaskandhako'bhidharma: | "yacca śāstram" iti | abhidharmaśāstramabhipretam | tattu sānucaram, na sānucaramiti vyākhyābheda: | kecit tāvadacittacaitasikakalāparūpatvāt sānucaramiti nānuvartayanti | jātyādisambhavāt kecidanuvartayanti-"ekaskandhako hyasāvabhidharma:, dviskandhako vā, tasya ca jātyādaya: santi" iti | anye vyācakṡate-śāstramiti jñānaprasthānam | tasya śarīrabhūtasya ṡaṭpādā:- prakaraṇapāda:, vijñānakāya:, dharmaskandha:, prajñaptiśāstram, dhātukāya:, saṅgītiparyāya iti | atastadapi śāstraṃ sānucarameva pāramparyeṇa pāramārthikābhidharmaprāptaye sāṅketiko'bhidharma ityucyate | upapattipratilambhikā hi prajñā śāstraśravaṇāt tadarthamanusarati, tasyā: śrutamayī, śrutamayyāścintāmayī, cintāmayyā: sāsravā bhāvanāmayī, tasyā anāsravā prajñā jāyata ityanukrama: | tadayam iti | taditi vākyopanyāsa: | ayaṃ svalakṡaṇadhāraṇatvena nirukta: pāramārthika- sāṅketikābhidharma: | paramārthadharmam iti | paramasya jñānasyārtha: paramārtha:, paramo vā artha: paramārtha:, sarvadharmāgratvāt paramārtha:; paramārthaścāsau dharmaśca paramārthadharma: | dharmalakṡaṇaṃ veti | svasāmānyalakṡaṇam-`khakkhaṭalakṡaṇa: prthivīdhātu:', `anityaṃ du:kham' ityevamādi | @011 `abhidharma:' ityucyate | nirvacanaṃ tu-svalakṡaṇadhāraṇād dharma: | tadayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṡaṇaṃ vā pratyabhimukho dharma ityabhidharma: | ukto hyabhidharma: || idaṃ tu śāstraṃ kathamabhidharmakośam ? tasyārthato'smin samanupraveśāt sa cāśrayo'syetyabhidharmakośam ||2|| sa hi śāstrasaṃjñako'bhidharma etasminnarthato yathāpradhānamantarbhūta ityetacchāstraṃ tasya kośasthānīyaṃ bhavati | atha vā-so'bhidharma etasyāśrayabhūta: śāstrasya, tato hyetannirākrṡṭam, ata: sa evāsyābhidharma: kośa ityetacchāstramabhidharmakośam ||2|| kimartha punarabhidharmopadeśa: ? kena cāyaṃ prathamata upadiṡṭo yata ācāryo- 'bhidharmakośaṃ vaktumādriyata iti ? āha- ------------------- tatpratyabhimukha: pratilambhāya pratiṡedhāya avabodhāya vā pratibodhāya vābhimukho dharma: abhidharma: | "kugatiprādaya:" (pā^ sū^ 2.2.18) iti tatpuruṡasamāsa: | nanu ca "lakṡaṇenābhipratī ābhimukhye" (pā^ sū^ 2.1.14) ityavyayībhāva: prāpnoti ? yadā hyabhirlakṡaṇena saha samasyate tadāvyayībhāva:, tadyathā-abhyagni śalabhā: patanti, śalabhapatanamagninā lakṡyate, so'gnirasya lakṡaṇam | na tvayaṃ dharmo'nyasya lakṡaṇam, kiṃ tarhi ? lakṡya:; svayamevābhimukhyāt | śāstrākhyo'pi sāṃketiko'bhidharma: prāpaṇāya abhidyotanāya vā nirvāṇaṃ dharmalakṡaṇaṃ vā pratyupaniṡadbhāvenābhimukha:, kimaṅga pāramārthika iti ! atastatpuruṡasamāsenābhidharma iti siddhaṃ bhavati | ukto hyabhidharma iti | svabhāvaprabhedanirvacanato'vayavārtho'vabuddha: | samudāyārthastu na tāvadityata: samudāyārthaṃ prcchati-idaṃ tu śāstraṃ kathamabhidharmakośam iti | "tasyārthato'smin" iti | tasyābhidharmasaṃjñakasya śāstrasyānantaroktatvād grahaṇam | arthata iti | na vyañjanata iti | arthato'yamanupraveśo na sākalyena, tasmād | yathāpradhāna- mitavyayībhāva: | antarbhūta: praviṡṭa: | iti etacchāstraṃ madīyaṃ tasya arthasya kośasthānīyaṃ bhavati kośasadrśam | etasminnarthe ṡaṡṭhītatpuruṡasamāsa:-abhidharmasya kośo'bhidharmakośa iti | yatra hyasi: praviśati sa tasya kośa: | atha vā-sa: abhidharmo jñānaprasthānādiretasya madīyasya śāstrasya āśrayabhūta: | tato hyārṡādabhidharmādetanmadīyaṃ śāstraṃ nirākrṡṭam | arthata ityadhikrtam | ata: sa evāsya abhidharma: kośa ityetasminnarthe bahuvrīhisamāsa:-abhidharma: kośo'syetyabhidharmakośam | yato hyasirnirākrṡyate sa tasya kośa iti etacchāstramabhidharmakośamiti | samudāyārtho- 'pyasyāvagamita iti sūcayati ||2|| @012 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāya: | kleśaiśca bhramati bhavārṇave'tra loka- staddhetorata udita: kilaiṡa śāstrā ||3|| yato vinā dharmapravicayena nāsti kleśopaśamābhyupāya:, kleśāśca lokaṃ bhramayanti saṃsāramahārṇave'smin, atastaddhetostasya dharmapravicayasyārthe śāstrā kila buddhenābhidharma ukta:; na hi vinā abhidharmopadeśena śiṡya: śakto dharmān pravicetumiti | ------------------- kimartha punarabhidharmopadeśa: | kiṃ prayojanamityartha: | saprayojanasya hi śāstrasya pratyāsa: sādhurbhavati, na niṡprayojanasya | kena cāyaṃ prathamata upadiṡṭa: | kena cāyamabhidharma ādito deśita: | āptopadiṡṭasya hi śāstrasya pratyāso'rharūpa: syādityabhiprāya: | `prathamata:' iti viśeṡaṇam | bhadanta kātyāyanīputrādīnāṃ piṇḍīkaraṇena paścādupadeśasya siddhatvāt | prathamata upadeśe hi vivāda: | yata iti vistara:-yata: kāraṇāt, ācārya: śāstrakāra:, abhidharmakośaṃ pratyāsaśāstram, vaktuṃ praṇetum, ādriyate ādaraṃ karotityartha: | evaṃ krte praśnadvaye'bhidharmaśāstrasya saprayojanatām, āptopadeśatāṃ ca pradarśayannāha- "dharmāṇāṃ pravicayam" iti | vistara:-yato vinā dharmapravicayena | `rūpaṃ vedanānityaṃ du:kham' ityevamākāreṇa | nāsti kleśopaśamābhyupāya: | anya iti vākyaśeṡa: | sa eva tu kleśopaśamābhyupāya ityarthādāpannaṃ bhavati | tadyathā-`nāhāreṇa vinā prāṇasandhāraṇopāya:' ityukte `sa evāhāra: prāṇasandhāraṇopāya: `ityarthādāpannaṃ bhavati, tadvadetat | yadi kleśopaśamo na syāt, kiṃ syād ? ityata āha-"kleśaiśca bhramati bhavārṇave'tra loka:" iti | anena kleśopaśamasyāvaśyakartavyatāṃ darśayati | bhava: = saṃsāra ityeko'rtha: | bhava evārṇavo bhavārṇava:, majjanasthānasādharmyāt samudrakalpo bhava:, etasmin bhavārṇave | atra pratyakṡīkrtapañcopādānaskandhalakṡaṇa vyatiriktabhavapratiṡedhārtham atragrahaṇam | atra loko bhramati; tādātmyāvasthānāt | tādātmyāvasthānato'pi hyadhikaraṇanirdeśo drśyate, tadyathā- anyapādapānupayogena palāśeṡvārāma: sthita iti | vrttau tu hetvarthatāṃ trtīyāyā: sūcayatā hetumaṇṇicā hetvartha ukta: | kleśāśca lokaṃ bhramayantīti | ata iti | uddiṡṭahetupratyāmnāya: | yata evam, ata uddiṡṭo'bhidharma ityartha: | dharmapravicaya: kleśopaśamopāyo nānyo dharma ityabhidharmopadeśaka: sambandha iti | ata uktam-"taddheto:" iti | sa eva hetustaddhetu:, tasya tasmādvā taddhetoriti | tasya dharmapravicayasyārthe hi dharmopadeśahetuko dharmapravicaya: | kathaṃ nāma dharmapravicaya: syāditi ? abhidharma upadiṡṭa: śāstrā buddhenāta eva | na hi vinābhidharmopadeśena śiṡya: śakto dharmān pravicetum iti | "udita:" iti vaderniṡṭhāyāṃ krtasamprasāraṇasyaitad rūpam, na tviṇa utpūrvasya; arthāyogāt | udita ityukta:, upadiṡṭa ityeko'rtha: | @013 sa tu prakīrṇa ukto bhagavatā, bhadantakātyāyanīputraprabhrtibhi: piṇḍīkrtya sthāpita: sthaviradharmatrātodāna-vargīyakaraṇavadityāhur vaibhāṡikā: ||3|| katame punaste dharmā yeṡāṃ pravicayārthamabhidharmopadeśa: ? ityāha- sāsravā'nāsravā dharmā:, eṡa sarvadharmāṇāṃ samāsanirdeśa: || tatra katame sāsravā dharmā: ? ityāha- saṃskrtā mārgavarjitā: | ------------------- "kila" iti kilaśabda: parābhiprāyaṃ dyotayati | ābhidharmakāṇāmetanmatam, na tvasmākaṃ sautrāntikānāmiti bhāva: | śrūyante hyabhidharmaśāstrāṇāṃ kartāra:, tadyathā-jñānaprasthānasya ārya kātyāyanīputra: kartā, prakaraṇapādasya sthaviravasumitra:, vijñānakāyasya sthaviradevaśarmā, dharmaskandhasya ārya śāriputra:, prajñaptiśāstrasya ārya maudgalyāyana:, dhātukāyasya pūrṇa:, saṅgītiparyāyasya mahākauṡṭhila: | ka: sautrāntikārtha: ? ye sūtraprāmāṇikā:, na tu śāstraprāmāṇikāste sautrāntikā: | yadi na śāstraprāmāṇikā:, kathaṃ teṡāṃ piṭakatrayavyavasthā-sūtrapiṭaka:, vinayapiṭaka:, abhidharmapiṭaka iti, sūtre'pi hyabhidharmapiṭaka: paṭhyate-traipiṭako bhikṡuriti ? naiṡa doṡa:; sūtraviśeṡā eva hi arthaviniścayādayo'bhidharmasaṃjñā:, yeṡu dharmalakṡaṇaṃ varṇyate, etadāśaṅkā- nivrttyarthamāhu: | sa tu prakīrṇa ukto bhagavateti | vistara:-yathā sthaviradharmatrātena udānā: `anityā vata saṃskārā:' ( ) ityevamādikā vineyavaśāt tatra tatra sūtra uktā vargīkrtā ekasthīkrtā:; evamabhidharmo'pi dharmalakṡaṇopadeśasvarūpo vineyavaśāt tatra tatra bhagavatokta: | sthavira kātyāyanīputraprabhrtibhirjñānaprasthānādiṡu piṇḍīkrtya sthāpita iti | āhurvaibhāṡikā: | vibhāṡayā dīvyanti caranti vā vaibhāṡikā:, vibhāṡāṃ vā vidanti vaibhāṡikā: | ukthādiprakṡepāṭ ṭhak (dra^-pā^ sū^ 4.2.60) ||3|| "sāsravānāsravā dharmā:" iti sahāsravai: sāsravā:, na santyāsravā eṡvityanāsravā:, sāsravāścānāsravāśceti samāsa: svasāmānyalakṡaṇadhāraṇād dharmā: | eṡa sarvadharmāṇāṃ samāsanirdeśa iti | etāvanto dharmā yaduta sāsravāścānāsravāśca, naitadvyatiriktā dharmā: santi, tasmādāha-sarvadharmāṇāmiti | samāsanirdeśa iti saṃkṡepanirdeśa: | vistaranirdeśastu paścādā śāstraparisamāpterbhaviṡyati | anye'pi samāsanirdeśā: santi- saṃskrtāsaṃskrtā:, rūpyarūpiṇa:, sanidarśanānidarśanā ityevamādaya:, kimarthamayameva samāsanirdeśa ukta: ? yasminnukte na paryanuyoga: | atha vā-sāṃkleśikavyāvadānikapakṡapradarśanārtham; tadarthatvācchāstrasya | tatpakṡadvayāvabodhe hi saṃkleśapakṡamapahāya vyavadānapakṡāsevanānniśreya- sāvāptirbhavet | "saṃskrtā mārgavarjitā: sāsravā: " iti | saṃskrtā eva, nāsaṃskrtā: | hetupratyayajanitā rūpādaya: saṃskrtā: | kiṃ sarve ? netyāha-mārgavarjitā: | mārgasatyena varjitā: | mārgasatyasya @014 sāsravā:, mārgasatyaṃ varjayitvā'nye sarve saṃskrtā: sāsravā: | kiṃ kāraṇam ? āsravāsteṡu yasmāt samanuśerate ||4|| kāmaṃ nirodhamārgasatyālambanā api āsravā upajāyante, na tvanuśerate tatreti na tayo: sāsravatvaprasaṅga: | yathā tatra nānuśerate, tat paścādanuśayanirdeśa (abhi^ ko^ 5.18) eva jñāpayiṡyāma: ||4|| uktā: sāsravā: || ------------------- saṃskrtatvāt prasaṅga ityata evaṃ viśinaṡṭi | etaduktaṃ bhavati-mārgasatyaṃ varjayitvā sarve saṃskrtā: sāsravā iti | kathaṃ punaste sāsravā: ? yadyāsravasamprayogāt ? kliṡṭā eva cittacaittā: sāsravā: syurnānye; athāsravasahotpādāt ? kasyāṃ santatau samudācaratkleśasya sattvasya yathāsambhavaṃ pañcopādānaskandhā: sāsravā: syu:, nāsamudācaratkleśasya, nāpi bāhyā dharmā:; athāsravāṇāṃ ya āśrayāste sāsravā iti ? ṡaḍevāyatanānyādhyātmikāni sāsravāṇi syu:; athāsravāṇā- mālambanāni sāsravāṇi ? nirodhamārgasatyamapi sāsravaṃ prāpnoti; ūrdhvā ca bhūmirūrdhva- bhūmyālambanairāsravai: sāsravā syāditi ? ata āha-"āsravāsteṡu yasmāt samanuśerate" iti | tasmāt sāsravā iti pūrvamevādhyāhāryastasmācchabda: | anuśerata iti puṡṭiṃ labhanta ityartha: | pratiṡṭhāṃ labhanta ityartho vā | puṡṭilābhe pratiṡṭhālābhe vā te rāgādaya: santāyante | apare vyācakṡate-yathā `anuśete mamāyamāhāra:' iti pathyo'nuguṇībhavatītyartha:, tathā rāgādayo'pi teṡu dharmeṡvanuśerate, anuguṇībhavantītyartha: | rāgādyabhiṡyanditakarmanirvartitā hi sāsravā dharmā:, "karmajaṃ lokavaicitryam" (abhi^ ko^ 4.1) iti vacanāt | pratyayānuguṇyenānuśerate puṡṭiṃ labhanta ityanuśayā: | anuśerate anuguṇā vartante pratyayā eṡviti vānuśayā: | anuśayanaṃ caiṡāmālambanata: samprayogato vā draṡṭavyam | guṇamatistvācārya iha vyācaṡṭe-"kiṃ kāraṇaṃ yat sarvadharmeṡvāsravāṇāmālambanībhavatsu saṃskrtā eva mārgavarjitā: sāsravā ucyanta iti ? sarve dharmā āsravāṇāmālambanam" iti | anābhidharmikīyametat; ākāśapratisaṃkhyānirodhayorāsravānālambanatvāt | ṡaḍeva hyanuśayā anāsravālambanā: paṭhyante, te ca nirodhamārgālambanā eva; "mithyādrgvimatī tābhyāṃ yuktāvidyātha kevalā | nirodhamārgadrgdheyā: ṡaḍanāsravagocarā: ||" (abhi^ ko^ 5.14) iti vacanāt | tasmānna sulikhitametaditi paśyāma: | kāmamiti yadyapītyartha: | atha vā-kāmamiti nipāto'bhyupagamārtha: | abhyupagamyata eva nirodhamārgasatyālambanā api āsravā upajāyanta ityartha: | tatra nirodhamārgasatyayo: | anuśayanirdeśa eva jñāpayiṡyāma iti | "nānāsravordhvaviṡayā asvīkārād vipakṡata:" (abhi^ ko^ 5.18) ityatra | @015 anāsravā: katame ? anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskrtam | katamat trividhamasaṃskrtam ? ākāśaṃ dvau nirodhau ca; katamau dvau ? pratisaṅkhyānirodha:, apratisuṅkhyānirodhaśceti | etadākāśādi trividhamasaṃskrtaṃ mārgasatyaṃ cānāsravā dharmā: | ------------------- yaddhi vastvātmadrṡṭitrṡṇābhyāṃ svīkrtaṃ bhavati, tatrānye'pyanuśayā anuśayitumutsahante; ārdra iva paṭe rajāṃsi saṃsthātum | na caivamanāsravam, nāpyūrdhvā bhūmi:; ato na tadālambanā- steṡvanuśerate | vipakṡabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānām, ūrdhvā ca bhūmiradharāṇām, ato'pi na teṡu pratiṡṭhāṃ labhante; tapta ivopale talāni pādānāmiti ||4|| "anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskrtam" iti | arthāpattisiddhatvānna sūtrayitavya- metad ?-ityevaṃ codye ācārya guṇamatistāvadāha-"vaktavyamevedam, kiṃ kāraṇam ? dvividho hi mārga:-laukika:, lokottaraśca | ato viśeṡārthaṃ punarabhidhīyate | ata eva cātra mārgasatyagrahaṇam | prasiddhaṃ cārthāpattyā gamyate, nāprasiddham | aprasiddhaṃ cāsaṃskrtamiti | apare vyācakṡate-trtīyarāśyāśaṅkānivrttyarthamartha #pattisiddhamapyetat punarucyate | yathā hi tisro vedanā bhavanti-sukhā, du:khā, adu:khāsukhā ceti; evaṃ dharmā api sambhāvyaren- sāsravā:, anāsravā:, sāsravānāsravāśceti | atha vā-naiva sāsravā nānāsravāśceti | tena ye'rthāpattyā nirastā: kiṃ te'nāsravā eva ? utāho sāsravānāsravā eva ? āhosvinnobhayathā ? iti sandihyeta | asti hi sāsravānāsravatvavikalpāvakāśa: | kathamiti ? vaibhāṡikaprakriyayā tāvat "dvidhā sānuśayaṃ kliṡṭamakliṡṭamanuśāyakai:" (abhi^ ko^ 5.32) iti vacanād ye cakṡurādayo bāhyā vā rūpādayo'kliṡṭāste'nuśayānairevāsravai: sāsravā:, nānanuśayānai: | prahīṇai- stairananuśayānairāsravairna sāsravā: | aprahīṇaistvantata: parasantānagatairapi sāsravā eveti dārṡṭāntika- prakriyayāpi ca cakṡurādayo'rhatsantānagatā bāhyāśca rūpādayo'nāsravā:, āsravāṇāmanāśrayatvāt; sāsravāśca te, āsravāṇāma pratipakṡatvāditi pārthāyikaṃ sāsravānāsravatvaṃ cakṡurādīnāṃ kalpyata iti sandeha: | tatsandehavinivrttyarthamidamucyate-"anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskrtam" iti | niṡparyāyamanāsravā evāmī, na sāsravā yathoktamiti punarvacanam | te tarhi arhaccakṡurādayo vaibhāṡikai: kva pakṡe nikṡeptavyā:-kiṃ sāsravapakṡe, athānāsravapakṡa iti ? sāsravapakṡa iti ta āhu: | kathaṃ prahīṇairāsravaiste sāsravā vyavasthāpyante ? yeṡvāsravā anuśerate, anuśayitavanta:, anuśayiṡyante vā, te sāsravā: | traikālikārthavivakṡayāpi hi loke vartamānakālaprayogo drśyate-ya: prajā rakṡati sa rājeti, yo'pi rakṡitavān yo'pi rakṡiṡyati sa cāpi rājeti gamyata eveti ata evaṃ vyākhyāyate | atha vā-yadyapi te prahīṇairāsravairna sāsravā:, aprahīṇaistvaparimitairāsravairantata: parasantānagatairapi sāsravā eva bhavanti | @016 kiṃ kāraṇam ? na hi teṡvāsravā anuśerata iti | yadetat trividhamasaṃskrtamuddiṡṭam, tatrākāśamanāvrtti: ||5|| anāvaraṇasvabhāvamākāśam, yatra rūpasya gati: ||5|| ------------------- nanu ca samāsanirdeśādeva "sāsravānāsravā dharmā:" (abhi^ ko^ 1.4) iti trtīyarāśyaprasaṅga: ? na; tatraikaśeṡanirdeśasambhavāt | sāsravāścānāsravāśca sāsravānāsravāśceti sāsravānāsravā ityekaśeṡa: | asarūpāṇāmapyekaśeṡa iṡyate, "guṇo yaṅluko:" (pā^ sū^ 7.4.83) iti yathā | apare punarāhu:- arthāpattyā siddhamevaitat, spaṡṭīkaraṇārthaṃ tu prapañca ucyate | tadyathā- "viśeṡaṇaṃ viśeṡyeṇa bahulam" (pā^ sū^ 2.1.57) ityanenaiva sarvaṃ siddham "pūrvakālaikasarva- jaratpurāṇanavakevalā: samānādhikaraṇena" (pā^ sū^ 2.1.49) ityevamādiprapañca ucyate, tadvadetat | katamat trividhamasaṃskrtamiti | apratītatvāt prcchati | trividhagrahaṇamiyattā- vadhāraṇārtham | santi hi kecid `ekamevāsaṃskrtaṃ nirvāṇam' ityāhu:, yathā vātsīputrīyā: | `paramāṇvādayo bahavo'saṃskrtā:' iti vaiśeṡikā: | tanmatapratiṡedhārthamiyattāvadhāraṇam | katamau dvau iti pratisaṃkhyā'pratisaṅkhyānirodhāveva prcchati, nākāśam; ākāśasya loke prasiddhatvāt | "tatrākāśamanāvrti:" iti | `tatra' iti nirdhāraṇe, vākyopanyāse vā | avakāśaṃ dadātītyākāśamiti nirvacanam | bhrśamasyānta: kāśante bhāvā ityākāśamityapare | anāvrtti: = anāvaraṇam, kartrsādhanaṃ karmasādhanaṃ vā | yo dharmo'nyān dharmānnāvrṇoti, anyairvā nāvriyate tat anāvaraṇasvabhāvamākāśam | tadapratyakṡaviṡayatvādanyadharmānāvrtyānumīyate, na tvāvaraṇābhāvamātram | ata eva ca vyākhyā- yate-yatra rūpasya gatiriti | yadi yannāvrṇoti nāvriyate va tadākāśam, apratighā api cidādaya: saṃskārāstathaive- tyākāśaṃ prāpnuvanti ? na prāpnuvanti; pareṡāmāvaraṇabhāvāt | rddhimanto hi cittacaittabalena pareṡāṃ gatiṃ cittādīn vā vibadhnanti | pratisaṃkhyā'pratisaṅkhyānirādhau tarhyavibandhakatvādākāśaṃ prāpnuta: ? na; tayo: saṃyogadravyānutpattidharmāṇāṃ saṃyogaprāptiniyatarodhabhūtatvena, utpattivighrarodhabhūtatvena cāvaraṇabhūtatvāt | atha vā-yasyānāvaraṇameva lakṡaṇaṃ nānyallakṡaṇaṃ tadākāśam | tayoścānyalakṡaṇamastīti na tau nirodhāvākāśaṃ prāpnuta: | asarvagataṃ tarhyākāśamanityaṃ vā prāpnoti, āvaraṇābhāve bhāvāt tadbhāve cābhāvāt ? kuḍyādiṡu hyanyasvarūpasyāvaraṇaṃ bhavatīti atrākāśalakṡaṇābhāvaprasaṅga: | kuḍyādyapagame ca punastadbhavatītyanityaṃ prāpnoti ? nānityaṃ prāpnoti; tatrāpi kuḍyādyavakāśa- dānādākāśamastyeva | yadi hi tatrākāśaṃ na syāt, tasyaiva kuḍyāderanavakāśatvādavasthānaṃ na @017 pratisaṅkhyānirodho yo visaṃyoga:, ya: sāsravairdharmaivisaṃyoga: sa pratisaṅkhyānirodha: | du:khādināmāryasatyānāṃ prati pratisaṅkhyānaṃ pratisaṅkhyā = prajñāviśeṡastena prāpyo nirodha: pratisaṅkhyānirodha:, madhyapadalopaṃ krtvā, gorathavat | kiṃ punareka eva sarveṡāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṅkhyānirodha: ? netyāha | kiṃ tarhi ? prthak prthak | yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi | anyathā hi du:khadarśana- heyakleśanirodhasākṡātkaraṇāt sarvakleśanirodhasākṡātkriyā prasajyeta | sati caivaṃ śeṡapratipakṡabhāvanāvaiyarthyaṃ syāt | ------------------- syāt | yattu tatra rūpāntarasyānavasthānam, tat kuḍyādyāvaraṇāt, nākāśābhāvāt | uktaṃ hi bhagavatā-"prthivī, bho gautama, kutra pratiṡṭhitā ? prthivī, brāhmaṇa, abmaṇḍale pratiṡṭhitā | abmaṇḍalaṃ, bho gotama, kva pratiṡṭhitam ? vāyau pratiṡṭhitam | vāyurbho gotama, ka pratiṡṭhita: ? ākāśe pratiṡṭhita: | ākāśaṃ, bho gautama, kutra pratiṡṭhitam ? atisarasi mahābrāhmaṇa, atisarasi, mahābrāhmaṇa ! ākāśaṃ brāhmaṇa apratiṡṭhitamanālambanam" ( ) iti vistara: | tasmādastyākāśamiti vaibhāṡikā: ||5|| "yo visaṃyoga:" iti | viśeṡaṇenānityatānirodho'pratisaṃkhyānirodhaśca vyudastau bhavata: | na hi visaṃyogalakṡaṇau tau nirodhau | visaṃyukti: = visaṃyoga:, kleśavisaṃyuktilakṡaṇa:, saṃyogaprāptiniyatarodhabhūto vā yo dharma: sa pratisaṃkhyānirodha: | du:khādīnāmāryasatyānāmiti viśeṡaṇaparigrahāt pratisaṃkhyānam anāsravaiva prajñā grhyate | na hi laukikī prajñā du:kha- satyādyākārā, kiṃ tarhi ? uttarādharabhūmiśāntādyudārādyākārā | prajñāviśeṡa iti viśeṡagrahaṇaṃ kleśaprahāṇānantaryamārgaprajñāgrahaṇārtham | tena prajñāviśeṡeṇa prāpyo nirodha iti pratisaṃkhyānirodha: | madhyapadalopaṃ krtvā iti | "śākapārthivādīnāmupasaṃkhyānam, śākapriyā: pārthivā: śākapārthivā:" (pā^ sū^ 2.1.60) itīṡṭyā madhyapadalopa: | yadi pratisaṃkhyayānāsravaiva prajñā grhyeta, laukikamārgaprāpyo nirodho na grhīta ityavyāpi lakṡaṇaṃ prāpnoti ? nāvyāpi; sarvo hi traidhātukasāsravavastunirodho'nāsravayā prajñayā prāpyate | na sa nirodho'sti yo laukikyaiva prajñayā prāpyate nānāsravayeti kiṃ laukikyā prajñayā prayojanam ! yo hi laukikena mārgeṇa kaścinnirodha: prāpyate, sa eva punarlokottareṇa prāpyata eveti lokottaraiva prajñā tatra, na laukikī | dravyasan pratisaṃkhyānirodha:; satyacatuṡṭayanirdeśanirdiṡṭatvād, mārgasatyavaditi vaibhāṡikā: | "prthak prthak" iti nānetyartha: | yāvanti hi saṃyogadravyāṇīti | saṃyukti: = saṃyoga:, saṃyogāya dravyāṇi saṃyogadravyāṇi | samprayujyate teṡviti vā saṃyogā:, saṃyogāśca te dravyāṇi ceti saṃyogadravyāṇi, sāsravadravyāṇīti yāvaduktaṃ bhavati | "sāsravaṃ hi dravyaṃ stambhasthānīyam, @018 yattarhyuktam-"asabhāgo nirodha:" iti, asya ko'rtha: ? `nāsya kaścit sabhāgaheturasti nāsau kasyacit' ityayamasya vākyasyārtha:, na tu nāsya kaścit sabhāgo'stīti || ukta: pratisaṅkhyānirodha: || utpādātyantavighno'nyo nirodho'pratisaṅkhyayā ||6|| anāgatānāṃ dharmāṇāmutpādasyātyantaṃ vighrabhūto visaṃyogād yo'nyo nirodha: so'pratisaṅkhyānirodha: | na hyasau pratisaṅkhyayā labhyate, kiṃ tarhi ? pratyayavaikalyāt | ------------------- samprayojanaṃ rajjusthānīyam, pudgalastu balīvardasthānīya:" ( ) iti bhagavatoktam | anyatheti | yadyeka ityartha: | sarvakleśanirodhasākṡātkriyeti samudayādidarśanabhāvanāheyakleśa- nirodhaprāptirityartha: | śeṡapratipakṡabhāvanāvaiyarthyamiti | śeṡakleśasamudayādidarśanabhāvanāprahāta- vyātmakapratipakṡamārgotpādanaṃ niṡprayojanamityartha: | yattarhyuktamasabhāgo nirodha iti | kvoktam ? sūtre | pūrvabhartrā viśākhena grhapatinā "kiṃ sabhāga ārye nirodha: ? iti prṡṭayā dharmadinnayā bhikṡuṇyoktam-asabhāga āyuṡman viśākha" (ma^ ni^ 1.44) iti | `apratisadrśo nirodha:' ityarthamabhisamīkṡya prcchati- asya ko'rtha iti | bahutve hi sati pratisadrśo'nyatamo bhavediti parasyābhiprāya: | nāsya kaścit sabhāgaheturiti | sabhāgahetu: sabhāga ityeko'rtha:; hetuśabdalopāt | drśyante hi padeṡu padaikadeśān prayuñjānā:, vākyeṡu ca vākyaikadeśān | tadyathā-satyabhāmā, bhāmā; devadatta:, datta:; praviśa piṇḍīm, praviśa tarpaṇamiti | nitya: khalu pratisaṅkhyānirodha:, tasya kiṃ sabhāgahetunā prayojanamityasabhāgahetu: | asabhāga: | nāsti sabhāgo'syetyasabhāga: | bahuvrīhi- samāsa: | nāsau kasyaciditi | nāsau pratisaṅkhyānirodha: kasyacidanyasya dharmasya sabhāgahetu- rityadhikrtam | kiṃ kāraṇam ? saṃskrta eveti sabhāgaheturiṡyate | tatra na sabhāgo'sabhāga iti tatpuruṡa: | na tu nāsya kaścit sabhāgo'stīti | na tvasya nirodhasya kaścidanyo nirodha: sadrśo na bhavatītyartha: || anāgatānāṃ dharmāṇāmutpādasyātyantaṃ vighno'tyantavighna: = atyantaniyatarodha: | anya iti | apratisaṅkhyānirodha: | sa hi pratisaṅkhyānirodhādanantaroktādanya: | apratisaṅkhyayeti | prasajyapratiṡedhe'yamakāra:, na pratisaṅkhyayā prāpya ityartha: | atha vā paryudāse-pratisaṅkhyāyā yadanyat pratyayavaikalyaṃ sā pratisaṅkhyā, tayā prāpyo nirodho'pratisaṅkhyānirodha:, madhyapadalopāt | ayuktametat; pratyayavaikalyaṃ hyabhāva:, kathamabhāvena sa nirodha: prāpyata iti ? aupacārika- tvādadoṡa: | atha vā-apratisaṅkhyānirodha iti na pratisaṅkhyānirodho'pratisaṅkhyānirodha: | prati- saṅkhyānirodhādanyatvamātramevocyate, na tu pratyayavaikalyasya vyāpāra iti | utpādagrahaṇama- nityatānirodhavyudāsārtham | anityatānirodho hi dharmasthiteratyantavighna:, na dharmotpādasya | @019 yathaikarūpavyāsaktacakṡurmanaso yāni rūpāntarāṇi śabdagandharasaspraṡṭavyāni cātyayante tadālambanai: pañcabhirvijñānakāyairna śakyamutpattum, na hi te samarthā atītaṃ viṡayamālambayitumiti | ata: sa teṡāmapratisaṃkhyānirodha: pratyayavaikalyāt prāpyate | catuṡkoṭikaṃ cātra bhavati-1. santi te dharmā yeṡāṃ pratisaṅkhyānirodha eva labhyate, tadyathā atītapratyutpannotpattidharmāṇāṃ sāsravāṇām | 2. santi yeṡāmaprati- saṅkhyānirodha eva, tadyathā anutpattidharmāṇāmanāsravasaṃskrtānām | 3. santi yeṡāmubhayam, ------------------- atyanta grahaṇamasaṃjñinirodhasamāpattyasaṃjñikavyudāsārtham | tāni hyanāgatānāṃ cittacaittānā- mutpādanighra:, na tvatyantam; tāvatkālikatvāt tannighrabhāvasya | yathaikarūpavyāsaktacakṡurmanasa iti | vistara:-yathetyudāharaṇakathanam | yathaikasminnīle rūpe vyāsaktaṃ cakṡurmanaśca yasya sa ekarūpavyāsaktacakṡurmanā:, tasya yāni rūpāntarāṇi grhyamāṇānnīlādanyāni nīlāntarapītalohitāvadātādīni varṇarūpāṇi saṃsthānarūpāṇi ca śabdagandharasaspraṡṭavyāni ca sarvāṇi atyayante pratyutpannamadhvānamatikrāmanti | atītamadhvānaṃ pratipadyanta ityartha: | tadālambanairiti | tāni nīlāntarādīnyanantaroktānyālambanāntarāṇi yeṡāṃ te tadālambanā: | ke ? pañca vijñānakāyā:, tai: na śakyamutpattumiti bhāvasādhanametat | na hi te samarthā iti | vistara:-na hi te pañca vijñānakāyā atītaṃ viṡayaṃ svālambanamapi śaktā grahītum; vartamānālambanatvāt pañcānāṃ vijñānakāyānām | athānyadidānīṃ nīlāntarādikaṃ vartamānamālambya kasmānnotpadyante ? na śakyamevaṃ bhavitum; sarvadharmāṇāṃ catuṡke niyatatvāt- hetau, phale, āśraye, ālambane ceti | yasya vijñānasya yadālambanaṃ tadeva tasyālambanaṃ bhavet, bhavennānyaditi ālambanapratyayavaikalyāt te pañca vijñānakāyā na punarutpadyante | ata āha- sa teṡāmapratisaṃkhyānirodha iti | vistara:-teṡāṃ pañcānāṃ vijñānakāyānāṃ pratyayavaikalyāt prāpyata ālambanapratyayavaikalyāt | caturbhireva hi pratyayairhetusamanantarālambanādhipatipratyayai- ścittacaittā utpadyamānā utpadyante | teṡāmanyataravaikalye'pyanutpatti:; samanantarapratyayavaikalyā- dityapare | samanantarapratyayo hi tadānīṃ cittacaittalakṡaṇa ekasyaiva tasya nīlavijñānasyotpattā- vavakāśaṃ dadāti, netareṡāṃ nīlāntarādivijñānānām; yugapadvijñānotpattyasambhavāt | udāharaṇamātraṃ caitat | evaṃ kṡāntilābhyādīnāṃ pañcānāmapyāpāyikānāmanāgatānāṃ skandhānāṃ tadutpatti- viruddhapratyayasammukhībhāvena pratyayavaikalyādapratisaṅkhyānirodha: prāpyata ityudāhāryam | aprati- saṅkhyānirodhameva vābhisandhāya srotaāpannaṃ pudgalamadhikrtyoktaṃ bhagavatā-"niruddhā asya narakāstiryañca: pretā:" ( ) iti | tadevañjātīyakānāmanāgatānāṃ dharmāṇāṃ pratyayavaikalyātpratisaṅkhyāmantareṇotpādasya niyatarodhabhūto yo dharma: so'pratisaṅkhyānirodha ityucyate | na hi pratyayavaikalyamātrādatyantaṃ tadanutpattirupapadyate; punastajjātīyapratyayasānnidhye tadutpattiprasaṅgāt, ko hi tadā tadutpattau vibandha: syāditi vaibhāṡikā: | catuṡkoṭikaṃ cātreti | vistara:-atra pratisaṃkhyā'pratisaṅkhyānirodhalakṡaṇanirdeśe catuṡkoṭikaṃ catuṡprakāraṃ praśnavisarjanam | kimartham ? vyutpādanārtham | tadyathātītapratyutpannotpatti- @020 tadyathā sāsravāṇāmanutpattidharmāṇām | 4. santi yeṡāṃ nobhayam, tadyathā atītapratyutpanno- tpattidharmāṇāmanāsravāṇāmiti ||6|| uktaṃ trividhamasaṃskrtam || yaduktam-"saṃskrtā mārgavarjitā: sāsravā:" iti (abhi^ ko^ 1.4), katame te saṃskrtā: ? ------------------- dharmāṇāṃ sāsravaṇāmiti sāsravatvāt pratisaṃkhyānirodha eva labhyate | atītapratyutpannānāmutpādasya krtatvādutpattidharmāṇāṃ hyapratisaṅkhyānirodha: | tadyathānutpattidharmāṇāmanāsravasaṃskrtānāmiti | atyantanighnitotpādatvādeṡāmanutpattidharmatvam | ataśca teṡāmapratisaṅkhyānirodho labhyate | tadyathā ṡaḍbhūmikānāmanāgamyadhyānāntaradhyānabhūmikānāṃ śraddhānusārimārgāṇāmekasmin sammukhībhūte śeṡāṇāṃ pañcānāmapratisaṅkhyānirodho labhyate, na tu pratisaṅkhyānirodha:; anāsravatvāt | na hi nirdoṡaṃ prahāṇārhaṃ bhavati | anutpattidharmagrahaṇamatītapratyutpannotpatti- dharmanirāsārtham, anāsravagrahaṇaṃ sāsravanirāsārtham | saṃskrtagrahaṇamasaṃskrtanirāsārtham | asaṃskrtamapi hi svabhāvato'nutpatti- dharmakam | atastatprasaṅgo mā bhūditi tadviśeṡaṇam | keṡāñcidevaṃ pāṭha:-tadyathānutpattidharmāṇāmanāsravāṇamiti | teṡāṃ kathamasaṃskrtānāṃ grahaṇāprasaṅga: ? na bhavati | yeṡāṃ dharmāṇāṃ pratisaṅkhyānirodho'pratisaṅkhyānirodho vā sambhavati teṡāmadhikāra:, na cāsaṃskrtānāṃ tau nirodhau sambhavata: | utpādātyantanighno hyapratisaṃkhyānirodha: | na cāsaṃskrtānāmutpādo'sti | kiñca-anutpattidharmāṇāmiti paryudāsena nañsamāsa: | utpatti- dharmebhyo ye'nye tatsadrśāśca dharmāste'nutpattidharmāṇa: | ke ca tādrśā: ? saṃskrtā eva nāsaṃskrtā ityaprasaṅgo'saṃskrtānāmiti bruvate | santi yeṡāmubhayamiti pratisaṅkhyānirodhaśca, apratisaṅkhyānirodhaśca | tadyathā sāsravāṇā- miti | vistara:-sāsravatvāt teṡāṃ pratisaṅkhyānirodha: prāpyate | anutpattidharmatvādapratisaṅkhyā- nirodho'pi prāpyate yadā, tadānayo: prāptirabhipreyate | nāvaśyamanayoryugapat prāptirbhavati | keṡāñciddhi pūrvaṃ pratisaṃkhyānirodha: prāpyate, paścādapratisaṅkhyānirodha:, tadyathā-arhata ekarūpavyāsaktacakṡu- rmanasastadanyarūpādyālambanānāṃ pañcānāṃ vijñānakāyānām | keṡāñcit pūrvamapratisaṅkhyānirodha: prāpyate, paścāt pratisaṃkhyānirodha:, tadyathā-kṡāntilābhino'pāyagatīnām | keṡāñcid yugapat, tadyathā- drṡṭiprāptasyādhimātrādhimātrakleśapratipakṡodaye teṡāmadhimātrāṇāmanāgatānāṃ kleśānāṃ pratisaṅkhyānirodhaścāpratisaṅkhyānirodhaśca yugapat prāpyate | evamanyeṡāmapi sambhavato yojyam | tadyathātītapratyutpannotpattidharmāṇāmanāsravāṇāmiti | atītādīnāmeṡāmutpādasya vighnayitumaśakyatvādapratisaṅkhyānirodho na labhyate | anāsravatvāccaiṡāṃ pratisaṅkhyānirodho'pi na labhyate | asaṃskrtānāṃ tūtpādābhāvānnāpratisaṅkhyānirodho'sti `utpādātyantavighno hyaprati- saṅkhyānirodha:' ityuktaṃ prāk | anāsravatvācca pratisaṅkhyānirodho'pi nāsti ||6|| evamasaṃskrtasyālpavaktavyatvāt purastāt tatpraśnān parisamāpayya saṃskrtānnirdeṡṭukāma @021 te puna: saṃskrtā dharmā rūpādiskandhapañcakam | rūpaskandha:, vedanāskandha:, saṃjñāskandha:, saṃskāraskandha:, vijñānaskandhaśceti, ete saṃskrtā dharmā: | sametya = sambhūya pratyayai: krtā iti saṃskrtā: | na hyekapratyayajanitaṃ kiñcidastīti tajjātīyatvādanāgateṡvavirodha:, dugdhavat | ta evādhvā kathāvastu sani:sārā: savastukā: ||7|| ta eva saṃskrtā gatagacchadgamiṡyadbhāvādadhvāna:, adyante'nityatayeti vā | ------------------- upoddhātamutthāpayati-yaduktam "saṃskrtā mārgavarjitā: sāsravā:" (abhi^ 1.4) iti, katame te saṃskrtā iti | "te puna: saṃskrtā dharmā:" iti | puna: śabda: prabhedāntarapradarśanārtha: | ukta: pūrvaprabheda:- "sāsravānāsravā:" iti | ayaṃ tu puna: prabheda iti | asaṃskrtanirdeśena vyavahitatvāt puna: saṃskrtagrahaṇamasaṃskrtanirāsārtham | `te' iti tacchabda: pūrvaprakrtāpekṡa: | ke ca pūrvaprakrtā: ? avarjitāśca ye sāsravā:, varjitāśca ye mārgasatyasvabhāvā:, ubhaye hyapekṡitā: | kathaṃ gamyate ? "ye sāsravā upādānaskandhāste" (abhi^ 1.8) ityanāsravebhya: sāsravaniṡkarṡavacanāt | yat "rūpādiskandhapañcakam" vakṡyamāṇalakṡaṇam, te'mī saṃskrtā draṡṭavyā: | anyonyameṡāṃ saṃgraha: | rūpādigrahaṇaṃ śīlādiskandhanirāsārtham | anye'pi hi pañca skandhā: santi- śīlaskandha:, samādhiskandha:, prajñāskandha:, vimuktiskandha:, vimuktijñānadarśanaskandhaśceti | skandhagrahaṇaṃ rūpādiviṡayanirāsārtham | sametya sambhūyeti paryāyāvetau | atha vā-sametya = samāgamya, anyonyamapekṡyetyartha: | sambhūya, sañjanyetyevaṃ saṃśabdasyārthaṃ darśayati | na hyekapratyaya- janitamiti sarvālpapratyayatve'pyavaśyaṃ dvau pratyayau sta: | "caturbhiścittacaittā hi samāpattidvayaṃ tribhi: | dvābhyāmanye tu jāyante" (abhi^ 4.65) iti vacanāt | dugdhavaditi | saṃskrtaśabdasya niṡṭhāntatvānniṡṭhāntaśabdenaiva drṡṭāntaṃ darśayati | dugdhavaditi dugdhaṃ nāma kṡīram | yat stanānniṡkāsitaṃ tad dugdhamiti nyāyyam, yattu niṡkāsiṡyate yacca naiva niṡkāsiṡyate dhenusthameva vartate tad dugdhamiti na prāptam, ucyate ca loke | evamihāpi ye saṃskariṡyanta utpattidharmāṇo'nāgatā:, ye'pi na saṃskariṡyante- 'nutpattidharmāṇaste'pi saṃskrtā ityucyante; tajjātīyatvāt svalakṡaṇasādrśyāt | "ta evādhvā" iti | vistara:-sarvābhidharma: sūtrārtha: = sūtranikaṡa:, sūtravyākhyāna- miti | sūtroktānāmapyadhvādīnāṃ skandhaparyāyarūpāṇāmiha vacanam | gatagacchadgamiṡyadbhāvaditi | loke prasiddhamadhvānamapekṡyāyamadhvā vyākhyāta: | tathā hi loke kathyate-ayamadhvā grāmaṃ gata:, ayamadhvā gacchati, ayamadhvā gamiṡyatīti | evamihāpi gato'dhvā yo'tīta:, gacchati yo vartamāna:, gamiṡyati yo'nāgata iti | adyante'nityatayeti vā | adhvāna ityadhikrtam | nairuktaṃ vidhānamapekṡyāyamartho darśita: | adyante = anityatayā bhakṡyanta ityadhvāna iti saṃskrtā evādhvaśabdena bhagavatā deśitā: | @022 kathā = vākyam, tasyā vastu nāma | sārthakavastugrahaṇāt tu saṃskrtaṃ kathāvastūcyate | anyathā hi prakaraṇagrantho virudhyeta-"kathāvastūnyaṡṭādaśabhirdhātubhi: saṃgrhītāni" ( ) | ni:saraṇaṃ ni:sāra: = sarvasya saṃskrtasya nirvāṇam, tadeṡāmastīti sani:sārā: | sahetukatvāt savastukā: | hetuvacana: kila vastuśabda iti vaibhāṡikā: | ityete saṃskrtadharmaparyāyā: | ------------------- "kathāvastu"-śabdenāpi ta eva saṃskrtā bhagavatā deśitā: | "trīṇīmāni bhikṡava: kathāvastūnyacaturthānyapañcamāni, yānyāśrityāryā: kathā: kathayanta: kathayanti | katamāni trīṇi ? atītaṃ kathāvastu, anāgataṃ kathāvastu, pratyutpannaṃ kathāvastu" (aṃ^ ni^ 3.7.7) iti | kathā vākyamiti | vistara:-kathā = vākyam, varṇātmaka: śabda ityartha: | tasyā vastu nāma viṡaya ityartha: | nāmna: punarartho'bhidheya: | tathā hi vakṡyati-"vāṅ nāmni pravartate nāmārthaṃ dyotayati" iti | yadi nāmaiva kathāvastu, nāmaiva saṃskāraskandhaikadeśa eveti, kathaṃ krtvā kathāvastuśabdena saṃskrtā evoktā: ? ityata āha-sārthakavastugrahaṇāt tu saṃskrtaṃ kathāvastucyata iti | anyathā hīti | vistara:-yadi sārthakaṃ vastu na grhyeta, prakaraṇagrantho virudhyeta-kathāvastūnyaṡṭādaśabhirdhātubhi: saṃgrhītānīti | kayā punaryuktyā sārthakaṃ vastu grhyate ? dvividha: kathāyā viṡaya:-sākṡāt, pāramparyeṇa ca | sākṡādviṡayo nāma, pāramparyeṇārtha: | sa hi svaviyabhūtasya nāmno viṡaya iti | atastasyāpi viṡayo vyavasthāpyate | asaṃskrtaṃ kasmānna kathāvastutvenoktam ? adhvapatitasya nāmno'nadhvapatitena sahārthāyogāt | viṡayo heturiti vā | arthadvayavācakavastuśabdaparigrahād vā | yadi kathāyā viṡayo hetu: pratyayaśca bhavati, tat kathāvastu | asaṃskrtaṃ tu na hetupratyaya: kathāyā iti na kathāvastu | atha vā- atītādīnāṃ saṃskrtānāmatibahurūpatvenākhyātakaraṇayogyatvāt- `evaṃ caivaṃ ca dīpaṅkara- stathāgato'bhūt', `evaṃ caivaṃ ca maitreyastathāgato bhaviṡyati', `evaṃ caivaṃ rājā kapphiṇo bhavati' iti | ata: saṃskrtā evaṃ kathāvastutvenoktā:, nāsaṃskrtā: | sarvasya saṃskrtasya nirvāṇamiti nirupadhiśeṡanirvāṇam | yadyevam, sāsravasya tadastīti bhavati sāsravasya sani:sāratvayoga:, mārgasatyasya tu katham ? "kolopamaṃ dharmaparyāya- mājānadbhirdharmā api prahātavyā: prāgevādharmā:" (vajra^ pra^) iti mārgasatyasyāpi ni:saraṇaṃ kalpata eveti sarva eva saṃskrtā sani:sārā bhavanti | "savastukā:" iti | vasantyasmin prāk kāryāṇi paścāttata utpattiriti vastu- heturityartha:, sa eṡāmastīti savastukā: | pravacane hi vastuśabda: pañcasvartheṡu drśyate- svabhāve, ālambane, saṃyojanīye, hetau, parigrahe ca | svabhāve tāvat-yad vastu pratilabdhaṃ samanvāgata: sa tena vastuneti tena svabhāveneti gamyate | ālambane-jñeyā dharmā: | katame ? āha-sarve dharmā jñānena jñeyā yathāvastu, yathālambanamityartha: | saṃyojanīye-yasmin vastunyanunayasaṃyojanena saṃyuktā: pratighasaṃyojanenāpi tasminniti | hetau-savastukā dharmā: | katame ? sarve saṃskrtā dharmā iti | parigrahe-kṡetravastu, grhavastu, āpaṇavastu, dhanavastu | @023 ta eva puna: saṃskrtā dharmā:- ye sāsravā upādānaskandhāste, ata: kiṃ siddham ? `ya upādānaskandhā: skandhā api te syu: skandhā eva, nopādānaskandhā:, anāsravā: saṃskārā:' iti | tatra upādānāni = kleśā:, tatsambhūta- tvādupādānaskandhā:, trṇatuṡāgnivat | tadvidheyatvādvā, rājapuruṡavat | upādānāni vā tebhya: sambhavantīti upādānaskandhā: puṡpaphalavrkṡavat | ta eva sāsravā dharmā ucyante- saraṇā api | raṇā hi kleśā:; ātmaparavyābādhanāt | tadanuśayitvāt saraṇā:, sāsravavat | puna:- ------------------- parigrahaṃ prahāya tata: prativirato bhavatīti | iha hetau vastuśabdo veditavyo hetuvacana: | kileti kilaśabda:, paramataṃ darśayati | svamataṃ tvasya lakṡyate | savastukā: sasvabhāvā: saṃskrtā: | asaṃskrtāstvavastukā:; prajñaptisattvāditi ||7|| ta eva puna: saṃskrtā iti ye sāsravā anāsravā: pūrvamuktā iti darśayati-"ye sāsravā upādānaskandhāste" iti | `teṡām' ityatrādhyāhāryam | kiṃ siddhamiti | yadarthāpannaṃ tadvicārayati | upādānaskandhādaya: sūtreṡuktā:, teneha te na vyākhyāyante | sarvo'bhidharma: sūtrārtha iti vistareṇoktametat | tatsambhūtatvādupādānaskandhā iti | upādānasambhūtā: skandhā upādāna- skandhā:; madhyapadalopāt | yathā trṇasambhūto'gstrṇāgni:, tuṡasambhūto'gnistuṡāgniriti | upādānānāṃ skandhā upādānaskandhā iti ṡaṡṭhīsamāsenaiva madhyapadalopamakrtvānye sādhayanti, evaṃ ca nidarśayanti-yathā trṇānāmagnistrṇāgniriti | yuktam, ye sattvasaṅkhyātāsta upādāna- skandhā:, kleśābhiṡyanditakarmahetukatvāt; vāhyāstu bhāvā: kathamupādānaskandhā: ? te'pyupādānanirvrttā:; "karmajaṃ lokavaicitryam" (abhi^ ko^ 4.1) iti siddhāntāt | tadvidheyatvādvā rājapuruṡavaditi | yathā rājño vidheya: puruṡa:, evamupādānānāṃ vidheyā: skandhā:; tadvaśenālambanagatyantarapravrtte: | upādānāni vā tebhya: sambhavantīti | arthakathana- mātrametat | padāni tvevaṃ vaktavyāni-upādānānāṃ sambhavā hetavo vā skandhā upādānaskandhā: | puṡpaphalavrkṡavat | yathā puṡpāṇāṃ phalānāṃ vā sambhavo heturvrkṡa:, puṡpavrkṡa iti vā, tadvat | arhatskandhā api pārasāntānikopādānavidheyā:; vikriyāpādanāt | tebhyo'pi pārasānta- nikānyupādānāni sambhavantītyaviruddhameṡāmupādānaskandhatvam | raṇā hi kleśā ātmaparavyābādhanāditi | ye hyātmānaṃ parāṃ^śca vyābādhante te raṇā:, yuddhānītyartha: | tathaiva ca kleśā raṇā ucyante | tadanuśayitatvaditi | tairanuśayitā upasevitā ityartha: | atha vā-anuśayina: krtāstairanuśayitā:, tadbhāvastadanuśayitatvam, tasmāt = tadanuśayitatvāt | atha vā-teṡāmanuśayitatvam, tasmāt | saraṇā: sāsravavat | sāsravatve yadvyākhyānaṃ tadevāsya vaktavyam | @024 du:khaṃ samudayo loko drṡṭisthānaṃ bhavaśca te ||8|| āryāṇāṃ pratikūlatvād du:kham | samudetyasmād du:khamiti samudaya: | lujyata iti loka: | drṡṭirasmiṃstiṡṭhatyanuśayanāditi drṡṭisthānam | bhavatīti bhava: | ityete sāsravāṇāṃ dharmāṇāmanvarthaparyāyā: ||8|| "pañca rūpādaya: skandhā:" (abhi^ ko^ 1.7) ityuktam, tatra- rūpaṃ pañcendriyāṇyarthā: pañcāvijñaptireva ca | pañcendriyāṇi cakṡu:-śrotra-ghrāṇa-jihvā-kāyendriyāṇi, pañcārthāsteṡāmeva cakṡurādīnāmindriyāṇāṃ yathāsvaṃ ye pañca viṡayā: rūpaśabdagandharasaspraṡṭavyākhyā:, avijñaptiśca-iti etāvān rūpaskandha: | tatra ya ete pañca rūpādayo'rthā uktā:, tadvijñānāśrayā rūpaprasādāścakṡurādaya: ||9|| ------------------- āryāṇāṃ pratikūlatvāt du:kham iti | hetubhūtā: skandhā: samudaya:, phalabhūtā: skandhā du:khamiti varṇayanti | lujyata iti loka iti | "asminneva rohitāśca vyāmamātre kalevare lokaṃ prajñapayāmi lokasamudayaṃ ca" (a^ ni^ 2.48) iti sūtram, "lujyate pralujyate tasmālloka:" (saṃ^ ni^ 4.52) iti ca bhagavataivoktam | lujyate vinaśyatītyartha: | lujiriha grhīta:, na loki: | nairuktena tu vidhānena gakārasya sthāne kakāra: krta:, tasmālloka iti bhavati | drṡṭirasmiṃstiṡṭhatīti | "ye kecid bhikṡava ātmata ātmīyataśca samanupaśyanti ta imāneva pañcopādānaskandhānātmana ātmīyataśca samanupaśyanti" ( ) iti vacanādupādānaskandhā: drṡṭisthānam | bhavatīti bhava iti | sāsravā eva dharmā bhavaśabdenoktā:; "bhava: katama: ? pañcopādānaskandhā:" ( ) iti vacanāt | ete ca du:khādaya: śabdā mārgasatye'pi prasajyante, mārgasatyamapi hi saṃskāradu:khatayā du:kham, samanantarapratyayādibhāvena cāsmāt sāsravaṃ vastu samudeti, lujyate ca, drṡṭiśca tadālambate, bhavati ca tadutpadyata ityartha: ? naiṡa doṡa:; rūḍhiṃ hyapekṡate śabdapravrtti: | ye dharmā: saṃskāradu:khatayā āryāṇāṃ pratikūlā du:khānirodhina: tadutpādakā: prasiddhā drṡṭipuṡṭijanakā anādimati ca saṃsāre vinaśyanti, bhavanti teṡvevāmī du:khādaya āryai: saṅketitā:, na mārgasatye | tasmāt sāsravā eva dharmā du:khaśabdādyabhidheyā bhavanti, nānāsravā: | na hi `gacchatīti gau:' ityukte sarvo gantā gaurityucyate | tasmāt sūktam-"du:khaṃ samudaya:" ityevamādi ||8|| "rūpam" iti rūpaskandha:| "pañca" iti manaindrivyudāsārtham | "arthā:" viṡayā:| arthyante jñāyanta ityartha: | puna: "pañca" iti grahaṇaṃ dharmāyatanaviṡayanirāsārtham | "tadvijñānāśrayā:" iti | tacchabdo'rthānapekṡate | teṡvartheṡu teṡāṃ vā vijñānāni tadvijñānāni, teṡāśrayāstadvijñānāśrayā: | "rūpaprasādā:" iti | rūpāṇi ca tāni prasādāśca ta iti rūpaprasādā: | anena viśeṡaṇena @025 rūpaśabdagandharasaspraṡṭavyavijñānānāmāśrayabhūtā ye pañca rūpātmakā: prasādāste yathākramaṃ cakṡu: śrotraghrāṇajihvākāyā veditavyā: | yathoktaṃ bhagavatā-"cakṡurbhikṡo, ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāya rūpaprasāda:" (vibha^ ) iti vistara: | atha vā-yānyetāni cakṡurādīnyuktāni, tadvijñānāśrayā rūpaprasādā- ścakṡurādaya: | cakṡurvijñānādyāśrayā ityartha: | evaṃ krtvā prakaraṇagrantho'pyanuvrtto bhavati- "cakṡu katamat ? cakṡurvijñānāśrayo rūpaprasāda:" ( ) iti vistara: ||9|| nirddiṡṭāni pañcendriyāṇi || ------------------- manaindriyaṃ nirastaṃ bhavati | mano'pi hi tadvijñānāśraya:, "pañcānāṃ sahajāśca tai:" (abhi^ 1.43) iti siddhāntāt anuśayitāste, na tu mano rūpasvabhāvamityato nirastam | rūpagrahaṇaṃtviha śraddhāprasādanirāsārtham | `tadvijñānāśrayā:' ityane viśeṡaṇena ca śraddhāyā aprasaṅga iti cet ? na; bahuvrīhikalpanāyāṃ tatprasaṅgasambhavāt | rūpagrahaṇe tu bahuvrīhikalpanā nivartate | na hi rūpamayo'sti prasādo yasya tadvijñānānyāśrayatvena kalperan | prasādagrahaṇaṃ punarindriyagrāhyavastuvyatiriktarūpaprasāda viśeṡajñāpanārtham | vaibhāṡikā hi bruvate-bhūtavikāraviśeṡā evendriyāṇīti | pravacane tu naivam, kiṃ tarhi ? rūpādiviṡayavyatiriktānyacchānyatīndriyāṇi svavijñānānumeyānīndriyāṇi yeṡāṃ cakṡurādīnyadhiṡṭhānāni drśyante | tadvijñānāśrayā: iti ca viśeṡaṇamanyonyalakṡaṇasāṅkaryanivrttyartham | yadi hi rūpaprasādāścakṡurādaya ityetāvadavakṡyat, cakṡurapi śrotrādi prāsaṃkṡyata, śrotrādi vā cakṡu: | yatastvevaṃ viśeṡyate-rūpavijñānāśrayo rūpaprasādastaccakṡuriti, ato lakṡaṇasāṅkarya na bhavati | na hi śrotramanyad vendriyaṃ rūpavijñānasyāśraya: | evaṃ yāvat kāyavijñānāśrayo yo rūpaprasādastat kāyendriyamiti vaktavyam | yathoktaṃ bhagavateti | etadvyākhyānaṃ sūtrānugatamityabhiprāya: | kathamiti ? ādhyātmikamiti | vijñānāśraya ityartha: | ātmaśabdo hi cittam, ātmā ityupacaryata iti vakṡyate | ātmanyadhi adhyātmam | adhyātmameva ādhyātmikam | ātmani cittalakṡaṇe karttavye heturityayamartha ādhyātmikaśabdenocyate | vijñānāśraya iti yāvaduktaṃ bhavati | atha vā yānīti | vistara:-atha vā tacchabdenendriyāṇyabhisambadhyante | cakṡurvijñānam, śrotravijñānamityevamādi | pravacane prasiddhametad | na tu rūpavijñānam, śabdavijñānamiti | loke tu kadācidevaṃ bhavet | tasmādidaṃ vyākhyānāntaramāśrīyate | tasmādāha-evaṃ ca krtvā prakaraṇagrantho'pyanuvrtta iti | vistara:- kathamihāsiddhamasiddhena sādhyate, cakṡureva hyasiddham, tadasiddhau cakṡurvijñānamapyasiddham, kathaṃ tat tena tadāśrayatayā sādhyate ? siddhā eva te pañca viśeṡā:, parasparaviśeṡopalakṡaṇārthaṃ tu vayametaiścakṡurādibhistān viśeṡayanto darśayāma: | etaduktaṃ bhavati-etasyānyasyaikasya svayaṃvedyasya vijñānaviśeṡasya ya āśrayo rūpaprasādastaccakṡu- @026 arthā: pañca nirddeśyā:, tatra tāvat- rūpaṃ dvidhā, varṇa:, saṃsthānaṃ ca | tatra varṇaścaturvidho nīlādi: | tadbhedā anye | saṃsthānamaṡṭavidhaṃ dīrghādi visātāntam | tadeva rūpāyatanaṃ punarucyate - viṃśatidhā, tadyathā-nīlam, pītam, lohitam, avadātam, dīrgham, hrasvam, vrttam, parimaṇḍalam, unnatam, avanatam, sātam, visātam, abhram, dhūma:, raja:, mahikā, chāyā, ātapa: āloka:, andhakāramiti | kecit nabhaścaikavarṇamiti ekaviṃśatiṃ sampaṭhanti | tatra sātam = samasthānam | visātam = viṡamasthānam | mahikā = nīhāra: |ātapa: = sūryaprabhā | āloka: = candratārakāgnyoṡadhimaṇīnāṃ prabhā | chāyā = yatra rūpāṇāṃ darśanam | viparyayādandhakāram | śeṡaṃ sugamatvānna vipañcitam | asti rūpāyatanam-varṇato vidyate na saṃsthānata:, nīlapītalohitāvadātacchā- ------------------- rindriyam | evaṃ yāvadetasya pañcamasya svayaṃvedyasya vijñānaviśeṡasya ya āśrayo rūpaprasādastat kāyendriyamiti nāsiddhenāsiddhasya sādhanam ||9|| "rūpaṃ dvidhā" iti | cakṡuṡo'rtho varṇasaṃsthānabhedād dviprakāra: | lokapratītatvāt tasya svalakṡaṇamanuktvā prabheda eva kathyate | varṇaścaturvidho nīlādiriti | nīlalohitapītāvadātā varṇā: | tadbhedā nānya ityabhrādaya: | apare vyācakṡate-tadbhedā anya iti nīlādivarṇacatuṡṭayasamparkaviśeṡāt kākāṇḍa- varṇādayo'pi jāyante, na kevalamabhrādaya iti | saṃsthānamākrtiviśeṡa: | punastadevāntargaṇikena bhedena bhidyate-"viṃśatidhā" iti | tadyathā-saṃsthānamaṡṭavidhaṃ dīrghādivisātāntam, śeṡo dvādaśavidho varṇa iti viṃśatidhā | nabhaścaikavarṇamiti | yad dūrato vaidūryamityākāraṃ drśyate | vrttaṃ vartulam | parimaṇḍalaṃ cakralam | unnataṃ sthūlādirūpam | avanataṃ nimnarūpam | yatra rūpāṇāṃ darśanamiti vacanaṃ chāyāndhakārayornānākaraṇapradarśanārtham | na vipañcitaṃ na vibhaktamityartha: | idamiha vicāryate-yadi nīlādivarṇacatuṡṭayabhedā evābhrādayo na tadvyatiriktā bhavanti, yatheha kākāṇḍādivarṇā noktāstathābhrādayo'pi na vaktavyā iti ? naitad vyākhyānakārai- rvicāritam | śakyaṃ tvevaṃ bhaṇitum-māyārūpasadrśatvānnīlādibhedabhūtā api te'bhrādaya: prthaguktā: | tathā hi te dūrato bhittata iva lakṡyante, abhyāśagamane tu na drśyante | mā kasyacidevaṃ bhūt-naitat kiñcidasti, vimatirvā-kimastyetat, uta bhrāntimātramiti | tadviparyāsasaṃśaya- nivrttyarthamime'bhrādaya uktā: | santyevāmī rūpāyatanasvabhāvā iti | @027 yātapālokāndhakārākhyam; asti saṃsthānato va varṇata:, dīrghādīnāṃ pradeśa: kāyavijñapti- svabhāva:; astyubhayathā, pariśiṡṭaṃ rūpāyatanam | ātāpālokāveva varṇato vidyete ityapare; drśyate hi nīlādīnāṃ dīrghādipariccheda iti | kathaṃ punarekaṃ dravyamubhayathā vidyate ? astyubhayasya tatra prajñānāt | jñānārtho hyeṡa vidi:, na sattārtha: | kāyavijñaptāvapi tarhi prasaṅga: | uktaṃ rūpāyatanam || śabdastvaṡṭavidha:, upāttānupāttamahābhūtahetuka: sattvāsattvākhyaśceti caturvidha: | sa punarmanojñāmano- ------------------- dīrghādīnāṃ pradeśa iti | dīrghādivisātāntapradeśa ityartha: | kataro'sau pradeśa: ? ityāha- kāyavijñaptisvabhāva iti | kāyavijñaptirhi kadāciddirghā, kadāciddhrasvā, kadācid yāvadvisāteti kīdrśī puna: sāvagantavyā ? tadālambanacittasamutthāpitaṃ yat kāyakarma | akāyakarmasvabhāvaṃ tu dīrghādivisātāntaṃ nirastaṃ boddhavyam | astyubhayathā, pariśiṡṭamiti | yannirastaṃ dīrghādi, abhradhūmarajomahikāśca | drśyate hi nīlādīnāṃ dīrghādipariccheda iti | nīlapītalohitāvadātacchāyāndhakārāṇāṃ dīrghādisaṃsthānagrahaṇam | tasmādeṡāmapi trtīyāyāṃ koṭyāmantarbhāva ityabhiprāya: | kathaṃ punarekaṃ dravyamubhayathā vidyata iti | kathamekaṃ dravyaṃ varṇasaṃsthānātmakaṃ bhavati, varṇarūpāddhi saṃsthānarūpaṃ dravyāntaramiti va: siddhānta: | ubhayasya tatra prajñānāt varṇasaṃsthānasya tatra grahaṇāt | jñānārtho hyeṡa vidirna sattārtha iti| "vida jñāne" ( mā^ dhā^ 2.55) ityetasya dhātorlugvikaraṇasyaitadrūpaṃ vidyata iti, na tu "vida sattāyām" (mā^ dhā^ 4.62) ityetasya dhāto: śyanivakaraṇasyaitadrūpamityartha:| jñānaṃ tatrobhayākāraṃ pravartate, na tu dravyamekamubhayalakṡaṇa- miti vaibhāṡikaparihāra: | kāyavijñaptāvapi tarhi prasaṅga ityācārya: | na hi kāyavijñaptau grhyamāṇāyāṃ varṇagrahaṇaṃ na pravartate | vaibhāṡikāṇāmayamabhiprāya:- nīlādigrahaṇamātapālokagrahaṇaṃ vā saṃsthānanirapekṡaṃ pravartate, kāyavijñaptigrahaṇaṃ tu varṇanirapekṡam; pariśiṡṭarūpāyatanagrahaṇaṃ tu varṇasaṃsthānāpekṡaṃ pravartata iti | sautrāntikapākṡikastvayamā cāryo nainamarthaṃ prayacchatīti | na hi cākṡuṡametat saṃsthānagrahaṇam, mānasaṃ tvetat parikalpitam | varṇasanniveśaviśeṡa eva hi saṃsthānam | na saṃsthānaṃ nāma dravyaṃ kiñcidasti; varṇāgrahaṇe saṃsthānagrahaṇābhāvāt | etacca karmakośasthāne parīkṡiṡyate | sattvāsattvākhyaśceti vāgvijñaptiśabda: tadvyatiriktaścetyartha: | sattvāsattvasaṃkhyātaśceti kecit paṭhanti | ayamevehārtho'bhipreta: | yadi hi `sattvāsattvasantānaja:' ityayamartho'bhipreto bhavet, sattvākhyo vāgvijñaptiśabdo'sattvākhyo'nya ityevaṃ vakṡyamāṇakaṃ vivaraṇaṃ ni:prayojanameva | tasmāt `sattvāsattvākhyaśca' iti pāṭha: sphuṭa paṭhitavya: | upāttamahābhūtahetuka iti | @028 jñabhedādaṡṭavidho bhavati | tatropāttamahābhūtahetuko yathā-hastavākchabda:, anupātta- mahābhūtahetuko yathā-vāyuvanaspatinadīśabda:, sattvākhyo vāgvijñaptiśabda:, asattvākhyo'nya: | upāttānupāttamahābhūtahetuko'pyasti śabda ityapare, tadyathā-hastamrdaṅgasaṃyogaja iti | sa tu yathaiko varṇaparamāṇurna bhūtacatuṡkadvayamupādāya vartate, tathā naivaiṡṭavya iti | ukta: śabda: || rasa: | ṡoḍhā, madhurāmlalavaṇakaṭukatiktakaṡāyabhedāt || caturvidho gandha:, sugandhadurgandhayo: samaviṡamagandhatvāt | trividhastu śāstre-sugandha:, durgandha:, samagandha iti | ------------------- pratyutpannānīndriyāvinirbhāgāni bhūtānyupāttāni, anyānyanupāttāni | upāttāni mahābhūtāni heturasyetyupāttamahābhūtahetuka: | yathā hastavākchabda iti | yadi sattvasantānaja ityabhipreta:, bāhyo'pi nirmito mānuṡākāro hastavākchabdaṃ kuryāt | sa cānupāttamahābhūtahetukasva- bhāvo'vagantavya:; indriyavinirbhāgavartitvāt | sa ca mānuṡīmapi vācaṃ nirmātrvaśād bhāṡeta | vakṡyati hi- "ekasya bhāṡamāṇasya bhāṡante sarvanirmitā: | ekasya tūṡṇīmbhūtasya sarve tūṡṇīmbhavanti te ||" tasya ca bāhyanirmitaśabdasyānupāttamahābhūtahetuka ityatra grahaṇam | yathā vāyuvanaspati- nadīśabda iti | yathāśabdasyodāharaṇārthatvāt | sattvākhyo vāgvijñaptiśabdo'sattvākhyo'nya iti | sattvamācaṡṭe sattvākhya: | vāgvijñaptiśabdena hi `sattvo'yam' iti vijñāyate, taṃ vāgvijñaptiśabde varjayitvānya: śabdo hastaśabdo'pi yāvadasattvākhya eva, kimaṅga asattva- santānaja iti vyākhyātaṃ bhavati | tadevamupāttamahābhūtahetuka: sattvākhyaścāsattvākhyaśca bhavati; anupāttamahābhūtahetuko'pi nirmitaśabdo vāgvijñaptisvabhāva: sattvākhya:, tasyaiva hastaśabdo vāyuvanaspatyādiśabdaścāsattvākhya iti caturvidha: śabdo manojñāmanojñabhedāt punaraṡṭavidho bhavati | yathaiko varṇaparamāṇuriti na bhūtacatuṡkadvayamupādāya vartate śabda:; upādāyarūpatvād varṇaparamāṇuvaditi bhāva: | "rasa: ṡoḍhā" iti | ṡaṇmūlajātimadhikrtyaivamuktam | rasaṡaṭkasyānyonyasamparka- viśeṡāt tvatibahuprakārā rasā: sambhavanti | ekakadvikatrikacatuṡkapañcakaṡaṭkasamparkayogāddhi carake triṡaṡṭī rasā upadiṡṭā: | sugandhadurgandhayo: samaviṡamagandhatvāditi | anutkaṭotkaṭagandhatvādityartha: | asmin pakṡe dvividho gandha iṡṭa: | trividhastu śāstra iti | samagandho'nyastrtīya ityartha: | @029 sprśyamekādaśātmakam ||10|| spraṡṭavyamekādaśadravyasvabhāvam-catvāri mahābhūtāni, ślakṡṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti | tatra bhūtāni paścād (1.12) vakṡyāma: | ślakṡṇatvam = mrdutā | karkaśatvam = paruṡatā | gurutvam = yena bhāvāstulyante | laghutvaṃ viparyayāt | śītam = uṡṇābhilāṡakrt | jighatsā = bhojanābhilāṡakrt | kāraṇe kāryopacārāt | yathā- "buddhānāṃ sukha utpāda: sukhā dharmasya deśanā | sukhā saṅghasya sāmagrī samagrāṇāṃ tapa: sukham" || (dha^ pa^ 194) iti | tatra rūpadhātau jighatsāpipāse na sta:, śeṡamasti | yadyapi vastrāṇyekaśo na tulyante, sañcitāni punastulyante | śītamupaghātakaṃ nāsti, anugrāhakaṃ kilāsti | yadetad bahuvidhaṃ rūpamuktam, tatra kadācidekena dravyeṇa cakṡurvijñānamutpadyate yadā tatprakāravyavacchedo bhavati | kadācid bahubhiryadā na vyavaccheda:, tadyathā- senāvyūhamanekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyata: | evaṃ śrotrādivijñānaṃ veditavyam | ------------------- apare punarvyācakṡate-`samagandha iti tayorevaikadeśa:' iti | sa evārtho bhavati, śabdamātraṃ tu bhidyate | śītamuṡṇābhilāṡakrditi | sambhavaṃ pratyevamucyate | yo dharma uṡṇābhilāṡaṃ kuryāt tacchītaṃ nāmopādāyarūpam | grīṡme yadyapi tatra kuryāt, tajjātīyatvāttu śītameva tadavagantavyam | kāraṇe kāryopacārāditi | attumicchā jighatsā caitasiko dharma:, tasya kāraṇam | antarudare kāyendriyeṇa ya: sprśyate sā jighatsā nāmopādāyarūpam | yathā-"buddhānāṃ sukhamutpāda:" ityādi | abhyudayani: śreyasasukhakāraṇatvād buddhotpādasya sa sukhamityucyate, tadvat | evaṃ pipāsāpi vaktavyā | sañcitāni punastulyanta iti sūkṡmagurutvasadbhāvādityabhiprāya: | atrānumānam- `sagurutvaṃ rūpāvacaraṃ vastrādi; ādhārādheyabhāvāt, kuṇḍabadaravad' iti | anugrāhakaṃ kilāstīti | kilaśabdo vaibhāṡikamatadyotanārtham | svamataṃ tu- `samādhirevātrānugrāhaka:, kimatra śītena parikalpitena' iti | yadā tatprakāravyavaccheda iti | yadā nīlādiprakāranimittābhoga: | evaṃ śrotrādivijñānamiti | ya eṡa bahuvidha: śabda ukta:, tatra kadācidekena dravyeṇa śrotravijñānamutpadyate, yadā tatprakāravyavacchedo bhavati; kadācid bahubhiryadā na vyavaccheda:, tadyathā tūryaśabdasamūhamanekākāratāramandratādiśabdarūpaṃ śrṇvata: | evaṃ ghrāṇajihvāvijñāne api svaviṡaye yojye | kāyavijñānaṃ tu paraṃ pañcabhiriti | katham ? kadācidekena dravyeṇotpadyate yadā tatprakāravyavacchedo bhavati; kadācid dvābhyāṃ yāvatpañcabhiryadā na vyavaccheda: | ekena ca ślakṡṇatvādineti | kimatra kāraṇam ? karkaśatvādīnāmanyabhūtacatuṡkāśritatvāt | @030 kāyavijñānaṃ tu paraṃ pañcabhi: spraṡṭavyairutpadyata ityeke | caturbhirmahābhūtairekena ca ślakṡṇatvādinā sarvairekādaśabhirityapare | nanu caivaṃ samastālambanatvāt sāmānyaviṡayā: pañca vijñānakāyā: prāpnuvanti, na svalakṡaṇaviṡayā: ? āyatanasvalakṡaṇaṃ pratyete svalakṡaṇaviṡayā iṡyante, na dravyasvalakṡaṇamityadoṡa: | idaṃ vicāryate-kāyajihvendriyayoryugapad viṡayaprāptau satyāṃ katarad vijñānaṃ pūrvamutpadyate ? yasya viṡaya: paṭīyān | samaprāpte tu viṡaye jihvāvijñānaṃ pūrvamutpadyate; bhoktukāmatāvarjitatvāt santate: ||10|| uktā: pañcendriyārthā:, yathā ca teṡāṃ grahaṇam || ------------------- nanu caivamiti | vistara:-yathā cakṡu: śrotraghrāṇajihvākāyavijñānālambanānyabhisamasya manovijñānaṃ grhṇātīti krtvā sāmānyalakṡaṇaviṡayaṃ tad vyavasthāpyate, tathā nīlapītalohitā- vadātālambanānāṃ caturṇāṃ cakṡurvijñānānāṃ tāni catvāri bahutarāṇi cālambanānyabhisamasya cakṡurvijñānamekaṃ grhṇātīti sāmānyalakṡaṇaviṡayaṃ tat prāpnoti, rūpāyatanasāmānya- lakṡaṇamasyālambanamiti krtvā | tathā śrotraghrāṇajihvākāyavijñānānyapi svaviṡayeṡu yojyāni | āyatanasvalakṡaṇaṃ pratīti | svaṃ lakṡaṇaṃ svalakṡaṇam, āyatānāṃ svalakṡaṇam āyatanasvalakṡaṇam cakṡurvijñānavijñeyatvādi rūpāyatanatvādi vā; tat prati etepañca vijñānakāyā: svalakṡaṇaviṡayā iṡyante pravacane | na dravyasvalakṡaṇaṃ prati | svalakṡaṇaviṡayā iṡyanta iti prakrtam | dravyāṇāṃ nīlādikānāṃ svalakṡaṇaṃ nīlādyākāracakṡurvijñānādivijñeyatvam, nīlākārādi vā | na tat pratyete pañca vijñānakāyā: svalakṡaṇaviṡayā iṡyanta ityadoṡa: | yugapadviṡayasamprāptaviti | kāyajihvendriyayoryugapadviṡayasamprāpti: sambhavati | dvayośca vijñānayoryugapat pravrttirna sambhavati | ata: prcchati-katarad vijñānaṃ pūrvamutpadyata iti | yasya viṡaya: paṭīyān | yadi kāyendriyasya viṡaya: paṭutara:, kāyavijñānaṃ pūrvamutpadyate | atha jihvendriyasya viṡaya: paṭīyān, jihvāvijñānaṃ pūrvamutpadyate | same prāpte tu viṡaye | tulya ityartha: | jihvāvijñānaṃ pūrvamutpadyate | kasmāt ? bhoktukāmatāvarjitatvāt santate: | bhojanecchāpravaṇatvādātmabhāvasyetyartha: | `pūrva jihvāvijñānamutpadyate' iti vacanāt `paścāt kāyavijñānamutpatsyate' ityarthāduktaṃ bhavati | tenātra vicāryate-kiṃ yo'sau jihvāviṡayakṡaṇena saha prāpta: kāyaviṡayakṡaṇa āsīt, tatra tatkāyavijñānamutpadyate ? āhosvidanyasmin kāyavijñānaviṡayakṡaṇa iti ? anyasminnityāha | kathamālambananiyamo na bhidyate ? naiṡa doṡa:; yattadviṡayālambanaṃ vijñānaṃ tadapratisaṅkhyā- nirodhaniruddham, anyattu tatsadrśaṃ kāyavijñānamutpadyata ityata: paścāt tadutpadyata ityucyate; jātisāmānyenaikatvopacārāt ||10|| anekakathāprapañcavyavahitatvānnaṡṭa ivāvijñapteruddeśādhikāra ityata idamupanyasyati- uktā: pañcendriyārthā yathā ca teṡāṃ grahaṇamiti | `kadācidekena dravyeṇa cakṡurvijñānamutpadyate' ityevamādinā | teṡāṃ tu grahaṇamiti karmaṇi ṡaṡṭhī || @031 avijñaptiridānīṃ vaktavyā | seyamucyate- vikṡiptācittakasyāpi yo'nubandha: śubhāśubha: | mahābhūtānyupādāya sa hyavijñaptirucyate ||11|| vikṡiptācittakasyeti tadanyacittasyāpi | acittakasyāpītyasaṃjñinirodha- samāpattisamāpannasyāpi | apiśabdenāvikṡiptasacittakasyāpīti vijñāyate | yo'nubandha iti | ya: pravāha: | śubhāśubha iti kuśalākuśala: | kuśalākuśale prāptipravāho'pyastīdrśa iti tadviśeṡaṇārthamucyate-mahābhūtā- nyupādāyeti | hetvartha upādāyārtha iti vaibhāṡikā:; jananādihetubhāvāt | sahyavijñaptiriti | hiśabdastannāmakaraṇavijñāpanārtha: | rūpakriyāsvabhāvāpi satī vijñaptivat paraṃ vijñāpayatītyavijñapti: | ucyata iti ācāryavacanaṃ darśayati | ------------------- avijñaptiridānīṃ vaktavyeti | "rūpaṃ pañcendriyāṇyarthā: pañcāvijñaptireva ca" (abhi^ ko^ 1.9) ityavijñaptirevāvaśiṡyate, tasyā lakṡaṇanirdeśāvasara iti vaktavyā | "vikṡiptācittakasya" iti kecidevaṃ vrttiṃ paṭhanti | asmin pāṭha evaṃ sūtravigraha:- vikṡiptaṃ nāsti vā cittamasyeti vikṡiptācittaka: | atha vā-vikṡiptaṃ cittaṃ nāsti vā cittamasyeti vikṡiptācittaka: | ekasya cittaśabdasya lopa: | kecidevaṃ paṭhanti-vikṡiptasyeti | asmin pāṭha uttarapadadvayasya bahuvrīhiṃ krtvā paścādevaṃ vigraha:-vikṡiptaścācittakaśca vikṡiptācittaka: | vikṡipta: pudgalo vikṡiptacitta ityartha: | vikṡiptācittasyeti tadanyacittasyāpīti | avikṡiptacittādanyacittasyetyartha: | tadyathā- kuśalāyā avijñapte: samutthāpakaṃ cittaṃ kuśalam, tadanyacitto'kuśalāvyākrtacitta:, sa iha vikṡiptacitto'bhipreta: | akuśalāstvavijñapterakuśalaṃ cittaṃ samutthāpakam, tadanyacitta: kuśalā- vyākrtacitta:, sa cāpi vikṡiptacitto veditavya: | tasya tadanyacittasyāpi | acitta- kasyāpītyasaṃjñinirodhasamāpattisamāpannasyāpi | apiśabdenāvikṡiptasacittakasyāpīti vijñāyata iti | etatpudgaladvayavyatiriktatrtīyasyāpyartha: | yo'nubandha iti | pravāha iti | yo dharmo nityapravāhayukta ityartha: | pravāheṇa pravāhī nirdiśyate; pravāhopalakṡyatvāt | atha vā-anubandhātītyanubandha: | pravāha iti ca vyākhyāpadaṃ krtabahuvrīhikam-pravrtta: prakrṡṭo vā vāho'syeti pravāho dharma: | sa eva nirdiśyate, na tatsrota: | kuśalākuśala iti | kuśalākuśala evetyavadhāraṇam | avyākrto nāstītyartha: | etena cakṡurādayo vyudastā veditavyā: | prāptipravāho'pyastīdrśa iti | tatprāptirapi vikṡiptā- vikṡiptācittasyāpi pravāhiṇī kuśalākuśalaiva ceti tadviśeṡaṇārthamucyate | mahābhūtānyu- pādāyeti | mahābhūtahetuka ityartha: | yathā indhanamupādāyāgnirbhavatītyukte indhanahetuko'gniriti gamyate | jananādihetubhāvāditi | "jananānniśrayāt sthānādupastambhopabrṃhaṇāt" ( ) | jananahetustebhya utpatte: | niśrayaheturjātasya bhūtānuvidhāyitvādācāryādiniśrayavat, pratiṡṭhāhetu- @032 samāsatastu vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñapti: ||11|| ------------------- rādhārabhāvāccitrakuḍyavat, upastambhaheturanucchedahetutvāt, upabrṃhaṇaheturvrddhihetutvāt | katamāni mahābhūtānyupādāya ? kimāśrayamahābhūtāni ? utāho nāśrayamahābhūtāni ? āśrayamahā- bhūtānītyāhu: | tannāmakaraṇajñāpanārtha iti | yasmāda rūpakriyāsvabhāvāpi satī vijñaptivat paraṃ na vijñāpayati tasmādavijñaptirityartha: | `rūpakriyāsvabhāvāpi' ityubhayaviśeṡaṇaṃ kimartham ? yaddhi vastu rūpasvabhāvameva na kriyāsvabhāvaṃ tanna paraṃ gamayati, tadyathā cakṡurādaya: | yadapi kriyāsvabhāvameva na rūpasvabhāvaṃ tadapi paraṃ na gamayati, tadyathā cetanā | yattu ubhayasvabhāvaṃ tat paraṃ gamayati, tadyathā vijñapti: | vijñaptirhi svasamutthāpakaṃ cittaṃ kuśalākuśalāvyākrtaṃ saumyaṃ krūramanubhayamiti vā paraṃ vijñāpayati | tena vijñaptivaditi viparītadrṡṭāntaprayoga: | samāsatastviti | vistara:-śiṡyasukhāvabodhārthaṃ saṃkṡepato vākyena tadavijñaptirūpaṃ darśayatyā cārya: | vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiriti | yathāsambhavametad yojyam | kāyavāgvijñaptisambhūtaṃ kuśalaṃ prātimokṡasaṃvarasaṃgrhītaṃ naivasaṃvaranāsaṃvarasaṃgrhītaṃ ca | akuśalaṃ punarasaṃvarasaṃgrhītaṃ naivasaṃvaranāsaṃvarasaṃgrhītaṃ ca | samādhisambhūtaṃ tu kuśalameva | tad dvividham-sāsravasamādhisambhūtaṃ dhyānasaṃvarasvabhāvam, anāsravasamādhisambhūtamanāsrava- saṃvarasvabhāvam | upādāyarūpasvabhāvaṃ ca na cittacaitasikādisvabhāvamityavagantavyam | nanu caivaṃ vijñaptirapyavijñapti: prāpnoti, sāpyuttarā sabhāgahetubhūtapūrvavijñaptisambhūtā ? kuśalākuśalamevetyavadhāraṇād vijñaptāvaprasaṅga: | vijñaptirhyavyākrtāpi sambhavati | ata eva divyaṃ cakṡu: śrotraṃ ca samādhisambhūtamapi sad vijñaptivipākajaṃ ca rūpaṃ nāvijñapti: prasajati iti | atrācārya: saṅghabhadra idamavijñaptilakṡaṇaṃ sūtraṃ dūṡayati- "nyūnaṃ śāstrāpetaṃ hāniratasyā: prasajyate tattvam | apiśabdādhikavacanaṃ viśeṡyamaviśeṡitaṃ cātra || anubandho hi pravāhastenaiva vyākhyāta: | na cādya: kṡaṇa: pravāha:, mā bhūdatiprasaṅga: | tasmāt tasyātra lakṡaṇe nāstyavarodha iti nyūnam | pravāhasya cādravyatvādravyamavijñaptiriti śāstrāpetam | samāhitāyāśca nāsti vikṡiptacittācittakasyānubandha iti sā cāvijñaptirna prasajyata iti hāni: | avikṡiptacittakasya tadanubandhānnaiṡa doṡa iti cet ? śubhāśubhāyā vijñapteravijñapti- lakṡaṇaprasaṅga ityetasyā: prasajyate tattvam | acittakasyāpīti ca api-śabdavaiyarthyam; pūrveṇaiva krtatvāt | vikṡiptacittakasyāpītyanena hi sarvasacittakāvasthāgrahaṇam | kā punaranyāvasthā ? yā dvitīyenāpiśabdena saṃgrhyetetyapiśabdādhikavacanam | acittakaṃ cādhikrtya śubho'vijñaptya- nubandho viśeṡaṇīya:, na ca vyākhyāne'pi viśeṡita iti viśeṡyamaviśeṡitam | idaṃ cāparaṃ viśeṡyamaviśeṡitam-apratighaṃ rūpamiti | evamanekadoṡaduṡṭatvānna sambaddhametallakṡaṇam" iti | atra brūma:-yattāvaduktam `nyūnam, pravāhasyāvijñaptyupadeśādādya: kṡaṇo nāvijñapti: syād' iti | idaṃ tāvadasau praṡṭavya:-ko'yaṃ pravāho nāma ? bahuṡu kṡaṇeṡu pravāha ityākhyā | @033 ------------------- yadyevam, ādyo'pi kṡaṇa: pravāha: sidhyati, prathamakṡaṇaprabhrti bahuṡu kṡaṇeṡu pravāha iti krtvā | tathā hi utsāt taḍāgādvā nirgacchatāmudakānāmādyodakāvayavaprabhrtiṡu pravāhasaṃjñeti nāstya- vyāpitā lakṡaṇasya | yadā cānubadhnātītyanubandha ityacpratyayāntena padena dravyameva nirdiśyate, tadā nyūnatāśaṅkāpi nāsti | ata eva śāstrāpetatādoṡo'pi parihato bhavati | athāpyanubandhana- manubandha iti sroto'bhidhīyate, tathāpyadoṡa:; rūpādhikārāt | pravāhavartitvāttu pravāhaśabdena pradarśyate | samāhitāyā apyavijñapteragrahaṇaṃ na bhavati | sāpi hi yadyapi vikṡiptacittācittakasantānaṃ nānubadhnātīti, avikṡiptacittakasacittasantānaṃ tvanubadhnātyeva | avijñaptijātisāmānyena tu vikṡiptācittakasyāpi yo'nubandha: sāvijñaptirityucyate | yat punaretaduktam-`avikṡiptacittakasya tadanubandhānnaiṡa doṡa iti ced' iti | yadyavikṡiptacittakasya kevalasya yo'nubandha: sāpyavijñaptiriti samāhitāyā avijñaptestyāgo na bhavatīti bravīṡi, vijñaptirapi kuśalākuśalā tathaiva bhavatītyavijñaptiste prāpnotīti ? sa cāpyadoṡa:; śubhāśubha evetyavadhāraṇāt | vijñaptirhyavyākrtāpi sambhavatīti na vijñaptiravijñapti: prasajyate | atha vā-prakarṡagatereṡa prasaṅgo na bhaviṡyati | prakarṡeṇa hi yo'nubandha: saivāvijñapti: | na ca vijñaptiravijñaptivat prakarṡeṇānubadhnāti; avijñaptyanirodhe'pi tannirodhadarśanāt | yadapyuktam-`apiśabdādhikavacanam' iti, tadapyayuktamuktam | tathā hi- eka eveha sūtre paṭhito'piśabda: | vrttau tu tena pudgaladvayena tadartha: sambadhyata iti dvi: puna: paṭhita: | tenaikena sūtrapaṭhitenāpiśabdena vikṡiptaviparītamavikṡiptam, acittakaviparītaṃ ca tameva sacittakaṃ trtīyaṃ pudgalamavijñaptyāśrayaṃ bruvannā cārya: svamatañca vikṡiptācittakapudgaladvayaṃ jātisāmānyenā- vijñaptyāśrayaṃ pradarśayan ijñapticittacaittebhyo'rthāntarabhūtāmavijñaptimācaṡṭe | traya eva hi pudgalā bhavanti-vijñapticittavisabhāgacitta:, vijñapticittasabhāgacitta:, acittakaśca | tatra vijñapticittavisabhāgacitto vikṡiptacitta ihābhipreta:, tasya vā vākkāyavijñaptirniruddhā bhavati | acittakasya tu cittacaittā api niruddhā iti tatra vijñapteścittacaitasikakalāpāccārthāntara- bhūteyamavijñapti:; yata ebhyo'nubandhinītvena viśiṡyate | tamevārtha darśayannāha-vikṡiptācitta- kasyāpi iti | avikṡiptacittakasyāvijñaptirvartata iti nātiśaya:, vijñaptirapi hi tasya vartate | vikṡiptacittasyāpi tu vartata ityatiśaya:, vijñaptirhi tasya nāsti | avijñaptistvanubandhinīti vijñapterviśiṡyate | tathā avikṡiptacittakasyāvijñaptirvartata iti nātiśaya:, cittacaittā api hi tasya vartanta eva | acittakasyāpi tu vartata ityatiśaya:, tasya hi cittacaittā niruddhā: | avijñaptistvanubandhinīti cittacaittebhyo viśiṡyate | tadevaṃ dharmāntaraviśeṡaṇārthamavikṡiptacitto vikṡiptācittakatrtīyabhūtastenaikena api-śabdenābhidhīyate | ata eva cāpiśabdena `avikṡipta- sacittakasyāpi' ityuktamā cāryeṇa; trtīyabhūtatvāt | itarathā hyapiśabdenāvikṡiptacittakasyāpi ityevāvakṡyat, sacittakasyāpīti vā | tadyathā-trayo loke manuṡyā:, eko dhanavān itarāvapi dhanamātravantau; tāvabhisamīkṡya viṡṇumitrasya dhanamastītyekenokto dvitīyo vaktā bhaved- devadattayajñadattayorapi dhanamastīti, apiśabdena viṡṇumitrasyāpyastīti devadattayajñadattagatena @034 mahābhūtānyupādāyetyuktāni katamāni bhūtāni ? bhūtāni prthivīdhāturaptejovāyudhātava: | ityete catvāra: svalakṡaṇopādāyarūpadhāraṇād dhātavaścatvāri mahābhūtānyucyante | mahattvameṡāṃ sarvānyarūpāśrayatvenaudārikatvāt | atha vā-tadudbhūtavrttiṡu prthivyaptejo- vāyuskandheṡveṡāṃ mahāsanniveśatvāt | te punarete dhātava: kasmin karmaṇi saṃsiddhā:, kiṃsvabhāvāśca ? ityāha- dhrtyādikarmasaṃsiddhā:, ------------------- dvaitamivāpannenāpiśabdena sa eva viṡṇumitro lakṡyate, na tvavasrjyata ityartha:; tena nātrāpi- śabdo'dhika eva | tadvidihāpi draṡṭavyam | yat punaretaduktam-`acittakaṃ cādhikrtya śubho'vijñaptyanubandho viśeṡaṇīya: `iti, tadapi na kiñcit | avijñaptijātimadhikrtyaitallakṡaṇaṃ praṇītam | sā cāvijñaptijātiracittakasya bhavatītyetāvad vivakṡitam, kimanena viśeṡitena ! tvadīye'pyavijñaptilakṡaṇe śubho'vijñaptya- nubandho'cittakamadhikrtya na viśeṡita:- "krte'pi visabhāge'pi citte cittātyaye ca yat | vyākrtāpratighaṃ rūpaṃ sā hyavijñaptiriṡyate" || ( ) iti | eṡā ca vijñaptisambhūtā kuśalaivāvijñaptiracittakasya sambhavatīti caturthe kośasthāne jñāpayiṡyate | yacca-`apratighamityaviśeṡitam' iti, tadapi paścād darśayiṡyāma: | "sapratighā daśa rūpiṇa:" (abhi^ ko^ 1.29) ityatra daśaiva dhātava: sapratighā ityavadhāraṇādavijñaptirdharma- dhātuparipaṭhitā, sā tvapratigheti setsyati | smādidamāsmākīnamevamadoṡaduṡṭamavijñaptilakṡaṇamiti tadevāstu ||11|| "bhūtāni prthivīdhātu:" iti | vistara:-dhātugrahaṇaṃ varṇasaṃsthānātmakaprthivyādi- nirāsārtham | svalakṡaṇopādāyarūpadhāraṇād vā dhātava iti | kāṭhinyādisvalakṡaṇaṃ cakṡurādyu- pādāyasvarūpaṃ ca dadhatīti dhātava: | aṡṭādaśa dhātavastu svasāmānyalakṡaṇadhāraṇāt | gotrārtho vā dhātvartho dhāraṇārthamanapekṡya ṡaḍdhā dhātudeśanāyām | punarbhavabījārtho vā dhātvartha:, bhavaṃ puṡṇantīti krtvā | mahattvameṡāṃ sarvānyarūpāśrayatvenaudārikatvāditi | sarvopādāyarūpāśrayatvena mahattvā- dityartha: | tadudbhūtavrttiṡviti | tairmahābhūtairudbhūtā vyaktā vrttirdhrtyādikā yeṡu ta ime tadudbhūtavrttaya: = prthivyaptejovāyuskandhā:, teṡu | eṡāṃ mahābhūtānāṃ mahāsanniveśatvāt mahāracanatvāt | bhūtaṃ tanvantīti bhūtāni || "dhrtyādikarmasaṃsiddhā:" iti | dhrtyādikarmanirdeśa: prthivyādiṡu śeṡānumānārtham | upalādike hi prthivīdravye saṃgrahapaṃktivyūhanadarśanāccheṡāṇāṃ jalatejovāyūnāmastitvamanumīyate | apsu nausandhāraṇoṡṇateraṇakarmadarśanāt prthivītejovāyūnāmastitvam | agnijvālāyāṃ @035 dhrtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhā: prthivyaptejovāyudhātava: | vyūhanaṃ puna: vrddhi: prasarpaṇaṃ ca veditavyam | idameṡāṃ karma | svabhāvastu yathākramaṃ kharasnehoṡṇateraṇā: ||12|| khara: prthivīdhātu: | sneho'bdhātu: | uṡṇatā tejodhātu: | īraṇā vāyudhātu: | īryate'nayā bhūtasroto deśāntarotpādanāt pradīperaṇavaditīraṇā | "vāyudhātu: katama: ? laghusamudīraṇatvam" ( ) iti prakaraṇeṡu nirdiṡṭaṃ sūtre ca | tattu laghutvamupādāya rūpamapyuktaṃ prakaraṇeṡu | ato ya īraṇāsvabhāvo dharma: sa vāyuriti karmaṇāsya svabhāvo'bhivyakta: ||12|| ka: puna: prthivyādināṃ prthivīdhātvādīnāṃ ca viśeṡa: ? prthivī varṇasaṃsthānamucyate lokasaṃjñayā | tathā hi-prthivīṃ darśayanto varṇaṃ saṃsthānaṃ ca darśayanti | yathā hi-prthivīṃ darśayantī varṇa saṃsthānaṃ ca darśayanti | yathā prthivī, evam āpastejaśca, varṇasaṃsthānamevocyate lokasaṃjñayā | vāyustu dhātureva, ya eva tu vāyudhātu: sa eva loke vāyurityucyate | tathāpi ca ||13|| ------------------- sthairyasampiṇḍanacalanadarśanāt prthivyudakavāyūnāmastitvam | vāyau sandhāraṇaśītoṡṇasparśadarśanāt prthivyaptejasāmastitvamiti vaibhāṡikā: | vyūhanaṃ punarvrddhi: prasarpaṇaṃ veti | vrddhi: = sambandhādhikā śarīrāṅkurādyavayavotpatti: | prasarpaṇam = śarīrādīnāṃ prabandhena deśāntarotpatti: || "uṡṇatā" iti | svabhāvābhidhāne'pi bhāvapratyaya:-uṡṇa evoṡṇateti | deśāntaro- tpādanāt pradīperaṇavaditi | kṡaṇikānāṃ nāsti deśāntaragamanam, yatraivotpattistatraiva vināśa: | tenaivamucyate-deśāntarotpādānasvabhāvā bhūtasrotasa īraṇā; kṡaṇikatvāt, pradīpavat | kṡaṇikāni ca bhūtāni; rūpatvāt, pradīpavat | pradīpaśca kṡaṇika: prasiddha ityudāharaṇam | karmaṇāsya svabhāvo'bhivyakta iti | īraṇākarmaṇā laghutvaṃ viśiṡyate-yadīraṇātmakaṃ laghutvaṃ sa vāyudhāturiti | laghusamudīraṇo vāyudhātu: ladhveva tu yattadupādāyarūpam ||12|| pravacane prthivīdhātvādaya: prthivyādayaścoktā iti | ata: prcchati-ka: pureṡāṃ viśeṡa iti ? "lokasaṃjñayā" iti | lokasaṃvyavahāreṇa | vātyeti | vātānāṃ samūho vātyā {1. vastutastu ghātaśabdasya pāśādigaṇe pāṭhāt "pāśādibhyo ya:" (4.2.49) iti pā^ sūtreṇa ya: pratyayo bhavati |}, brāhmaṇādibhyo yan (pā^ sū^ 4.2.42) iti samūhārthe yanpratyaya: | strītvāṭṭāppratyaya: | @036 yathā prthivī varṇasaṃsthānamanucyate lokasaṃjñayā, tathā vāyurapi-nīlikā vātyā, maṇḍalikā vātyeti | kasmāt punarayamavijñaptiparyanta: `rūpaskandha:' ityucyate ? rūpaṇāt | uktaṃ bhagavatā-"rūpyate rūpyata iti bhikṡava:, tasmādrūpopādānaskandha ityucyate | kena rūpyate ? pāṇisparśenāpi sprṡṭo rūpyate" iti (a^ va^ saṃ^ ni^ 22.79.85) vistara: | rūpyate bādhyata ityartha: | tathā hyarthavargīyeṡūktam- "tasya cet kāmayamānasya cchandajātasya dehina: | te kāmā na samrdhyante śalyaviddha iva rūpyate ||" (su^ ni^. a^ 2) rūpasya puna: kā bādhanā ? vipariṇāmotpādanā | pratighāto rūpeṇetyapare | paramāṇurūpaṃ tarhi rūpaṃ na prāpnoti, arūpaṇāt ? na vai paramāṇurūpamekaṃ prthag bhūtamasti | saṅghātasthaṃ tu tad rūpyata eva | atītānāgataṃ tarhi rūpaṃ na prāpnoti ? tadapi rūpitaṃ rūpayiṡyamāṇaṃ tajjātīyaṃ ceti rūpam, indhanavat | ------------------- tathā hyarthavargīyeṡūktamiti | atharvargīyāṇi sūtrāṇi, yāni kṡudrake paṭhyante | teṡūktam- "tasya cet kāmayānasya" (su^ ni^, a^ va^ 2) iti | vistara:-tasyadehina: kāmayānasya chandajātasya yadi kāmā viṡayā na samrdhyante na sampadyante | śalyaviddha iva asau rūpyate bādhyata ityartha: | bādhanārthaparicchinnenānena rūpyateśabdena "rūpyate rūpyata iti, bhikṡava:" (saṃ^ ni^ 22.79.85) ityatra sūtre rūpyateśabdo bādhanārtha eva paricchidyate | śalyaviddha: kāmayānaśca du:khavedayitrtvād bādhyata iti yuktam | rūpaṃ tu kathaṃ bādhyate ? ata āha- vipariṇāmotpādaneti | vikriyotpādanetyartha: | tathā ca ihārthe sati `śalyaviddha iva rūpyate' ityatrāpi yadi vikriyata ityartho grhyate sutarāmartho yujyate | pratighāta iti | svadeśe parasyotpattipratibandha: | paramāṇurūpaṃ tarhīti | dravyaparamāṇurūpaṃ na rūpaṃ prāpnoti | kasmāt ? arūpaṇāt | niravayavatve satyarūpaṇādityabhiprāya: | pakṡadvaye'pyetaccodyamupanyastam- bādhanarūpaṇe pratighātarūpaṇe ca dravyaparamāṇurniravayavatvānna śakyate rūpayitumiti | na vai paramāṇurūpametaṃ prthagbhūtamastīti | ekamiti grahaṇaṃ dravyaparamāṇusandarśanārtham | prthagbhūtamasaṅghāta- sthamityartha: | tadīdrgnāsti | saṅghātasthaṃ nityaṃ bhavati; "kāme'ṡṭadravyako'śabda:" (abhi^ ko^ 2.23) ityādivacanāt | saṅghātasthaṃ tadrūpyata evetyarthādetadabhīṡṭaṃ bhavati | tad dravyaparamāṇurūpaṃ saṅghātasthaṃ rūpyate, bādhyate pratihanyate ca | atītānāgataṃ tarhīti | vistara:-atītānāgatamadeśatvānna rūpyate, na bādhyate, nāpi pratihanyate | tadapīti | vistara:-tadapi rūpitamityatītabādhanapratighātanārthena | rūpayiṡyamāṇa- mityutpattidharmakamanāgatam | tenaivārthadvayena-tajjātīyaṃ cetyutpattidharmakajātīyamanutpattidharma- kamanāgatam | indhanavat | yadapīddhaṃ yadapīndhiṡyamāṇaṃ tajjātīyaṃ ca tadapīndhanam | tajjātīyaṃ punarindhanaṃ yadindhanārthe kalpitamaprāpyaivāgnisamantarā naṅkṡyati | @037 avijñaptistarhi na rūpaṃ prāpnoti ? sāpi vijñaptirūpaṇād rūpitā bhavati, vrkṡapracalane cchāyāpracalanavat, nāvikārāt | vijñaptinivrttau cāvajñiptinivrtti: syād, vrkṡābhāve cchāyā'bhāvavat | āśrayabhūtarūpaṇādityapare | evaṃ tarhi cakṡurvijñānādīnāmapyāśrayarūpaṇāt rūpatvaprasaṅga: ? viṡamo'yamupanyāsa:; avijñaptirhi cchāyeva vrkṡaṃ prabheva maṇiṃ bhūtānyāśritya varttate, na tvevaṃ cakṡurādīnyāśritya varttante cakṡurvijñānādīni | kevalaṃ tūtpattinimittamātraṃ tāni teṡāṃ bhavantīti | idaṃ tāvadavaibhāṡikīyam-vrkṡamāśritya cchāyā varttate, maṇiṃ cāśritya prabheti | ------------------- avijñaptistarhi na rūpaṃ prāpnoti | kasmāt ? apratighatvāt | apratighatvena hi sā na bādhyate, nāpi pratihanyate | sāpi vijñaptirūpaṇāditi | vistara:-vijñaptiravijñaptisamutthāpikā | tasyā: sapratighāyā rūpaṇādavijñaptirapi rūpyate | yathā chāyāsamutthāpakasya vrkṡasya pracalanā- cchāyā pracalati tadvat | na avikārāditi | anena pratijñādoṡa udgrāhyate | pareṇa hyevaṃ pratijñātam-svasamutthāpakavikārānuvidhāyinī avijñapti:; samutthāpyatvāt, vrkṡacchāyā- vaditi | seyaṃ pūrvābhyupagamavirodhinī pratijñā, abhyupagato hi vijñaptervikāre'pyavijñapteravikāra: | tathā hi-añjaliṃ bhaṅktvā kapotaṃ kurvata: kāyavijñaptirvikriyata ityabhyupagamyate, na tvavijñapti: | tasmādasādhanametat | vijñaptinivrttau cāvijñaptinivrtti: syāditi | anena dharmiviśeṡaviparyayo'pyasyā: pratijñāyā udgrāhyate, yadi vrkṡacchāyādharma iṡyate | vrkṡanivrttau chāyānivrttirdrṡṭeti tadvat syāt | atra kaścid `na avikārāt' iti na samyagetaduktamiti dūṡayati-`vikriyata evāvijñaptirvijñaptivikāre sati, mrdumadhyādhimātratve hi vijñaptermrdumadhyādhimātratā bhavatyavijñapte:' iti, tadetadayuktam; kasmāt ? utpattirevāvijñepterevaṃ bhavati mrdurmadhyādhimātrā vā, na tu vikāra: | utpannasya hi dharmasya punaranyathotpādanaṃ vikāra:, tacca rūpaṇamabhipretam | āśrayabhūtarūpaṇādityapara iti | vrddhācāryavasubandhu: | bhūtagrahaṇāśrayabhūtapradarśanārtham | ataścetara: prasañjayati-evaṃ tarhi cakṡurvijñānādīnāmapīti | vistara:-cakṡurādyāśrayarūpaṇāt tadvijñānānāmapi rūpatvaprasaṅga: | viṡamo'yamupanyāsa iti | vrddhācāryavasubandhudeśīya: kaścit pariharati | avijñaptihīti | vistara:-chāyā vrkṡamupaśliṡṭāśritya vartate, prabhāpi maṇiṃ tathaiva | utpattinimittamātraṃ tāni teṡāmiti nopaśliṡṭānīti bhāva: | tamitara: pratyāha-idaṃ tāvadavaibhāṡikīyamiti | vistara:-naitad vaibhāṡikamatam | vaibhāṡikamataṃ tu chāyāvarṇaparamāṇu: svabhūtacatuṡkamāśritya vartate, na vrkṡam | tathā prabhāvarṇa- paramāṇu: svabhūtacatuṡkamāśritya vartate, na maṇim; prthagdravyatvāditi | emanāśrayakāraṇa- tvānmaṇivrkṡayorna mahābhūtāvijñaptivadupaśliṡṭe chāyāprabhe ityasāmānyaṃ drṡṭāntadārṡṭāntikayo: | @038 chāyādivarṇaparamāṇūnāṃ pratyekam, svabhūtacatuṡkāśritatvābhyupagamāt | satyapi ca tadāśritatve cchāyāprabhayornāvijñaptistathaivāśritā yujyate | niruddheṡvapi avijñaptyāśrayeṡu mahābhūteṡu tasyā anirodhābhyupagamāt | tasmāt na bhavatyeṡa parihāra: | anye punaratra parihāramāhu:-cakṡurvijñānādīnāmāśrayo bhedaṃ gata: | kaścid rūpyate cakṡurādi:, kaścinna rūpyate; yathā-mana: | na tvevamavijñapti: | tasmādasamāna: prasaṅga iti | ata upapannametad-rūpaṇād rūpamiti ||13|| ya eva rūpaskandhasvabhāvā uktā:, indriyārthāsta eveṡṭā daśāyatanadhātava: | āyatanavyavasthāyāṃ daśāyatanāni-cakṡurāyatanam, rūpāyatanam, yāvat kāyāyatanam, spraṡṭavyāyatanamiti | dhātuvyavasthāyāṃ ta eva daśa dhātavaścakṡurdhātū rūpadhāturyāvat kāyadhātu:, spraṡṭavyadhāturiti | ukto rūpaskandha:, tasya cāyatanavyavasthānam || ------------------- satyapi ca tadāśritatva iti vistara: | athāpi pāramparyeṇa tadāśritatvamabhyupagamyate-chāyā svabhūtāśritā, tāni tu bhūtāni vrkṡamāśritāni; prabhāpi svabhūtāśritā, tāni ca bhūtāni maṇimāśritāni; tadanuvidhāyitvāt | tathāpyasāmānyam; niruddheṡvapyavijñaptyāśrayeṡu mahābhūteṡu tasyā anirodhābhyupagamāditi | "kṡaṇādūrdhvamavijñapti: kāmāptātītabhūtadajā" (abhi^ ko^ 4.6) iti siddhāntāt | tasmānna bhavatyeṡa parihāra iti | ya ukto'bhūt-avijñaptirhi chāyeva vrkṡamiti vistareṇa | anye punaratra parihāramāhuriti | ayamevā cāryastanmataṃ samarthayannāha-āśrayo bhedaṃ gata iti | dvividha ityartha: | kaścid rūpyate cakṡurādi: sapratighatvāt, kaścinna rūpyate mano viparyayāt | tasmādasamāna: prasaṅga iti | cakṡurvijñānādīnāmapyāśrayabhūtarūpaṇād rūpatvaprasaṅga iti | rūpaṇādrūpamiti | āśrayarūpādityartha: | atra codayanti-vijñaptisambhūtāyā avijñapterevaṃ parikareṇa rūpatvaṃ bhavad bhavet, samādhisambhūtāyāstu kathaṃ rūpatvamiti ? tajjātīyatvāt tadapi rūpam | kiṃ punastajjātīyatvam ? mahābhūtānyupādāyeti bhāva: | teṡāmupādāyarūpajananādihetubhūtatvāditi ||13|| "indriyārthāsta eva" iti | bhagavato vineyavaśāt tisro deśanā:-skandhāyatana- dhātudeśanā: | tāsu ca ye skandheṡu deśitā dharmāsta evāyatanadhātuṡu deśitā: | asaṃskrtāstvatra kevalamatiriktā: | sarvaścābhidharma: sūtravyākhyānam | ata idamuktam-`indriyārthāsta eva' iti vistareṇa | lāghavikaścāyamācārya: vedanādiskandhalakṡaṇamanuktvaiva lāghavena rūpaskandha- svabhāvān dharmānāyatanadhātuṡu darśayati | indriyāṇi ca indriyārthāśca indriyārthā: | `ta eva' iti viśeṡaṇamanyendriyanirāsārtham, anyārthanirāsārthaṃ ca | āyatanavyavasthāyāṃ tu yathāsaṃkhyena daśāyatanāni cakṡurāyatanaṃ rūpāyatanaṃ yāvatkāyāyatanaṃ spraṡṭavyāyatanamiti | dhātuvyavasthāyāṃ ta eva daśa dhātava: cakṡurdhātū rūpadhāturyāvatkāyadhātu: spraṡṭavyadhāturiti | @039 vedanādayo vaktavyā: | tatra- vedanā'nubhava:, trividho'nubhavo vedanāskandha:-sukha:, du:kha:, adu:khāsukhaśca | sa punarbhidyamāna: ṡaḍ vedanākāyā: cakṡu:saṃsparśajā vedanā yāvanmana: saṃsparśajā vedaneti | saṃjñā nimittodgrahaṇātmikā ||14|| yāvannīlapītadīrghahrasvastrīpuruṡamitrāmitra- sukhadu:khādinimittodgrahaṇamasau saṃjñāskandha: | sa punarbhidyamāna: ṡaṭ saṃjñākāyā vedanāvat ||14|| caturbhyo'nye tu saṃskāraskandha:, rūpa-vedanā-saṃjñā-vijñānebhyaścaturbhyo'nye tu saṃskārā: saṃskāraskandha: | ------------------- ukto rūpaskandhastasya cāyatanadhātuvyavasthānamiti | na sakalasya rūpaskandha- syāyatanadhātuvyavasthānamuktam; avijñaptirūpasya vakṡyamāṇatvāt, kathamidamucyate-uktamiti | bāhuliko nirdeśa: | bāhulyena rūpaskandhasyāyatanadhātuvyavasthānamuktamityartha: | katipaya- mudgagulikāsambhave'pi māṡarāśivyapadeśavat | trividho'nubhava iti | anubhūtiranubhava: = upayoga: | kasya ? cittasya, pudgalasya vā | sa ca trividha:-sukho du:kho'du:khāsukhaśca | vastuno hlāda-paritāpa-tadubhayavinirmuktasvarūpa- sākṡātkaraṇasvabhāva: | anubhūyate vānena viṡaya ityanubhava: | anubhavatīti vānubhava: | kāyacittopacayāpacayatadubhayavinirmuktāvasthā pravrttaścaitasikaviśeṡasparśānubhava ityapare | "anurlakṡaṇe" (pā^ sū^ 1.4.84) | sparśacihna:, sparśanimitto'nubhava ityartha: | sa vedanāskandha: | "nimittodgrahaṇātmikā" iti | nimittaṃ vastuno'vasthāviśeṡo nīlatvādi, tasyod- grahaṇam = pariccheda:, tadātmikā tatsvabhāvā | du:khādītyādiśabdena lohitādīnāṃ grahaṇam | asau saṃjñāskandha: | yadi paricchedātmikā saṃjñā, tatsamprayoge nimittamudgrhṇantīti pañcāpi vijñānakāyā vikalpakā: syu: ? na syu:; na hi pañcavijñānasamprayogiṇī saṃjñā paṭvī | manovijñānakāyasamprayogiṇī tu paṭvīti tadeva vikalpakamuktam | ṡaṭ saṃjñākāyā vedanāvaditi | yathā cakṡu:saṃsparśajā vedaneti vistareṇoktam, tathā cakṡu:sparśajā saṃjñeti vistareṇa vaktavyam ||14|| "caturbhyo'nye" iti | caturbhya: skandhebhya:, skandhādhikārāt | rūpaskandhādibhyastribhya uktebhyo vijñānaskandhāccoddiṡṭavakṡyamāṇakāccaturbhyo'nye saṃskārā: "saṃskāraskandha:" | sūtre ṡaṭ cetanākāyā ityuktamiti | "saṃskāraskandha: katama: ? ṡaṭ cetanākāyā:" ( ) iti | abhisaṃskaraṇe pradhānā iti | `evaṃ caivaṃ ca syām' ityabhisaṃskaraṇe pradhānā:; "karmahetū- papattaya:" iti vacanāt | chandaprāptyādayastu cetanānuvidhāyitvāt tadākārahetubhāvānuvidhānata: saṃskāraskandha eva veditavyā: | tadevaṃ sati saṃskaraṇe pravrtto dharmarāśi: saṃskāra ityuktaṃ bhavati | @040 bhagavatā tu sūtre "ṡaṭ cetanākāyā:" (saṃ^ ni^) ityuktam; pradhānyāt | sā hi karmasvarūpatvādabhisaṃskaraṇe pradhānā | ata evoktaṃ bhagavatā-"saṃskrtamabhi- saṃskaroti tasmāt saṃskārā upādānaskandha ityucyate" (saṃ^ ni^ 22.78.85) iti | anyathā hi śeṡāṇāṃ caitasikānāṃ viprayuktānāṃ ca saṃskārāṇāṃ skandhāsaṃgrahād du:khasamudayasatyatvaṃ na syāditi parijñāparihāṇe na syātām | uktaṃ ca bhagavatā- "nāhamekadharmamapi anabhijñāyāparijñāya du:khasyāntakriyāṃ vadāmi" iti | evam "aprahāya" ( ) ityuktam | tasmādavaśyameṡāṃ saṃskāraskandhasaṃgraho'bhyupagantavya: || ete punastraya: | vedanā-saṃjñā-saṃskāraskandhā: āyatanadhātuvyavasthāyām- dharmāyatanadhātvākhyā: sahāvijñaptyasaṃskrtai: ||15|| ------------------- apare punarāhu:-saṃskrtābhisaṃskaraṇe cetanāyā: prādhānyamuktam, ata: sūtre cetanāgrahaṇam | samprayuktaviprayuktasaṃskrtadharmasaṃgraheṇa tu prādhānyādayameva skandha: saṃskāraskandha: ukta:, saṃskrtarāśiriti krtvā | saṃskrtamabhisaṃskarotīti bhāvinyā saṃjñayānāgataṃ skandhapañcakaṃ saṃskrtamityuktam | anyathā hīti | vistara:-yadi yathāsūtranirdeśam, cetanaiva kevalā saṃskāra- skandha iṡyate, nānye | śeṡāṇāṃ chandādīnāṃ caitasikānāṃ prāptyādīnāṃ ca cittaviprayuktānāṃ skandhāsaṃgrahāt | rūpādiṡu skandheṡu rūpaṇādilakṡaṇābhāvenāsaṃgrahāt, saṃskāraskandhe caivaṃ sūtre yathārutagrahaṇenāsaṃgrahāditi skandheṡvasaṃgrahāt | du:khasamudayasatyatvaṃ na syāditi parijñāprahāṇe na syātām | parijñā du:khasya, prahāṇaṃ samudayasya | anabhijñāya laukikena mārgeṇa, aparijñāya lokottareṇa | athavā-anabhijñāya darśanamārgeṇa, aparijñāya bhāvanāmārgeṇa | evamaprahāyetyukta- miti sūtrāntaram | nāhamekadharmamapyaparijñāyāprahāya du:khasyāntakriyāṃ vadāmīti | du:khanirodhaṃ vadāmītyartha: | nanu cākāśāpratisaṅkhyānirodhau lokottareṇa mārgeṇa na parijñāyete, atha ca du:khasyāntakriyeṡyate; saṃkleśavastvabhisandhivacanāt ? sautrāntikadarśanena ca prajñapti- sattvādadoṡa: | na hi tau saṃkleśavastū, kimanayo: parijñeyatvena | nirodhamārgasatye api tarhi na saṃkleśavastū iti na parijñeye syātām ? du:khasamudaya-satyasambandhasadbhāvāt taryo: parijñeyatvaṃ vyavasthāpyate | tathā hi yogina evaṃ vicārayanti-asya sahetukasya du:khasya ko nirodha: ? kena copāyena sa nirodha: prāpyate ?, iti nirodhamārgasatye api parijānanti | na tvākāśāprati- saṅkhyānirodhayordu:khena sambandha iti na tau parijānanti | prayogāvasthāyāṃ tu laukikena jñānena tāvapi sāmānyarūpeṇa `sarvadharmā anātmāna:' iti "dharmāyatanadhātvākhyā:" iti | āyatanaṃ ca dhātuścāyatanadhātu:, dharmaścāsāvāyatana- dhātuśca dharmāyatanadhātu:, tadākhyaiṡāṃ ta ime dharmāyanaghātvākhyā: | ke ? vedanāsaṃjñāsaṃskāraskandhā: | "sahāvijñaptyasaṃskrtai:" iti | sahāvijñaptyā sahāsaṃskrtaiścākāśādibhi: | āyatana- @041 ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante ||15|| vijñānaṃ prativijñapti:, viṡayaṃ viṡayaṃ prati vijñaptirupalabdhirvijñānaskandha ityucyate | sa puna: ṡaḍ vijñānakāyā: cakṡurvijñānaṃ yāvanmanovijñānamiti | ya eṡa vijñānaskandha ukta āyatanavyavasthāyām, manaāyatanaṃ ca tat | dhātuvyavasthāyāṃ sa eva- dhātava: sapta ca matā:, katame sapta ? ṡaḍ vijñānānyatho mana: ||16|| cakṡurvijñānadhāturyāvanmanovijñānadhāturmanodhā tuśca | evamatra pañca skandhā:, dvādaśā- yatanāni, aṡṭādaśa dhātavo nirdiṡṭā bhavanti | avijñaptivarjyo rūpaskandho daśāyatanāni daśa dhātava: | vedanādaya: skandhāstrayo'vijñaptirasaṃskrtāni ca dharmāyatanaṃ dharmadhātuśca | vijñānaskandho manaāyatanaṃ ṡaḍ vijñānadhātavo manodhātuśceti ||16|| nanu ca ṡaḍ vijñānakāyā vijñānaskandha ityuktam | atha ko'yaṃ punastebhyo'nyo manodhātu: ? na khalu kaścidanya:, kiṃ tarhi ? teṡāmeva ṡaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmana: | yadyat samanantaraniruddhaṃ vijñānaṃ tanmanodhāturityucyeta | tadyathā sa eva putro'nyasya ------------------- deśanāyāṃ dharmāyatanamiti, dhātudeśanāyāṃ ca dharmadhāturiti | sapta dravyāṇīti | avijñapyi:, vedanāskandha:, saṃjñāskandha:, saṃskāraskandha:, ākāśam, pratisaṅkhyānirodha:, apratisaṅkhyā- nirodhaśceti ||15|| "vijñānaṃ prativijñapti:" iti | vijñānaskandha: prativijñaptirityartha:; skandhādhikārāt | pratirvīpsārtha:, viṡayaṃ viṡayaṃ pratītyartha: | upalabdhirvastumātragrahaṇam | vedanādayastu caitasā viśeṡagrahaṇarūpā: | ṡaḍ vijñānakāyā iti | ṡaḍ vijñānasamūhā: | "ṡaḍ vijñānānyatho mana:" iti | ṡaḍ vijñānadhātavo yathāsaṃkhyena, yaccakṡurvijñānaṃ sa cakṡurvijñānadhātu: | evaṃ yāvad yanmanovijñānaṃ sa manovijñānadhātu: | samastāni tvetāni ṡaṇmanodhāturiti veditavyam ||16|| "ṡaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmana:" iti | `ṡaṇṇām' iti nirdhāraṇe ṡaṡṭhī | teṡāmeva madhye, nānyadityartha: | anantaragrahaṇamanyavijñānavyavahitanivrttyartham | yaddhi yasyānantara- manyavijñānāvyavahitaṃ tattasyāśraya: | anyasyāsāvāśrayo yasya tadavyavahitam | ata evā- cittikāvasthāyāṃ cirātītamapi samāpattipraveśacittaṃ vyutthānacittasyāśrayo bhavati; vijñānāntarā- vyavadhānāt | @042 pitrākhyāṃ labhate, tadeva phalamanyasya bījākhyām, tathehāpi sa eva manodhātvākhyāṃ labhate | evaṃ tarhi dravyata: saptadaśa dhātavo bhavanti, dvādaśa vā; ṡaḍvijñānadhātumanodhātūnā-_ mitaretarāntarbhāvāditi kasmādaṡṭādaśa vyavasthāpyante ? yadyapyevam; tathāpi ṡaṡṭhāśrayaprasiddhyartha dhātavo'ṡṭādaśa smrtā: ||17|| pañcānāṃ vijñānadhātūnāṃ cakṡurdhātvāyatanādaya: pañcāśrayā: | ṡaṡṭhasya manovijñāna- dhātorāśrayo'nyo nāsti | atastadāśrayaprasiddhyarthaṃ manodhāturupadiṡṭa: | evamāśrayā- śritālambanaṡaṭkavyavasthānenāṡṭādaśa dhātavo bhavantīti | ------------------- atītagrahaṇaṃ pratyutpannanirāsārtham | manovijñānaṃ hyāśrayi tasyāmavasthāyāṃ pratyutpannam, atastadatītamiṡyate | tadeva caitaducyate-ṡaṡṭhāśrayaprasiddhyarthamiti | vijñānagrahaṇaṃ vedanādyanantarātītanivrttyartham | `yaddhi tanmana:' iti jātinirdeśānna vīpsāprayoga: | vrttau tu dravyapadārthābhidhitsayā vīpsāprayoga: | yadyat samanantaraniruddhaṃ vijñānaṃ tattanmanodhāturiti | tadyathā sa eveti | vistara:- tadyathā sa eva putro'nyasya pitrākhyāṃ labhate tadeva phalamanyasya bījākhyām | tathehāpi sa eva cakṡurādivijñānadhāturanyasyāśraya iti manodhātvākhyāṃ labhate | saptadaśa dhātavo bhavanti dvādaśa veti | ya eva ṡaḍvijñānadhātava: sa eva manodhātu:, ya eva ca manodhātusta eva ṡaḍ vijñānadhātava itītaretarāntarbhāva: | yadi ṡaḍ vijñānadhātavo grhyeran, nārtho manodhātuneti saptadaśa dhātavo bhavanti | yadi manodhāturgrhyeta, nārtha: ṡaḍvijñāna- dhātubhiriti dvādaśa dhātavo bhavanti | "ṡaṡṭhāśrayaprasiddhyartham" iti | pañcānāṃ vijñānadhātūnāmāśrayaprasiddhirnāṅgīkriyate; cakṡurādiṡvāśrayasambhavāt | manovijñānāśrayo nāstīti tadāśrayaprasiddhyarthaṃ manodhāturvyavasthāpyate | āśrayādiṡaṭkavyavasthānena aṡṭādaśa dhātavo bhavanti | āśrayaṡaṭkaṃ cakṡurādi mano'ntakam, āśritaṡaṭkaṃ cakṡurvijñānādi manovijñānāntam, ālambanaṡaṭkaṃ rūpādidharmāntamiti | yogācāra- darśanena tu ṡaḍvijñānavyatirikto'pyasti manodhātu: | tāmraparṇīyā api hrdayavastu manovijñāna- dhātorāśrayaṃ kalpayanti, taccārūpyadhātāvapi vidyata iti varṇayanti | ārūpyadhātāvapi hi teṡāṃ rūpamabhipretam | ārūpya iti ca īṡadarthe āṅ, āpiṅgalavaditi | caramaṃ cittamiti | nirupadhiśeṡanirvāṇakāle | na mano bhaviṡyatīti | na manodhātu- rbhaviṡyatītyartha: | na hi tadastīti | notpadyata ityartha: | na; tasyāpi manobhāveneti | vistara:- naitadevam, kasmāt ? tasyāpi caramacittasya manobhāvenāśrayatvenāvasthitatvāt | anyakāraṇavai- kalyāditi | paunarbhavikakarmakleśakāraṇavaikalyāt | nottaravijñānasambhūtiriti | na punarbhava- pratisandhivijñānamityabhiprāya: | idamiha vicāryate-uktametat `āśrayāśritālambanaṡaṭkavyavasthānādaṡṭādaśa dhātavo bhavanti' iti | āśritaṡaṭkaṃ tāvad vyavasthāpyate- cakṡurvijñānadhāturyāvanmanovijñānadhāturiti | @043 arhatastarhi caramaṃ cittaṃ na mano bhaviṡyati, nahi tadasti yasya tat samantarātītaṃ syāditi ? na; tasyāpi manobhāvenāvasthitatvāt | anyakāraṇavaikalyāttu nottaravijñānasambhūti: ||17|| tatra skandhai: sarvasaṃskrtasaṃgraha:-upādānaskandhai: sarvasāsravāṇām, āyatana- dhātubhi: sarvadharmāṇām | ------------------- kimasyāśritaṡaṭkasya yathāsaṃkhyamāśrayaṡṭaṡaṭkaṃ vyavasthāpyate-cakṡurvijñānadhātorāśraya- ścakṡurdhāturyāvanmanovijñānadhātormanodhāturāśraya iti ? omityāha | yadā cāha-cakṡustatsabhāgaṃ bhavati, tat kasyāśraya: ? na kasyacit | kathaṃ tarhīdamuktam-cakṡurvijñānadhātoścakṡurdhāturāśraya ityādi ? āśraya eva cakṡu:, yastu kiñcidanāśrayastatsabhāgaṃ cakṡustadapi tajjātīyatvāccakṡu- rdhātutvena vyavasthāpyata eva | evaṃ yāvatkāyadhāturvaktavya: | manodhāturapi kiṃ manovijñāna- dhātorevāśraya: ? netyāha | cakṡurvijñānadhātvādīnāmapi hi sa āśraya iṡyate | tathā hi vakṡyati- "caramasyāśrayo'tīta: pañcānāṃ sahajaśca tai:" (abhi^ ko^ 1.44) iti | kiṃ tarhīdamuktam- "ṡaṡṭhāśrayaprasiddhyarthaṃ dhātavo'ṡṭādaśa smrtā:" (abhi^ ko^ 1.17) iti ? nānyeṡāmāśraya: sa iti krtvā ṡaṡṭhāśrayaprasiddhirna bhavati | ṡaṡṭhasyāpyayamāśrayo bhavati, sambhavata: | ālambanaṡaṭkamapi, cakṡurvijñānadhātorālambanaṃ rūpadhāturyāvanmanovijñāna- dhātordharmadhāturālambanamiti | tadidaṃ vicāryate-kiṃ yathā cakṡurvijñānadhātoryāvanti rūpāṇyālambanaṃ sa rūpadhātu:, evaṃ yāvatkāyavijñānadhātoryāvanti spraṡṭavyānyālambanaṃ sa spraṡṭavyadhātu:, evaṃ manovijñānadhātoryāvanto dharmā ālambanaṃ sa dharmadhāturiti ? atra sthavira āha-sarvadharmasvabhāvo dharmadhātu: | aṡṭādaśa- dhātusvabhāva ityartha: | kathamasyādhyātmikabāhyadhātuvyavasthā sidhyati, cakṡurādayo hi dvādaśādhyātmikā iṡyante, ṡaḍ bāhyā iti, yadi hi te'pi dharmadhātāvantarbhāvyeran, sāṅkaryaṃ prāpnoti ? sthavira āha-"pāryāyikameṡāmādhyātmikabāhyatvam | vijñānānāmāśrayāste cakṡurādaya ityādhyātmikā:, manovijñānaviṡayatvāttu bāhyā:" ( ) iti | tadevaṃ necchanti vaibhāṡikā:, sūtravirodhāt | evaṃ hi sūtra uktam-`dharmā bhikṡo bāhyamāyatanamekādaśabhirāyatanaira saṃgrhītamanidarśanamapratigham' ( ) iti | tasmāt saptadravyako dharmadhātureṡṭavya:; avijñaptivedanāsaṃjñāsaṃskāraskandhākāśa pratisaṅkhyānirodhā- pratisaṅkhyānirodhasvabhāvatvāt | aparipūrṇastarhi manovijñānadhātorālambananirdeśa:, na ca cakṡurvijñānādīnāmaparipūrṇa ālambananirdeśa iṡyate ? astvetadevam; kintu cakṡurādīnāṃ ṡaṇṇā- māśrayatvena nirdeśāt cakṡurvijñānādīnāṃ cāśritatvena rūpādīnāṃ ca pañcānāṃ pañcavijñānakāyā- ! lambanatvena nirdeśāt na teṡāṃ manovijñānaviṡayatve'pi dharmadhātau prakṡepa iti varṇayanti ||17|| samāsatastu jñātavya: sarvasaṃgraha iti | āyatanādibhirapi sarvasaṃgraha:", na tu samāsata:, kiṃ tarhi ? vistarata: | ayaṃ tu deśanātrayānniṡkrṡya samāsata ukta: | rūpaskandhena rūpaskandha: @044 samāsatastu jñātavya:- sarvasaṃgraha ekena skandhenāyatanena ca | dhātunā ca, rūpaskandhena manaāyatanena dharmadhātunā ca sarvadharmāṇāṃ saṃgraho boddhavya: | sa khalveṡa saṃgraho yatra kvaciducyamāno veditavya:- svabhāvena, na parabhāvena | kiṃ kāraṇam ? parabhāvaviyogata: ||18|| viyukto hi parabhāvena dharma: | tasmānna yena viyuktastenaiva saṃgrhīto yujyate | tadyathā-cakṡurindriyaṃ rūpaskandhe cakṡurāyatanadhātubhyāṃ du:khasamudayasatyābhyāṃ ca saṃgrhītam; tatsvabhāvatvāt | nānyai: skandhādibhi:; tadbhāvaviyuktatvāt | yastvanyenānyasya saṃgraha ucyate, yathā saṃgrahavastubhi: parṡadām; sa hi kādācitka: sāṅketiko veditavya: ||18|| nanu caikaviṃśatyā dhātubhirbhavitavyam, cakṡuṡo dvitvāt śrotraghrāṇayośca ? na bhavitavyam | yasmāt- jātigocaravijñānasāmānyād ekadhātutā | ------------------- saṃgrhīta:, daśa cendriyārthasvabhāvānyāyatanāni dhātavaśca, dharmāyatanadhātvekadeśaścāvijñapti: | mana āyatanena vijñānaskandha:, tadeva ca manaāyatanam, sapta cittadhātavaśca saṃgrhītā: | dharmadhātunā vedanāsaṃjñāsaṃskāraskandhā: saṃgrhītā dharmāyatanaṃ dharmadhātuśca | avijñaptiriha dvi: saṃgrhītā | tadyathā cakṡurindriyamiti | cakṡurindriyaṃ vedanādiskandhaśrotrādyāyatanadhātunirodhasatya- mārgasatyasvabhāvena viyuktam | ata etaduktam-cakṡurindriyaṃ rūpaskandhe cakṡurāyatanadhātubhyāṃ du:khasamudaya-satyābhyāṃ ca saṃgrhītam, tatsvabhāvatvāt; nānyai: skandhādibhi:, tadbhāvaviyukta- tvāditi | mahatātrālpakaṃ saṃgrhītam, na tu mahadalpakena | kathamiti ? rūpaskandho mahān; sarvarūpasaṃgrāhakatvāt | cakṡurindriyamalpakaṃ rūpaskandhaikadeśatvāt | rūpaskandhena cakṡurindriyaṃ saṃgrhītam, na tu cakṡurindriyeṇa rūpaskandha:; cakṡurindriyavyatiriktarūpaskandhasadbhāvāt | tadyathā- hastipadena pakṡipadaṃ saṃgrhītam, na tu pakṡipadena hastipadaṃ saṃgrhītam, tadvat | samena tu samamanyonyaṃ saṃgrhītam | tadyathā cakṡurindriyaṃ cakṡurāyatanena, cakṡurāyatanamapi cakṡurindriyeṇetyayamabhidharmanayo veditavya: | yathā saṃgrahavastubhi: parṡadāmiti | catvāri saṃgrahavastūni-dānam, priyavāditā, arthacaryā, samānārthatā ca | catasra: parṡada:-bhikṡubhikṡuṇyupāsakopāsikā: | taistāsāṃ saṃgraha: | sa tu kādācitka: | kadācidbhava: kādācitka: | kadācidāsāṃ dīyate, priyaṃ cocyate | na ca saṃgraha iti | sāṃketika: sāṃvyavahārika: | svabhāvasaṃgrahastu pāramārthika ityuktam ||18|| @045 dvitve'pi cakṡurādīnām, tatra jātisāmānyam; ubhayoścakṡu:svabhāvatvāt | gocarasāmānyam; ubhayo: rūpaviṡayatvāt | vijñānasāmānyam; ubhayorekacakṡurvijñānāśrayatvāt | tasmādeka eva cakṡurdhātu: | evaṃ śrotraghrāṇayorapi yojyam | śobhārthaṃ tu dvayodbhava: ||19|| ekadhātutve'pi tu cakṡurādīnāṃ dvayo: sambhava:, āśrayasya śobhārtham | anyathā hi ekacakṡu: śrotrādhiṡṭhānaikanāsikābilasambhavāt mahad vairūpyaṃ syāditi ||19|| uktā: skandhāyatanadhātava: || ------------------- "jātigocaravijñānasāmānyādekadhātutā, dvitve'pi cakṡurādīnām" iti | arthāde- taduktam-jātyādibhedād yathāsambhavaṃ dhātubhedavyavasthānam, na tvadhiṡṭhānabhedāditi | tatra cakṡurdhātvādīnāmanyonyaṃ jātigocaravijñānabhedo bhavati | rūpadhātvādīnāṃ jātivijñānabheda:, vijñānadhātūnāṃ jātigocarabheda: | manovijñānasyāpi hi dharmadhāturasādhāraṇo gocara: | evaṃ śrotraghrāṇayorapi yojyamiti | jātisāmānyamubhayo: śrotrasvabhāvatvāt, gocarasāmānyamubhayo: śabdaviṡayatvāt, vijñānasāmānyamubhayorekaśrotravijñānāśrayatvāt | tasmādeka eva śrotradhātu: | evaṃ ghrāṇasyāpi yojyam | kāryāntarābhāvāt tarhi dvayānutpattiprasaṅga: syād ? ityata āha-"śobhārthaṃ tu dvayodbhava:" iti | ekacakṡu: śrotrādhiṡṭhānaikanāsikābilasambhavānmahad vairūpyaṃ syāditi | ekasya cakṡu: śrotrādhiṡṭhānasya ekasya ca nāsikābilasya sambhavāt mahad vairūpyaṃ syāt | nanu coṡṭramārjārolūkaprabhrtīnāṃ cakṡurādidvayodbhave'pi na bhavatyāśrayaśobhā ? jātyantarāpekṡayā na teṡāmāśrayaśobhā, svajātyapekṡayā tu yasya cakṡurādidvayamasti tasya tasyāṃ svajātāvāśrayaśobhā, yasya nāsti tasya vairūpyamiti adūṡyametat | ācāryasaṅghabhadrastvasya sūtrasyārthaṃ vivabre-"śobhārthamityādhipatyārthamityartha: | ādhipatyasampanno hi loke śobhata ityapadiśyate | yeṡāṃ cendriyāṇāmamūnyadhiṡṭhānāni teṡāṃ pariśuddhadarśanaśravaṇaghrāṇādyādhipatyaṃ syāt | na hi yathā dvābhyāṃ cakṡurbhyāṃ pariśuddhaṃ darśanaṃ bhavati, tathaikena | evamitarayorapi | evaṃ caiṡāmindriyatvaṃ hīyetatadarthametaduktaṃ syād" iti | sphuṭopalandhyarthamityartha: | ihāpi śakyamevaṃ vaktum-ekameva parisphuṭopalabdhyāśrayabhūtaṃ vistīrṇaṃ karmaṇotpādyatām, kimāśrayavicchedeneti | vibhāṡāyāṃ tu likhitametat pakṡadvayam-śobhārthaṃ dvayodbhava ityeka:, vyaktyarthamityapara itthalaṃ prasaṅgena | nanu ca karmavaśādindriyadvayotpatti:, kimanyadevocyate-śobhārthaṃ vyaktyarthaṃ ceti ? karmavaśādevātrendriyadvayodbhava ukta: | kathamiti ? evaṃ vibhaktāvayavāśrayeṇānādikālābhyasta: śobhābhimāna: sattvānāṃ pravartate | atastadabhilāṡapūrvakeṇa sphuṭolabdhyabhilāṡapūrvakeṇa ca karmaṇā tadindriyadvayamabhinirvartyamānaṃ śobhārthaṃ vyaktyarthaṃ codbhavatītyucyate ||19|| @046 idaṃ tu vaktavyam-ka: skandhāyatanadhātvartha iti ? rāśyāyadvāragotrārthā: skandhāyatanadhātava: | "yat kiñcidrūpamatītānāgatapratyutpannamādhyātmikabāhyam, audārikaṃ vā sūkṡmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre yadvā antike, tat sarvamaikadhyamabhisaṃkṡipya rūpaskandha iti saṃkhyāṃ gacchati" (vibha^ 1.1.1.2) iti sūtre vacanāt sūtre rāśyartha: skandhārtha iti sidham | tatrātītaṃ rūpamanityatāniruddham | anāgatamanutpannam | pratyutpanna- mutpannāniruddham | ādhyātmikaṃ svāsāntānikam, bāhyamanyadāyatanato vā | audārikaṃ sapratighaṃ sūkṡmam, apratighamāpekṡikaṃ vā | āpekṡikatvādasiddhamiti cet ? na: apekṡābhedāt | yadevāpekṡyaudārikaṃ na jātu tadapekṡya sūkṡmam, pitrputravat | ------------------- "rāśyāyadvāragotrārthā: skandhāyatanadhātava:" iti | yathākramaṃ rāśirāyadvāraṃ gotraṃ cārtha eṡāṃ ta ime rāśyāyadvāragotrārthā: | ke ? skandhāyatanadhātuśabdā: | atha vā-rāśyāyadvāra- gotraśabdānāmarthā: ke ? skandhāyatanadhātava: | sūtre vacanāt sūtre rāśyartha: skandhārtha iti | rāśeryo'rtha: sa skandhasyārtha: | taṃ sūtreṇa darśayati-yatkiñcid rūpamatītānāgatapratyutpannamiti vistara: | aikadhyamiti | ekadhaivaikadhyam | anityatāniruddhamiti | anityatayā saṃskrtalakṡaṇena niruddhamityartha: | anityatāgrahaṇamanyanirodhanirāsārtham | pañcavidho hi nirodha:-lakṡaṇanirodha:, samāpattinirodha:, upapattinirodha:, pratisaṅkhyānirodha:, apratisaṅkhyānirodhaśca | tadyadyatītaṃ rūpaṃ niruddhamityevaṃ brūyāt, aviśeṡitatvāt samāpattinirodhādīnāmapi prasaṅga: syāt | na ca tairatītārthateṡyate | samāpattinirodho hyanāgatāmeva cittacaittānām, upapattinirodho'pyeṡāmeva, pratisaṅkhyānirodha: sāsravāṇāmeva, apratisaṅkhyānirodho hyanutpattidharmāṇāmevānāgatānām | tasmāllakṡaṇanirodhagrahaṇārthamidamanityatāgrahaṇam | anāgatamanutpannamiti | pratyutpannatāmasamprāptam | pratyutpannamutpannāniruddhamiti | utpanna- grahaṇamanāgataviśeṡaṇārtham | aniruddhagrahaṇamatītaviśeṡaṇārtham | anāgataṃ yadyapyaniruddhaṃ na tūtpannam | atītamapi yadyapyutpannaṃ na tvaniruddhamiti | ādhyātmikaṃ svāsāntānikamiti | cakṡurādikaṃ rūpādikaṃ ca | bāhyamanyaditi | tadeva pārasāntānikam, asattvasaṃkhyātaṃ ca | āyatanato veti | ādhyātmikaṃ cakṡurādipañcakaṃ svaparasantatipatitam; "dvādaśādhyātmikā:" (abhi^ ko^ 1.39) iti vacanāt | bāhyamanyad rūpādikaṃ viṡayapañcakaṃ svaparasantatipatitam asattvasaṃkhyātaṃ cāvijñaptiśca, bāhyāyatanasvabhāvamiti krtvā | audārikaṃ sapratighamiti | paramāṇusañcayasvabhāvam | sūkṡmamapratigham | avijñaptirūpam | āpekṡikaṃ veti | apekṡayā vaudārikaṃ sūkṡmaṃ bhavati, tadyathā-likṡāmapekṡyaudārikī yūkā, yūkāmapekṡya sūkṡmā likṡeti | tadevaṃ sati sapratighamevaudārikaṃ ca sūkṡmaṃ bhavati | apratighaṃ tu sūkṡmameva, asañcitatvāt | āpekṡikatvāda- siddhamiti | saiva sūkṡmā likṡā vātāyanarajo'pekṡyaudārikī, saiva caudārikī yūkāmapekṡya sūkṡmetyavyavasthitamaudārikasūkṡmatvaṃ pārāpāravat | kathaṃ hi nāmaudārikaṃ sūkṡmaṃ bhavati, sūkṡmaṃ caudārikamiti ? na; apekṡābhedāditi | apekṡayā bhedo'pekṡābheda:; tasmānnāsiddham | @047 hīnam = kliṡṭam | praṇītam = akliṡṭam | dūram = atītānāgatam | antikam = pratyutpannam | evaṃ yāvad vijñānam | ayaṃ tu viśeṡa:-audārikaṃ pañcendriyāśrayaṃ sūkṡmaṃ mānasam | bhūmito veti vaibhāṡikā: | bhadanta āha-"audārikarūpaṃ pañcendriyagrāhyam | sūkṡmamanyat | ------------------- yadevāpekṡyaudārikaṃ na jātu tadapekṡya sūkṡmam | na kadācit tadevāpekṡyamityartha: | pitrputravaditi | tadyathā-devadattasya putro yajñadatta:, yajñadattasya putro viṡamaṇumitra:; sa yajñadatto viṡṇumitramapekṡya pitā, devadattamapekṡya putra: | na cāpekṡikatvādasya pitrputrabhāvo na sidhyati; apekṡābhedāt | na hi sa yajñadattastameva viṡṇumitramapekṡya putra:, nāpi tameva devadattamapekṡya piteti, tadvat | hīnaṃ kliṡṭam; sadbhistyaktamiti krtvā | praṇītamakliṡṭam; kleśādūṡitatvāt | dūramatītānāgatam; santānapracyutatvāt | tadasamprāptatvācca | antikaṃ pratyutpannam; santānasannihitatvāt | evaṃ yāvadvijñānamiti | yā kācid vedanā atītānāgatapratyutpannā ādhyātmikī vā bāhyā vā audārikī vā sūkṡmā vā yā vā dūre yā vā antike tāṃ sarvāmaikadhyamabhisaṃkṡipya vedanāskandha iti saṅkhyāṃ gacchati | evaṃ yāvadvijñānaṃ vaktavyam, yāvat sarvamaikadhyamabhisaṃkṡipya vijñānaskandha iti saṅkhyāṃ gacchatīti | atītāditvameṡāṃ vedanādīnāṃ yathā rūpasya | ayaṃ tu viśeṡo vedanādīnām | audārikaṃ pañcendriyāśrayaṃ vedanādicatuṡkam | amūrtatvāt svagatamaudārikatvaṃ nāsti | sūkṡmaṃ mānasam | bhūmito veti | audārikaṃ sūkṡmaṃ ca vedanādikam | audārikī kāmāvacarī vedanā, sūkṡmā prathamadhyānabhūmikā | audārikī prathamadhyānabhūmikā, sūkṡmā dvitīyadhyānabhūmikā | evaṃ yāvadaudārikyākiñcanyāyatanabhūmikā, sūkṡmā bhavāgrabhūmiketi | yathā vedanā evaṃ yāvadvijñānaṃ vaktavyam | bhadanta iti sthavira: | kaścit sautrāntika:, tannāmā vā | bhagavadviśeṡastvāha- sthaviradharmatrāto'sāviti | atra vayaṃ brūma:-yadi dharmatrāto'tītānāgatāstitvavādī sa iti na sautrāntika: | na dārṡṭāntika ityartha: | tathā hi vakṡyati-"bhāvānyathiko bhadantadharmatrāta: | sa kilāha-dharmasyādhvasu pravartamānasya bhāvānyāthātvaṃ bhavati, na dravyasyānyathātvam" iti | sautrāntikadarśanāvalambī cāyaṃ bhadanto vibhāṡāyāṃ likhita:-bhadanta āhetyevamādi | bhadantadharmatrāto'pi svanāmnaiva vibhāṡāyāṃ likhita:-bhadantadharmatrāta āhetyevamādi | tena lakṡyate-bhadantadharmatrātādanyo'yaṃ sautrāntika: kaścit sthaviro bhikṡuriti | pañcendriyagrāhyamiti | rūpādipañcakam | sūkṡmamanyaccakṡurādipañcakam, avijñaptiśca | manāpamiti | mana āpnotīti manaāpaṃ manojñamityartha: | puna: sandhikaraṇaṃ cātra draṡṭavyam- "pūrvatrāsiddham" (pā^ sū^ 7.2.1) iti īṡadarthe nañparigrahāt kiñcitsiddhamityeka- savarṇadīrghatvam | dūramadrśyadeśamiti | ādhāradeśamāśrayādhāradeśaṃ cādhikrtya | draṡṭuṃ śakyo drśya:, drśyo deśo'syeti drśyadeśaṃ drśyādhāradeśam, drśyāśrayādhāradeśaṃ vā | tadyathā-kuṇḍe badaram, cakṡurādi vā | tadantikam | adrśyadeśaṃ tu tadviparītaṃ dūram | dūramadrśyamiti noktam, āsannamapi hi kiñcidatisūkṡmatvānna drśyate | na ca tad dūramiṡyate, drśyadeśatvāt | @048 hīnamamanāpam | praṇītaṃ manāpam | dūramadrśyadeśam | antikaṃ drśyadeśam; atītādīnāṃ svaśabdenābhihitatvāt | evaṃ vedanādayo'pi veditavyā: | dūrāntikatvaṃ tu teṡāmāśraya- vaśāt | audārikasūkṡmatvaṃ pūrvavad" ( ) iti | cittacaittāyadvārārtha āyatanārtha: | nirvacanaṃ tu-cittacaittānāmāyaṃ tanvantīti āyatanāni | vistrṇvantītyartha: | gotrārtho dhātvartha: | yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāṇi dhātava ucyante, evamekasminnāśraye santāne vā aṡṭādaśa gotrāṇi aṡṭādaśa dhātava ucyante | ākarāstatra gotrāṇyucyante | ta ime cakṡurādaya: kasyākarā: ? svasyā jāte:; sabhāgahetutvāt | asaṃskrtaṃ na dhātu: syāt | cittacaittānāṃ tarhi ? jātivācako'yaṃ dhātuśabda ityapare | aṡṭādaśadharmāṇāṃ jātaya: svabhāvā aṡṭādaśa dhātava iti | 1. yadi rāśyartha: skandhārtha:, prajñaptisanta: skandhā: prāpnuvanti, anekadravya- samūhatvāt rāśipudgalavat ? na; ekasyāpi dravyaparamāṇo: skandhatvāt | 2. na tarhi `rāśyartha: skandhārtha:' iti vaktavyam, na hyekasyāsti rāśitvamiti ? kāryabhārodvahanārtha: skandhārtha ityapare | pracchedārtho vā | tathā hi vaktāro bhavanti- `tribhi:skandhakairdeyaṃ dāsyāma:' iti | ------------------- kimartha punarevaṃ bhadantena vyākhyāyate ? atītādīnāṃ svaśabdenābhihitatvāt | anyathā hi punaruktadoṡa: syāt | dūrāntikatvaṃ tu teṡāmāśrayavaśāditi | teṡāṃ vedanādīnām, amūrtatvenā- deśasthatvāt | tasmādevaṃ vaktavyam-dūre'drśyamānāśrayā vedanādaya:, antike drśyamānāśrayā iti | audārikasūkṡmatvaṃ pūrvavaditi | audārikaṃ pañcendriyāśrayam, sūkṡmaṃ mānasamiti | citacaittānāmāyam utpattiṃ tanvantītyāyatanāni | dvayaṃ pratītya vijñānasyotpattiriti sarveṡāmāyatanatvasiddhi: | ekasminnāśraye saṃtāne veti | āśraye = samudayalakṡaṇe śarīre, santāne vā cittādīnāṃ pravāhalakṡaṇe | svasyā jāte: | kim ? ākarā iti prakrtam | sabhāgahetutvāt | pūrvotpannaṃ cakṡu: paścimasya sabhāgaheturityākaro dhātu: | yato hi suvarṇādyutpattiste teṡāmākarā: | asaṃskrtaṃ na dhātu: syāt | na hyasaṃskrtasyānyasya vā sabhāgahetu: | cittacaittānāṃ tarhīti | kim ? ākarā iti prakrtam | dvayaṃ pratītya vijñānasyotpattiriti sarve dhātavo vijñānasya sasamprayogasya pratyayo'vaśyamālambanamadhipatiścetyākarā: | rāśipudgalavaditi | prajñaptisanta: skandhā: rāśiśabdavācyatvāt, dhānyarāśivat, pudgalavadvā | sa hi prajñaptisanpudgala: rūpādiprajñaptisanpudgala:; rūpādiprajñaptikāraṇanirapekṡyā- grhyamāṇasvabhāvatvāt, dhānyarāśivat | kāryabhārodvahanārtha iti | kāryameva bhāra: kāryabhāra:, taduhyate tenetyudvahanam, kārya- @049 tadetadutsūtram | sūtraṃ hi rāśyarthameva bravīti-"yatkiñcidrūpamatītānāgata- pratyutpannam" (vibha^ 1.1.1.2) iti | vistara:-pratyekamatītādirūpasya skandhatvaṃ tatra vijñāpyate-sarvametadatītādi rūpamekaśo rūpaskandha iti ? na śakyamevaṃ vijñātum; "tat sarvamaikadhyamabhisaṃkṡipya" iti vacanātirekāt | tasmād rāśivadeva skandhā: prajñaptisanta: | rūpīṇyapi tarhyāyatanāni prajñaptisanti prāpnuvanti, bahūnāṃ cakṡurādiparamāṇūnāmāya- dvārabhāvāt ? na; ekaśa: samagrāṇāṃ kāraṇabhāvāt viṡayasahakāritvād vā nendriyaṃ ------------------- bhārasyodvahanaṃ kāryabhārodvahanam = śarīrapradeśa:, sa loke skandha ityucyate | anenāpi kāryabhāra uhyate; "nāmarūpapratyayaṃ ṡaḍāyatanam" ( ) ityādivacanāt | tasmāt skandha iva skandha ityaupacārikaśabda: | pracchedārtho vā | avadhyartho vetyartha: | rūpapraccheda:, yāvadvijñānapraccheda iti | tadetadutsūtramiti | tadetadubhayaṃ kāryabhārodvahanārtha:, pracchedārthaśceti | utkrāntaṃ sūtrādutsūtram | sūtraṃ hīti | vistareṇa tatpratipādayati | pratyekamiti vistara: | katham ? ityāha- sarvametadatītādirūpamekaśa ekaikaṃ rūpaskandha iti | samudāyena samudāyidravyamuktam | teṡāṃ hyatītādīnāṃ rūpāṇāṃ sa rāśirityabhiprāya: | sūtre'pyevamevoktam-"prthivīdhātu: katama: ? keśā romāṇi" (vibha^ 3.1.1.2) iti | vistara:-ekaikaṃ keśādidravyaṃ prthivīdhāturiti vijñāyate | ayaṃ ca parihāra: kāryabhārodvahanārthapakṡayorapi śakyate vaktum | na śakyamevamiti vistara: | aikadhyamabhisaṃkṡipyeti vacanātirekādekaikaṃ rūpaskandha iti na śakyate vijñātum | yadi hyevamartho'bhaviṡyat, tat sarvaṃ rūpaskandha ityevāvakṡyat, nārtham `ekadhyamabhisaṃkṡipya' iti vacanena | tasmādrāśivadeva skandhā: prajñaptisanta iti sthāpanapakṡa ācāryasya | dravyasadrūpaprati- pattistu skandhanirdeśe tatsamudāyitvādityavagantavyam | rūpīṇyapīti | vistara:-rūpigrahaṇamarūpiviśeṡaṇārtham | arūpi hi manaāyatanama- saṃhatamapi kāraṇabhāvaṃ bibharti | rūpīṇyapi cakṡurādīnyāyatāni samuditānyeva cittacaittāyadvāratāṃ gacchanti nāsamuditānīti samudāyalakṡaṇatvāt skandhavatprajñaptisanti syu: | sañcitāśrayālambanā hi pañca vijñānakāyā iti ? na; ekaśa: samagrāṇāṃ kāraṇabhāvāditi | naitadevam | kasmāt ? ekaśa: pratyekaṃ samagrāṇāṃ samuditānāṃ kāraṇatvāt | yasmād bahūnāmeṡāṃ cakṡurādiparamāṇūnāṃ parasparamapekṡamāṇānāmekaikaśa: kāraṇabhāva:, na tvasaṃhatānām | tadyathā dārvākarṡaṇe bahunāmakraṡṭrṇāṃ pratyekamasāmarthyam, samuditānāṃ tu parasparamapekṡyamāṇānāṃ sāmarthyam | yathā vā keśā: prthagprthaga- vasthitā na samarthāstaimirikacakṡurvijñānakaraṇe, samuditāstvasaṃyuktā api samarthā: | tadvaccakṡu- rādīndriyaparamāṇavo rūpādiviṡayaparamāṇavaśca cakṡurādivijñānotpādane pratyekamasamarthā:, samuditāstu samarthā: | śaktirhi bhāvānāṃ tādrśyavagantavyā | viṡayasahakāritvādveti | yadi bahūnāmāyadvārabhāva iti samudāyāyatanatvaṃ syāt, na @050 prthagāyatanaṃ syāt | vibhāṡāyāṃ tūcyate-"yadyābhidharmika: skandhaprajñaptimapekṡate, sa āha-paramāṇurekasya dhātorekasyāyatanasyaikasya skandhasya pradeśa:; atha nopekṡate, sa āha-paramāṇureko dhāturekamāyatanameka: skandha:" iti | bhavati hi pradeśe'pi pradeśivadupacāra:, yathā-paṭaikadeśe dagdhe paṭo dagdha iti | kimartha bhagavān skandhādimukhena trividhāṃ deśanāmārabhate ? āha-vineyānām mohendriyarucitraidhāt tisra: skandhādideśanā: ||20|| ------------------- dravyāyatanatvam | indriyaviṡayaparamāṇūnāṃ samuditānāmāyadvārabhāva iti tatsamudāyāyatanatvaṃ syāt, na prthagāyatanatvaṃ syāt | iṡyate ca prthagāyatanatvam; "dvādaśāyatanāni" iti sūtrāt | sādhanaṃ cātropatiṡṭhate-`ye sahakāriṇo na tai: saha samudāyātmakāyatanabhūtāścakṡurāyatanasamudāya- dravyaparamāṇava:; cakṡurvijñānakāraṇatvāt, cakṡurāyatanarūpāyatanasamudāyadravyaparamāṇuvat, yathā cakṡurāyatanasamudāyadravyaparamāṇava:' | evaṃ yāvatkāyāyatanasamudāyadravyaparamāṇavo yojyā: | vibhāṡāyāṃ tūcyata iti | anenāpi "prajñaptisanta: skandhā:" iti vyācaṡṭe | ayaṃ tu viśeṡa:-adravyasanto'pi te tatropacāreṇa pradarśyanta iti viśeṡārthastuśabda: | skandhaprajñaptima- pekṡata iti | skandha iti prajñaptimapekṡate ityartha: | paramāṇurekasya dhātoriti | daśānāṃ cakṡurādīnāṃ rūpiṇāṃ dhātūnāmanyatamasya pradeśa: | evamāyatanānāmeṡāmevānyatamasya rūpaskandhasya ca pradeśa: | kasmāt ? na hi prajñāptāvapekṡitāyāṃ pradeśinivrtta: śabda: pradeśe vyavasthāpyate | atha nāpekṡate | kim ? skandhaprajñaptimityadhikrtam | sa āha paramāṇureko dhāturiti | vistara:-sa ekaikasteṡāmāyatanadhātūnāṃ yo'nyatama ukto rūpaskandhaśca | bhavati hi pradeśe'pi pradeśivadupacāra iti | pradeśe'pi paramāṇāvanyatamarūpāyatanadhātuvad rūpaskandhavaccopacāra: | "tatra tasyeva" (pā^ sū^ 5.1.116) iti vati: | yathā paṭaikadeśe dagdhe paṭo dagdha iti | yathā paṭaśabda: samudāye pravrtta: pradeśe'pyupacaryate paṭaikadeśe, tadvatskandhaśabdo'tītādirūpasamudāye vrtta: pradeśe'pi paramāṇāvupacaryata iti | skandhā eva prajñaptiskandho nāyatanadhātava iti, rūpādīnāṃ skandhā iti krtvā | yadā tu rūpāṇyeva skandhā iti samāsastadā dravyasanta: skandhā ityabhiprāya: | idamiha vicāryate-kimatra kāraṇaṃ yadindriyaparamāṇūnāṃ viṡayaparamāṇūnāṃ ca vijñānotpattaye tulye'pyanyonyasāpekṡatve na dvayānāmeṡāṃ kevalendriyaparamāṇuvadekāyatanatvaṃ vyavasthāpyate ? yasmācakṡurindriyādiparamāṇava: sarve svavijñānotpattau sādhāraṇāni kāraṇāni bhavanti, na tu tathā viṡayaparamāṇava: | tathā hi-cakṡurindriyaparamāṇavo nīlaviṡaya- vijñānotpattāveva kāraṇaṃ bhavanti, na pītādivijñānotpattāvapi | nīlaviṡayaparamāṇavastu svavijñānotpattāveva kāraṇaṃ bhavanti, na pītādivijñānotpatau | ityataścakṡurindriyaparamāṇubhista- dviṡayaparamāṇūnāmatulyavartitvāt prthaksthānāvasthitatvāt na cakṡūrūpaparamāṇūnāmekāyatanatva- vyavasthānatvaṃ yujyate | evaṃ yāvatkāyendriyaspraṡṭavyaparamāṇūnāmekāyatanatva vyavasthānaṃ na yujyata iti vaktavyam | "mohendriyarucitraidhāt" iti | sammohaprajñādhimokṡatraidhādityartha: | @051 traya: prakārāstraidham | triprakāra: kila sattvānāṃ moha:-keciccaitteṡu sammūḍhā: piṇḍātmagrahaṇata:, kecid rūpa eva, kecid rūpacittayo: | indriyāṇyapi trividhāni-tīkṡṇamadhyamrdvindriyatvāt | rucirapi trividhā-saṃkṡiptamadhyavistaragrantharucitvāt | teṡāṃ yathākramaṃ tisra: skandhāyatanadhātudeśanā iti ||20|| kiṃ puna: kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṡiptā:, vedanāsaṃjñe tu prthak skandhīkrte ? ityāha- vivādamūlasaṃsārahetutvāt kramakāraṇāt | caittebhyo vedanāsaṃjñe prthakskandhau niveśitau ||21|| ------------------- traya: prakārāstraidhamiti | tridhaiva traidhamiti svārthe'ṇpratyaya ityeke | tridhābhāvastraidhamiti bhāve'ṇpratyaya ityapare | mohendriyarūcīnāṃ traidham, tasmāditi | piṇḍātmagrahaṇata iti | keciccaittān piṇḍato grhītvā tānevātmato grhṇanti; piṇḍagrāhe satyātmagrāhapravrtte: | teṡāṃ skandhadeśanā | tasyāṃ hi vedanāsaṃjñāsaṃskārabhede tridhā caittā deśitā: | `nāyameka: piṇḍa:, caittaviśeṡā iha' ityātmagrāha: pratipakṡito bhavati | atha vā-piṇḍarūpo'yamātmabhāva:, sa cātmā vedayitā, saṃjñātā, cetayiteti kecit sammūḍhā:, teṡāṃ skandhadeśanā | `nāyamātmarūpa: piṇḍa:, caittā ime vedanāsaṃjñāsaṃskārā: pravartante' ityātmagrāha: pratipakṡito bhavati | kecid rūpa eveti | `piṇḍātmagrahaṇata: sammūḍhā:' ityadhikrtam, teṡāmāyatanadeśanā | tasyāṃ hi rūpaṃ cakṡurādibhedena bahudhā vibhaktam | caittāstvekadhaiva dharmāyatanatvena, cittaṃ ca manaāyatanatveneti | kecid rūpacittayoriti | `sammūḍhā: piṇḍātmagrahaṇata:' ityadhikrtameva | teṡāṃ dhātudeśanā | tasyāṃ hi rūpaṃ cakṡurādibhedena bahudhā vibhaktam | cittaṃ cakṡurvijñānādidhātubhedena | na tu caittā:, dharmadhātutvenaiva deśitatvāditi | tayā rūpacittapiṇḍagrāhasammoha: pratipakṡito bhavati | indriyāṇyapīti | vistara:-trividha: ¯pudgalastīkṡṇamadhyamrdvindriyatvāt | atha vā trividha: pudgala:-uddhaṭitajña:, avipañcitajña:, padaparama iti | tatra 1. tīkṡṇendriyāṇāṃ skandha- deśanā | te hi tīkṡṇendriyatvāt skandhabhedenaivāyatanadhātubhedaṃ pratipattuṃ śaknuvanti | yathoktam- "yadbhikṡo na tvaṃ sa te dharma: prahātavya iti | ājñātaṃ bhagavannityāha | yathā kathamasya bhikṡo saṃkṡiptenoktasyārthamājānāsi ? rūpaṃ bhadanta nāham | sa me dharma: prahātavya:" iti vistara: | 2. madhyendriyāṇāmāyatanadeśanā | te hi madhyendriyatvānmadhyenaiva nātivistīrṇenāyatanaprabhedena dhātuprabhedaṃ pratipattu śaknuvanti | na tu saṃkṡiptena skandhaprabhedena | 3. mrdvindriyāṇāṃ dhātudeśanā | te hi mrdvindriyatvānnāvibhaktaṃ svabuddhisāmarthyena pratipattuṃ śaknuvanti | rucirapi trividheti | pūrvābhyāsayogād rucestraividhyam | athavā śamathacaritānāṃ saṃkṡiptā ruci:, śamathavipaśyanā- caritānāṃ madhyā ruci:, vipaśyanācaritānāṃ vistīrṇā ruciriti ||20|| kiṃ puna: kāraṇamiti vistara: | nanu ca kāraṇamuktam-piṇḍātmagrahaṇataścaittasammūḍhānāṃ skandhadeśaneti ? satyamuktam; caittāsteṡāṃ vibhaktā iti | @052 dve vivādamūle-kāmādhyavasānam, drṡṭyadhyavasānaṃ ca | tayorvedanāsaṃjñe yathākramaṃ pradhānahetū | vedanāsvādavaśāddhi kāmānabhiṡvajante, viparītasaṃjñāvaśācca drṡṭiriti | saṃsārasyāpi te pradhānahetū | vedanāgrddho ti viparyastasaṃjña: saṃsarati | yacca skandhakrame kāraṇamupadekṡyamāṇam, tato'pi kramakāraṇādanayo: prthak skandhīkaraṇaṃ veditavyam | etacca tredhopapādayiṡyāma: ||21|| atha kasmādasaṃskrtaṃ dhātuṡvāyataneṡu coktam, na tu skandheṡu ? skandheṡvasaṃskrtaṃ noktam; arthāyogāt, taddhi skandheṡūcyamānaṃ na tāvadeteṡvevāntarṇetuṃ śakyate; arthāyogāt | na hi tadrūpam, nāpi yāvadvijñānamiti, na cāpi ṡaṡṭhaskandho vaktuṃ śakyate, kuta: ? arthāyogāt | ------------------- vedanāsaṃjñe eva tu saṃskāraskandhāt | prthak skandhīkrte | na punaranya iti kimatra kāraṇam | kāmādhyavasānamiti vistara: | kāmeṡu ca drṡṭiṡu cābhiṡvaṅga: | tayorvivāda- mūlayoradhyavasānayorvedanāsaṃjñe yathākramaṃ pradhānahetū iti | pradhānagrahaṇādavidyādayo'pradhānahetava ityarthata uktaṃ bhavati | vedanāsvādavaśāddhi kāmānabhiṡvajante grhiṇa: | viparītasaṃjñāvaśācca drṡṭī: | kim ? abhiṡvajanta ityadhikrtam | adharme dharmasaṃjñina:, dharme cādharmasaṃjñino'nātmādiṡu cātmasaṃjñinastāstā drṡṭī: śīlavrataparāmarśādīrabhiṡvajante | ke te ? prāyeṇa pravrajitā: | vedanāgrddho hīti | vistara:-vedanāsaktaścaturbhirviparyāsairviparyasta: saṃsāre janmaparamparāṃ karoti | kramakāraṇāt iti | catvāri kāraṇāni skandhānukrame vakṡyante-"yathaudārikasaṃkleśa- bhājanādyarthadhātuta:" (abhi^ ko^ 1.22) iti | rūpaṃ hi sapratighatvāt sarvaudārikam | arūpiṇāṃ vedanā | pracāraudārikatayā | tathā hi vyapadiśanti-haste me vedanā, pāde me vedaneti | dvābhyāmaudārikatarā saṃjñā | vijñānāt saṃskārā ityato yathaudārikaṃ tat pūrvamuktamiti prathamaṃ kāraṇam | atha vā-anādimati saṃsāre strīpuruṡā anyonyaṃ rūpābhirāmā:, te ca vedanāsvāda- gardhāt, tadgardha: saṃjñāviparyāsāt, tadviparyāsa: kleśai:, cittaṃ ca tatsaṃkliṡṭamiti yathāsaṃkleśaṃ krama iti dvitīyam | bhājanādyarthena vā bhājanabhojanavyañjanapaktrbhoktrbhūtā hi rūpādaya: skandhā iti trtīyam | dhātuto vā-kāmaguṇarūpaprabhāvito hi kāmadhātu:, vedanāprabhāvitāni dhyānāni, saṃjñāprabhāvitāstraya ārūpyā:, saṃskāramātraprabhāvitaṃ bhavāgram-etā vijñānasthitaya:, tāsu ca pratiṡṭhitaṃ vijñānamiti kṡetrabījasaṃdarśanārtha: skandhānukrama iti caturthaṃ kāraṇam | ata eva ca kramakāraṇād vedanāsaṃjñe prthak skandhīkrte; yata ete audārikatare saṃkleśānukramahetū bhojanavyañjanabhūte tatprabhāvitaṃ ca dhātudvayamiti ||21|| na tāvadeteṡvevāntarṇetuṃ śakyate; arthāyogāt iti | rūpaṇāderarthasyāyogādasambhavāt | rūpasvabhāvaṃ yāvadvijñānasvabhāvamiti vā na śakyameṡveva pañcaskandheṡvantarṇetum; atatsvābhā- vyāt | na cāpi ṡaṡṭhaskandho vaktuṃ śakyate, kuta: ? arthāyogāt | atītādyarthāyogādityartha: | nanu ca bahutvādasaṃskrtānāmasaṃskrtaskandho'nyo yokṡyate, kimatītādyartheneti ? etaccāyuktam; asaṃskrtānāṃ deśasannikarṡābhāvenābhisaṃkṡepāyogāt | @053 "rāśyartho hi skandhārtha:" ityuktam | na cāsaṃskrtamatītādibhedabhinnaṃ rūpādivad, yatastat sarvamaikadhyamabhisaṃkṡipya `asaṃskrtaskandha:' iti saṅkhyāṃ gacchet | saṃkleśavastujñāpanārthaṃ khalūpādānaskandhavacanam, saṃkleśavyavadānavastujñāpanārthaṃ skandhavacanam; na cobhayathā'pyasaṃskrtamityarthāyogānna teṡu vyavasthāpitam | yathā ghaṭoparamo na ghaṭa:, evaṃ skandhoparamo na skandho bhavitumarhatītyapare | teṡāṃ dhātvāyataneṡvapyeṡa prasaṅga: | ukta: skandhānāmanya: prakāra: || krama: puna: | yathaudārikasaṃkleśabhājanādyarthadhātuta: ||22|| 1. rūpaṃ hi sapratighatvāt sarvaudārikam | arūpiṇāṃ vedanā pracāraudārikatayā | tathā hi vyapadiśanti-haste me vedanā, pāde me vedaneti | dvābhyāmaudārikī saṃjñā | vijñānāt saṃskāra iti | ato yathaudārikataraṃ tat pūrvamuktam | 2. atha vā-anādimati saṃsāre strīpuruṡā anyonyaṃ rūpābhirāmā:, te ca vedanāsvādagarddhāt, tadgarddha: saṃjñāviparyāsāt, tadviparyāsa: kleśai:, cittaṃ ca tatsaṃkliṡṭamiti yathāsaṃkleśaṃ ca krama: | ------------------- saṃkleśavastujñāpanārthamiti | vistara:-na saṃkleśavastu; anāsravatvāt | na vyavadāna- vastu; asaṃskrtatvāt | vyavadānaheturhi vyavadānavastvityābhiprāya: | atha vā-rūpaskandha ityukte yāvadvijñānaskandha ityakte saṃkleśavastu vyavadānavastu ca rūpaskandho yāvadvijñānaskandha iti vijñāyate | na tvasaṃskrtaskandha ityukte saṃkleśavyavadānavastu vijñāyate iti na sambhavati asaṃskrtaskandha iti | teṡāṃ dhātvāyataneṡvapyeṡa prasaṅga iti | teṡāmevaṃvādinām | yathā ghaṭoparamo na ghaṭa:; evaṃ dhātūparamo na dhātu:, āyatanoparamo nāyatanamiti dharmaghātvāyatanayorapyasaṃskrtaṃ na vyavasthāpitaṃ syāt | sarvadharmasaṃgrahaśca dhātvāyataneṡvabhipreta ityayuktametat | ukta: skandhānā- manya: prakāra: || krama: puna: iti | anyaprakāravacanāpekṡa: puna: śabdopanyāsa iti darśayati | sarvaudārika- miti | sarvebhyo vedanādibhya audārikaṃ rūpam; sanidarśanapratighatvādiyogāt | arūpiṇāṃ vedanādīnām | nirdhāraṇe ṡaṡṭhī | vedanā audārikī | pracāraudārikatayā samudācāraudārikatayetyartha: | dvābhyāṃ saṃskāravijñānabhyāmaudārikī saṃjñā; nimittaparicchedena sujñātatvāt | vijñānātsaṃskāra audārika:; `sukhī syām, na du:khī syām' ityabhisaṃskāralakṡaṇatvāt | vijñānaṃ tu sarvasūkṡmam; upalabdhimātralakṡaṇatvāt | yathaudārikaṃ ca vineyānāmarthapratipādanaṃ nyāyyamityevaṃ skandhānu- krama: | te ca vedanāsvādagardhāt | te ca strīpuruṡā vedanāsvādasakteranyonyaṃ rūpābhirāmā bhavanti | tadgardha iti | vedanāgardha: | saṃjñāviparyāsaditi | nityādikānnimittodgrahaṇāt | sukhāpi hi vedanā saṃskāravipariṇāmadu:khatayā du:khā | @054 3. bhājanādyarthena vā | bhājanabhojanavyañjanakartrbhoktrbhūtā hi rūpādaya: skandhā: | dhātuto vā | kāmaguṇarūpaprabhāvito hi kāmadhātu:, vedanāprabhāvitāni dhyānāni, saṃjñāprabhāvitā: traya ārūpyā:, saṃskāramātraprabhāvitaṃ bhavāgram-etā vijñānasthitaya:, tāsu catasrṡu pratiṡṭhitaṃ vijñānamityevaṃ kṡetrabījasandarśanārtha: skandhānukrama: | ata eva ca pañca skandhā:, nālpīyāṃsa:, na bhūyāṃsa: | ata eva ca kramakāraṇād vedanāsaṃjñe saṃskārebhya: prthak skandhīkrte; yata ete audārikatare saṃkleśānukramahetū bhājanavyañjana- bhūte, tatprabhāvitaṃ ca dhātudvayamiti ||22|| āyatanadhātūnāṃ ṡaṇṇāṃ cakṡurādīnāmanukramo vaktavya: | tadvaśenaiva hi tadviṡaya- vijñānānāṃ krama: | teṡāṃ ca puna: ṡaṇṇām prāk pañca vārttamānārthyāt, cakṡurādīni pañca varttamānaviṡayatvāt pūrvamuktāni | manastvaniyataviṡayam- kiñcid varttamānaviṡayam, kiñcid yāvat tryadhvānadhvaviṡayam | ------------------- bhājanabhojanamiti vistara: | rūpaṃ bhājanabhūtam; vedanāśrayatvāt | vedanā bhojanabhūtā; āsvādyatvāt | saṃjñā vyañjanabhūtā; vedanāṃ tannimittodgrahaṇena vyañjayatīti krtvā | saṃjñāvaśena vā vedanā rocata iti krtvā vyañjanabhūtā saṃjñā | vedanā kartrbhūtā; vipākavedanāmabhi- saṃskrtyopanayanāt | vijñānaṃ bhoktrbhūtam; tadanugrahāditi bhājanādyarthena vānukrama: | dhātuto veti vistara: | kāmaguṇā eva rūpāṇi | tai: prabhāvita: prakarṡita: kāmadhātu: | vedanāprabhāvitāni dhyānāni | saumanasyasukhendriyaprabhāvitaṃ prathamaṃ dhyānam, saumanasyendriyaprabhāvitaṃ dvitīyam, sukhendriyaprabhāvitaṃ trtīyam, upekṡendriyapariśuddhiprabhāvitaṃ caturtha dhyānam | saṃjñā- prabhāvitāstraya ārūpyā: | ākāśasaṃjñāprabhāvitamākāśānantyāyatanam, vijñānasaṃjñāprabhāvitaṃ vijñānānantyāyatanam, ākiñcanyasaṃjñāprabhāvitamākiñcanyāyatanam | saṃskāramātraprabhāvitaṃ bhavāgram | tatra hi cetanā aśītiṃ kalpasahasrāṇyāyurākṡipati | vijñānaṃ kasmāt sarveṡāṃ paścāduktam ? ityata āha-etā vijñānasthitaya iti | vistara:-catasro vijñānasthitaya: | rūpopagā vijñānasthiti: kāmadhātu:, vedanopagā catvāri dhyānāni, saṃjñopagā traya ārūpyā:, saṃskāropagā bhavāgram | tāsu catasrṡu vijñānasthitiṡu pratiṡṭhitaṃ vijñānam | tadāśritatvāt sarvapaścāduktam | ityevaṃ kṡetrabījasandarśanārtha: skandhānukrama ukto bhavati | ata eva ca pañca skandhā nālpīyāṃso na bhūyāṃsa iti | yathaudārikādibhi: kāraṇairnālpīyāṃso na bhūyāṃsa ityartha: ||22|| pañca vartamānaviṡayatvāt pūrvamuktānīti | yāni vartamānaviṡayāṇi tāni parisphuṭa- viṡayāṇi | parisphuṭaviṡayāṇi ca sugamānīti pūrvamuktāni | vartamānaviṡayāṇi ca pūrvavrttīni bhavanti, evaṃ ca pūrvamuktāni | manastvaniyataviṡayamiti | ākulaviṡayatvādasugamaṃ paścādvrtti ca prāyeṇa | katham ? ityāha-kiñcid vartamānaviṡayaṃ kiñcid yāvat tryadhvānadhvaviṡayamiti | @055 bhautikārthyāccatuṡṭayam | prāgiti varttate | pañcānāṃ punaścatvāri pūrvamuktāni; bhautikaviṡayatvāt | kāyasya tvaniyato viṡaya:-kadācid bhūtāni, kadācid bhautikam, kadācidubhayam | dūrāśutaravrttyā'nyat, śeṡa punaritarasmād yathāyogaṃ dūrāśutaravrttyā pūrvamuktam | cakṡu:śrotraṃ hi dūraviṡayam, tat pūrvamuktaṃ dvayāt | tayorapi cakṡuṡo dūratare vrtti:, paśyato'pi dūrānnadīṃ tacchabdāśravaṇāt, atastat pūrvamuktam | ghrāṇasya tu nāsti dūre vrtti:, jihvāyāśca tayorāśutaravrttitvāt ghrāṇaṃ pūrvamuktam; aprāptasyaiva jihvāṃ bhojyasya gandhagrahaṇāt | yathāsthānaṃ kramo'tha vā ||23|| atha vā asman śarīre cakṡuṡo'dhiṡṭhānamupariṡṭāt niviṡṭam, tasmādadha: śrotrasya, tasmādadho ghrāṇasya, tasmāt jihvāyā:, tasyā: kāyasya bāhulyena | mana: punastānyeva niśritamadeśasthaṃ ceti yathāsthānameṡāṃ krama: syāt ||23|| ------------------- yāvacchabdena kiñcidatītaviṡayam, kiñcidanāgataviṡayam, kiñcit tryadhvaviṡayam, "sarvadharmā anātmāna:" iti yathā | kiñcidanadhvaviṡayamasaṃskrtaviṡayamityartha: | evamaniyataviṡayaṃ mana:, tathā ca na tatsugamamiti paścāduktam | sugamaṃ hi loke pūrvamupadiśyamānaṃ drśyate | "bhautikārthyāccatuṡṭayam" iti | cakṡurādicatuṡṭyaṃ rūpādyupādayarūpaviṡayam, tasmāt tat kāyāt pūrvamuktam | kāyasya tvaniyato viṡaya: | kadācid bhūtāni, kadācid bhautikaṃ yadi vyavacchedagrahaṇam | śeṡaṃ punaritarasmād yathāyogaṃ dūrāśutaravrttyā pūrvamuktamiti | śeṡaṃ cakṡurādi | taditarasmāt sambhavato dūrāśutaravrttyā-dūravrttyā, dūrataravrttyā, āśutaravrttyeti vibhajya-dvayaṃ dvayāt, ekaṃ caikasmāt, punarekaṃ caikasmāditi yojyamityartha: | katham ? ityāha-cakṡu:śrotraṃ hi dūraviṡayam | tat pūrvamuktaṃ dvayād ghrāṇajihvāta: | tayorapi cakṡu:śrotrayoścakṡuṡo dūratare vrtti:; paśyato'pi dūrānnadīṃ tacchabdāśravaṇāt | atastat pūrvamuktamiti vartate | taccakṡu: śrotrāt pūrvamuktam | tayorāśutaravrttitvāditi | tayorghrāṇa-jihvayorghrāṇaṃ pūrvamuktaṃ jihvāyā: | katham ? ityāha-aprāptasyaiva jihvāṃ bhojyasya gandhagrahaṇāditi | idamiha vicāryate-ghrāṇajihve prāptaviṡayagrāhiṇyau, katham ? bhojyastho gandhastena ghrāṇena grhyate, na tvabhojyastho grhyate; vāyostu gandhāntaramudbhavati, bhojyāvayavena vā sūkṡmeṇa sahāgato gandho grhyate, nirucchvāsasya gandhāgrahaṇāt; na tarhīdaṃ vaktavyam-aprāptasyaiva jihvāṃ bhojyasya gandhagrahaṇāditi ? yattat piṇḍarūpaṃ bhojyaṃ tajjihvāmaprāptamityabhisandhāyavacanādadoṡa: | evaṃ hyāśutaravrtti ghrāṇaṃ yadbhojyāvayavasahāgatamapi gandhaṃ jighrati, jihvā tu bhojyāvayavasahāgataṃ rasaṃ nāsvādayati, piṇḍabhojyasahāgatameva tu rasamāsvādayatīti na sāśutaravrttirityava- gantavyam ||23|| @056 kiṃ puna: kāraṇaṃ daśasvāyataneṡu rūpaskandhasaṃgrhīteṡvekaṃ rūpāyatanamucyate, sarveṡu ca dharmasvabhāveṡvekaṃ dharmāyatanam ? ityāha- viśeṡaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt | ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate ||24|| katham viśeṡaṇārtham ? yathā gamyeta pratyekameṡāṃ daśānāmāyatanatvaṃ viṡayiviṡayatvena vyavasthānam, na samastānāmiti | cakṡurādibhiśca viśeṡitairyanna cakṡurādisaṃjñakaṃ rūpaṃ ca tad rūpāyatanaṃ jñāsyata ityasya nāmāntaraṃ nocyate | atha vā rūpāyatanasya prādhānyāt | taddhi sapratighatvācca pāṇyādisaṃsparśai: sprṡṭaṃ rūpyate | satidarśanatvācca-`idamiha, amutra' iti deśanidarśanarūpaṇāt | loke'pi ca tadrūpamiti pratītam, nānyāni | viśeṡaṇārthamaikaikaṃ dharmāyatanamuktam, na sarvāṇi | api ca-atra bahūnāṃ dharmāṇāṃ saṃgraho vedanādīnām | ata: sāmānyenābhidhānaṃ kriyate dharmaśabdena | agrasya ca nirvāṇadharmasyātra saṃgraha:, nānyeṡviti | viṃśati- akāratvenaudārikatvānmāṃsadivyāryaprajñācakṡuṡṭraya gocaratvāccaikaṃ rūpāyatanamityapare ||24|| ------------------- kathaṃ viśeṡaṇārtham iti pratipādayannāha-yathā gamyeta pratyekamiti | vistara:- yathā vijñāyeta ekaikaśa eṡāṃ daśānāmāyatanatvam | cakṡurādīnāṃ pañcānāṃ viṡayitvena, rūpādīnāṃ ca pañcānāṃ viṡayatvena vyavasthānāt na samastānāmāyatanatvam | rūpāyatanamityekameveti | tathā ca parasparato viśeṡaṇaṃ na syāt | yadi viśeṡaṇārthaṃ nāmāntarāṇyucyante navānām-cakṡurāyatanasya yāvatkāyātanasya śabdāyatanasya yāvatspraṡṭavyāyatanasyeti, rūpāyatanasyāpi kasmānnāmāntaraṃ nocyate ? ata āha- cakṡurādibhiści viśeṡitairyanna cakṡurādisaṃjñakaṃ rūpaṃ ca tad rūpāyatanaṃ jñāsyata ityasya nāmāntaraṃ nāmāntaraṃ nocyate | tadyathā sarvāsu goṡvaṅkitāsu yā gaurnāṅkitā tasyā anaṅkanamevāṅkanaṃ bhavati tadvat | prādhānyāt iti | tribhi: kāraṇai: rūpāyatanasya prādhānyam-pāṇyādisaṃsparśairbādhanā- lakṡaṇād rūpaṇāt, idamihāmutreti deśanidarśanarūpaṇāt, idameva rūpamiti lokapratītatvācca | viśeṡaṇārthamekaikaṃ dharmāyatanamuktamiti | kathaṃ viśeṡaṇārtham ? yathā gamyeta pratyekameṡāṃ dvādaśā- nāmāyatanatvam, viṡayiviṡayatvena vyavasthānād, na samastānāmiti | cakṡurādibhiśca viśeṡitairyanna cakṡurādisaṃjñakaṃ dharmaśca taddharmāyatanaṃ jñāsyata iti tasya nāmāntaraṃ nocyate | vedānādīnāmiti | ādiśabdena saṃjñāsaṃskārāvijñaptyasaṃskrtānāṃ grahaṇam | viṃśatiprakāratveneti | "rūpaṃ dvidhā viṃśatidhā" (abhi^ ko^ 1.10) iti vacanāt | cakṡuṡṭrayagocaratvācca | māṃsacakṡurasmadādīnām, divyaṃ cakṡurdevānām, āryaṃ prajñācakṡurāryāṇām | anāsravaṃ jñānaṃ satyacatuṡṭayālambanam | ato rūpameva cakṡuṡṭrayagocaram, na cakṡurādaya: | tasmāt tadeva rūpāyatanamuktam, nānyāni ||24|| @057 anyānyapi skandhāyatanadhātusaṃśabditānyupalabhyante sūtreṡu, teṡāṃ kimebhireva saṃgraho veditavya:, āhosvid vyatireka: ? ebhireva saṃgraho na vyatireka: | tatra tāvat- dharmaskandhasahasrāṇi yānyaśītiṃ jagau muni: | tāni vāṅnāma vetyeṡāṃ rūpasaṃskārasaṃgraha: ||25|| yeṡāṃ vāksvabhāvaṃ buddhavacanam, teṡāṃ tāni rūpaskandhasaṃgrhītāni | yeṡāṃ nāmasva- bhāvam, teṡāṃ saṃskāraskandhena saṃgrhītāni ||25|| kiṃ punardharmaskandhasya pramāṇam ? eke tāvat āhu:-dharmaskandhasaṃjñakasyaivābhidharmaśāstrasyāsya pramāṇamiti | tacca ṡaṭsahasrāṇi | apare- skandhādīnāṃ kathaikaśa: | skandhāyatanadhātupratītyasamutpādasatyāhāradhyānā pramāṇarūpyavimokṡābhibhvā- ------------------- yeṡāṃ vāksvabhāvaṃ buddhavacanamiti | yeṡā sautrāntikānāṃ vāgvijñaptisvabhāvaṃ teṡāṃ tāni rūpaskandhasaṃgrhītāni | śabdāyatanasya rūpaskandhasaṃgrhītatvāt | yeṡāṃ nāmasvabhāvamiti | yeṡāṃ nikāyantarīyāṇāṃ cittaviprayuktaṃ nāmāsti teṡāṃ saṃskāraskandhena saṃgrhītāni | saṃskāraskandha- saṃgrhītatvānnāmna: | ābhidhārmikāṇāṃ tūbhayasvabhāvaṃ buddhavacanamiṡṭam | tathā hi jñānaprasthāna uktam- "katamad buddhavacanam ? tathāgatasya yā vāg vacanaṃ vyāhāro gīrniruktirvākpatho vāgghoṡo vākkarma vāgvijñapti: | buddhavacanaṃ kuśalaṃ vaktavyam ? avyākrtaṃ vaktavyam ? syāt kuśalam, syādavyākrtam | katarat kuśalam ? kuśalacittasya tathāgatasya vācaṃ bhāṡamāṇasya yā vāg yāvadvāgvijñapti: | kataradavyākrtam ? avyākrtacittasya tathāgatasya..iti pūrvavat |" punastatraivānantaramuktam-"buddhavacanaṃ nāma ka eṡa dharma: ? nāmakāya-padakāya-vyañjanakāyānāṃ yā anupūrvaracanā, anupūrvasthāpanā, anupūrvasamāyoga:" iti | teṡāmābhidhārmikāṇāṃ rūpaskandhena saṃskāraskandhena ca tānyaśītirdharmaskandhasahasrāṇi saṃgrhītāni | "sātirekāṇi me'śītirdharma- skandhasahasrāṇi bhagavato'ntikāt sammukhamudgrhītāni" ( ) iti sūtravacanam | "caturaśītirdharmaskandhasahastrāṇi" ( ) iti nikāyāntare sūtrapāṭha: ||25|| "śāstrapramāṇa ityeke" iti | śāstrasya pramāṇaṃ śāstrapramāṇam, śāstrapramāṇaṃ pramāṇamasya so'yaṃ dharmaskandha: śāstrapramāṇa ityeke tāvadāhu: | tacca ṡaṭsahasrāṇīti | tacca śāstraṃ dharmaskandhasaṃjñakaṃ granthaprāmāṇyena ṡaṭsahasrāṇīti | tāni tvaśītirdharmaskandhasahasrāṇyantarhitāni, ekaṃ tvetadavaśiṡyata iti kathayanti | "skandhādīnāṃ kathaikaśa:" | apara āhuriti vākyādhyāhāra: | skandhādīnāmekaikā kathā dharmaskandha: | te ca dharmaskandhā aśītisahasrasaṅkhyā vyākhyāyante | pratītyasamutpādādīni ceha vyākhyāsyante | praṇidhijñānāraṇādīnamiti | ādigrahaṇena saṃgrahavastukarmapathāśubhānāpānasmrtyādīni grhyante | @058 yatanakrtsnāyatanabodhipākṡikābhijñā pratisaṃvitpraṇidhijñānāraṇādīnāṃ kathā pratyekaṃ dharmaskandha iti | caritapratipakṡastu dharmaskandho'nuvarṇita: ||26|| evaṃ tu varṇayanti-aśītiścaritasahastrāṇi sattvānām rāgadveṡamohamānādi- caritabhedena, teṡāṃ pratipakṡeṇa bhagavatā'śītirdharmaskandhasahasrāṇyuktāni ||26|| yathaitānyaśītirdharmaskandhasahasrāṇyeṡveva pañcaskandheṡu pratipāditāni, tathānye'pi yathāyogaṃ skandhāyatanadhātava: | pratipādyā yathokteṡu sampradhārya svalakṡaṇam ||27|| ye'pyenye skandhāyatanadhātava: sūtrāntareṡūktā:, te'pyeṡveva yathokteṡu skandhādiṡu pratipādyā: svaṃ svaṃ svabhāvameṡāṃ yathāvyavasthāpitamasmiṃcchāstre vimrśya | tatra tāvat pañcānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhānāṃ śīlaskandho rūpaskandhena saṃgrhīta:, śeṡā: saṃskāraskandhena | daśānāṃ krtsnāyatanānāmaṡṭāvalobha- svabhāvatvād dharmāyatanena | saparivārāṇi tu pañcaskandhasvabhāvatvāt manodharmā- yatanābhyām | tathābhibhvāyatanāni | ------------------- "caritapratipakṡastu dharmaskandho'nuvarṇita:" iti | tuśabda: pūrvoktapakṡanirākaraṇārtha: avadhāraṇārtho vā | rāgadveṡamohamānādicaritabhedeneti | ādiśabdena drṡṭivicikitsādīnāṃ grahaṇam | kecit sattvā rāgacaritā:, kecid dveṡacaritā:, kecinmohacaritā:, kecinmānacaritā:, kecid drṡṭicaritā:, kecid vicikitsācaritā:, kecid rāgadveṡacaritā:, kecid rāgadveṡamohacaritā:, kecit rāgāśayā dveṡaprayogā:, kecid dveṡāśayā rāgaprayogā:, kecit krtrimarāgā nigrhyadveṡā:, kecit krtrimadveṡā nigrhyarāgā iti | teṡāṃ pratipakṡeṇa bhagavatā tānyuktānīti ||26|| ye'pyanye skandhāyatanadhātava iti | vistara:-ye'pi skandhāyatanadhātavaste'pyeṡveva skandhāyatanadhātuṡu pratipādyā: praveśayitavyā:, svaṃ svaṃ svabhāvameṡāṃ yathāvyavasthāpitamasmin śāstre vimrśya-skandhā: skandheṡu pratipādayitavyā:, āyatanānyāyataneṡu, dhātavo dhātuṡu | śīlaskandho rūpaskandhasaṃgrhīta iti | kāyavāgviratirūpasvabhāvatvācchīlaskandhasya | śeṡā: saṃskāraskandheneti | samādhyādīnāṃ cetasikatvāt | vimuktirihādhimokṡo'bhipreta: | vimuktijñānadarśanaṃ ca prajñāviśeṡa eveti | aṡṭāvalobhasvabhāvatvād dharmāyataneneti | katamānyaṡṭau ? prthivyaptejovāyunīlapīta- lohitāvadātakrtsnāyatanāni | tāni cālobhasvabhāvānyapadekṡyante-"alobho'ṡṭau" (abhi^ ko^ 8.36) iti | alobhaśca dharmāyatane'ntarbhavati, tena tatsaṃgraha: | saparivārāṇi tu pañcaskandhasvabhāvatvānmanodharmāyatanābhyām | kim ? saṃgrhītāni | tasyālobhasya parivāro'nuparivarti rūpaṃ rūpaskandha:, vedanāsaṃjñe vedanāsaṃjñāskandhau, cetanādaya: samprayuktā jātyādayaśca viprayuktā: saṃskāraskandha:, vijñānaṃ cātra kalāpe vijñānaskandha iti pañcaskandha- @059 ākāśavijñānāntyāyatanakrtsne catvāri cākāśānantyāyatanādīni catu:skandha- svabhāvatvāt manodharmāyatanābhyām | pañca vimuktyāyatanāni prajñāsvabhāvatvād dharmāyatanena | saparivārāṇi śabdamano- ------------------- svabhāvāni tāni bhavanti | navamadaśame tvākāśanantyāyatanavijñānānantyāyatanakrtsne paścād vakṡyete | tathābhibhvāyatanānīti | tānyalobhasvabhāvatvād dharmāyatanena, saparivārāṇi tu pañca- skandhasvabhāvatvānmanodharmāyatanena pūrvavad vyākhyātavyāni | ākāśavijñānānantyāyatanakrtsne catvāri cākāśānantyāyatanādīni, ākāśavijñānā- kiñcanyanaivasaṃjñānāsaṃjñāyatanāni, catu:skandhasvabhāvatvānmanodharmābhyāṃ saṃgrhītāni | na hi tatra rūpaskandho'sti | pañca vimuktyāyatanānīti | vistara:-sūtra uktam-"pañcemāni vimuktyāyatanāni | katamāni pañca ? 1. iha bhikṡo śāstā dharma deśayati anyatarānyataro vā vijño gurusthānīya: sabrahmacārī | yathā yathāsya śāstā anyatarānyataro vā vijño gurusthānīya: sabrahmacārī dharmaṃ deśayati tathā tathā teṡu dharmeṡvarthapratisaṃvedī bhavati, dharmapratisaṃvedī ca | tasyārthapratisaṃvedino dharmapratisaṃvedinaścotpadyate prāmodyam, pramuditasya prītirjāyate, prītamanasa: kāya: prasrabhyate, prasrabdhakāya: sukhaṃ vedayate, sukhitasya cittaṃ samādhīyate, samāhitacito yathābhūtaṃ prajānāti yathābhūtaṃ paśyati, yathābhūtaṃ prajānan yathābhūtaṃ paśyannirvidyate, nirviṇṇo virajyate, virakto vimucyate-idaṃ prathamaṃ vimuktyāyatanam | yatra sthitasya bhikṡorvā bhikṡuṇyā vā anupasthitā smrtirupatiṡṭhate, asamāhitaṃ cittaṃ samādhīyate, aparikṡīṇāścāsravā: parikṡīyante, ananuprāptaṃ cānuttaraṃ yogakṡemaṃ nirvāṇamanuprāpnoti | 2. "punaraparaṃ na haiva bhikṡo śāstā dharmaṃ deśayati anyatarānyataro vā vijño gurusthānīya: sabrahmacārī | api tu yathā śrutān dharmān yathopadiṡṭān yathāparyavāptān vistareṇa svareṇa svādhyāyaṃ karoti | yathā yathā tān yathāśrutān yathopadiṡṭān yathāparyavāptān vistareṇa svareṇa svādhyāyaṃ karoti, tathā tathā teṡu dharmeṡu arthapratisaṃvedī bhavati.. pūrvavat.. idaṃ dvitīyaṃ vimuktyāyatanam | yatra sthitasya..iti pūrvavat | 3. "punaraparaṃ na haiva bhikṡo śāstā dharmaṃ deśayati anyatarānyataro vā vijño gurusthānīya: sabrahmacārī, nāpi yathāśrutān dharmān yathopadiṡṭān yathāparyavāptān vistareṇa svādhyāyaṃ karoti | api tu yathāśrutān dharmān yathopadiṡṭān yathāparyavāptān vistareṇa parebhya: samprakāśayati | yathā yathā yathāśrutān dharmān yathopadiṡṭān api tu yathāśrutān dharmān yathopadiṡṭān tathā teṡu dharmeṡvarthapratisaṃvedī bhavatīti pūrvavat-idaṃ trtīyaṃ vimuktyāyatanam | yatra sthitasya- iti pūrvavat | 4. "punaraparaṃ na haiva bhikṡo śāstā..pūrvavat..nāpi svādhyāyam, nāpi parebhya: samprakāśayati | api tu yathāśrutān yāvadyathāparyavāptāṃścintayati tulayati upaparīkṡate | yathā @060 dharmāyatanai: | dvayorāyatanayorasaṃjñisattvā daśabhirāyatanai:; gandharasāyatanayorevābhāvāt | naivasaṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyām | ------------------- yathā yathāśrutān yāvadyathāparyavāptāṃścintayati yāvadupaparīkṡate, tathā tathā teṡu dharmeṡvartha- pratisaṃvedī..pūrvavat-idaṃ caturtha vimuktyāyatanam | yatra sthitasya..iti pūrvavat | 5. "punaraparaṃ na haiva bhikṡo śāsteti pūrvavat, nāpi svādhyāyaṃ karoti, nāpi parebhya: samprakāśayati, nāpi cintayati | api tvanenānyatamaṃ bhadrakaṃ samādhinimittaṃ sādhu ca suṡṭhu ca sūdgrhītaṃ bhavati sumanasikrtaṃ subhāvitaṃ sujuṡṭaṃ supratividdham, tadyathā vinīlakaṃ vā vipūyakaṃ vā vyādhmātakaṃ vā vipaṭumakaṃ vā vilohitakaṃ vā vikhāditakaṃ vā vikṡiptakaṃ vā asthi vā asthisaṅkalikā vā | yathā yathā khalvanenānyatamānyatamaṃ bhadrakaṃ samādhinimittaṃ..pūrvavad.. yāvatsupratividdham, tathā tathā teṡu dharmeṡvarthapratisaṃvedī bhavati..pūrvavat-idaṃ pañcamaṃ vimuktyāyatanam | yatra sthitasya..iti pūrvavat |" vimukterāyadvāraṃ prajñāviśeṡa: | prajñā ca dharmāyatanena saṃgrhītā | saparivārāṇi śabdamano- dharmāyatanai: | deśanāsvādhyāyaparasamprakāśaneṡu śabdagrahaṇācchabdāyatanamasti, manodharmāyatane tu prajñāparivārabhūte sarvatrasthe-iti tribhi: saṃgraha: | dvayorāyatanayoriti | sūtra uktam-"rūpiṇa: santi sattvā asaṃjñino'pratisaṃjñina:, tadyathā-devā asaṃjñisattvā: | idaṃ prathamamāyatanam | arūpiṇa: santi sattvā:, sarvaśa ākiñca- nyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasampadya viharanti, tadyathā-devā naivasaṃjñānāsaṃjñā- yatanopagā: | idaṃ dvitīyamāyatanam" ( ) iti | anayordvayorāyatanayorasaṃjñisattvā daśabhirāyatanai: saṃgrhītā:; gandharasāyatanayorevatatrā bhāvāt | bhavati hi cyutyupapattikālayosteṡāṃ manaāyatanamiti | naivasaṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyām | saṃgrhītā ityadhikrtam; teṡāmarūpitvāt | bahudhātuke'pi dvāṡaṡṭirdhātava iti | sūtra uktam-"āyuṡmānānando bhagavantameta- davocata-`kiyatā bhadanta paṇḍito dhātukuśalo bhavati ?' bhagavānāha-"paṇḍita, ānanda aṡṭādaśa dhātūñjānāti, paśyati yathābhūtam-cakṡurdhātum, rūpadhātum, cakṡurvijñānadhātum evaṃ yāvanmanodhātuṃ dharmadhātuṃ manovijñānadhātumiti | itīmānānanda aṡṭādaśa dhātūñjānāti paśyati yathābhūtam | "ṡaḍapi dhātūn jānāti paśyati yathābhūtam-prthivīdhātumabdhātuṃ tejodhātuṃ vāyudhātu- mākāśadhātuṃ vijñānadhātumiti | "aparānapi ṡaḍ dhātūn jānāti paśyati yathābhūtam-kāmadhātuṃ vyāpādadhātuṃ vihiṃsādhātuṃ naiṡkramyadhātumavyāpādadhātumavihiṃsādhātumiti | "aparānapi ṡaḍ dhātūn jānāti paśyati yathābhūtam-sukhadhātuṃ du:khadhātuṃ saumanasyadhātuṃ daurmanasyadhātumupekṡādhātumavidyādhātumiti | "caturo'pi dhātūn jānāti paśyati yathābhūtam-vedanādhātuṃ saṃjñādhātuṃ saṃskāradhātuṃ vijñānadhātumiti | @061 evaṃ bahudhātuke'pi dvāṡaṡṭirdhātavo deśitā: | teṡāṃ yathāyogaṃ saṃgraho veditavya: ||27|| ------------------- "trīnapi dhātūn jānāti paśyati yathābhūtam-kāmadhātuṃ rūpadhātumārūpyadhātumiti | "aparānapi trīn dhātūn jānāti paśyati yathābhūtam-rūpadhātumārūpyadhātuṃ nirodha- dhātumiti | "aparāni trīn dhātūn jānāti paśyati yathābhūtam-atītaṃ dhātumanāgataṃ dhātuṃ pratyutpannaṃ dhātum | "aparāni trīn dhātūn jānāti paśyati yathābhūtam-hīnaṃ dhātuṃ madhyamaṃ dhātuṃ praṇītaṃ dhātumiti | "aparāni trīn dhātūn jānāti paśyati yathābhūtam-kuśalaṃ dhātumakuśalaṃ dhātumavyākrtaṃ dhātumiti | "aparāni trīn dhātūn jānāti paśyati yathābhūtam-śaikṡaṃ dhātumaśaikṡaṃ dhātuṃ naivaśaikṡaṃnāśaikṡaṃ dhātumiti | "dvāvapi dhātū jānāti paśyati yathābhūtam-sāsravaṃ dhātumanāsravaṃ dhātumiti | "aparāvapi dvau dhātū jānāti paśyati yathābhūtam-saṃskrtaṃ dhātumasaṃskrtaṃ dhātumiti | imau dvau dhātū jānāti paśyati yathābhūtam | iyatā cānanda, paṇḍito dhātukuśalo bhavati" ( ) iti | itīmānyatra hi nirbhedīni vākyāni pratyekaṃ madhye'pi paṭhitavyāni | vistarabhayāṃttu mayā na likhitānīti boddhavyam | yathāyogaṃ saṃgraho veditavya iti | aṡṭādaśa tāvaddhātava: | ta eva ta ityebhiste saṃgrhītā eva aṡṭādaśasu dhātuṡu | ye tu prthivīdhātvādaya: ṡaṭ, teṡāmādyānāṃ caturṇāṃ spraṡṭavyadhātau saṃgraha: | ākāśadhāto rūpadhātau; ālokatama: svabhāvatvāt | vijñānadhāto: saptasu cittadhātuṡu saṃgraha: | kāmadhātvādīnāṃ tu ṡaṇṇām | kāmadhātu: kāmarāga ihābhipreta: | sa ca caitasika: | vyāpādadhātvādayo'pi caitasikā eveti teṡāṃ dharmadhātau saṃgraha: | sukhadhātvādīmāmapi ṡaṇṇāṃ tasminneva saṃgraha: | vedanādhātvādīnāṃ caturṇāṃ trayāṇāṃ dharmadhātau | vijñānadhāto: saptasu vijñāna- dhātuṡu | kāmadhātvādīnāṃ trayāṇāṃ kāmadhātoraṡṭādaśasu dhātuṡu | rūpadhātoścaturdaśasu vinā gandhara- saghrāṇajihvāvijñānadhātubhi: | ārūpyadhātormanodharmamanovijñānadhātuṡu | rūpadhātvādīnāṃ tu trayāṇāṃ dvayorukta: saṃgraha: | nirodhadhātordharmadhātau | atītadhātvādīnāṃ trāyāṇāṃ pratyekamaṡṭādaśasu dhātuṡu saṃgraha: | hīnādayastrayo dhātava: kāmadhātvādaya eva-ityeṡāmukta: saṃgraha: | kuśalādīnāṃ trayāṇāṃ kuśalākuśaladhātvo rūpaśabdadharmadhātuṡu saptasu ca cittadhātuṡu | avyākrtadhātoraṡṭādaśasu dhātuṡu, śaikṡāśaikṡadhātvādīnāṃ trayāṇāṃ dvayormanodharmamanovijñānadhātuṡu, trtīyasyāṡṭādaśasu dhātuṡu | sāsravānāsravadhātvorādyasyāṡṭadaśasu dhātuṡu | dvitīyasya manodharmamanovijñānadhātuṡu | saṃskrtā- saṃskrtadhātvorādyasyāṡṭādaśasu dhātuṡu, dvitīyasya dharmadhātau saṃgraha: | ta ete dvāṡaṡṭirdhātava: ||27|| @062 ya ime tatra ṡaḍ dhātava: uktā:-prthivīdhātu:, abdhātu:, tejodhātu:, vāyudhātu:, ākāśadhātu:, vijñānadhāturiti, eteṡāṃ dvayorlakṡaṇamanuktam | tat kimākāśamevākāśa- dhāturveditavya:, sarvaṃ ca vijñānaṃ vijñānadhātu: ? netyāha | kiṃ tarhi ? dvāravātāyana- mukhanāsikādiṡu- chidramākāśadhātvākhyam; chidramityucyamānaṃ ki veditavyam ? ālokatamasī kila | nahi chidramālokatamobhyāmanyad grhyate | tasmāt kilākāśadhāturā- lokatama:svabhāvo rātrindivasvabhāvo veditavya: | sa eva cāghasāmantakaṃ rūpamityucyate | aghaṃ kila cittasthaṃ rūpam; atyarthaṃ ghātāt tasya tat sāmantakamiti | aghaṃ ca tad, anyasya rūpasya tatrāpratighātāt, sāmantakaṃ cānyasya rūpasyetyapare | vijñānadhāturvijñānaṃ sāsravaṃ, ------------------- ya ime tatreti bahudhātuke | eteṡāṃ dvayorlakṡaṇamanuktamiti | prthivīdhātvādīnāmuktaṃ lakṡaṇam | amī "dhrtyādikarmasaṃsiddhā: kharasnehoṡṇateraṇā:" (abhi^ ko^ 1.12) iti | nanu ca vijñānadhātorapyuktaṃ lakṡaṇam-"vijñānaṃ prativijñapti:" (abhi^ ko^ 1.12) iti vacanāt ? satyam; uktaṃ sarveṡāṃ vijñānānāṃ lakṡaṇam, vijñānadhātustu kimiha kiñcideva vijñānamityabhipretam, utāho sarvamiti na vivecitam | asaṃskrtaṃ cākāśamuktalakṡaṇam, na tvākāśadhātu:; avaśyaṃ hyamanya ākāśāt | tathā hi-"ṡaḍdhāturayaṃ bhikṡo puruṡa:" ( ) iti sūtrāntaramuktam | ityanayā buddhyābhihitam-dvayolakṡaṇamanuktamiti | ata evamāha-tatkimākāśamevākāśadhāturveditavya:, sarve ca vijñānaṃ vijñānadhāturiti | mukhanāsikādiṡviti | ādiśabdena śrotrādīnāṃ grahaṇam | "ālokatamasī kila" iti | kilaśabda: paramatadyotanārtha: | svamataṃ tu sapratighadravyābhāvamātramākāśamityabhiprāyo lakṡyate | rātrindivasvabhāva iti | rātrivartina- stamasa:, bhāskarātapalakṡaṇasya cālokasyābhipretatvāt | bāhuliko vāyaṃ nirdeśa: | aghaṃ kila cittasthaṃ rūpamiti | cittasthaṃ saṅghātastham | atyarthaṃ hanti hanyate vetyagham | nairuktena vidhinā atyarthaśabdasya akārādeśa: krta:, hanteśca ghādeśa: | tasya tat sāmantakamiti | tasyāghasya kuḍyādikasya sāmantakam = samīpastham | tadapekṡya vyavasthāpitamityartha: | atrāpi vyākhyāne kilaśabdo vaibhāṡikavyākhyānapradarśanārtha: | svamataṃ tu yat, tat paścāducyate | tadāha-aghaṃ ca tat | anyasya rūpasya tatrāpratighātāt | na pratihanyate'nyad rūpamasminniti krtvā | sāmantakaṃ cānyasya rūpasyeti cittasthasya | asmin pakṡe karmadhāraya: samāsa:-aghaṃ ca tat sāmantakaṃ ca tadityaghasāmantakam | "vijñānaṃ sāsravam" iti | janmano hetorvijñānasyābhipretatvāt | kuta iti cet ? @063 kasmādanāsravaṃ nocyate ? yasmādime ṡaḍ dhātava iṡṭā: janmaniśrayā: ||28|| ete hi janmana: pratisandhicittād yāvat cyuticittasādhāraṇabhūtā: | anāsravāstu dharmā naivamiti | tadevaṃ satyeṡāṃ catvāro dhātava: spraṡṭavyadhātāvantarbhūtā:, pañcamo rūpadhātau, ṡaṡṭha: saptasu vijñānadhātuṡviti ||28|| ye punarime aṡṭādaśa dhātava uktāsteṡāṃ kati sanidarśanā:, katyanidarśanā: ? sanidarśana eko'tra rūpam; sa hi śakyate nidarśayitum-idamiha, amutreti | uktaṃ bhavati-anidarśanā: śeṡā iti || kati sapratighā:, katyapratighā: ? ------------------- ata āha-yasmādime ṡaḍ dhātava iṡṭā: "janmaniśrayā:" | "ṡaḍ dhāturayaṃ bhikṡo puruṡa:" ( ) iti, "ṡaṭ khalu dhātūn pratītya mātu: kukṡau garbhasyāvakrānti:" ( ) iti vacanāt | ete hi janmana iti | vistara:-ete hi janmano janakapoṡakasaṃvardhakatvā- dādhārabhūtā: | janako hyatra vijñānadhātu:; pratisandhibījatvāt | poṡakāṇi bhūtāni; tatsanniśraya- bhāvāt | saṃvardhakamākāśadhātu:, avakāśadānāt | ata evaiṡāṃ dhātutvavacanam | pratisandhiṃ dadhata iti dhātava: | anāsravāstu dharmā naivamiti | na janmaniśrayā:; janmanirodhitvāt ||28|| "sanidarśana eko'tra rūpam" iti | kimidaṃ nidarśanaṃ nāma ? yena viśeṡeṇa yogāt tadvastu tathā nidarśayituṃ śakyate sa viśeṡo nidarśanamityucyate | vacanena parasya cakṡurvijñānamutpannaṃ vā nidarśanam, tena saha vartate sanidarśana eko rūpadhāturatrāṡṭādaśasu dhātuṡu | rūpadhāturevaika: sanidarśana ityavadhāraṇāduktaṃ bhavati | anidarśanā: śeṡā iti | anena cāsya sanidarśanatvena prādhānyamuktamiti | na punaruktadoṡa- prasaṅga iti tatsiddhe: | ete ca sanidarśanatvādaya: prabhedā: prāyeṇa sūtroktā eva pradarśyante | tathā hi sūtra uktam-"cakṡurbhikṡo, ādhyātmikamāyatanam, catvāri mahābhūtānyupādāyarūpaprasādo rūpyanidarśanaṃ sapratigham | yāvatkāyo bhikṡo ādhyātmikamāyatanaṃ..pūrvavat | mano bhikṡo ādhyātmikamāyatanamarūpyanidarśanamapratigham | rūpāṇi bhikṡo bāhyamāyatanaṃ catvāri mahābhūtānyupādāyarūpi sanidarśanaṃ sapratigham | śabdā hi bhikṡo bāhyamāyatanaṃ catvāri mahābhūtānyupādāyarūpyanidarśanaṃ sapratigham | yāvatspraṡṭavyāni bhikṡo bāhyamāyatanaṃ catvāri mahābhūtāni catvāri ca mahābhūtānyupādāyarūpyanidarśanaṃ sapratigham | dharmā bhikṡo bāhyamāyatanamekādaśabhirāyatanairasaṃgrhītamarūpya nidarśanamapratigham" ( ) iti | ete ca prabhedā dhātūnāmevā prathamakośasthānaparisamāpte: kathyante; rūpavijñāna- vibhāgatvāt | @064 sapratighā daśa | rūpiṇa:, ya ete rūpaskandhasaṃgrhītā daśa dhātava uktāste sapratighā: | pratigho nāma pratighāta: | sa ca trividha:-āvaraṇa-viṡaya-ālambanapratighāta: | 1. tatrāvaraṇapratighāta: = svadeśe parasyotpattipratibandha: | yathā hasto hastenāhata: upale vā | upalo'pi tayo: | 2. viṡayapratighātaścakṡurādīnāṃ viṡayiṇāṃ rūpādiṡu viṡayeṡu | yathoktaṃ prajñaptau- "asti cakṡurjale pratihanyate na sthale, yathā matsyānām; asti sthale na jale, prāyeṇa manuṡyāṇām; astyubhayatra, śiśumāra-maṇḍūka-piśāca-kaivarttādīnām; asti nobhayatra, etānākārān sthāpayitvā | asti cakṡuryadrātrau pratihanyate na divā, tadyathā titīlolūkādīnām; divā na rātrau, prāyeṇa manuṡyāṇām; rātrau divā ca, śva-śrgāla- turaga-dvīpi-mārjārādīnām; nobhayatra, etānākārān sthāpayitvā" ( ) ityayaṃ viṡayapratighāta: | 3. ālambanapratighātaścittacaittānāṃ sveṡvālambaneṡu | ka: punarviṡayālambanayorviśeṡa: ? yasmin yasya kāritraṃ sa tasya viṡaya: | yaccitacaittairgrhyate tadālambanam | kuta: puna: svasmin viṡaye pravarttamānamālambane vā pratihanyata ityucyate ? tasmāt pareṇāpravrtte: | ------------------- "sapratighā daśa rūpiṇa:" iti | rūpigrahaṇamarūpinirāsārtham | rūpaṇaṃ rūpam, tadeṡāmastīti rūpiṇa: | daśeti | cakṡurdhātvādaya: pañca, tadviṡayadhātavaśca pañceti | dharmadhātornirāsa: kathaṃ krta:, sa cāpi hi rūpīti śakyate vaktum, tatrāvijñaptirūpasadbhāvāt ? rūpiṇa evetyavadhāraṇāt tannirāsa: krto bhavati | ye hi dhātava:, rūpisvabhāvā eva te grahītavyā: | dharmadhātustu rūpyarūpisvabhāva iti | svadeśe parasyotpattipratibandha iti | vistara:-yatraikaṃ sapratighaṃ vastu tatra dvitīsyotpattirna bhavati | yathā hasto hastenāhata: pratihanyata upale vā | hasto hastasthāna upalasthāne vā notpadyate | upalo'pitayo: | hastopalayo: sthāna upalo'pi notpadyate | jale pratihanyata iti | jale svaviṡaye pravartata ityartha: | prāyeṇa manuṡyāṇāmiti | prāyagrahaṇaṃ kaivartādinivrttyartham | asti nobhayatreti | garbhe niyatamrtyūnām | etānākārāniti | etān prakārānityartha: | titīlā bahulaya: | mārjārādīnāmiti | ādigrahaṇena cauramanuṡyādīnāṃ vyāghrādīnāṃ ca grahaṇam | yasmin yasya kāritraṃ sa tasya viṡaya iti | kāritram = puruṡakāra: | cakṡu:śrotrādīnāṃ rūpaśabdādiṡvālocanaśravaṇādi kāritram | tacca svacittacaittān pratyāśrayabhāvaśaktiviśeṡalakṡaṇaṃ veditavyam | yaccittacaittairgrhyate daṇḍāvastambhanayogena tadālambanaṃ rūpādi | tadevaṃ sati citta- @065 nipāto vā'tra pratighāto yā svaviṡaye pravrtti: | tadihāvaraṇapratighātena daśānāṃ sapratighatvaṃ veditavyam; anyonyāvaraṇāt | ye dharmā viṡayapratighātena sapratighā āvaraṇapratighātenāpi ta iti catu:koṭika: | prathamā koṭi:-sapta cittadhātavo dharmadhātupradeśaśca ya: samprayukta: | dvitīyā-pañca viṡayā: | trtīyā-pañcendriyāṇi | caturthī-dharmadhātupradeśa: samprayuktakavarjya: | ye dharmā viṡayapratighātena sapratighā ālambanapratighātenāpi ta iti paścātpādaka: | ye tāvadālambanapratighātenāpi te syurviṡayapratighātenaiva, nālambanapratighātena; pañcendriyāṇi | "yatrotpitsormanasa: pratighāta: śakyate'nyai: kartum | tat sapratighaṃ jñeyam, viparyayādapratighamiṡṭam" || iti bhadantakumāralāta: | uktā: sapratighā:, apratighāśca || eṡāmaṡṭādaśadhātūnāṃ kati kuśalā: ? katyakuśalā: ? katyavyākrtā: ? ------------------- caittānāmevālambanam | viṡaya: punaścakṡurādīnāmapi, na kevalaṃ cittacaittānām | tasmāt pareṇāpravrtteriti | yo hi loke yata: pareṇa na pravartate sa tatra pratihanyate-kāṡṭhe, kuḍye vā | tathā cakṡurādi viṡayāt pareṇa na kāritraṃ karoti | viṡaya eva tu karoti | tasmāt tatra pratihanyata ityucyate | nipāto vātra pratighāta iti | vistara:-atra viṡaye nipatanaṃ nipāta: yā svaviṡaye pravrtti: | kāritramityartha: | tadihāvaraṇapratighāteneti | vistara:-`sapratighā daśa' ityatravaraṇapratighātena te daśa dhātava: sapratighā abhipretā: | tatra viṡayālambanapratighātābhyāṃ cittacaittānāmapi sapratighatva- prasaṅgāt catu:koṭika: praśna: | catuṡkoṇa:, catu:prakāra ityartha: | paścātpādaka iti | yadi praśnasya paścādbhāgaṃ grhītvā visarjanāyottiṡṭhate sa paścātpādaka: | yadi pūrvabhāgaṃ grhītvā sa pūrvapādaka: | viṡayapratighātenāpi ta iti | cittacaittā: | te hi viṡayapratighātenālambanapratighātena ca sapratighā: | pañcendriyāṇi nālambanapratighātena sapratighāni; anālambanatvāt | yatrotpitsormanasa iti | vistara:-yatrāśraya ālambane vā utpattukāmasya manasa: pratighāto'nutpatti: śakyate'nyai: kartumantarāvaraṇena, tadeva sapratigham; tenāntarāvaraṇalakṡaṇena pratighena sapratighatvāt | svadeśe parasyotpattipratibandhalakṡaṇena pratighātena sapratighatvādityapare | kiṃ punastat ? pañcendriyapañcaviṡayadhātusvabhāvam | viparyayādapratighamiṡṭam | yatrotpitsormanasa: pratighāto na śakyate parai: kartum | yathā manodhātordharmadhātośca manovijñānotpattāvantarāvaraṇaṃ na śakyate parai: kartum | ata: saptacittadhātudharmadhātusvabhāvamapratighamiti siddham | @066 avyākrtā aṡṭau katame aṡṭau ? ya ete sapratighā daśoktā:, ta evārūpaśabdakā: ||29|| pañcendriyāṇi gandharasaspraṡṭavyā dhātavaśca-ete'ṡṭau kuśalākuśalabhāvenā- vyākaraṇādavyākrtā: | vipākaṃ pratyavyākaraṇādityapare | evamanāsrave'pi prasaṅga: ||29|| tridhā'nye, anye daśa dhātava: kuśalākuśalāvyākrtā: | tatra sapta dhātavo'lobhādisamprayuktā: kuśalā:, lobhādisamprayuktā akuśalā:, anye avyākrtā: | dharmadhāturalobhādisvabhāvasamprayuktasamuttha: pratisaṅkhyānirodhaśca kuśala:, lobhādisvabhāvasamprayuktasamuttho'kuśala:, anyo'vyākrta: | rūpaśabdadhātū kuśalākuśalacittasamutthau kuśalākuśalau kāyavāgvijñapti- saṃgrhītau, tadanyāvyākrtau | ukta: kuśalādibhāva: || ------------------- "avyākrtā aṡṭau" iti | avyākrtā evāṡṭavityavadhāraṇam | kuśalākuśalabhāvenāvyakaraṇādavyākrtā: | ye kuśalākuśalavyatiriktāsta evāvyākrtā ihābhipretā: | na tu kuśalā:; akuśalāvyākrtāvyākaraṇāt | nāpyakuśalā:; kuśalāvyākrtā- vyākaraṇāt | kuśalākuśalānāṃ kuśalākuśalabhāvena vyākrtatvāt | saṃketarūḍhyapekṡā hi śabdapravrtti: ||29|| "tridhānye" iti | dhātava ityadhikrtam | traidhaivānye; naikadhā, na dvidhetyavadhāraṇam | alobhādisamprayuktā: kuśalā iti | vistara:-alobhādveṡāmohahnyapatrāpasamprayuktā: sapta cittadhātava: kuśalā: | lobhadveṡamohāhnyapatrāpya samprayuktā akuśalā: | kutsitāśchalitā gatā apakrāntā iti kuśalā: | prajñā vā kuśa iva tīkṡṇeti kuśa:, taṃ lānti ādadata iti kuśalā: | tadviparītā akuśalā: | anye tvalobhādilobhādyasamprayuktā avyākrtā: | dharmadhāturiti | vistara:-alobhādisvabhāvo yo'yamukta: | alobhādi samprayukto vedanādi: | alobhādisamutthoviprayukta: prāptijātyādi:, avijñaptiśca | pratisaṃkhyānirodhaścāpara iti caturvidha: kuśalo dharmadhātu: | lobhādisvabhāvasamprayuktasamuttho'kuśala: | anyo- 'vyākrta: | yo nālobhādisvabhāvasamprayuktasamuttha:, nāpi lobhādisvabhāvasamprayuktasamuttha:, ākāśamapratisaṃkhyānirodha:, teṡāṃ ca yathāsambhavaṃ prāptijātyādaya:-eṡo'vyākrto dharmadhātu: | tadanyāvavyākrtāviti | tābhyāṃ kuśalākuśalacittasamutthābhyāṃ rūpaśabdadhātubhyāmanyau rūpaśabdadhātū avyākrtacittasamutthau kāyavāgvijñaptisaṃgrhītau vijñaptyasaṃgrhītau cāvyākrtau | @067 eṡāmaṡṭādaśadhātūnāṃ kati kāmadhātvāptā: ? kati rūpadhātvāptā: ? kāmadhātvāptā: sarve, āptā aviyuktā: | kāmadhātupratisaṃyuktā ityartha: | rūpe caturdaśa | rūpadhātau caturdaśa dhātava: | vinā gandharasaghrāṇajihvāvijñānadhātubhi: ||30|| tatra hi gandharasau na sta:; tayo: kavalīkārāhāratvāt, tadvītarāgāṇāṃ ca tatropapatte: | tato ghrāṇajihvāvijñāne api na sta:; ālambanābhāvāt | evaṃ tarhi spraṡṭavyadhātorapi tatrābhāvaprasaṅga: ? kavalīkārāhāratvāt | yo nāhārasvabhāva: sa tatrāsti | gandharasayorapyeṡa prasaṅga: ? nāsti vinā'bhyavahāreṇa gandharasayo: paribhoga: | asti tu spraṡṭavyasyendriyāśrayādhāraprāvaraṇabhāvena | tasmādabhyavahāravītarāgāṇāṃ gandharasau tatra niṡprayojanau, na tu spraṡṭavyam | anye punarāhu:-dhyānasamāpattisaniśrayeṇeha rūpāṇi sandrśyante, śabdāśca śrūyante | prasrabdhisahagatena spraṡṭavyaviśeṡeṇa ca kāyo'nugrhyate | ata eṡāmeva trayāṇāṃ dhyānopapattau sambhava:, na gandharasayoriti | ------------------- "kāmadhātvāptā: sarve' iti | kāmadhātvāptā: sarva evetyavadhāryate; aṡṭādaśadhātutva- mātrasaṃgrahāt | na tu pratyekam; sākalyata: | tata āha-"rūpe caturdaśa" iti | tayo: kavalīkārāhāratvāditi | tayorgandharasayo: | gandho'pi hi kavalīkārāhāra: sūkṡma: | tatrābhāvaprasaṅga iti | tatra rūpadhātau spraṡṭavya- dhātorabhāvaprasaṅga:; kavalīkārāhāratvāt | "kavalīkāra āhāra: kāme tryāyatanātmaka:" (abhi^ ko^ 3.29) iti siddhāntāt | gandharasayorapyeṡa prasaṅga iti | yau nāhārasvabhāvau tau tatra syātāmityartha: | asti tu spraṡṭavyasyeti | kim ? paribhoga: | indriyāśrayābhāvena, ādhārabhāvena, prāvaraṇabhāvena ca | anye punarāhuriti bhadanta śrīlāta: | prasrabdhisahagateneti | prasrabdhisahotpannena kāya- karmaṇyatāsahagatenetyartha: | atrācāryo bhadanta śrīlātamatamanādrtya vaibhāṡikamataṃ sāvakāśaṃ drṡṭvā viniścayamārabhate- evaṃ tarhīti | vistara:-vaibhāṡikairarthata etat pratijñātam-`na sto rūpadhātau gandharasau; ni:prayojanatvāt, strīpuruṡendriyaviṡayavat' iti | taṃ pakṡamācāryo dūṡayati-duṡṭo'yaṃ pakṡa:; dharmiviśeṡaviparyayāpakṡālatvāt | rūpadhātau gandharasākhyo hi dharmī vidyamānasvagrāhako'bhipreta: | tasyāvidyamānasvagrāhakatvaṃ prāpnoti, yathā hi strīpuruṡendriyaviṡayo ni:prayojanatvenāvidyamana- svagrāhako bhavati tathā gandharasākhyo'pi viṡaya: prāpnoti | sphuṭamapyanumānamasti yenaiṡa @068 evaṃ tarhi ghrāṇajihvendriyorabhāvaprasaṅga:; niṡprayojanatvāt ? asti prayojanam, tābhyāṃ hi vinā''śrayaśobhaiva na syāditi vyavahāraśca ? yadyetat prayojanam, adhiṡṭhānamevāstu śobhārthaṃ vacanārthaṃ ca, mā bhūdindriyam | nānindriyamadhiṡṭhānaṃ sambhavati, puruṡendriyādhiṡṭhānavat ? yuktastadasambhava:; niṡprayojanatvāt | ghrāṇajihvādhiṡṭhānaṃ tu saprayojanam | ato'sya vinā'pīndriyeṇa yukta: sambhava: | niṡprayojanāpīndriyābhinirvrttirbhavati, yathā garbhe niyatamrtyūnām | syānnāma ni:prayojanā, na tu nirhetukā | kaśca heturindriyotpatte: ? indriyasatrṡṇasya karmaviśeṡa: | yaśca viṡayād vitrṡṇa:, sa niyatamindriyādapīti na tadviṡayavītarāgāṇāṃ ghrāṇajihvendriye sambhavitumarhata: | ------------------- dharmiviśeṡaviparyayo vyajyate-`na sto rūpadhātau ghrāṇajihvendriye; ni:prayojanaviṡayatvāt, strīpuruṡendriyaviṡayavaditi | vaibhāṡikadeśīya: kaścit pratividhatte-asti prayojanamiti | vistara:-tābhyāṃ ghrāṇajihvendriyābhyāṃ vinā śarīraśobhaiva na syāt | vāgvijñaptiśca | anena drṡṭabādhena prasaṅgaṃ nivartayati | anumānaṃ hyatra drṡṭaṃ bādhate | kiṃ taditi ? ucyate-`sto rūpadhātau ghrāṇajihvendriye saprayojanatvāccakṡurindriyavad' iti | ācārya āha-yadyetatprayojanamiti | vistara:- adhiṡṭhānenaivāśrayaśobhāvacanaṃ ca bhavati nendriyeṇeti saprayojanatvasya hetorasiddhatāṃ darśayati | vaibhāṡikadeśīya āha-nānindriyamadhiṡṭhānamiti | vistara:-na rūpadhātau sambhavatya- nindriyaṃ ghrāṇajihvendriyādhiṡṭhānam; indriyādhiṡṭhānatvāt, puruṡendriyādhiṡṭhānavaditi | etena saprayojanatvasya siddhatāṃ sthāpayati | ācārya āha-yuktastadasambhava iti | vistara:- yuktastatra puruṡendriyādhiṡṭhānasyāsambhava:, ni:prayojanatvāt | ghrāṇajihvendriyādhiṡṭhānaṃ tvāśraya- śobhābhivyāhāraprayojanatvāt saprayojanam | ato'sya vināpīndriyeṇa yukta: sambhava: | sādhanaṃ tvatrocyate-`sambhavati rūpadhātāvanindriyaṃ ghrāṇajihvendriyādhiṡṭhānam; saprayojanatvāt, cakṡurindriyādhiṡṭhānavad' iti | anena tāmeva saprayojanatvasyāsiddhatāṃ vyavasthāpayati | evamatra saprayojanatvavādini vaibhāṡikadeśīye kasmiṃścinniṡiddhe yadetadādāvuktam- `evaṃ tarhi ghrāṇajihvendriyayorapyabhāvaprasaṅga:; ni: prayojanatvāt' iti, taddūṡaṇābhāsatāṃ darśayanto vaibhāṡikā āhu:-niṡprayojanāpīti | vistara:-yathā garbhe niyatamrtyūnām niṡprayojanā- bhinirvrtti: | na hi teṡāṃ rūpadarśanādirbhavati | evaṃ rūpadhātau ghrāṇajihvendriyābhinirvrtti- rniṡprayojanāpi bhaviṡyatīti | tena `na sto rūpadhātau ghrāṇajihvendriye; ni:prayojanatvāt puruṡendriyavad' iti ni:prayojanatvamanaikāntikaṃ pradarśyate | ācārya āha-syānnāma ni:prayojaneti | vistara:-bhavenni: prayojanendriyābhinirvrtti:, na tu nirhetukā; saṃskrtānāṃ sahetukatvāt | yaśca viṡayādvitrṡṇa: sa niyatamindriyādapītyanena hetvabhāva: pradarśyate | tataścaivaṃ sādhanamucyate-`na storūpadhātau ghrāṇajihvendriye; nirhetukatvāt, @069 puruṡendriyamapi vā kiṃ na nirvarttate ? aśobhākaratvāt | kośagatavastiguhyānāṃ kiṃ na śobhate ! na ca prayojanavaśādutpatti:, kiṃ tarhi ? svakāraṇotpadyatvād | ityaśobhākara- syāpi syādeva sati hetāvutpatti: | sūtraṃ tarhi virudhyate-"avikalā ahīnendriyā:" iti ? yāni tatrendriyāṇi tairavikalā ahīnendriyā iti ko'tra virodha: ! itarathā hi puruṡendriyasyāpi syāt prasaṅga: | evaṃ tu varṇayanti-sta eva tatra ghrāṇajihvendriye, na tu gandharasau | ------------------- nirhetukāṃkuravat, puruṡendriyavadvā' | puruṡendriyamapi vā kiṃ na nirvartata ityācārya eva vikalpaṃ vāhayati | ko'bhiprāya: ? yadi ni:prayojanā hetumantareṇāpi vā ghrāṇajihvendriyayorutpatti: puruṡendriyamapi vā kiṃ na nirvartate | vaibhāṡikāṇāṃ hyayaṃ pakṡa:-`saghrāṇajihvendriyo rūpadhātu- sattvasantāna:; rūpiprāṇitvāt, kāmāvacarasattvasantānavad' iti | ācāryastu `puruṡendriyamapi kiṃ na nirvartate' ityanena tasya pakṡasya dharmiviśeṡaviparyayaṃ darśayati-avidyamānapuruṡendriyo rūpadhātusattvasantāno dharmī, tasya viparyayo vidyamānapuruṡendriyatvamiti | vaibhāṡikā: pariharanti-aśobhākaratvāditi | kathamiti na rūpadhātau puruṡendriyamasti ? aśobhākaratvāt, kāṇakuṇṭhatvavat | tadanumānabādhanānna viparyetyasmākameṡā pratijñā; `yadi drṡṭaṃ na bādhate' iti naiyāyikasiddhāntādityabhiprāya: | ācārya āha-kośagatavastiguhyānāṃ kiṃ na śobhate | vastau guhyaṃ vastiguhyam | vastiryena tatpuruṡendriyaṃ veṡṭitam | guhyam = puruṡendriyam | kośo yatra tadvastiguhyaṃ tiṡṭhati | kośagataṃ vastiguhyaṃ yeṡāṃ ta ime kośagatavastiguhyā: | teṡāṃ kiṃ na śobhata evetyartha: | anenāśobhākaratvamasiddhaṃ darśayati | na ca prayojanavaśādutpattiriti | vistara:-vaibhāṡikairaśobhākaratvāditi bruvadbhirarthā- pattayaitat pratijñātaṃ bhavati-prayojanavaśotpādyaṃ puruṡendriyamiti | sa ca pakṡo'numānabādhita: dharmisvarūpaviparyayāpakṡālatvāt | kathamiti ? ucyate-na prayojanavaśotpādyaṃ puruṡendriyam; svakāraṇotpādyatvāt, kāṇakuṇṭhatvavat | vaibhāṡikā āhu:-sūtraṃ tarhi virudhyata iti | vistara:-yo'yam `avidyamānaghrāṇa- jihvendriyo rūpadhātusattvasantāna:' iti pakṡa: sa sāpakṡāla:; prākpakṡavirodhāt | tathā hi bhagavatā rūpāvacarā: sattvā:-"avikalā ahīnendriyā:" ityuktā:; kāṇakuṇṭhatvā- bhāvatvāt | ahīnendriyā:, cakṡurādibhirahīnatvāt | ācārya āha-yāni tatreti | vistara:- yāni tatra rūpadhātau ghrāṇendriyādirahitāni cakṡurādīni tairahīnendriyā iti sūtrārthaparigrahādavirodha: | evaṃ tu varṇayanti vaibhāṡikā:-sta eveti | vistara:-bhavata eva tatra rūpadhātau ghrāṇajihvendriye, na tu gandharasau | ātmabhāvamukhena hi svasantānamukhena ṡaḍāyatane cakṡurādike trṡṇāsamudācāra: prāṇināṃ pravartate | tadabhiṡyanditaṃ ca karmeti sahetuke rūpadhātau ghrāṇajihvendriye | tataśca sahetukatvāt sta eva te rūpadhātau, sahetukāṅkurādivaditi | anena ca-`na sto rūpadhātau @070 ātmabhāvamukhena hi ṡaḍāyatane trṡṇāsamudācāra:, na viṡayamukhena | puruṡendriye tu maithunasparśamukheneti | tasmāt siddhametad-rūpadhātvāptāścaturdaśa dhatava iti ||30|| ārūpyāptā manodharmamanovijñānadhātava: | rūpavītarāgāṇāṃ tatropapatti:, ato'tra daśa rūpasvabhāvā dhātavastadāśrayālambanāśca pañca vijñānadhātavo na sambhavanti || kati sāsravā: ? ya ete manodharmamanovijñānadhātava uktā: sāsravānāsravā ete traya:; ye mārgasatyāsaṃskrtasaṃgrhītāste'nāsravā:, anye sāsravā: | śeṡāstu sāsravā: ||31|| pañcadaśa dhātava: śeṡāstvekāntasāsravā: ||31|| kati savitarkā: savicārā: ? katyavitarkā vicāramātrā: ? katyavitarkā avicārā: ? savitarkavicārā hi pañca vijñānadhātava: | nityamete vitarkavicārābhyāṃ saṃyuktā: | avadhāraṇārtho hi-śabda: | antyāstrayastriprakārā:, --------------------- ghrāṇajihvendriye nirhetukatvād' iti yatsādhanamuktaṃ tadasiddhamiti pratipādayanti | puruṡendriye tu maithunasparśamukhena | kim ? trṡṇāsamudācāra iti prakrtam | maithunasparśavītarāgāśca rūpāvacarā: sattvā: | tasmāt tatra na trṡṇāpūrvakaṃ karma bhavati | tasmādahetukatvāt tatra puruṡendriyaṃ nāsti, nirhetukāṅkurādivaditi siddhaṃ rūpadhātau caturdaśaiva dhātava iti ||30|| "ārūpyāptā:" iti | vistara:-"manodharmamanovijñānadhātava:" evārūpyāptā ityavadhāraṇādanye dhātavo na santītyuktaṃ bhavati | yasmād rūpavītarāgāṇāṃ tatropapattirato daśa rūpasvabhāvā dhātava: | cakṡurādaya: pañca rūpādayaścāpi pañca na santi | tadāśrayālambanāśca pañca vijñānadhātavo na santīti | te cakṡurādayo rūpādayaśca yathākramamāśrayā ālambanāni ca yeṡāṃ ta ime tadāśrayālambanā: | āśrayāṇāṃ cakṡurādīnāmalambanānāṃ ca rūpādīnāmabhāvāt te'pi cakṡurvijñānādidhātavastatra na santi | "sāsravānāsravā ete traya:" iti | eta eva traya: sāsravānāsravā ityavadhāraṇam | "śeṡāstu sāsravā:" iti | kimarthamidamucyate, nanveta eva traya: sāsravāptavā ityavadhāraṇāccheṡā: sāsravā iti siddham ? na siddham; katham ? śeṡā: sāsravā eva nāsravā eva vā syurityāśaṅkā, tannivrttyarthamidamucyate-śeṡā: sāsravā eveti ||31|| "savitarkavicārā hi pañca vijñānadhātava:" iti | savitarkasavicārā eveti hiśabdo'vadhāraṇe | @071 manodhātu:, dharmadhātu:, manovijñānadhātuścāntyā: | ete trayastriprakārā: | tatra manodhātu:, manovijñānadhātu:, samprayuktaśca dharmadhāturanyatra vitarkavicārābhyāṃ kāmadhātau prathame ca dhyāne savitarkā: savicārā: | dhyānāntare'vitarkā vicāramātrā: | dvitīyād dhyānāt prabhrtyābhavāgrādavitarkā avicārā: | sarvaścāsamprayukto dharmadhāturdhyānāntare ca vicāra: | vitarkastu nityamavitarko vicāramātra:; dvitīyavitarkābhāvāt, vicārasamprayogācca | kāmadhātau prathame dhyāne vicāra eṡu triprakāreṡu nāntarbhavati, sa kathaṃ vaktavya: ? avicāro vitarkamātra:; dvitīyavicārābhāvāt, vitarkasamprayogācca | ata evocyate- "syu: savitarkasavicārāyāṃ bhūmau dharmāścatu:prakārā:-savitarkā: savicārā vicāra- vitarkavarjyā: samprayuktā:, avitarko vicāramātro vitarka:; avitarkā avicārā asamprayuktā:, avicāro vitarkamātro vicāra:" iti | śeṡā ubhayavarjitā: ||32|| daśa rūpiṇo dhātava: śeṡā nityamavitarkā avicārā:; asamprayogitvāt ||32|| ------------------- "antyāstratayastriprakārā:" iti | antyā eva triprakārā ityavadhāraṇam | anyatra vitarkavicārābhyāmiti | vitarkavicārau samprayuktadharmadhātusvabhāvau, tayoratra grahaṇaprasaṅga iti parivarjyete | vitarko hi dvitīyaprakārāntare'ntarbhaviṡyati | vicāro'pi dhyānāntarajastrtīye prakāre'ntarbhavati | tadanyastu triṡvapi prakāreṡu nāntarbhavatīti vakṡyati | ta ete manodhātvādaya: samprayuktakadharmadhātuparyantā: kāmadhātau prathame ca dhyāne sasāmantake maule savitarkā: savicārā:, vitarkavicārasamprayogāt | ata eva dhyānāntare'vitarkā:, vitarkā- bhāvāt | vicāramātrā:, vicārasamprayogāt | ata eva dvitīyāt prabhrti yāvadbhavāgraṃ tayorabhāvāda- vitarkā avicārā: | sarvaścāsamprayukto dharmadhāturiti yathāsambhavaṃ traidhātukarūpacittaviprayuktā asaṃskrtāśca | dhyānāntare ca vicāro'vitarko vitarkābhāvāt | avicāro dvitīyavicārābhāvāt | vicāra eṡu triṡu prakāreṡu nāntarbhavatīti | kāmadhātuprathamadhyānabhūmiko vicāra: prathame tāvat prakāre nāntarbhavati savitarka: savicāra iti | sa hi savitarka: sambhavati, na tu savicāra:; vicārāsamprayogāt | dvitīye'pi nāntarbhavati-avitarko vicāramātra iti; vitarka- samprayogād dvitīyavicārābhāvācca | trtīye'pi nāntarbhavati-avitarko'vicāra iti | sa hi yadyapyavicāro dvitīyavicārābhāvāt; na tvavitarko vitarkasamprayogāt | sa kathaṃ vaktavya: ? ityata āha-avicāro vitarkamātra iti | dvitīyavicārābhāvādavicāra: | vitarkasaṃprayogād vitarkamātra: | ata eveti | yasmāt savitarkasavicārāṇāṃ bhūmau vicāra eva caturthaprakāro bhavati | avicāro vitarkamātra iti | śeṡā ubhayavarjitā: iti | śeṡā daśarūpiṇo dhātava uktā: | te'vitarkā vicāramātrā vā avitarkā avicārā: syurityāśaṅkāyāmavadhārya tadubhayavarjitā eva, śeṡā avitarkā avicārā evetyartha: ||32|| @072 yadi pañca vijñānakāyā: savitarkā: savicārā:, kathamavikalpakā ityucyante ? nirūpaṇānusmaraṇavikalpenāvikalpakā: | trividha: kila vikalpa:-svabhāva-abhinirūpaṇa- anusmaraṇavikalpa: | tadeṡāṃ svabhāvavikalpo'sti, netarau | tasmādavikalpakā ityucyante | yathā-ekapādako- 'śvo'pādaka iti | tatra svabhāvavikalpo vitarka: | sa caitteṡu paścānnirdekṡyate | itarau puna: kiṃsvabhāvau ? yathākramam- tau prajñā mānasī vyagrā smrti: sarvaiva mānasī ||33|| manovijñānasamprayuktā prajñā mānasītyucyate | asamāhitā vyagretyucyate | sā hyabhinirūpaṇāvikalpa: | mānasyeva sarvā smrti:-samāhitā cāsamāhitā ca anusmaraṇavikalpa: ||33|| kati sālambanā:, katyānālambanā: ? sapta sālambanāścittadhātava:, ------------------- katham avikalpakā ityucyanta iti | "cakṡurvijñānasaṃsargī nīlaṃ vijānāti no tu nīlam" iti vacanāt | trividha: kila vikalpa iti | kilaśabda: paramatadyotanārtha: | svābhiprāyastu-cetanāprajñāviśeṡa eva vitarka iti, na svabhāvavikalpo'nyo dharmo'stīti | tathā hyanena pañcaskandhake uktam-"vitarka: katama: ? paryeṡako manojalpaścetanāprajñāviśeṡo yā cittasyaudārikatā | vicāra: katama: ? pratyavekṡako manojalpa:, tathaiva yā cittasya sūkṡmatā anabhyūhāvasthāyāṃ cetanā, abhyūhāvasthāyāṃ prajñeti vyavasthāpyate" | tadeṡāṃ svabhāva- vikalpo'stīti | taditi vākyopanyāse nipāta:, tasmādarthe vā | sa eṡāṃ pañcānāṃ vijñānakāyānāṃ samprayogato'sti | tasmāt savikalpā uktā: | netarāvabhinirūpaṇānusmaraṇavikalpāveṡāṃ sta: | tasmādavikalpā ucyante | yathaikapādako'śvo'pādaka iti | pādatraye chinna ekasminnapi pāde satyapādaka ityucyate | tadvadekavikalpā avikalpakā iti | sā hyabhinirūpaṇāvikalpa iti | sā mānasyasamāhitā prajñā śrutacintāmayī, upapattipratilambhikā ca | sā hi manasi bhavā mānasī | vyagrā vividhāgrā vyagrā, vividhā- lambanetyartha: | vigatapradhānā vā | muhurmuhurālambanāntarāśrayaṇād vyagrā | kasmādabhinirūpaṇā- vikalpa ityucyate ? tatra tatrālambane nāmāpekṡayābhipravrtte:, rūpe vedanā anityaṃ du:khamityadyabhi- nirūpaṇācca | samāhitā tu bhāvanāmayī nāmānapekṡyālambane pravartata iti naiṡābhinirūpaṇāvikalpa ityucyate | mānasyeva sarvā smrtiriti | samāhitā ca, asamāhitā ca | sā kila nāmānapekṡā- nubhūtārthamātrālambanā pravartate; "smrti: katamā ? cetaso'bhilāṡa:" iti lakṡaṇāt | pañcavijñāna- kāyasamprayuktā tu nānūbhūtārthābhilāṡapravrtteti nānusmaraṇavikalpa itīṡyate ||33|| "sapta sālambanā:" iti | ubhayāvaradhāraṇam | saptaiva sālambanā:, sālambanā eva ca sapteti | @073 cakṡu:śrotraghrāṇajihvākāyamanovijñānadhātava:, manodhātuśca-ete sapta citta- dhātava: sālambanā:; viṡayagrahaṇāt | ardhaṃ ca dharmata: | sālambanaṃ yaccaitasikasvabhāvam | śeṡā daśa rūpiṇo dhātavo dharmadhātupradeśa- śvāsamprayuktako'nālambanā iti siddham | katyupāttā: ? katyanupāttā: ? navānupāttā: katame nava ? ye sapta sālambanā uktā: aṡṭamasyardhena sārdham | te cāṡṭau śabdaśca, ime te navānupāttā:-sapta cittadhātava:, dharmadhātu:, śabdadhātuśca | anye nava dvidhā ||34|| upāttā:, anupāttāśca | tatra cakṡu:śrotraghrāṇajihvākāyā: pratyutpannā: upāttā:; atītānāgatā: anupāttā: | rūpagandharasaspraṡṭavyadhātava: pratyutpannā indriyāvinirbhāgiṇa: upāttā:; anye'nupāttā: | tadyathā-mūlavarjeṡu keśaromanakhadanteṡu viṇmūtrakheṭasiṅghāṇaka- śoṇitādiṡu bhūmyudakādiṡu ca | upāttamiti ko'rtha: ? yaccittacaittairadhiṡṭhānabhāvenopagrhītam; anugrahopaghātābhyā- manyonyānuvidhānāt | yalloke `sacetanam' ityucyate ||34|| ------------------- "ardhaṃ ca dharmata:" sālambanamiti | uktavyatirekeṇedamucyate | atrāpyubhayā- vadhāraṇam-dharmārdhameva sālambanam, sālambanameva ca dharmārdhamiti | yasmācca saptaiva sālambanā dharmārdhaṃ caiva sālambanamityavadhāraṇamasti, tasmāccheṡā daśa rūpiṇo dhātavo dharmadhātupradeśaścā- samprayukto'nālambanā iti siddhamityuktam | tathā hyanavadhāraṇe hyayamartho na sidhyet | "navānupāttā:" iti | navānupāttā evetyavadhāraṇam | "te cāṡṭau" iti | te ca sapta cittadhātavo dharmadhātuśca yasyārdhaṃ sālambanamuktam | aṡṭamasyārdhena sārdhamiti | saheti yāvat | aṡṭagrahaṇaṃ sakaladharmadhātugrahaṇārtham | mā dharmadhātva- rdhāgrahaṇaṃ vijñāyīti | te cāṡṭau śabdaścāpara iti navānupāttā ityuktā: | "anye nava dvidhā" iti | cakṡurādaya: pañca, śabdavarjyāśca rūpādayaścatvāra iti nava te dvidhaiva | upāttānupāttā ityartha: | na tūpāttā eveti | etadarthaṃ ca `anye nava dvidhā' iti puna: sūtritam | anugrahopaghātābhyāmanyonyānuvidhānāditi | cakṡurdhātvādīnāmanugrahopaghātābhyāmañja- nādipāṇighātādilakṡaṇābhyāṃ cittacaittānāmanugrahopaghātau bhavata: | cittacaittānāṃ cānugrahopa- ghātābhyāṃ saumanasyadaurmanasyalakṡaṇābhyāṃ cakṡurdhātvādīnāmanugrahopaghātau bhavata: | ataste cittacaittairadhiṡṭhānabhāvenopagrhītā ucyante | svīkrtā ityartha: | yalloke sacetanamiti | sajīva- mityartha: ||34|| @074 kati dhātavo bhūtasvabhāvā: ? kati bhautikā: ? spraṡṭavyaṃ dvividham, bhūtāni, bhautikaṃ ca | tatra bhūtāni catvāri | bhautikaṃ ślakṡṇatvādi saptavidham; bhūteṡu bhavatvāt | śeṡā rūpiṇo nava bhautikā: | pañcendriyadhātavaśca, catvāro viṡayā:-ete nava dhātavo bhautikā eva | dharmadhātvekadeśaśca, avijñaptisaṃjñako bhautika:, śeṡā: sapta cittadhātavo dharmadhātuścāvijñaptivarjyo nobhayathā | "bhūtamātraṃ daśāyatanāni" ( ) iti bhadantabuddhadeva: | tacca naivam; bhūtānāṃ catuṡkakhakkhaṭādilakṡaṇāvadhāraṇāt sūtre teṡāṃ spraṡṭavyatvāt | na hi kāṭhinyādīni cakṡurādibhirgrhyante, nāpi varṇādaya: kāyendriyeṇa | uktaṃ ca sūtre "cakṡurbhikṡo, ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāya- rūpaprasādo rūpyanidarśanaṃ sapratigham | evaṃ yāvat kāya: | rūpāṇi, bhikṡo, bāhyamāyatanaṃ catvāri mahābhūtānyupādāyarūpi sanidarśanaṃ sapratigham | śabdo, bhikṡo, bāhyamāyatanaṃ catvāri mahābhūtānyupādāyarūpyanidarśanaṃ sapratigham | evaṃ gandharasā: | spraṡṭavyāni, bhikṡo, bāhyamāyatanaṃ catvāri mahābhūtāni catvāri mahābhūtānyupādāyarūpyanidarśanaṃ sapratigham" ( ) iti | spraṡṭavyāyatanaikadeśenaiva bhūtānāṃ saṃgrahāccheṡaṃ na bhūtānīti spaṡṭamādarśitam | ------------------- "spraṡṭavyaṃ dvividham" iti | ubhāyavadhāraṇam-spraṡṭavyameva dvividham, dvividhameva spraṡṭavyamiti | "śeṡā rūpiṇo nava bhautikā:" bhautika ityatrāpyubhayāvadhāraṇam | "dharmadhātveka- deśaśca" bhautika ityatrāpyubhayāvadhāraṇam | yasmāccaita ubhayāvadhāritāstasmāccheṡā: sapta cittadhātavo dharmadhātuścāvijñaptivarjyo nobhayatheti siddham | bhūtānāṃ catuṡkakhakkhaṭādilakṡaṇāvadhāraṇāditi | catuṡkāvadhāraṇāt prthivyaptejo- vāyudhātava: spraṡṭavyadhātau catvāri bhūtāni | ślakṡṇatvādayastatra cakṡurādayaśca na bhūtāni | khakkhaṭādilakṡaṇāvadhāraṇācca prthivyaptejovāyudhātuṡvanye dharmāścakṡurādayo nāntarbhāvaṃ gacchanti | katham ? catvāri mahābhūtāni-prthivīdhātu:, abdhātu:, tejodhātu:, vāyudhātu: | prthivīdhātu: katama: ? khakkhaṭatvamiti vistara: | teṡāṃ ca spraṡṭavyatvāditi | teṡāṃ ca khakkhaṭatvādīnāṃ spraṡṭavyatvāt | yasmāt tāni spraṡṭavyāni; varṇādayastu draṡṭavyā:, śrotavyā:, ghrātavyā:, svādayitavyā: | kathaṃ gamyate spraṡṭavyāni tāni ? ityata āha-na hi kāṭhinyādīni cakṡurādibhirgrhyante | kiṃ tarhi ? kāyendriyeṇaivetyato'vagamyate-spraṡṭavyāni tānīti | syānmatam-te'pi varṇādaya: spraṡṭavyā: ? ityata āha-nāpi varṇādaya: kāyendriyeṇa | kim ? grhyanta iti prakrtam | @075 yat tarhi sūtre uktam-"yaccakṡuṡi māṃsapiṇḍe khakkhaṭaṃ kharagatam" ( ) iti ? tenāvinirbhāgavarttino māṃsapiṇḍasyaiṡa upadeśa: | "ṡaḍdhāturayaṃ bhikṡo puruṡa: "iti garbhāvakrāntau maulasattvadravyasandarśanārtham; puna: ṡaṭsparśāyatanavacanāt | caittābhāvaprasaṅgācca | na ca yuktam-`cittameva caittā:' ityabhupapattum; "saṃjñā ca vedanā ca caitasika ------------------- uktaṃ ca sūtra iti vistara: | aparasminnapi sūtre spaṡṭamādarśitam | kathamiti vistareṇa yāvadidamuktam | spraṡṭavyāni bhikṡo bāhyamāyatanam | catvāri mahābhūtāni catvāri mahābhūtānyupā- dāyarūpyanidarśanaṃ sapratighamiti | śeṡaṃ cakṡurādyāyatanaṃ na bhūtānīti spaṡṭamādarśitam | yattarhi sūtra uktamiti | vistara:-yaccakṡuṡi māṃsapiṇḍe khakkhaṭaṃ kharagatam, kharaprakāra ityartha: | cakṡurindriyaṃ khakkhaṭasvabhāvamiti matvā codayanti-tenāvinirbhāgavartino māṃsa- piṇḍasyaiṡa upadeśa iti | tena cakṡurindriyeṇāvinirbhāgavartino'dhiṡṭhānasyaitad vacanam | bhavati hi cakṡuradhiṡṭhāne'pi cakṡurupacāra: | ata eva māṃsapiṇḍa iti grahaṇam | anyathā cakṡuṡītyevā- vakṡyat yadīndriyameveṡyate | ṡaḍdhāturayaṃ bhikṡo puruṡa iti | vistara: | garbhāvakrāntisūtre kalalādyavasthāyāmiti bhūtamātropadeśānna bhautikamastīti codyamāśaṅkyāha-mūlasattvadravyasandarśanāthamiti | mūlasya sattvadravyasya sandarśanārthameva | prthivīdhātvādayaścatvāro mūlasattvam; pañcānāṃ cakṡurādīnāṃ sparśāyatanānāṃ tata utpatte: | manodhāturapi mūlasattvam; mana:sparśāyatanasya tata utpatte: | atha vā-caturṇāṃ prthivīdhātvādīnāmupādāyarūpāśrayatvāt, vijñānadhātośca caitasikānāmāśrayatvāt ta eva mūlasattvam | kathaṃ gamyate ? puna: ṡaṭsparśāyatanavacanāt | tatraiva sūtre paścāduktam-"ṡaṭ sparśāyatanāni" iti | cakṡu:sparśāyatanaṃ yāvanmana:sparśāyatanamiti | ato vijñāyate- mūlasattvadravyasandarśanārthatvāt `ṡaḍdhāturayaṃ bhikṡo puruṡa:' iti vacanam, na tu bhūtamātratvāditi | nanu ca yathā vijñānadhātoravyatiriktamapi mana:sparśāyatanaṃ punarucyate, evaṃ cakṡurādīnyapi caturdhātvavyatiriktāni punarucyeranniti, ato na puna: ṡaṭsparśāyatanavacanena tadvyatirikta- bhautikāstitvasiddhi: ? naitadevam; yadi hi prthivīdhātvādaya eva sparśāyatanānyabhaviṡyan, bhūtānyeva sparśāyatanānītyevāvakṡyat | na tvevam, kiṃ tarhi ? cakṡu:sparśāyatanaṃ yāvanmana: sparśāyatanamiti | ato'vagamyate-prthivīdhātvādivyatiriktāni cakṡurādīnīti | vijñānadhātustu cakṡurādisparśāyatanavacanānuṡaṅgeṇa punarucyate | sparśāyatanamiti ko'rtha: ? sparśasya caitasika- syāśraya ityartha: | caittābhāvaprasaṅgācceti | yadi "ṡaḍdhāturayaṃ bhikṡo puruṡa:" iti yathābhūtameva dravyāṇi grhyeran, nānyāni tadāśritāni dravyāṇi, tenaitat prāptam | vijñānadhātumātragrahaṇādatra caitasikānāṃ tadāśritānāmagrahaṇaprasaṅga: | iṡṭatvādadoṡa iti cet ? na; sāpakṡālatvādasya pakṡasya | sāpakṡālo hyayaṃ pakṡa:-`cittaviśeṡā eva caitasikā:' iti; svasiddhāntavirodhāt | @076 eṡa dharmaścittānvayāccittaniśrita:" ( ) iti sūtravacanāt, sarāgacittādivacanācca | tasmād yathoktaṃ dhātūnāṃ bhūtabhautikatvam || kati sañcitā: ? katyasañcitā: ? sañcitā daśa rūpiṇa: ||35|| pañcendriyadhātava:, pañca viṡayā:-sañcitā: | paramāṇusaṅghātatvāt | śeṡā na sañcitā iti siddhaṃ bhavati ||35|| aṡṭādaśānāṃ dhātūnāṃ kaśchinatti, kaśchidyate, ko dahati, ko dahyate, kastulayati, kastulyate ? chinatti cchidyate caiva bāhyaṃ dhātucatuṡṭayam | rūpagandharasaspraṡṭavyākhyaṃ paraśudārvādisaṃjñakam | chedo nāma ka eṡa dharma: ? sambandhotpādina: saṅghātasrotaso vibhaktotpādanam | ------------------- tenāha-na ca yuktaṃ cittameva caittā ityabhyupapattum | kasmāt ? saṃjñā ca vedanā ca caitasika eṡa dharmaścittaniśrita iti sūtravacanāt | sādhanaṃ cātropatiṡṭhate-`cittādarthāntarabhūte saṃjñāvedane; skandhadeśanāyāṃ prthagdeśitatvāt, rūpaskandhavad' iti | atha vā-`svāśrayā- darthāntarabhūte saṃjñāvedane, tadāśritatvāt; yat svāśrayāśritaṃ tat svāśrayādarthāntarabhūtam, tadyathā kuḍyāśritaṃ citram' | sarāgādicittavacanācceti | "sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti | vigatarāgaṃ cittaṃ vigatarāgaṃ cittamiti yathābhūtaṃ prajānāti | sadveṡaṃ cittaṃ sadveṡaṃ cittamiti yathābhūtaṃ prajānāti" iti ( ) vistara: | atra sādhanam-`sarāgaṃ cittamiti cittarāgayo: parasparato'rthāntaratvam; sahayoganirdiṡṭatvāt, saputraścaitra iti sahayoganirdiṡṭa- caitraputravad' iti || "sañcitā daśa" iti | paramāṇusañcayasvabhāvā daśaivetyartha: | anye tu dhātavo'smādava- dhāraṇānna sañcitā iti siddham ||35|| tulayatīti kasya dhātoretadrūpam, tathā hi "tula unmāne" (mā^ dhā^, cu^ 54) ityasya dhātostolayatīti rūpaṃ bhavati ? naiṡa doṡa:; tulāṃ karoti tulayatīti prātipadikadhāto- retadrūpamiṡyate | karmaṇi ca tulya iti rūpaṃ bhavati | "bāhyaṃ dhātucatuṡṭayam" iti | rūpādikaṃ śabdavarjyam | paraśudārvādisaṃjñakamiti | paraścādisaṃjñakam | "chinatti" dārvādisaṃjñakam | "chidyate" sambhavaṃ pratyevamucyate | kadācit paraśvādi- saṃjñakaṃ chidyate, dārvādisaṃjñakamapi chinatti | sambandhotpādina iti vistara: | sambandhenāvibhāgenotpattuṃ śīlamasyeti sambandhotpādi | saṅghātasrota: | rūpādisaṅghātasantāna ityartha: | tasya vibhaktotpādanaṃ vibhaktajananaṃ yat sa cheda: | @077 na kāyendriyādīni chidyante; niravaśeṡāṅgacchede tadadvaidhīkaraṇāt | na hīndriyāṇi dvidhā bhavanti; chinnasyāṅgasya nirindriyatvāt | na cāpi cchindanti; maṇiprabhāvadandhatvāt | yathā cchinatti cchidyate caiva bāhyaṃ dhātucatuṡṭayam, dahyate tulayatyevam, tadeva dahyate, tadeva tulayati | nendriyāṇi; acchatvāt, maṇiprabhāvat | na śabda:; uccheditvāt | vivādo dagdhrtulyayo: ||36|| ------------------- kṡaṇikānāṃ hi bhāvānāṃ vināpi paraśvādinā chedo bhavatyeva | santānanirodhastu paraśvādineti paraśvādikaṃ chinattītyucyate | kāraṇasāmagrīviśeṡavaśāddhi kāryaviśeṡotpattirbhavati | tatra dhātucatuṡṭayameva chinatti chidyate cetyavadhāryate | tathāvadhāraṇāccānye dhātavo nobhayatheti siddham | ata eva cāha-na kāyendriyādīni chidyanta iti | vistara:-atra na cakṡurindriyādīnīti vaktavye kasmāt kāyendriyādīnīti vacanam ? yasmāt kāyendriye parisphuṭaśchedo bhavati, yadi bhavedityata: kāyendriyapura:sarāṇīndriyāṇi kathyante | niravaśeṡāṅgachede sarvāṅgapratyaṅgachede | tadadvaidhīkaraṇāt teṡāṃ kāyendriyādīnāmadvaidhīkaraṇāt | kathaṃ punargamyate tadadvidhīkaraṇamiti ? ata: punarāha-na hīndriyāṇi dvidhā bhavanti | chinnasyāṅgasyakāyādapagatasya nirindriyatvāt | idamapi kathaṃ gamyate-nirindriyaṃ tadaṅgaṃ yacchinnaṃ kāyādapagatamiti ? yasmāt tatpratītya spraṡṭavyādikaṃ ca kāyādivijñānānupapatti: | kathaṃ tarhi chinnena punarlagnena nāsikāgreṇa kāyavijñānotpatti: ? nāsikāmūlasambandhena puna: kāyendriyotpatteradoṡa: | kathamiha grhagodhikādīnāṃ pucchāni chinnāni spandante, yadi tatra kāyendriyaṃ nāsti ? vāyudhātoreṡa vikāra:, naitat kāyendriyasya karmetyavagantavyam | na cāpi chindanti maṇiprabhāvadacchatvāt | yathā maṇiprabhā na chinatti; acchatvāt, tadvadindriyāṇi | "dahyate tulayatyevam" iti | evam-śabdena tadeva bāhyaṃ dhātucatuṡṭayaṃ tathātvena pradarśyate kāṡṭhādīnāmagnikrto vikāra: = dāha: | sa cendriyāṇāṃ na bhavati; maṇiprabhāvādacchatvāt | na hi tāni kāṡṭhādivaccarmādivadvā vikriyante | kiṃ tarhi ? tatsambandhāt pravāhacchedo bhavati | tulādibhūtaṃ ca tadeva dhātucatuṡṭayaṃ tulayati, nendriyāṇi; tathaivācchatvāt | amūrtānāṃ tu dhātū- nāmamūrtatvādeva chedādyasambhava iti teṡāṃ chedādi na cintyate | na śabda uccheditvāditi | kim ? chinatti chidyate, dahyate tulayati vā; apravāhavartitvāt | "vivādo dagdhrtulyayo:" iti | uttaratrāpīdamanuvartate-na śabda uccheditvāditi | tadeva dhātucatuṡṭayaṃ dāhakaṃ tulyaṃ ceti | agnikṡārādi dāhakam; samastasyātra dhātucatuṡṭayasya bhasmādivikārahetutvāt | lavaṇādi tulyam | tatrāpi samastasya tulāvanatihetutvādi- tyekeṡāmabhiprāya: | tejodhātureva dagdhā gurutvameva ca tulyamiti | tejodhāturevāgnijvālādigata udbhūtavrtti- @078 kecidāhu:-tadeva dhātucatuṡṭayaṃ dāhakaṃ tulyaṃ ca | kecidāhu:-tejodhātureva dagdhā gurutvameva ca tulyamiti ||36|| kati vipākajā: dhātava: ? katyaupacayikā: ? kati nai:ṡyandikā: ? kati dravayuktā: ? kati kṡaṇikā: ? āha- vipākajaupacayikā: pañcādhyātmam, adhyātmaṃ tāvat pañca dhātava: cakṡurādayo vipākajāścaupacayikāśca | nai:ṡyandikā na santi; tadvyatiriktaniṡyandābhāvāt | tatra vipākahetorjātā: vipākajā: | madhyapadalopāt gorathavat | phalakālaprāptaṃ vā karma `vipāka:' ityucyate, vipacyata iti krtvā, tasmājjātā vipākajā: | phalaṃ tu vipaktireveti vipāka: | bhavatu vā hetau phalopacāra:, yathā phale hetūpacāra:-"ṡaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam" ( ) iti | āhārasaṃskārasvapnasamādhiviśeṡairupacitā aupacayikā: | ------------------- rdahati; prthivīdhātvādīnāmudbhūtasvavrttitve 'pyadāhakatvadarśanāt | gurutvameva copādāyarūpamudbhūta- vrtti tulyate; ātapādiṡu laghudravyeṡu rūpādīnāmudbhūtavrttitve'pyatulyatvadarśanāt ||36|| "pañcādhyātmam" iti | pañcagrahaṇaṃ manonivrttyartham | adhyātmagrahaṇaṃ rūpādinivrttyartham | vipākajaupacayikā eva pañcādhyātmikā na naiṡyandikā ityavadhāraṇam | kasmāt ? tadvyatiriktaniṡyandābhāvāt | vipākajā aupacayikāśca yadyapi naiṡyandikā bhavanti, "niṡyando hetusadrśa:" (abhi^ ko 2.58) iti krtvā | te tu vipākajaupacayikatvenaiva saṃgrhītatvānna naiṡyandikā iti grhyante | ye tu svahetusadrśā na ca vipākajā na caupacayikā:, ta iha naiṡyandikā abhipretā: | na caivaṃvidhāścakṡurādayo bhavanti, kiṃ tarhi ? vipākajā vā aupacayikā vā bhavantītyata evamucyate-tadvyatiriktaniṡyandābhāvāditi | kathaṃ punarjñāyate-naiṡyandikāste na santīti ? mrtasyānanuvrtte: | na hi rūpādivanmrtasya cakṡurdhātvādayo'nuvarttante | vipākahetorjātā iti | vipākasya phalasya heturvipākahetu:, vipākahetorjātā vipākajā: | madhyapadalopāddhetuśabdalopāt | gorathavat | yathā gobhiryukto ratho goratha iti | phalakālaprāptaṃ vā kameti | vipākaphalotpattyanantarakṡaṇāvasthamityartha: | vipacyata iti vipāka: | karmakartari ghañ | vipākājjātā vipākajā: | phalaṃ tu vipaktireveti vipāka iti bhāve ghañ | bhavatu vā hetau phalopacāra iti | vistara:-avipākasvabhāvo'pi karmalakṡaṇe heturvipāka ityucyate; tadutpādakatvāt | yathā phale hetūpacāra iti | vistara:-ṡaḍimāni sparśāyatanāni cakṡurādīni paurāṇaṃ karma | purāṇe janmani bhavaṃ purāṇameva vā paurāṇaṃ karma | tāni sparśāyatanānya- paurāṇakarmasvabhāvānyapi paurāṇaṃ karmetyucyante; tajjātatvāt | evamiha viparyayopacāro draṡṭavya: | āhārasaṃskārasvaprasamādhiviśeṡairucitā aupacāyikā iti | viśeṡaśabda: pratyeka- mabhisambadhyate | tatrāhārasvapnau loke pratītau, saṃskāro'bhyaṅgasnānuvāsanādisvabhāva:, @079 brahmacaryeṇa cetyeke | anupaghātamātraṃ tu tena syāt, nopacaya: | vipākasantāna- syopacayasantāna: pratiprākāra ivārakṡā | śabda aupacayiko nai:ṡyandikaścāsti | vipākaja: | na śabda:, kiṃ kāraṇam ? icchāta: pravrtte: | yattarhi prajñaptiśāstre uktam-"pāruṡyavirate: subhāvitatvād brahmasvaratā mahāpuruṡalakṡaṇaṃ nirvarttate" ( ) iti ? trtīyā'sau paramparetyeke-karmabhyo hi bhūtāni, bhūtebhya: śabda iti | pañcamyasau paramparetyapare-karmabhyo vipākajāni bhūtāni, tebhyaścaupacayikāni, tebhyo nai:ṡyandikāni, tebhya: śabda iti | evaṃ tarhi śārīrikyapi vedanā karmajabhūtasambhūtatvānna vipākajā syāt ? yadi śabdavad yuktivirodha: syāt | ------------------- samādhiścittaikāgratālakṡaṇa: | samīpe caya upacaya:, upacaye bhavā aupacayikā:, sainikavat | upacayā eva vā aupacayikā:, vainayikavat; svārthe taddhitavidhānāt | brahmacaryeṇa cetyeka iti | brahmacāriṇāmupaśāntendriyāṇāṃ śarīropacayadarśanāt | anupaghātamātraṃ tu tena syāditi | abrahmacaryeṇa śarīrāpacaya: | brahmacaryeṇa tu śarīrāpacayo na bhavati | tasmādāha-anupaghātamātraṃ tu tena brahmacaryeṇa syāt, nopacaya: | upacayastvāhārādi- bhireva | kasmāt tarhi pravrajitānāṃ keṡāñciccharīrāpacayo bhavati ? kāmaparidāhādiyogādasau bhavet | pratiprākāra ivārakṡeti | upacayasantāno vipākasantānasya parivāryāvasthānenārakṡā | śabda aupacayika iti | anupacitakāyasya śabdasauṡṭhavādarśanāt | icchāta: pravrtteriti | `śabdo me syāt' itīcchayā śabda: pravartate, anicchayā na pravartate | vipākajaśca dharmo'nicchato'pi pravartate | tasmānna vipākaja: śabda: | sādhanaṃ cātrocyate-`na vipākaja: śabda:; icchāta: pravrtte:, yoniśo manasikāracaitasikavat | yattu vipākajaṃ na tasyecchayā pravrtti:, tadyathā-cakṡurindriyasya' iti | yattarhīti vistara: | anena svasiddhāntaviruddhatāṃ pratijñāyā udgrāhayati | trtīyāsau paramparetyeka iti vistara: | bhūtānipāruṡyavirate: karmapathasya kaṇṭhe vipākasvabhāvāni nivartante, tebhya: śabda: | dvitīye'pi pakṡe-karmabhyo vipākajāni bhūtāni | tebhya aupacayikāni | āhāro- pacayata: samādhyupacayato vā bhūtāntarāṇi | tebhyo naiṡyandikāni | pūrvabhūtavyatiriktānyāgantukāni bhūtāni | tebhya: śabda iti | ato na vipākaja: śabda iti | paramparābhinirvartanaṃ tvabhisandhāya "pāruṡyaviraterbrahmasvaratā nirvartate" ityuktam | anena svasiddhāntaviruddhatā tasyā: pratijñāyā: parihriyate | yadi śabdavad yuktivirodha: syāditi | `śabda icchāta: pravartate' iti vipākayukti- @080 apratighā aṡṭau nai:ṡyandikavipākajā: ||37|| katame'ṡṭau ? sapta cittadhātava:, dharmadhātuśca | nai:ṡyandikā: sabhāgasarvatraga- hetujanitā: | vipākajā vipākahetujanitā: | nahi te aupacayikā:, sañcayabhāvāt ||37|| tridhā'nye, anye catvāra: śeṡā rūparasagandhaspraṡṭavyadhātava: | te vipākajā api, aupacayikā api, nai:ṡyandikā api | dravyavāneka: asaṃskrtaṃ hi sāratvād dravyam | tacca dharmadhātāvasti, ato dharmadhātureko dravyayukta: | kṡaṇikā: paścimāstraya: | manodhāturdharmadhāturmanovijñānadhātuśca pāṭhakrameṇa paścimā: | te prathamānāsrave du:khe dharmajñānakṡāntikalāpe kṡaṇamekamanai:ṡyandikā bhavanti, ata: kṡaṇikā ityucyante | ------------------- virodhānna vipākaja ukta: | tad yadi tadvacchārīrikyapi vedanāicchāta: pravartate, na vipākajā syāt | na tvicchāta: sā pravartate, kiṃ tarhi ? anicchayāpi sā pravartate cakṡurādivat | tasmād vipākajeti yujyata ityabhiprāya: | kīdrśī puna: sā ? yā sukhadu:khapratyayopasaṃhāramantareṇāpi pravartate | naiṡyandikā: sabhāgasarvatragahetujanitā iti | sabhāgasarvatragahetubhireva janitā, na vipāka- hetunetyavadhāraṇam | vipākajā vipākahetujanitā iti | vipākahetunā janitā eva | na tu vipākahetunaiva janitā ityavadhāraṇam | sabhāgahetunāpi janitā vipākajā bhavanti | tatra cāṡṭāvapratighā naiṡyandikā vipākajā evetyavadhāryate | na hi ta aupacayikā: sañcayābhāvāt | aparamāṇusañcayasvabhāvatvādityartha: ||37|| tridhānye iti | tridhaivānya anya eva tridhetyavadhāryate | tatra vipākajā indriyā- vinirbhāgiṇa eva | "vipāko'vyākrto dharma: sattvākhya:" (abhi^ ko^ 2.51) iti vacanāt | naiṡyandikaupacayikāstvindriyavinirbhāgiṇo'pi | kathaṃ punargamyate-indriya- vinirbhāgiṇo'pi naiṡyandikā: santīti ? mrtasyāpi tadanuvrttidarśanāt | na hyasattvasaṅkhyātā vipākajā iṡyante | "dravyavāneka:" iti | eka eva dravyavānityavadhāraṇam | sāratvād dravyamiti | avināśāt | kṡaṇamekamanaiṡyandikā bhavantīti | kṡaṇamekamasabhāgahetunirvartitā: | pūrvakṡaṇā- nāsravābhāvāt kṡaṇikā:, na tu kṡaṇāntaravināśina ityayamartho'bhipreta: | anyathā hi `paścimā eva dhātava: kṡaṇikā:' ityavadhāraṇāt taditareṡāṃ dhātūnāmakṡaṇikatvaprasaṅga: | kathaṃ punardu:kha- @081 anyasambhūtasaṃskrto nāsti kaścidanai:ṡyandika: | tatra du:khe dharmajñānakṡāntisamprayuktaṃ cittaṃ manodhātu:, manovijñānadhātuśca | śeṡāstatsahabhuvo dharmadhātu: || idaṃ vicāryate-yaścakṡurdhātunā'samanvāgata: samanvāgamaṃ pratilabhate cakṡurvijñāna- dhātunāpi sa: ? yo vā cakṡurvijñānadhātunā cakṡurdhātunāpi sa: ? āha- cakṡurvijñānadhātvo: syāt prthag lābha: sahāpi ca ||38|| prthak tāvat syāccakṡurdhātunā, na cakṡurvijñānadhātunā | kāmadhātau krameṇa cakṡurindriyaṃ pratilabhamāna: | ārūpyadhātucyutaśca dvitīyādiṡu dhamayāneṡūpapadyamāna: | syāccakṡurvijñānadhātunā, na cakṡurdhātunā | dvitīyādidhyānopapannaścakṡurvijñānaṃ sammukhīkurvāṇastatpracyutaścādhastādupapadyamāna: | ------------------- dharmajñānakṡāntikalāpe manodhāturmanovijñānadhātuśca yugapadbhavata:, na hi vijñānadvayasamavadhāna- miṡyate ? nocyate-yugapattau bhavata iti, kiṃ tarhi ? ekamatra vijñānaṃ dhātudvayatvena vyavasthāpyate | nāmadvayena kathyata ityartha: | tena vyācaṡṭe-du:khadharmajñānakṡāntisamprayuktaṃ cittaṃ manodhāturmano- vijñānadhātuśceti | śeṡāstatsahabhuvo dharmadhāturiti | tatra kṡāntikalāpe cittādanye dharmā: śeṡā: | tatsahabhuva: tayā kṡāntyā sahabhuva: | tadyathā-anāsravasaṃvaro rūpam | vedanāsaṃjñācetanādaya: samprayuktā: | teṡāṃ ca prāptijātyādayo dharmadhāturiti | samanvāgamaṃ pratilabhata iti | prāptimalabdhapūrvāṃ labhata ityartha: | cakṡurvijñānadhātunāpi sa iti | kim ? samanvāgamaṃ pratilabhata ityadhikrtam | "prthaglābha:" ityanena prathamadvitīye koṭyau darśite | "sahāpi ca" ityanena trtīyā koṭirdarśitā | caturthī tūktanirmukteti sugamatvānna darśitā | caśabdena vā sāpyuktā- aprthagasaha ceti | kāmadhātau krameṇa cakṡurindriyaṃ pratilabhamāna iti | kāmadhātau sthita: pudgala: krameṇa kalalādikrameṇa mrtyukrameṇa vā cakṡurindriyaṃ labhate | kiṃpratisaṃyuktaṃ kiṃ kāmadhātāveva ? netyucyate; aviśeṡeṇa kāmapratisaṃyuktaṃ vā rūpapratisaṃyuktaṃ vā pratilabhamāna: | kalalādyavasthāyāṃ tathā krameṇa maraṇasyācakṡuṡmanmaraṇasya ca kāle cakṡurdhātunā'samanvāgata:; kalalādyavasthāyāṃ tathā maraṇāvasthāyāṃ vā tadabhāvāt | ṡaḍāyatanotpattyavasthāyāṃ bhavasyāntarāle vā tenedānīṃ samanvāgamaṃ pratilabhate | na tu cakṡurvijñānadhātunā'samanvāgata: samanvāgamaṃ pratilabhate; yasmādasau kuśalakliṡṭena tenātītānāgatena samanvāgata eva pūrvamantarābhavapratisandhikāle | viprakrtāvasthā hyeṡādhikriyate, na pratilabdhavatpratilapsyamānāvasthā | cakṡurvijñānadhātuneti vistara: | dvitīyādidhyānopapanna: | tatra tasya cakṡurvijñānadhātora- bhāvāt tena pūrvamasamanvāgata idānīṃ cakṡurvijñānaṃ prathamadhyānabhūmikamanivrtāvyākrtasvabhāvaṃ sammukhīkurvāṇa: | tena cakṡurvijñānadhātunāsamanvāgamaṃ pratilabhate | na tu cakṡurdhātunā'samanvāgata: samanvāgamaṃ pratilabhate; pratilabdhavatsamanvāgatatvāt | tatpracyutaścādhastādupapadyamāna iti | dvitīyādidhyānapracyuto'dhastātprathame dhyāne kāmadhātau copapadyamānaścakṡurvijñānadhātunā- @082 sahāpi syādubhayena samanvāgamaṃ pratilabhate | ārūpyadhātucyuta: kāmadhātau brahmaloke copapadyamāna: | nobhayena etānākārān sthāpayitvā | yaśca cakṡurdhātunā samanvāgataścakṡurvijñāna- dhātunā'pi sa: | catuṡkoṭika: | prathamā koṭirdvitīyādiṡu dhyāneṡupapannaścakṡurvijñānāsammukhīkurvāṇa: | dvitīyā kāmadhātāvalabdhavihīnacakṡu: | trtīyā kāmadhātau labdhāvihīnacakṡu: prathamadhyānopapannaśca dvitīyādidhyānopapannaśca paśyan | caturthī etānākārān sthāpayitvā | ------------------- 'samanvāgata: samanvāgamaṃ pratilabhate'ntarābhavapratisandhāne kuśalakliṡṭena atītānāgatena, na tu cakṡurdhātunā'samanvāgata: samanvāgamaṃ pratilabhate; pratilabdhavatsamanvāgatatvāt | syādubhayeneti | vistara: | ārūpyadhātucyuta: ubhābhyāṃ cakṡurdhātucakṡurvijñānadhātubhyāṃ pūrvamasamanvāgata antarābhavapratisandhyavasthāyāmeva cakṡurdhātunotpādābhimukhena cakṡurvijñānadhātunā ca kuśalakliṡṭenātītānāgatena samanvāgamaṃ pratilabhate | avikalendriyā hyantarābhavikā: | nobhayena etānākārān sthāpayitveti | koṭitrayoktān dharmaprakārān tyaktvetyartha: | ārūpyadhātucyutastatraivotpadyamāno nobhābhyāmasamanvāgata: samanvāgamaṃ pratilabhate | asamanvā- gatatvaṃ tatrāsti, na tu samanvāgamapratilambha: | dvitīyādidhyānopapannaśca cakṡurvijñānasammukhīkurvāṇo nobhābhyāmasanvāgata: samanvāgamaṃ pratilabhate | katham ? cakṡurdhātunā yadyapi samanvāgamaṃ pratilabhate na tu cakṡurdhātunā asāvasamanvāgata:; cakṡurvijñānadhātunā yadyapyasāvasamanvāgato na tu samanvāgamaṃ pratilabhate; tadasammukhīkurvāṇatvāt | cakṡuṡmān kāmadhātustha: sakrnmaraṇādantarābhavapratisandhau nobhābhyāmasamanvāgata: samanvāgamaṃ pratilabhate; tābhyāṃ samanvāgatatvāt | yaśca cakṡurdhātunā samanvāgataścakṡurvijñānadhātunāpi sa iti | "prthaglābha: sahāpi ca" ityanenaiva sūtreṇedamapi catu:koṭikaṃ vartayati | lābho hi pratilambha: prāptimātre'pi vivakṡayā kadācidbhavati | prathame catu:koṭike pratilambho'dhikrta:, dvitīye tu parāptimātram | prathamā koṭiriti | vistara:-dvitīyādidhyānopapanno'vaśyaṃ cakṡurdhātunā samanvāgata:; indriyairavikalatvāt | cakṡurvijñānadhātunātrāsamanvāgata:; tatrābhāvāt | prathamadhyānabhūmikasya cakṡurvijñānasyāsammukhīkriyamāṇatvāt | kāmadhātāvalabdhavihīnacakṡuriti | alabdhaṃ vihīnaṃ vā cakṡurasyālabdhavihīnacakṡu: | alabdhacakṡu: kalalādyavastha:, vihīnacakṡu: vinaṡṭacakṡu: | sa kāmadhātau cakṡurvijñānadhātu- nāntarābhavapratisandhau pratilabdhena kuśalakliṡṭena samanvāgata: | na cakṡurdhātunā; tasyābhāvāt | labdhāvihīnacakṡuriti | labdhamavihīnaṃ cakṡurasya labdhāvihīnacakṡu: | sa kāmadhātau cakṡurdhātunā cakṡurvijñānadhātunā ca | tathā pūrvaṃ pratilabdhenedānīṃ tvanena cāvyākrtena samanvāgata: | prathamadhyānopannaśca tenobhayena samanvāgata:; svabhūmikasya tasyāvaśyamastitvāt, parabhūmikasya @083 evaṃ cakṡurdhāturūpadhātvoścakṡurvijñānarūpadhātvo śca pratilambhasamanvāgamau yathāyoga- mabhyūhitavyau | etasya prasaṅgasya samuccayārthaścaśabda: sahāpi ca iti ||38|| katyādhyātmikā dhātava: ? kati bāhyā: ? dvādaśādhyātmikā:, katame dvādaśa ? hitvā rūpādīn, ṡaḍ vijñānāni ṡaḍāśrayā:-ityete dvādaśa dhātava ādhyātmikā: | rūpādayastu ṡaḍ viṡayadhātavo bāhyā: | ------------------- cakṡuṡa: sambhavāt | dvitīyādidhyānopapannaśca paśyan | prathamadhyāna bhūmikaṃ cakṡurvijñānaṃ sammukhī- kurvāṇa ityartha: | sa cāpyavaśyamanenobhayena samanvāgata: | caturthyetānākārān sthāpayitveti | ārūpyopapanna: | yathāyogamabhyūhitavyāviti | yaścakṡurdhātunā'samanvāgata: samanvāgamaṃ pratilabhate rūpadhātunāpi sa:, yo vā rūpadhātunā cakṡurdhātunāpi sa: ? cakṡurdhāturūpadhātvo: syāt prthaglābha: sahāpi ca | prthak tāvat syāccakṡurdhātunā samanvāgato na rūpadhātunā | kāmadhātau krameṇa cakṡurindriyaṃ pratilabhamāna: | `syād rūpadhātunā na cakṡurdhātunā' iti iyaṃ koṭirnāsti | sahāpi syāt | ubhayenāsamanvāgata: samanvāgamaṃ pratilabhate, ārūpyadhātoścyuto rūpadhātau kāmadhātau copapadyamāna: | nobhayenaitānākārān sthāpayitvā | yaścakṡurdhātunā samanvāgato rūpadhātunāpi sa-iti pūrvapādaka: | yastāvaccakṡurdhātunā samanvāgato rūpadhātunāpi sa: | syād rūpadhātunā na cakṡurdhātunā kalalādyavasthāsvalabdhacakṡurlabdhavihīnacakṡuśca | yaścakṡurvijñānadhātunā'samanvāgata: samanvāgamaṃ pratilabhate rūpadhātunāpi sa: ? yo vā rūpadhātunā'samanvāgata: samanvāgamaṃ pratilabhate cakṡurvijñānadhātunāpi sa: ? tathaiva tayo: syātprthaglābha: sahāpi ca | prthak tāvat syāccakṡu- rvijñānadhātunā na rūpadhātunā, dvitīyādidhyānopapannaścakṡurvijñānaṃ sammukhīkurvāṇa: | syādrūpadhātunā na cakṡurvijñānadhātunā, ārūpyadhātoścyuto dvitīyādiṡu dhyāneṡūpapadyamāna: | sahāpi syāt- ubhayenāsamanvāgata: samanvāgamaṃ pratilabhate, ārūpyadhātucyuta: kāmadhātau brahmaloke cotpadyamāna: | nobhayena etānākārān sthāpayitvā-yaścakṡurvijñānadhātunā samanvāgato rūpa- dhātunāpi sa: | yo vā rūpadhātunā cakṡurvijñānadhātunāpi sa: pūrvapādaka: | yastāvaccakṡurvijñāna- dhātunā samanvāgato rūpadhātunāpi sa: | syād rūpadhātunā na cakṡurvijñānadhātunāpi, dvitīyādi- dhyānopapannaścakṡurvijñānamasammukhīkurvāṇa: | yathā ceyaṃ cakṡurvijñānarūpadhātūnāṃ pratilambhasamanvāgamacintā, tathā śrotravijñānaśabda- dhātvādīnāmapi pratilambhasamanvāgamacintā kartavyā-śrotravijñānadhātvo: syātprthaglābha: sahāpi cetyādi ||38|| "dvādaśādhyātmikā:" iti | ubhayāvadhāraṇam | avadhāraṇādeva cānye rūpādayo bāhyā iti siddham | ātmani adhi adhyātmam | adhi ātmānamiti vā adhyātmam | adhyātmamevā- @084 ātmanyasati kathamādhyātmikam | bāhyaṃ vā ? ahaṅkārasanniśrayatvāccittam `ātmā' ityupacaryate | "ātmanā hi sudāntena svargaṃ prāpnoti paṇḍita:" (dha^ pa^, 12,160) ityuktam | cittasya cānyatra damanamuktaṃ bhagavatā- "cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham" iti | (dha^ pa^ 3-35) ata ātmabhūtasya cittasyāśrayabhāvena pratyāsannatvāt cakṡurādīnāmādhyā- tmikatvam, rūpādīnāṃ viṡayabhāvād bāhyatvam | evaṃ tarhi ṡaḍ vijñānadhātava ādhyātmikā na prāpnuvanti, na hyete manodhātu- tvamaprāptāścittasyāśrayībhavanti ? yadā tadā ta eva te bhavantīti lakṡaṇaṃ nātivarttante | anyathā hi manodhāturatīta eva syānnānāgatapratyutpanna: | iṡyante cāṡṭādaśa dhātavastraiya- dhvikā: | yadi vānāgatapratyutpannasya vijñānasya manodhātulakṡaṇaṃ na syāt, atīte'pyadhvani manodhāturna vyavasthāpyeta | nahi lakṡaṇasyādhvasu vyabhicāro'stīti || ------------------- dhyātmikā: | adhyātmaṃ vā bhavā ādhyātmikā: | ahaṅkārasanniśrayatvāccittamātmetyupacaryata iti | "ahaṅkārasanniśraya ātmā" ityātmavādina: saṅkalpayanti | cittaṃ cāhaṅkāraniśraya iti `ātmā' apyupacaryate | katham ? ityāha-ātmanā hi sudāntena svargaṃ prāpnoti paṇḍita: (dha^ pa^, 12,160) ityuktaṃ gāthāyām | kathaṃ punargamyate-`cittamātmaśabdenocyate' iti ? tata āha-cittasya cānyatra damanamuktaṃ bhagavateti | anyatra gāthāyāmuktam- "cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham" (dha^ pa^ 35) iti | tenāyamartha:- ātmani cittīkārye | ātmānaṃ vā cittamadhikrtya ye dharmā: pratyāsannabhāvādāśrayabhāvena vartante ta ādhyātmikā: | ye tu viṡayabhāvena vartante te bāhyā iti | ka: puna: pratyāsannabhāva:, yena vijñānaṃ tadvikāramanuvidhatte | cakṡurādiṡveva hi vijñānaṃ lakṡyate, na rūpādiṡviti | tathā hi cittamindriyasambaddhe śarīradeśe paricchidyate, na viṡayadeśa iti | evaṃ tarhi ṡaḍvijñānadhātava iti | vistara:-iha pañca tāvadvijñānadhātavo vartamānā eva grhyante; indriviṡayasamānakālatvāt | vartamānaviṡayā hi pañca vijñānakāyā: | manovijñānadhāturapi vartamāna eveha vyavasthāpyate; yasmānmanodhāturasyāśrayo'nantarātīto vyavasthāpyate | atha bhedādeva hi manodhātumanovijñānadhātvo: prthagvyavasthānam | tasmātta ādhyātmikā na prāpnuvanti | na hyate manodhātutvamaprāptā atītatvamaprāptā: cittasyāśrayībhavanti yadā tadā ta eva te bhavantīti lakṡaṇaṃ nātivartanta iti | kimanena vākyena sādhitam ? idamanena sādhitam-vartamānā- nāmapyeṡāmāśrayabhāvo bhaviṡyatīti, bhaviṡyadāśrayabhāvenādhyātmikatvaṃ bhavatīti | yadi vānāgatapratyutpannasyeti vistara: | atīte'dhvani yanmanodhātulakṡaṇaṃ tadanāgata- pratyutpannayorapyadhvanorastyevetyabhiprāya: | na hi lakṡaṇasyādhvasu vyabhicāro'sti | na hi svabhāva- parityāgo'stītyartha: | @085 kati dhātava: sabhāgā: ? kati tatsabhāgā: ? ekāntena tāvat- dharmasaṃjñaka: | sabhāga:, yo hi viṡayo yasya vijñānasya niyata:, yadi tatra tadvijñānamutpannaṃ bhavatyutpattidharmi vā, evaṃ sa viṡaya: sabhāga ityucyate | na ca so'sti kaściddharmadhāturyatra nānantaṃ manovijñānamutpannam, utpatsyate vā | tathā hi sarvāryapudgalānāmidaṃ cittamavaśyamutpadyate- "sarvadharmā anātmāna:" iti | tasya ca svabhāvasahabhūnirmuktā: sarvadharmā ālambanam, sa punaścittakṡaṇo'nyasya cittakṡaṇasyālambanam-iti dvayo: kṡaṇayo: sarvadharmā hyālambanaṃ bhavanti | tasmād dharmadhāturnityaṃ sabhāga: | tatsabhāgāśca śeṡā:, sabhāgaśceti caśabda: | ko'yaṃ tatsabhāgo nāma ? yo na svakarmakrt ||39|| uktaṃ bhavati-ya: svakarmakrt sa sabhāga iti | tatra yena cakṡuṡā rūpāṇyapaśyat ------------------- "dharmasaṃjñaka: sabhāga:" iti | dharmasaṃjñaka: sabhāga evetyavadhāryate | yo hi viṡayo yasya vijñānasya niyata iti | tadyathā cakṡurvijñānasya rūpaṃ niyato viṡaya:, yāvanmanovijñānasya dharmā: | yadi tatra taccakṡurvijñānamutpannamutpattidharmi vā | yāvad yadi tatra manovijñānamutpannam, utpattidharmi vā | sa viṡaya: sabhāga ityucyate | tasya ca svabhāvasahabhūnirmuktā iti | svabhāvena sahabhūmiśca nirmuktā: svabhāva- sahabhūnirmuktā: | sarvadharmāstasya vijñānasyā lambanam, na svabhāva:; svātmani vrttivirodhāt | na hi tadevāṅgulyagraṃ tenaivāṅgulyagreṇa sprśyate, na saivāsidhārā tayaivāsidhārayā chidyate | na sahabhuva: samprayuktā viprayuktā vā; atisannikrṡṭatvāt | na hyakṡisthamañjanaṃ tena grhyate | sa punaścittakṡaṇo'nyasya cittakṡaṇasyālambanamiti | ye pūrvasmin kṡaṇe svabhāvasahabhuvo dharmā nālambitā abhūvaṃste'pyālambitā iti dvayo: kṡaṇayo: sarvadharmā ālambanaṃ bhavanti | tasmāddharma- dhāturnityaṃ sabhāga: | dharmadhāturhi niyato manasa eva | "tatsabhāgāśca śeṡā:" caśabdena sabhāgāśceti śeṡā eva sabhāgatatsabhāgā ityavadhāryate | nanu ca dharmadhātureva sabhāga evetyavadhāraṇe śeṡā na sabhāgā iti sabhāgatatsabhāgā: setsyanti ? na setsyanti | yadyapi na sabhāgā eva hi bhaveyu:, tatsabhāgā eveti tu sambhaveyu: | tannivrttyarthamidamārabhyate-sabhāgatatsabhāgā eva śeṡā:, na tu sabhāgā eva, nāpi tatsabhāgā eveti | "yo na svakarmakrt" sa tatsabhāga iti sambandhanīyam, `tatsabhāgāśca' ityanantarokta- tvāt | uktaṃ bhavati-ya: svakarmakrt sa sabhāga iti | asvakarmakrdeva tatsabhāga:, tatsabhāga @086 paśyati drakṡyati vā taducyate-sabhāgaṃ cakṡu: | evaṃ yāvanmana: svena viṡayakāritreṇa vaktavyam | tatsabhāgaṃ cakṡu: kāśmīrāṇāṃ caturvidham-yad drṡṭvā rūpāṇi niruddham, nirudhyate, nirotsyate vā, yaccānutpattidharmi | pāścāttyānāṃ puna: pañcavidham-tadevānutpattidharmi dvidhā krtvā vijñānasamāyuktaṃ ca, asamāyuktaṃ ca | evaṃ yāvat kāyo veditavya: | manastvanutpattidharmakameva tatsabhāgam | rūpāṇi ca yāni cakṡuṡā'paśyat, paśyati drakṡyati vā, tāni sabhāgāni | tatsabhāgāni caturvidhāni-yānyadrṡṭānyeva niruddhāni, nirudhyante, nirotsyante vā, yāni cānutpattidharmīṇi | evaṃ yāvat spraṡṭavyāni | svendriyakāritreṇa sabhāgatatsabhāgāni veditavyāni | yadekasya cakṡu: sabhāgaṃ tat sarveṡām | evaṃ tatsabhāgamapi | tathā yāvanmana: | rūpaṃ tu ya: paśyati tasya sabhāgaṃ yo na paśyati tasya tatsabhāgam | kiṃ kāraṇam ? asti hi sambhavo yad rūpameka: paśyati tadbahavo'pi paśyeyu:, yathā-candranaṭa- mallaprekṡāsu | natu sambhavo'sti yadekena cakṡuṡā dvau paśyetām | ato'syāsādhāraṇa- tvādekasantānavaśena vyavasthānam | rūpasya tu sādhāraṇatvād anekasantānavaśena | yathā rūpam, evaṃ śabdagandharasaspraṡṭavyadhātavo veditavyā: | ------------------- eva cāsvakarmakrdityavadhāraṇe'rthāpattyā svakarmakrtsabhāga iti | rūpāṇyapaśyaditi | adrākṡī- diti vaktavyam | evaṃ hyadyatanātītaṃ hyastanātītaṃ ca parigrhītaṃ bhavati, anyathā hyavyāpi lakṡaṇaṃ syāt | athaivameva pāṭha: | udāharaṇamātraṃ tad draṡṭavyam | adyatanātītamapi vaktavyam | evaṃ yāvanmana:svena viṡayakāritreṇa vaktavyamiti | svena viṡayapuruṡakāreṇa vaktavyam | kathamiti ? yena śrotreṇa śabdānaśrṇot, śrṇoti, śroṡyati vā, taducyate sabhāgaṃ śrotramiti sarvam | vijñānasamāyuktamasamāyuktaṃ ceti vijñānasambaddham, asambaddhaṃ cetyartha: | yadekasya cakṡu: sabhāgaṃ tatsarveṡām | kim ? sabhāgamiti vartate | evaṃ tatsabhāgamapīti | yadekasya cakṡustatsabhāgaṃ tatsarveṡāṃ tatsabhāgamityartha: | prāptagrahaṇāditi gandhādayo ye devadattena ghrāṇādīndriyaprāptā grhyante na te yajñadattena grhyante; svaghrāṇādikapraviṡṭatvāt | ityasādhāraṇatvādeṡāṃ cakṡurādivadatideśo nyāyya: | ya ekasya gandha: sabhāga: sa sarveṡām | evaṃ tatsabhāgo'pīti vaktavyam | yathā rūpameva gandhādaya iti | asti hyeṡa sambhava:, ya eva gandhādaya ekasya ghrāṇādivijñānamutpādayeyusta evānyeṡāmapīti | yadi te devadattaghrāṇādīndriyaprāptā bhaveyurdevadattasya vijñānamutpādayeyu: | atha yajñadattaghrāṇā- dīndriyaprāptā yajñadattasya vijñānamutpādayeyurityartha: | atha vā ta evānyeṡāmapīti tatrāntargatasūkṡma- krimiprabhrtīnāmapi vijñānamutpādayeyu: | na tasyaiva devadattasya yasya ghrāṇādīndriyaprāptāste gandhādaya iti | indriyaviṡayavijñānānāmanyonyabhajanamiti | āśrayaviṡayāśrayibhāvenānyonyābhimukhyena @087 bhavatu śabda evam, gandhādayastu ya ekena grhyante na te'nyena prāptagrahaṇāditya- sādhāraṇatvādeṡāṃ cakṡurādivadatideśo nyāyya: ? astyetadevam, api tveṡāmapi sambhavaṃ prati sādhāraṇatvam | asti hyeṡa sambhavo ya eva gandhādaya ekasya ghrāṇādivijñāna- mutpādayeyusta evānyeṡāmapi, na tvevaṃ cakṡurādaya: | tasmādeṡāṃ rūpādivadatideśa: | cakṡurvijñānādīnāṃ sabhāgatatsabhāgatvamutpattyanutpattidharmitvād, yathā manodhāto: | sabhāga iti ko'rtha: ? indriyaviṡayavijñānānāmanyonyabhajanam | kāritrabhajanaṃ vā bhāga:, sa eṡāmastīti sabhāga: | sparśasabhāgakāryatvād vā | ye punarasabhāgā:, teṡāṃ sabhāgānāṃ jātisāmānyena sabhāgatvāt tatsabhāgā: ||39|| kati dhātavo darśanaheyā: ? kati bhāvanāheyā: ? katyaheyā: ? rūpiṇastāvat- daśa bhāvanayā heyā:, pañca ca, vijñānadhātava: | ------------------- pravrtti: | tathāhi-indriyadhātavo vijñānadhātūnāśrayabhāvena yathāyogaṃ bhajante | sevanta ityartha: | viṡayadhātūṃśca viṡayibhāvena | tathā viṡayadhātava: svendriyadhātūn viṡayabhāvena bhajante, vijñānadhātūṃstu viṡayabhāvenālambanabhāvena vā bhajante | tathā vijñānadhātava: svendriyadhātūnāmāśra- yibhāvena bhajante, viṡayadhātūṃśca viṡayibhāvenālambakabhāvena vā bhajante iti | anyonyabhajanam bhāga: | bhāve ghañ | kāritrabhajanaṃ vā bhāga: | kāritraṃ cakṡurādīnāṃ darśanādi, vijñānadhātūnāṃ vijñātrtvam, viṡayadhātūnāṃ tadviṡayālambanabhāva: | tasya kāritrasya bhajanaṃ kāritrabhajanam | sa eṡāmastītyartha: | pradarśanamātrametat | vigrahastvevaṃ kartavya:-saha bhāgena vartante sabhāgā iti | samāno vā bhāga eṡāṃ ta ime sabhāgā: | samānārthasya sahaśabdasya sabhāva ādiṡṭa: (pā^ sū^ 6.3.84) | sparśasabhāgakāryatvādvā | kim ? sabhāgā iti prakrtam | atra karmaṇi ghañ | bhajyata iti bhāga: | vigrahastu pūrvavat | sparśaścaitasika eṡāmindriyaviṡayavijñānānāṃ samānaṃ kāryam | "cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānam | trayāṇāṃ sannipāta: sparśa:" ( ) ityādivacanāt | ye punarasabhāgā iti | vistara:-ye punaranye cakṡurādaya itthamasabhāgā steṡāṃ sabhāgānā- kuktalakṡaṇānāṃ sabhāgā: sadrśaste tatsabhāgā: | teṡāṃ tairvā sabhāgāste tatsabhāgā: | tulyārtho hyatra sabhāgaśabdo grhyate ||39|| darśanaheyā iti | darśanaṃ prathamata: satyadarśanam | anāsravaṃ pañcadaśacittakṡaṇasaṃgrhītam | bhāvanā tadeva puna: punardarśanam | laukikaṃ vā samāhitaṃ jñānaṃ bhāvanā | "daśa bhāvanayā heyā: pañca ca" iti | rūpiṇo dhātavo daśa, pañca ca tadvijñānadhātava iti | @088 antyāstrayastridhā | manodhātu:, dharmadhātu:, manovijñānadhātuśca-ete trayo dhātava: pāṭhānupūrvyā'ntyā- striprakārā: | aṡṭāśītyanuśayā: tatsahabhuvastatprāptayaśca sānucarā darśanaheyā: | śeṡā: sāsravā bhāvanāheyā: | anāsravā aheyā: | nanu cānyadapi darśanaprahātavyamasti prthagjanatvamāpāyikaṃ ca kāyavākkarma ? āryamārgavirodhitvāt na tad darśanaprahātavyam | eṡa hi saṃkṡepa: | na drṡṭiheyamakliṡṭaṃ na rūpaṃ nāpyaṡaṡṭhajam ||40|| nāsti kiñcidakliṡṭaṃ darśanaprahātavyam, nāpi rūpam | akliṡṭāvyākrtaṃ ca prthagjanatvam; samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamād | rūpaṃ kāyavākkarma | ------------------- kathaṃ punaretadgamyate-eta eva ta iti ? "antyāstrayastridhā" iti vacanāt | antyatrayādanye pañcadaśa dhātava eva ta ucyanta iti | te bhāvanāheyā evetyavadhāryante | triprakārā iti | darśanaheyā:, bhāvanāheyā:, aheyāścetyartha: | eta eva tridhā | aṡṭāśītyanuśayāstatsahabhuva iti | dhātuprakārākārabhinnā: satkāyadrṡṭyādayo'nuśayā: tatsahabhuvo vijñānavedanādaya: samprayuktā: | asamprayuktāni ca tallakṡaṇānulakṡaṇāni | tatprāptayaśca sānucarā iti | tacchabde- nānuśayādaya: sambandhyante | teṡāmanuśayānāṃ tatsahabhuvāṃ ca prāptayastatprāptayo yadyapyanuśayasahabhuvo bhavanti, na tu sarvā: | kāściddhi prāptayo'nuśayādisahabhuvo bhavanti yā: sahajā: | kāścit tu pūrvaṃ paścācca tebhyo bhavanti | ata: prthak prāptigrahaṇam | sānucarā iti grahaṇenānuprāpta- yastallakṡaṇāni ca saṃgrhyante | śeṡā: sāsravā bhāvanāheyā iti | eta eva trayo'ntyā dhātavo ye śeṡā darśanaheyebhyo'nye sāsravāste bhāvanāheyā: | ke punaste ? daśānuśayāstatsahabhuvastatprāptayaśca sānucarā: kuśalasāsravā:, anivrtāvyākrtāśca saṃskārā: | avijñaptirūpaṃ ca sāsravaṃ sānucaram | anāsravā aheyā iti | mārgasatyāsaṃskrtasvabhāvā: | nanu cānyadapīti | vistara:- prthagjanatvamanivrtāvyākrtasaṃskārasvabhāvatvād bhāvanāheyamadhyagatam | apāyasaṃvartanīyaṃ ca kāyavākkarmarūpasvabhāvatvād bhāvanāheyamuktamiti | ataścodayanti vātsīputrīyā:-āryamārgavirodhitvāditi | prthagjanatvamāryamārgotpāde na bhavati | niyate cāpāyike karmaṇi satyāryamārgo notpadyate | āryamārgotpāde ca satyāpāyikaṃ karma notpadyate | tasmāt satkāyadrṡṭyādivat tadubhayaṃ darśanaheyamiti varṇayanti | tatpratiṡedhārtha- muktamapyeta dabhisaṃkṡepeṇa | sukhapratipattyarthaṃ punarucyate-na drṡṭiheyamakliṡṭaṃ na rūpaṃ nāpyaṡaṡṭhajam | drṡṭi: = darśanam | akliṡṭamanivrtāvyākrtaṃ kuśalaṃ vā na darśanaheyam | rūpaṃ tu kliṡṭamapi na darśanaheyam | aṡaṡṭhajaṃ pañcendriyajaṃpañcavijñānam, tadarūpaṃ kliṡṭamapi sanna darśanaheyam | ato'nyattu darśanaheyaṃ sambhavati yathoktam | akliṡṭāvyākrtaṃ ca prthagjanatvam | samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāga- @089 tasmānna darśanaprahātavyam | kiṃ puna: kāraṇam ? satyeṡvavipratipatte:, anālambakatvācca | du:khe dharmajñānakṡāntau prthagjanatvaprasaṅgācca | ṡaṡṭhamucyate mana āyatanam, tasmādanyatra jātamaṡaṡṭhajaṃ pañcendriyajaṃ ca yat tadapi nāsti darśanaprahātavyam ||40|| ------------------- māditi | samucchinnakuśalamūlā: kuśalairdharmairasamanvāgatā iṡṭā: | prthagjanatvena tu samanvāgatā: | yasmātte prthagjanā iṡyante, tasmānna kuśalaṃ prthagjanatvam | kliṡṭamapi tanna bhavati, vītarāgāṇāmapi tena samanvāgamāt | kliṡṭasya hi vastuna: svabhāvaprahāṇamiṡyate | prāpticcheda: prahāṇamityartha: | tadyadi prthagjanatvaṃ kliṡṭaṃ syāt, laukikavītarāgāṇāṃ tasya prāpticcheda iti tenāsamanvāgama: syāt, iṡyate ca teṡāṃ tena samanvāgama: | tathā hi te laukivītarāgā: prthagjanā eveṡyante | akliṡṭāvyākrtatvaikatve'doṡa: | chandarāgaprahāṇaṃ hyakliṡṭasyeṡyate | tadālambanakleśaprāpticcheda ityartha: | na tu tadātmīyaprāpticcheda iṡyate | tathā hyuktaṃ bhagavatā-"yo bhikṡavo rūpe chandarāgastaṃ prajahīta | evaṃ vasatadrūpaṃ prahīṇaṃ bhavati" ( ) iti vistara: | tasmādakliṡṭāvyākrtaṃ prthagjanatvaṃ teṡāṃ prahīṇamapi cakṡurādivat samudācarati | atastena samanvāgamo bhavati | kiṃ puna: kāraṇam ? akliṡṭāvyākrtatvāt prthagjanatvaṃ ca darśanaprahātavyam | rūpatvācca kāyavākkarma | ityāha-satyeṡvavipratipatte: | akleśaduṡṭatvāt prthagjanatvaṃ na du:khādiṡu satyeṡu vipratipadyate | na viparītarūpeṇa pravartata ityartha: | anālambakatvācca | kāyavākkarmāpya- nālambakatvādeva na vipratipadyate | tasmāt tadubhayaṃ na darśanaheyam | ayaṃ ca `satyeṡvavipratipatte:' iti heturaṡaṡṭhaje'pyanuvartayitavya: | du:khe dharmajñānakṡāntau prthagjanatvaprasaṅgācceti | ayamupacaya- hetu: | prthagjanatvasyaiva darśanaheyatvanivrttyarthamucyate, kāyavākkarmaṇo'nabhisambandhāt | du:khe dharmajñānakṡāntau prthagjanatvaprāptiśchidyate, na tu chinnā, tatpraheyakleśaprāptivat; "nirudhyamāno mārgastu prajahāti tadāvrtim" (abhi^ ko^ 6.18) iti vacanāt | du:khe dharmajñāne tu tatprāptiśchinnā | tena tatprāptisadbhāvād du:khe dharmajñānakṡāntyavasthāyāṃ sa pudgala: prthagjana: syāt | na cāsau tasyāmavasthāyāṃ prthagjana iti śakyate vyavasthāpayitum; adhigatāryamārgatvāt | tathā hi-"prthagjanatvaṃ katamat ? āryadharmāṇāmalābha:" iti prthagjanatvalakṡaṇam | sa cāryadharmāṇāṃ lābhenālābho vyāvartyate | tasmādārya evāsāviti | idaṃ tāvadbhavanto vaibhāṡikā: praṡṭavyā:-tatprthagjanatvaṃ ki bhāvanāmārgapratilambhādeva prahīyate ? netyucyate | tatprthagjanatvaṃ navabhaumikam | kāmāvacaraṃ yāvad bhāvāgrikam | taccākliṡṭam | tena pratibhūminavamakleśaprakāraprahāṇāvasthāyāṃ prahīyate | sarva hyakliṡṭaṃ sāsravaṃ navama eva vimuktimārge prahīyate | yadyevam, avītarāgāvasthāyāmārya: prthagjana: syāt ? na; prthagjanatvasya vihīnatvāt | du:khe dharmajñānakṡānte: prabhrti hi tadvihīnameva, na tu prahīṇam | ka: punarvihānaprahāṇayorviśeṡa iti ? vihānaṃ prāpticchede vyavasthāpitam, prahāṇaṃ tu pratipakṡalābhe vyavasthāpitam | tasmāt prāpticchedāttena prthagjanatvenāsamanvāgamāt tasyāmavasthāyāmārya eva bhavati, na prthagjana ityadoṡa eṡa: ||40|| @090 aṡṭādaśānāṃ dhātūnāṃ kati drṡṭi: ? kati na drṡṭi: ? cakṡuśca dharmadhātośca pradeśo drṡṭi:, katama: sa: ? ityāha- aṡṭadhā | pañca satkāyadrṡṭyādikā drṡṭa:, laukikī samyag drṡṭi:, śaikṡī drṡṭi:, aśaikṡī drṡṭi:-ityayamaṡṭaprakāro dharmadhāturdrṡṭi:, avaśiṡṭo na drṡṭi: | tatra satkāyadrṡṭyādīnāmanuśayanirdeśe nirdeśa: prāptakālo bhaviṡyati | laukikī puna: samyagdrṡṭirmanovijñānasamprayuktā kuśalasāsravā prajñā | śaikṡasyā- nāsravā drṡṭi śaikṡī, aśaikṡasya aśaikṡī | samedhāmegharātrindivarūpadarśanavat kliṡṭākliṡṭa- laukikīśaikṡībhirdrṡṭibhirdharmadarśanam | atha kasmāllaukikī samyagdrṡṭirmanovijñānasamprayuktaivocyate ? yasmāt- pañcavijñānasahajā dhīrna drṡṭiratīraṇāt ||41|| santīrikā hi drṡṭi:, upadhyānapravrttatvāt | na caivaṃ pañcavijñānasahajā prajñā; tasmādasau na drṡṭi: | ata eva cānyāpi kliṡṭā'kliṡṭā vā prajñā na drṡṭi: || ------------------- "cakṡuśca dharmadhātośca pradeśo drṡṭi:" iti | cakṡureva dharmadhātupradeśa eva ca drṡṭiritya- vadhāryate | satkāyadrṡṭyādikā iti | satkāyadrṡṭi:, anugrāhadrṡṭi:, mithyādrṡṭi:, drṡṭiparāmarśa:, śīlavrataparāmarśaśceti | śaikṡasyānāsraveti | prajñetyadhikrtam | aśaikṡasyāśaikṡīti | aśaikṡasyānāsravā prajñā'śaikṡī | kṡayānutpādajñānavarjyeti vaktavyam | vakṡyati hi-"kṡayānutpādadhīrna drk" (abhi^ ko^ 7.1) iti | sameghāmegheti vistareṇa yāvat kliṡṭākliṡṭalaukikīśaikṡyaśaikṡībhirdrṡṭi- bhirdharma- darśanamiti | loke bhavā laukikī | kliṡṭā cākliṡṭā ca kliṡṭākliṡṭā, kliṡṭākliṡṭā cāsau laukikī ca kliṡṭākliṡṭalaukikī, kliṡṭākliṡṭalaukikī ca śaikṡī cāśaikṡī ca kliṡṭākliṡṭalaukikīśaikṡyaśaikṡya:, tābhirdharmadarśanam | kīdrśam ? ityāha-sameghāmegharātri- ndivarūpadarśanavaditi | yathā sameghānāṃ rātrau rūpadarśanam, evaṃ kliṡṭayā laukikyā satkāya- drṡṭyādikayā drṡṭyā dharmadarśanam | avyaktataramityartha: | yathā tasyāmeva rātrāvameghāyāṃ rūpadarśanam, emakliṡṭayā laukikyā drṡṭyā dharmadarśanam | avyaktamityartha: | yathā sameghe divase rūpadarśanam, evaṃ śaikṡyā drṡṭyā dharmadarśanam | vyaktam, na tvatyartham | yathā punarameghe divase rūpadarśanam, evamaśaikṡyā drṡṭyā dharmadarśanam | atyarthaṃ vyaktamityartha: | "atīraṇāt" iti | asantīraṇāt | santīraṇaṃ punarviṡayopanidhyānapūrvakaṃ niścayā- karṡaṇam | ata eva cānyāpīti | vistara:-ata evāsantīraṇādanyāpi mānasī kliṡṭā rāgādisamprayuktā | akliṡṭā vā kṡayānutpādajñānānivrtāvyākrtā prajñā na drṡṭi: | rūpālocanārthe- neti | cakṡurna santīrakatvena drṡṭi:, kiṃ tarhi ? rūpālocanārthena | prajñā tu santīrakatveneti darśitaṃ bhavati ||41|| @091 cakṡuridānīmasantīrakatve kathaṃ drṡṭi: ? rūpālocanārthena | yasmāt- cakṡu: paśyati rūpāṇi, yadi cakṡu: paśyed, anyavijñānasamaṅgino'pi paśyet | na vai sarvaṃ cakṡu: paśyati, kiṃ tarhi ? sabhāgaṃ, savijñānakaṃ yadā bhavati tadā paśyati, anyadā neti | evaṃ tarhi `tadeva cakṡurāśritaṃ vijñānaṃ paśyati' ityastu ? na tadāśritam | vijñānam, paśyatīti śakyamavijñātum | kiṃ kāraṇam ? drśyate rūpaṃ na kilāntaritaṃ yata: ||42|| yasmāt kila rūpaṃ kuḍyādivyavahitaṃ na drśyate | yadi hi vijñānaṃ paśyet, tasyāpratighatvāt kuḍyādiṡu pratighāto nāsti ityāvrttamapi rūpaṃ paśyet | naiva hyāvrte cakṡurvijñānamutpadyata ityanutpannaṃ kathaṃ drakṡyati ! kiṃ khalu notpadyate ? yasya tu cakṡu: paśyati tasya cakṡuṡa: sapratighatvād vyavahite vrttyabhāva iti vijñānasyāpyanutpattirāśrayeṇa sahaikaviṡayapravrttatvāt yujyate | ------------------- anyavijñānasamaṅgina iti | anyavijñānasammukhībhāvina: pudgalasyānyavijñānavyāsakta- syetyartha: | paśyeccakṡurindriyam; viṡayādisānnidhyāt | yasya tu `cakṡurvijñānaṃ paśyati' iti pakṡa:, tasya tadvijñānasambhavādadoṡa: | tadeva cakṡurāśritaṃ vijñānaṃ paśyatītyastīti | darśanasya tadbhāve bhāvāt tadabhāve cābhāvāt | "drśyate rūpaṃ na kilāntaritaṃ yata: "iti | kilaśabda: paramatau | tasyāpratighatvāditi | vijñānamamūrtaṃ kuḍyādīnyatikramyāpi paśyet | vijñānavādyāha-naiva hyāvrte cakṡurvijñānamutpadyata iti | anābhāsagatatvād viṡayasyetyabhiprāya: | kiṃ khalu notpadyata iti | apratighatvāt kuḍyādīni vyatibhidya kuḍyādyavyavahita iva viṡaye vijñānamutpasyata iti bhāva: | yasya tviti | yasya mama vaibhāṡikasya pakṡa:-cakṡu: paśyatīti, tasya mama cakṡuṡa: sapratighatvād vyavahite kuḍyādibhirvrttyabhāva: | tasya cakṡuṡa ālocanavrttyabhāva: | vijñānaṃ tarhi vaibhāṡikasya vyavahite'pi prāpnoti-iti codyamantarnītamāśaṅkya sa eva vaibhāṡika: punarāha-vijñānasyāpyanutpattiriti | yathaiva cakṡuṡo vyavahite vrttyabhāvo yujyate, vijñānasyāpyanutpattirvijñānavrttyabhāva: | āśrayeṇa sahaikaviṡayapravrttatvād yujyate | ya eva hi cakṡuṡo vyavahito'rtho viṡaya: syāt, sa eva vijñānasyeti yuktā vijñānasyāpyanutpatti: | tava tu vijñānavādino'pratighatvād vijñānasya vyavahite vijñānamutpadyeta, na tūtpadyate | tasmāt `cakṡu: paśyati na vijñānam' iti siddham | @092 kiṃ nu vai cakṡu: prāptaviṡayaṃ kāyendriyanut yata āvrtaṃ na paśyet ? sapratighatvāt | kācābhrapaṭalasphaṭikāmbubhiścāntaritaṃ kathaṃ drśyate ? tasmānna sapratighatvāccakṡuṡa āvrtasya rūpasyādarśanam, kiṃ tarhi ? yatrālokasyāpratibandha āvrte rūpaṃ, tatropapadyata eva cakṡurvijñānam | yatra tu pratibandhastatra notpadyata ityanutpannatvādāvrtaṃ nekṡyate | yattarhi sūtra uktam-"cakṡuṡā rūpāṇi drṡṭvā" ( ) iti ? tenāśrayeṇetyayamatrābhisandhi: | yathā "manasā dharmān vijñāya" ityāha, na hi mano dharmān vijānāti; atītatvāt | kiṃ tarhi ? manovijñānam | āśritakarma vā āśrayasyopacaryate, yathā `mañcā: krośanti' iti | yathā ca sūtre uktam-"cakṡurvijñeyāni rūpāṇi kāntāni" ( ) iti | na ca tāni cakṡuṡā vijñāyante | ------------------- evaṃ vijñānavādini pratiṡiddhe tatpakṡamācāryogrhītvāha-ki nu vai cakṡu: prāptaviṡaya- miti | vistara:-yathā kāyendriyaṃ prāptaviṡayaṃ kuḍyādivyavahitaṃ viṡayaṃ na grhṇāti, kuḍyādipratighātāt tata: pareṇa pravartitumalabhamānatvāt; kimevaṃ cakṡu: prāptaviṡayaṃ kuḍyādi- pratighātena pratihataṃ sat tata: pareṇa gantumalabhamānaṃ taṃ kuḍyādivyavahitaṃ viṡayaṃ na grhṇātīti ? naitadyujyate | tasmāt sapratighatvādāvrtaṃ cakṡurna paśyediti na vaktavyam | kācābhrapaṭala- sphaṭikāmbubhiścāntaritaṃ kathaṃ drśyate iti | kācenābhrapaṭalena sphaṭikenāmbunā cāntaritaṃ vyavahitaṃ rūpaṃ kathaṃ drśyate ! sapratighatvāddhi kuḍyādivyavahitavat kācādivyavahitaṃ cakṡurna paśyet | tacca paśyatīti siddhānta: | yatrālokasyāpratibandha iti | āloke hi sati viṡaya ābhāsagato bhavatīti vijñānotpattisambhava:, evaṃ hi vijñānakāraṇaṃ paṭhyate-cakṡurindriyamanupahataṃ bhavati, viṡaya ābhāsagato bhavati, tajjaśca manaskāra: pratyupasthito bhavatītyata āvrte rūpe kācādibhistatrotpadyata eva cakṡurvijñānam | yatra tu pratibandho'kācādisvabhāvai: kuḍyādibhi- stamasvadbhi:, tatrāvrte notpadyate | kim ? cakṡurvijñānamiti | anutpannatvādāvrtaṃ nekṡyata iti | yat tvayā `kiṃ khalu notpadyate' ityanutpattau kāraṇaṃ prṡṭam, idaṃ tatkāraṇamiti brūma: | yattarhi sūtre uktamiti vistara: | cakṡuṡā rūpāṇi drṡṭvā na nimittagrāhī bhavati nānuvyañjanagrāhīti vistara: | yasmāccakṡu: paśyati tasmāt pudgalaścakṡuṡā paśyatītyabhiprāya: | ācārya:prāha-tenāśrayeṇetyayamatrābhisandhi: | cakṡurāśrityetyevātrābhisandhi: | cakṡuṡā āśrayeṇa vijñānena drṡṭvetyartha: | kathaṃ jñāyate ? ityāha-yathā manasā dharmān vijñāyeti | vartamānāvasthāyāṃ hi vijñānaṃ kāritraṃ karoti | āśritakarma vā āśrayasyopacaryata iti | āśritasya vijñānasya karma darśanamāśrayasya cakṡuṡa upacaryate | vijñāne paśyati sati cakṡu: paśyatītyupacāra: | yathā mañcā: krośantīti | yathā mañcastheṡu puruṡeṡu krośatsu mañcā: krośantītyupacāra: tadvat | yathā ca sūtra uktamiti vistara: | vaibhāṡikāṇāmapyayaṃ pakṡa:-na cakṡurvijānāti, kiṃ tarhi ? vijñānaṃ vijānātīti | atha coktam-cakṡurvijñeyāni rūpāṇi kāntānīti ? tatrāśritakarma āśrayasyopacaryata ityavaśyaṃ @093 uktaṃ ca sūtre-"cakṡurbrāhmaṇa, dvāraṃ yāvadeva rūpāṇāṃ darśanāya" ( ) iti, ato gamyate-tena cakṡuṡā dvāreṇa vijñānaṃ paśyatīti | darśane tatra dvārākhyā | na hyetad yujyate-darśanaṃ rūpāṇāṃ darśanāyeti | yadi vijñānaṃ paśyati ko vijānāti ? kaścānayorviśeṡa: ? yadeva hi rūpasya vijñānaṃ tadevāsya darśanamiti | tadyathā kācit prajñā paśyatyapyucyate, prajānātītyapi | evaṃ kiñcid vijñānaṃ paśyatītyapyucyate, vijānātītyapi | anye punarāhu:-"yadi cakṡu: paśyati kartrbhūtasya cakṡuṡa: kā'nyā drśikriyā iti vaktavyam" ? tadetadacodyam; yadi `vijñānaṃ vijānāti' itīṡyate, na ca tatra kartrkriyābheda:, evamatrāpi | apare punarbruvate-"cakṡurvijñānaṃ darśanam, tasyāśrayabhāvāt `cakṡu: paśyati' ityucyate | yathā nādasyāśrayabhāvāt `ghaṇṭā nadati' ityucyate" iti | ------------------- pratipattavyam | dvāraṃ yāvadeva rūpāṇāṃ darśanāyeti | dvāramiva dvāram | heturāśraya ityabhiprāya: | anenāgamena tenāśrayeṇeti yo'rtha uktastameva samarthayati-tena cakṡuṡā dvāreṇa vijñānaṃ paśyatīti | darśane tatra dvārākhyeti | cakṡurbrāhmaṇa dvāraṃ darśanaṃ yāvadeva rūpāṇāṃ darśanāyetyartha: | na hyetadyujyate- darśanaṃ rūpāṇāṃ darśanāyeti | atrāvācakatvānnaitad yujyata ityabhiprāya: | yadi darśanaṃ karaṇam- drśyate'neneti darśanamiti, kartari vā lyuṭ-paśyatīti darśanamiti, darśanāyeti vā bhāvasādhanam | drṡṭirdarśanaṃ tasmai darśanāyeti kathametanna yujyate ? yasmāccakṡurvyatiriktaṃ darśanaṃ nāsti | ālocanamiti cet ? na; vijñānāvyatiriktatvāt | vijñānameva hyālocanam, nāto'nyat paśyāma: | yadi tu cakṡurdvāraṃ vivaraṃ rūpāṇāṃ darśanāya vijñānāyetyartho grhyate; tadyujyate | tadyathā kācitprajñā paśyatyapyucyata iti | paśyatītyapyucyate iti, itiśabdo- 'trādhyāhārya: | anenopanyāsena darśanavijñānayoranarthāntarabhāva iti darśayati | kā punarasau yā prajñaivamucyate ? yā darśanātmikoktā-"tadanyobhayathāryā dhī:" (abhi^ ko^ 7.1) iti; "tasyaivaṃ jānata evaṃ paśyata: ( ) iti sūtre vacanāt | kiñciditi vacanānna sarvaṃ vijñānaṃ paśyatītyuktaṃ bhavati | cakṡurvijñānaṃ hi paśyatītyucyate, na tu śrotrādivijñānamiti | kānyā drśikriyeti | yasyopalambhakatvaṃ tasya darśanaṃ yujyata ityabhiprāya: | tadeta- dacodyamiti vistara: | yadi vijñānaṃ vijānāti | kartrbhūtasya vijñānasya kānyā vijñānakriyeti vaktavyamiti tulyaṃ codyamāpadyate | na ca tatra kartrkriyābheda: | na karturvijñānasya kriyāyāśca vijñānalakṡaṇāyā bhedo'nyatvamasti | bhavati ca kartrkriyāsambandhavyapadeśa:-vijñānaṃ vijānātīti, tadvadihāpi bhavet-cakṡu: paśyatītyacodyametat | cakṡurvijñānaṃ darśanamityapare | tasyāśrayabhāvāccakṡu: paśyatītyucyate | tathā nādasyāśraya- bhāvād ghaṇṭā nadatītyucyate | vijñānaṃ tarhi kasyāśrayabhāvād rūpaṃ vijānāti ? ityāha-vijñānasyāśrayabhāvāditi | cakṡurvijñānasyāśrayabhāvādityartha: | tadvijñānaṃ darśanamiti rūḍhaṃ loka iti | darśanamiti loke @094 nanu caivaṃ vijñānasyāśrayabhāvāccakṡurvijānātīti prāpnoti ? na prāpnoti; tadvijñānaṃ darśanamiti rūḍhaṃ loke | tathā hi tasminnutpanne `rūpaṃ drṡṭam' ityucyate, na vijñātam | vibhāṡāyāmapyucyate-"cakṡu: samprāptaṃ cakṡurvijñānānubhūtaṃ drṡṭamityucyate iti | tasmāccakṡu: paśyatītyevocyate, na vijānātīti | vijñānaṃ tu sānnidhyamātreṇa rūpaṃ vijānātītyucyate | yathā-sūryo divasakara:" iti | atra sautrāntikā āhu:-kimidamākāśaṃ khādyate ? cakṡurhi pratītya rūpāṇi cotpadyate cakṡurvijñānam | tatra ka: paśyati ko vā drśyate ! nirvyāpāraṃ hīdaṃ dharmamātram, hetuphalamātraṃ ca | tatra cchandata upacārā: kriyante-cakṡu: paśyati, vijñānaṃ vijānātīti, nātrābhiniveṡṭavyam | uktaṃ hi bhagavatā-"janapadaniruktiṃ nābhiniviśeta saṃjñāṃ ca lokasya nābhidhāved" ( ) iti | eṡa tu kāśmīravaibhāṡikāṇāṃ siddhānta:-cakṡu: paśyati, śrotraṃ śrṇoti, ghrāṇaṃ jighrati, jihvā āsvādayati, kāya: sprśati, mano vijānātīti ||42|| tadyadi cakṡu: paśyati, kimekena cakṡuṡā rūpāṇi paśyati ? āhosvid ubhābhyām ? nātra niyama: | ------------------- rūḍham, na tu vijñānamiti rūḍham | kathaṃ gamyate ? ityāha-tathā hi tasminnutpanne rūpaṃ drṡṭamityucyate na vijñātamiti | vibhāṡāyāmapyucyata iti | sa evārtho'bhidhīyata ityabhiprāya: | cakṡu:samprāptaṃ cakṡurābhāsagatam | vijñānaṃ tu sānnidhyamātreṇeti | vijñānaṃ tu sānnidhyamātreṇeti | nāśrayabhāvayogeneti darśayati | yathā sūryo divasakara iti | yathā sānnidhyamātreṇa sūryo divasaṃ karotītyucyate tathā vijñānaṃ vijānātītyucyate | kasmāt ? loke tathā siddhatvāt | nirvyāpāraṃ hīdamiti vistara: | nirvyāpāramiti nirīham | anena hi karturarthāntarabhūtāṃ kriyāṃ pratiṡedhati | dharmamātramiti svatantrasya kartu: pratiṡedhaṃ karoti | hetuphalamātraṃ ceti | asatyapi kartari hetuphalayo: kāryakāraṇamarthatvaṃ darśayati | tatra cchandata upacārā: kriyante | yadi vastu vyavahārāṅgam | teneha vyavahārārthasaṃsiddhyarthamasadapi sadrūpeṇa parikalpya kartrkriyādivyavasthānaṃ kriyate-cakṡu: paśyati, vijñānaṃ vijānātītyevamādi | nātrābhi- niveṡṭavyam | bhāvo bhavitrapekṡo'nya ityādi | janapadaniruktiṃ nābhiniviśeteti | janapadastatra niyatā niścitā coktirjanapadanirukti:, tāṃ nābhiniviśeta | kasmāt ? atreyaṃ niruktiriti, na vā sarvamevārthavatīṃ niruktiṃ kalpayet | saṃjñāṃ ca lokasya nābhidhāvediti | `ātmā', `jīva:' ityevamādikāṃ saṃjñā lokasya nādhyāropayet | abhūtasamāropeṇa astyātmā śarīrādivyatirikta iti nātīva gacchedityartha: | atha vā-saṃjñāṃ ca lokasya nābhidhāvennātisaret | arthābhāvāt saṃjñāpi nāstīti na kalpayedityartha: | atisaraṇam = atikramaṇamityeko'rtha: ||42|| ubhābhyāmapi iti | abhiśabdādekenāpi nātra niyama: | dvayorvivrtayo: pariśuddhataraṃ @095 ubhābhyāmapi cakṡurbhyāṃ paśyati vyaktadarśanāt | ubhābhyāmapi cakṡurbhyāṃ paśyatītyābhidhārmikā: | tathā hi-dvayorvivrtayo: pariśuddhataraṃ darśanaṃ bhavati | ekasmiṃśconmīlite cakṡuṡi dvitīye cārdhanimilite dvicandrādi- grahaṇaṃ bhavati; naikatarānyathībhāvāt | na cāśrayavicchedād vicchedaprasaṅga:; vijñānasya deśāpratiṡṭhitatvād rūpavaditi || yadi cakṡu: paśyati śrṇoti yāvanmano vijānāti, kimeṡāṃ prāpto viṡaya: ? āhosvidaprāpta: ? cakṡu:śrotramano'prāptaviṡayam, tathā hi-dūrād rūpaṃ paśyati, akṡisthamañjanaṃ na paśyati | dūrācchabdaṃ śrṇoti, sati ca prāptaviṡayatve divyaṃ cakṡu:śrotramiha manuṡyeṡu dhyāyināṃ nopajāyeta, ghrāṇādivat | yadyaprāptaviṡayaṃ cakṡu:, kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskrtaṃ ca ! kathaṃ ------------------- darśanamityuktaṃ bhavati | naikatarānyathībhāvāditi | unmīlitārdhanimīlitayorakṡṇore- katarasyānyathībhāvāt | dvayorekatarad yadyanyathībhavati | yadi yadunmīlitaṃ tadardhanimīlitaṃ kriyate, sarvanimīlitaṃ vā; yaccārdhanimīlitaṃ yadi tat sarvanimīlitaṃ kriyeta sarvonmīlitaṃ vā, tadā dvicandradarśanaṃ na bhavati | ato'vagamyate-dvayorapi cakṡuṡoratra vijñānotpattau vyāpāro'stīti | deśāpratiṡṭhitatvād rūpavaditi | viparītadrṡṭānta: | yathā rūpasya deśapratiṡṭhitatvādā śrayavicchedād vicchedo bhavati, naivaṃ vijñānasya | na hi vijñānaṃ deśapratiṡṭhitam, kiṃ tarhi ? deśāpratiṡṭhitam; amūrtatvāt | deśāpratiṡṭhitatvācca nāśrayavicchedādvicchedo bhavati | tathāhi dūrādrūpaṃ paśyatīti | yatra rūpaṃ drśyate, na tatra tadgrāhakaṃ cakṡurindriyamasti, tatra pramāṇānupalabhyamānatvāt, tatrāvidyamānadevadattādivat | yathā cakṡu:, evaṃ śrotramapi vaktavyam | itara āha-`svaviṡayadeśaprāpi cakṡu: śrotram; indriyatvāt, ghrāṇendriyādivat |' anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetumasiddhaṃ darśayati | ācārya āha-sati ca prāptaviṡayatva iti | vistara:-yadi prāptaviṡayaṃ cakṡu: śrotraṃ kalpyeta, divyaṃ cakṡu:kṡotramiha manuṡyeṡu dhyāyināṃ nopajāyeta | yadi hi cakṡu:śrotramativiprakrṡṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ grhṇīyād, evamasya divyatvaṃ sambhavet, tacca prāptaviṡayatve na syāt | ghrāṇādivat | yathā ghrāṇajihvākāyā: prāptaviṡayatvād divyā dhyāyināṃ nopajāyeran, tadvat | anena svaviṡayadeśaprāpitvapakṡasya dharmiviśeṡaviparyayāpakṡālatvaṃ darśayati | sambhavaddivyatve hi cakṡu:śrotre dharmī | asambhavaddivyatvabhāvo viśeṡaviparyaya: | sa prāpnotīti doṡa: | anena doṡeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati | tasmāda- prāptaviṡayaṃ cakṡu: śrotram | yadyaprāptaviṡayaṃ cakṡuriti vistara: | āsannenātidūrasthena tiraskrtena vā tulyā tadaprāpti- riti tatra darśanaṃ prasañjayati | kimidaṃ parasya sādhanam, uta dūṡaṇamiti ? yadi tāvadevaṃ sādhanam- `atidūraṃ tiraskrtaṃ cakṡu:śrotreṇa grhyate, aprāptatvāt, āsannaviṡayavat' iti, tadasādhanam; @096 tāvadayaskānto na sarvamaprāptamaya: karṡati ! prāptaviṡayatve'pi caitat samānam | kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā | yathā ca ghrāṇādīnāṃ hi prāpto viṡayo na tu sarva:, sahabhūgandhādyagrahaṇāt; evaṃ cakṡuṡo'pyaprāpta: syāt, na tu sarva: | manastvarūpitvāt prāptumevāśaktam | kecit puna: śrotraṃ prāptāprāptaviṡayaṃ manyante; karṇābhyantare'pi śabda śravaṇāt | śeṡaṃ tu ghrāṇajihvākāyākhyam | trayamanyathā ||43|| prāptaviṡayamityartha: | ghrāṇaṃ kathaṃ prāptaviṡayam ? nirucchvāsasya gandhāgrahaṇāt | keyaṃ prāptirnāma ? nirantarotpatti: | kiṃ puna: paramāṇava: sprśantyanyonyam ? āhosvinna ? na sprśantīti kāśmīrakā: | kiṃ kāraṇam ? yadi tāvat sarvātmanā sprśeyurmiśrībhaveyurdravyāṇi | athaikadeśena, sāvayavā: prasajyeran | niravayavāśca paramāṇava: | kathaṃ śabdābhiniṡpattirbhavati ? ata eva yadi hi sprśeyurhasto haste'bhyāhata: sajyeta, upalaścopale | ------------------- heto: svayamaniścitvāt, pūrvābhyupagamavirodhādvā | atha dūṡaṇam-`sarvāprāpta-grāhakatvaṃ cakṡu: śrotralakṡaṇasya dharmiṇa: prasajyate', tadadūṡaṇam; anumānabādhanāt | katham ? ityāha- kathaṃ tāvadayaskānto na sarvamaprāptamaya: karṡatīti | praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṡu:śrotrasya sādhayati-na sarvāprāptagrāhakaṃ cakṡu:śrotram; sarvāprāptagrahaṇa- śaktihīnatvāt, ayaskāntavat | ayaskānto hyaprāptamayo grhṇāti, karṡatītyartha:, na ca sarvamaprāptaṃ grhṇāti; tadvaccakṡu: śrotram | prāptaviṡayatve'pi caitat samānamiti | nātidūratiraskrto viṡayaścakṡu:śrotreṇa grhyate; grahaṇāyogyatvāt, samprāptāñjanaśalākāvat | atha vā-na sarvasva- grāhyagrāhi cakṡu:śrotram; indriyasvābhāvyāt, ghrāṇendriyādivat | ghrāṇādīnāṃ hi prāpto viṡayo na tu sarva:, sahabhūgandhādyagrahaṇāt | ghrāṇādisahabhūni hi gandharasaspraṡṭavyāni ghrāṇādibhirna grhyante, śaktirhīndriyāṇāmīdrśīti | manastvarūpitvāditi | prāptatvaṃ mūrtānāmeva vyavasthāpyeta, nāmūrtā- nāmiti | mano'prāptaviṡayamiti na vicāra: kriyate | "trayamanyathā" iti | prāptaviṡayameva trayamiti iṡṭāvadhāraṇārthamārambha: | anyathā hi prāptāprāptaviṡayamityapi sambhāvyeta | nirucchvāsasya gandhāgrahaṇāditi | yaducchvāsena sārdhaṃ bhūtacatuṡkaṃ tasya gandho ghrāṇena ghrāyate | vāyau gandhāntaramutpannamityapare | miśrībhaveyure- kadeśībhaveyu: | athaikadeśena | kim ? sprśeyuriti vartate | kathaṃ śabdābhiniṡpattiriti | yadi na sprśanti, anibhaghāte śabdābhiniṡpattirna prāpnotītya- bhiprāya: | ata eveti kāśmīrā: | yadi hi sprśeyurhasto haste'bhyāhata: sajjeta | jatunīva jatvantaram | kathaṃ citaṃ pratyāhataṃ na viśīryata iti | anyonyamasprśatāṃ paramāṇūnāṃ saṅghāta: @097 kathaṃ cittaṃ pratyāhataṃ na viśīryate ? vāyudhātusandhāritatvāt | kaścidvāyudhātu- rvikiraṇāya pravrtta:, yathā saṃvarttanyām | kaścit sandhāraṇāya, yathā vivarttanyāmiti | kathamidānīṃ nirantaraprāptyā prāptaviṡayaṃ trayamucyate ? tadevaiṡā nirantaratvaṃ yanmadhye nāsti kiñcit | api khalu saṅghātā: sāvayavatvāt sprśantītyadoṡa: | evaṃ ca krtvā ayamapi grantha upapanno bhavati vibhāṡāyām-"kiṃ nu sprṡṭahetukaṃ sprṡṭamutpadyate, āhosvidasprṡṭahetukam ?" iti praśnayitvā āha-"kāraṇaṃ prati | kadācit sprṡṭahetukamasprṡṭamutpadyate, yadā viśīryate | kadācidasprṡṭahetukaṃ sprṡṭam, yadā cayaṃ gacchati | kadācit sprṡṭahetukaṃ sprṡṭam, yadā cayavatāṃ caya: | kadācidasprṡṭa- hetukamasprṡṭam, yadā vātāyanaraja:" iti | yadi paramāṇava: sprśeyuruttarakṡaṇāvasthānaṃ syāditi bhadantavasumitra: | na sprśanti, nirantare tu sprṡṭasaṃjñeti bhadanta: | bhadantamataṃ caiṡṭavyam | anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṡvantareṡu gati: kena pratibadhyeta, yata: sapratighā iṡyante ! naca paramāṇubhyo'nye saṅghātā iti | ta eva te saṅghātā: paramāṇava: sprśyante yathā rūpyante | ------------------- pratyāhata: pāṇyādibhi: kathaṃ na viśīryate | tadevaiṡāṃ nirantaratvaṃ yanmadhye nāsti kiñciditi | ālokādi madhye nāstīti nirantaratvameṡāṃ vyavasthāpyate | tadeva ca prāptatvam, nānyatheti | api khalviti | api cetyartha: | saṅghātā: sāvayavatvāt sprśantītyadoṡa: | yo'sau doṡa ukta:-yadi sarvātmanā sprśeyurmiśrībhaveyurdravyāṇi, athaikadeśena sāvayavā: prasajyeranniti | kāraṇaṃ pratīti | yasya yādrśaṃ kāraṇaṃ tasya tatkāraṇaṃ sprṡṭamasprṡṭaṃ vā prati | āha- kadāciditi | vistara:-sprṡṭahetukamiti | sprṡṭamanyonyaṃ heturasya sprṡṭahetukam | evama- sprṡṭahetukam | yadā viśīryata iti | tadyathā śuṡkā mrccūrṇīkriyamāṇā | yadā cayaṃ gacchatīti | tadyathā himam | taddhi pūrvaṃ sūkṡmaṃ paścānmahad bhavati | cayavatāṃ caya iti | tadyathā mrtpiṇḍadvaya- sannipāte | uttarakṡaṇāvasthānaṃ syāditi | utpadya sprṡṭiyogāt | nirantare tu sprṡṭasaṃjñeti bhadanta: | bhadantamataṃ caiṡṭavyamiti | vaibhāṡikamataṃ kasmānnaiṡṭavyam, nanu vaibhāṡikairapyevamuktam-`tadevaiṡāṃ nirantaratvaṃ yanmadhye nāsti kiñcid' iti ? astyevam, sāvakāśaṃ tu tadvacanam, yat `madhye nāsti kiñcid' iti bruvāṇā vaibhāṡikā madhya ālokādi necchanti, anyaparamāṇu- praveśānavakāśaṃ tu na bruvate | anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṡvantareṡu gati: kena pratibadhyeta | gatimata iti vākyaśeṡa: | ayaṃ cāparo doṡa: | na ca paramāṇubhyo'nye saṅghātā: | yathā vaibhāṡikā: kalpayanti | ta eva te saṅghātā: paramāṇava: sprśyante yathā rūpyanta iti | saṅghātā eva, naika ityartha: | @098 yadi ca paramāṇordigbhāgabheda: kalpyeta, sprṡṭasyāsprṡṭasya vā sāvayavatvaprasaṅga: | na cet, sprṡṭasyāpyaprasaṅga: ||43|| kiṃ punarebhiścakṡurādibhirātmaparimāṇatulyasyārthasya grahaṇaṃ bhavati, āśuvrttyā ca parvatādīnāmalātacakrādivad ? āhosvit tulyātulyasya ? yāni tāvadetāni prāpta- viṡayāṇyuktāni, ebhi: tribhirghrāṇādibhistulyaviṡayagrahaṇaṃ matam | yāvanto hīndriyaparamāṇavastāvanto hi viṡayaparamāṇava: sametya vijñānaṃ janayanti | cakṡu:śrotrābhyāṃ tvaniyama: | kadācidalpīyāṃso yadā vālāgraṃ paśyati, kadācit samā yadā drākṡāphalaṃ paśyati, kadācit bhūyāṃso yadā mahāntaṃ parvataṃ paśyatyunmiṡitamātreṇa | evaṃ śrotreṇa maśakameghādiśabdaṃ śravaṇe ghoṡam | manastvamūrttivadeveti parimāṇapariccheda: sampradhāryate || kathaṃ punareṡāṃ cakṡurādīndriyaparamāṇūnāṃ sanniveśa: ? cakṡurindriyaparamāṇavastāvadakṡitārakāyāmajājī- puṡpavadavasthitā: | acchacarmā- vacchaditāstu na vikīryante | adharauttaryeṇa piṇḍavadavasthitā ityapare | na cānyo'nya- māvrṇvanti; sphaṭikavadacchatvāt | śrotrendriyaparamāṇavo bhūrjābhyantarāvasthitā: | ------------------- yadi ca paramāṇoriti vistara: | paramāṇvapariniṡpattiṃ vaktukāma ācāryo vicārayati- yadi paramāṇorekasya pūrvādidigbhāgabheda: kalpyeta sprṡṭasyānyonyamasprṡṭasya vā sāvayavatva- prasaṅga: | na cet | kim ? digbhāgabheda iti vartate | sprṡṭasyāpyaprasaṅga: | kasya ? sāvayavatvasya | atra sādhanam-`na niravayava: paramāṇurdigbhāgabhedavattvāt, māṡarāśivad' iti | tadetaddigbhāga- bhedavattvaṃ necchanti vaibhāṡikā: | digbhāgabhedo hi saṅghātarūpāṇāmeva kalpyate | evaṃ ca varṇayanti-"dharmataiveyaṃ yatsapratighānāṃ bhinnadeśatvam, teṡāṃ nairantaryeṇāvasthānādabhinnadeśatvaṃ mā bhūditi sāntarāṇāmapi sapratighatvena gati: pratibadhyate" iti ||43|| āśuvrttyā ca parvatādīnāmalātacakrādivaditi | ātmaparimāṇatulyasyaivārthasya grahaṇa iṡyamāṇe kathaṃ parvatādīnāṃ mahatāṃ sakrdiva grahaṇaṃ lakṡyate, na krameṇa ? ityāśaṅkya yuktiṃ tathā grahaṇe kathayati-āśuvrttyā cetyādi | yathālātacakrādigrahaṇaṃ krameṇa vartamānaṃ sakrdiva lakṡyate, tathā parvatanadīśabdādigrahaṇamāśuvrttyā bhavatīti | āhosvittulyātulyasyeti | drākṡā- phalādidarśane tulyasya, vālāgraparvatādidarśane'tulyasyetyabhiprāya: | unmiṡitamātreṇeti | na kramadarśananyāyena | evaṃ śrotreṇeti vistara: | kadācidalpīyāṃsa:, yadā maśakaśabdaṃ śrṇoti | kadācit samā:, yadā śrotraparamāṇusamapramāṇaṃ kasyacicchabdaṃ śrṇoti | kadācid bhūyāṃsa:, yadā meghaśabdaṃ śrṇotīti | ajājīpuṡpavadavasthitā: kālajīrakapuṡpavadavasthitā: | ekatalāvasthitā ityartha: | @099 ghrāṇendriyaparamāṇavo ghāṭābhyantare śalākāvat | ādyāni trīṇīndriyāṇi mālāvadavasthitāni | jihvendriyaparamāṇavo'rdhacandravat | vālāgramātraṃ kila madhyajihvāyāṃ jihvendriya- paramāṇubhirasphuṭam | kāyendriyaparamāṇava: kāyavadavasthitā: | strīndriyaparamāṇavo bherīkaṭāhavat | puruṡendriyaparamāṇavo'ṅguṡṭhavat | tatra cakṡurindriyaparamāṇava: kadācit sarve sabhāgā bhavanti, kadācit tatsabhāgā: | kadācideke sabhāgā:, eke tatsabhāgā: | evaṃ yāvajjihvendriyaparamāṇava: | kāyendriya- paramāṇavastu sarve sabhāgā na bhavanti | pradīptanarakābhyantarāvaruddhānāmapi hyaparimāṇā: kāyendriyaparamāṇavastatsabhāgā bhavanti | sa kila vijñānotpattāvāśrayo viśīryeta | na caika indriyaparamāṇurviṡayaparamāṇurvā vijñānaṃ janayati; sañcitāśrayālambanatvāt pañcānāṃ vijñānakāyānām | ata evānidarśana: paramāṇu:; adrśyatvāt || ya ime ṡaḍvijñānadhātava uktāścakṡurvijñānaṃ yāvanmanovijñānam, kimeṡāṃ yathā viṡayo varttamāna: pañcānāṃ caramasya trikāla:, evamāśrayo'pi ? netyāha | kiṃ tarhi ? caramasyāśrayo'tīta: pañcānāṃ sahajaśca tai: ||44|| manovijñānadhāto: samanantaraniruddhaṃ mana āśraya: | atītaśceti caśabda: | tatra cakṡurvijñānasya cakṡu: sahaja āśrayo yāvat kāya- vijñānasya kāya: | atīta: punareṡāmāśrayo mana ityapyete pañca vijñānakāyā indriya- dvayāśrayā: | ata evocyate-"yaścakṡurvijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasya"-iti catuṡkoṭika: | prathamā koṭiścakṡu:, dvitīyā samanantarātītaścaitasiko ------------------- bhūrjābhyantarāvasthitā iti | karṇābhyantare yad bhūrjapatravarṇākāraṃ tad bhūrjamiveti bhūrjam | tadabhyantare'vasthitā: śrotrendriyaparamāṇava: | ghāṭābhyantare | ghāṭā = nāsāpuṭī | mālāvadavasthitā- nīti | maṇḍalena samapaṃktyāvasthitānīti | vālāgramātraṃ kileti | āgamasūcanārtha: kilaśabda: | asphuṭamavyāptam | sa kileti | karmasāmarthyādevāviśaraṇaṃ syāditi kilaśabdena aruciṃ sūcayati | sañcitāśrayālambanatvāditi | sañcitāśrayatvāt, sañcitālambanatvācca | "caramasyāśrayo'tīta:" iti | atīta evetyavadhāraṇam | ata evocyata iti | yasmāt pañcavijñānakāyā indriyadvayāśrayā: | cakṡurādīndriyāśrayā:, manaindriyāśrayāśca | tasmāccatuṡkoṭika uttiṡṭhate | prathamā koṭiścakṡuriti | cakṡurvijñānasya cakṡurāśrayabhāvena na samanantarapratyayabhāvena | na hi cakṡuścittacaittasvabhāvam | "cittacaittā acaramā utpannā: samanantara:" (abhi^ ko^ 2.63) iti ca samanantarapratyayalakṡaṇam | dvitīyā koṭi:-samanantarātītaścaitasiko dharmadhātu: | @100 dharmadhātu:, trtīyā samantarātītaṃ mana:, caturthī uktanirmuktā dharmā: | evaṃ tāvat kāyavijñānasya svamindriyaṃ vaktavyam | manovijñānasya pūrvapādaka:-yastāvadāśrayabhāvena samanantarapratyayabhāvenāpi sa: | syāt samanantarapratyayabhāvena nāśrayabhāvena | samanantarātītaścaitasiko dharmadhāturiti ||44|| kiṃ puna: kāraṇamubhayādhīnāyāṃ vijñānotpattau cakṡurādaya: evāśrayā ucyante, na rūpādaya: ? tadvikāravikāritvādāśrayāścakṡurādaya: | dhātava ityadhikāra: | cakṡurādīnāṃ hi vikāreṇa tadvijñānānāṃ vikāro bhavati; anugrahopaghātapaṭumandatānuvidhānāt, na tu rūpādīnāṃ vikāreṇa tadvikāra: | tasmāt sādhīya:-tadadhīnatvāt ta evāśrayā:, na rūpādaya: | ------------------- tasya samanantarabhāvena nāśrayabhāvena | ṡaḍeva hyāśrayā vijñānasyeṡyante cakṡurādayo mana: paryantā:, nānye | trtīyā samanantarātītaṃ mana: | ubhayalakṡaṇayuktatvāt | caturthī uktanirmuktā dharmā: | koṭitrayamuktā viprayuktā asaṃskrtādaya: | evaṃ yāvatkāyavijñānasya svamindriyaṃ vaktavyamiti | ya: śrotravijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasyeti catuṡkoṭika:-prathamā koṭi: śrotram, dvitīyā samanantarātītaścaitasiko dharmadhātu:, trtīyā samanantarātītaṃ mana:, caturthī koṭiruktanirmuktā dharmā iti | evamanyadapi vaktavyam | manovijñānasya pūrvapādaka iti | yo manovijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasyeti pūrvapādaka: | yastāvadāśrayabhāvena samanantarapratyayabhāvenāpi sa iti | manastā- vadavaśyamasau samanantarapratyaya: syāt | samanantarapratyayabhāvena, nāśrayabhāvena | samanantarātīta- ścaitasiko dharmadhātu:; acakṡurādyāśrayaṡaṭsvabhāvatvāt ||44|| "tadvikāravikāritvāt" iti | vistara:-teṡāṃ cakṡurādīnāṃ vikārastadvikāra:, tadvikāreṇa vikāra: tadvikāravikāra:, sa eṡāmastīti tadvikāravikārīṇi vijñānāni, tadbhāva: tadvikāravikāritvam | tasmāccakṡurādaya evaiṡāmāśrayā ityavadhāryate | anugrahopaghātapaṭu- mandatānuvidhānāditi | cakṡurādīnāmañjanādibhiranugraham, reṇvādibhiścopaghātaṃ cakṡurādivijñānānya- nuvidadhate sasukhotpādāt, sadu:khotpādācca yathākramam | paṭumandatāṃ ca teṡāmanuvidadhate, paṭumandatotpādāt | ato'vagamyate-cakṡurādivikāreṇa vijñānavikāro bhavatīti | nanu ca paṭuni rūpe paṭu cakṡurvijñānamutpadyamānaṃ drśyate, mande mandamiti teṡāṃ cakṡurādīnām ? yadyapi rūpasya paṭumandate cakṡurvijñānamanuvidadhīta; vidhurāvasthayostu cakṡūrūpayoścakṡuravasthāmeva cakṡurvijñānamanuvidhatte, na rūpavāsthām | tathā hi cakṡuṡyanugrhīte rūpe copahate tadvītarāgāṇāṃ madhyasthānāṃ ca cakṡurvijñānamavikāramutpadyate, na tu sadu:khamutpadyate | rūpe punaranugrhīte = parityakte, cakṡuṡi copahate-kāmalavyādhinā, timiropaghātena vā, pītadarśanaṃ bhrāntaṃ keśoṇḍrukādidarśanaṃ vā pravartate | tathā paṭuni rūpe jarayā mande cakṡuṡi mandaṃ cakṡurvijñānamutpadyate | evaṃ mande rūpe @101 kiṃ puna: kāraṇam-rūpādayaśca tairvijñāyante cakṡurvijñānaṃ cocyate yāvanmano- vijñānam, na punā rūpavijñānaṃ yāvaddharmavijñānamiti ? ya ete cakṡurādaya āśrayā:, eṡām- ato'sādhāraṇatvācca vijñānaṃ tairnirucyate ||45|| kathamasādhāraṇatvam ? na hi cakṡuranyasya vijñānasyāśrayībhavitumutsahate | rūpaṃ tu manovijñānasyālambanībhavatyanyacakṡurvijñānasyāpīti | evaṃ yāvat kāyo veditavya: | tasmādāśrayabhāvādasādhāraṇatvācca vijñānaṃ taireva nirdiśyate, na rūpādibhi: | yathā bherīśabdo yavāṅkura iti || atha yatra kāye sthitaścakṡuṡā rūpāṇi paśyati, kiṃ tāni kāyacakṡūrūpavijñānā- nyekabhūmikānyeva bhavanti ? āhosvidanyabhūmikānyapi ? āha-sarveṡāṃ bheda: | kāmadhātūpapannasya svena cakṡuṡā svāni rūpāṇi paśyata: sarvaṃ svabhūmikaṃ bhavati | tasyaiva svāni rūpāṇi prathamadhyānacakṡuṡā paśyata: kāyarūpe svabhūmike vijñānacakṡuṡi tadbhūmike | prathamadhyānabhūmīni paśyato rūpāṇi trīṇyapi tadbhūmikāni | dvitīyadhyānacakṡuṡā svāni rūpāṇi paśyata: kāyarūpe svabhūmike cakṡustadbhūmikaṃ vijñānaṃ prathamadhyānabhūmikam | prathamadhyānabhūmīni paśyato vijñānarūpe ------------------- cakṡuryadyatipaṭu bhavet paṭu cakṡurvijñānamutpadyate | tathā hi jātisvabhāvena paṭuni grdhracakṡuṡi mande'pi śavarūpe'nekayojanaviprakrṡṭe'pi cakṡurvijñānamutpadyate | ityevaṃ śrotrādīnyapi yojyāni | "ato'sādhāraṇatvācca" iti | ata āśrayabhāvāt, asādhāraṇatvācca | āśrayabhāvo vyākhyāta iti na taṃ pratyādriyate | asādhāraṇatvameva tu vyācakṡāṇa āha-kathamasādhāraṇatva- mityadi | anyacakṡurvijñānasyāpīti | anyasantānavijñānasyāpītyartha: | taireva nirdiśyata iti cakṡurādibhi: | cakṡurvijñānaṃ yāvanmanovijñānam | na rūpādibhi: | rūpavijñānaṃ yāvaddharmavijñānam | yathā bherīśabdo yavāṅkura iti | asādhāraṇatvāt tābhyāṃ bherīyavābhyām | yathā nirdeśo loke bherīśabdo yavāṅkura iti | na tu daṇḍaśabda: kṡetrāṅkura iti vā | daṇḍo hi paṭahādiśabdasyāpi kāraṇībhavet, kṡetraṃ ca śāligodhūmāṅkurasyāpi-iti sādhāraṇatvānna tābhyāṃ nirdeśa: kriyate | asādhāraṇābhyāṃ tu bherīyavābhyāṃ nirdeśa: | tadvadihāpi draṡṭavyam | api khalu cakṡureva vijñānam, ubhayo: sattvasaṃkhyātatvāt; rūpaṃ tvasattvasaṃkhyātamapi | cakṡuṡā vijñānam cakṡurvijñānam; tasya kāraṇabhāvāt | cakṡuṡe vijñānaṃ cakṡurvijñānam; sukhadu:khavedanāsamprayuktasya vijñānasya cakṡuranugrahopaghātapravrttatvāt | cakṡuṡo vijñānaṃ cakṡurvijñānam; asādhāraṇatvena tata: pravrtte: | cakṡuṡo vijñānaṃ cakṡurvijñānam; sattvasaṅkhyātasyaiva svāmibhāvāt | cakṡuṡi vijñānaṃ cakṡurvijñānam; tatsamprayoginyā: sukhāyā du:khāyā vā vedanāyā: cakṡuṡyeva paricchidyamānatvāt | evaṃ śrotrādiṡu yojyam | tadevaṃ cakṡurādibhireva vijñānanirdeśo yujyate, na rūpādibhi: | @102 tadbhūmike kāya: kāmāvacarāścakṡurdvitīyadhyānabhūmikam | dvitīyadhyānabhūmīni paśyata- ścakṡūrūpe tadbhūmike kāya: kāmāvacaro vijñānaṃ prathamabhūmikam | evaṃ trtīyacaturtha- dhyānabhūmikena cakṡuṡā tadbhūmikādharabhūmikāni rūpāṇi paśyato yojayitavyam | prathamadhyānopapannasya svena cakṡuṡā svāni rūpāṇi paśyata: sarvaṃ svabhūmika- madharāṇi paśyata: trayaṃ svabhūmikam | dvitīyadhyānacakṡuṡā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṡustadbhūmikam | kāmāvacarāṇi paśyata: kāyavijñāne svabhūmike rūpāṇyadharāṇi cakṡustadbhūmikam | dvitīyadhyānabhūmīni paśyataścakṡūrūpe tadbhūmike | śeṡaṃ svabhūmikam | evaṃ trtīyādidhyānacakṡuṡā yojyam | dvitīyādidhyānopapannasya svaparacakṡubhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāyogaṃ yojayitavyam ||45|| ayaṃ tu niyama:- na kāyasyādharaṃ cakṡu:, pañcabhūmikāni hi kāyacakṡūrūpāṇi kāmāvacarāṇi yāvaccaturthadhyānabhūmikāni | dvibhūmikaṃ cakṡurvijñānam-kāmāvacaram, prathamadhyānabhūmikaṃ ca | tatra yadbhūmika: kāyastadbhūmikaṃ cakṡu:, ūrdhvabhūmikaṃ vā cakṡurbhavati na tvadharabhūmikam | yadbhūmikaṃ cakṡustadbhūmikam, adharabhūmikaṃ vā rūpaṃ viṡayo bhavati | ūrdhvaṃ rūpaṃ na cakṡuṡa: | na hi kadācidūrdhvabhūmikaṃ rūpamadhobhūmikena cakṡuṡā draṡṭuṃ śakyate | vijñānaṃ ca, ------------------- evaṃ trtīyacaturthadhyānabhūmikena cakṡuṡā tadbhūmikādharabhūmikāni rūpāṇi paśyato yojayitavyamiti | tasyaiva kāmadhātūpapannasya yojayitavyam | evaṃ trtīyādidhyānacakṡuṡā yojyamiti | tasyaiva prathamadhyānopapannasya trtīyacaturthadhyānacakṡuṡā paśyato yojyam ||45|| "na kāyasyādharaṃ cakṡu:" iti | adharabhūmikamityartha: | svabhūmikamūrdhvabhūmikaṃ cābhyanujñātaṃ bhavati | pañcabhūmikāni hi kāyacakṡurūpāṇi | kāya: = śarīram | etāni kāyādīni pañcabhūmikāni | kāmāvacarāṇi prathamadhyānabhūmikāni yāvaccaturthadhyānabhūmikāni | ārūpya- dhātāvabhāvāt | dvibhūmikaṃ cakṡurvijñānamiti | kāmāvacaraṃ prathamadhyānabhūmikaṃ ca | taryorvitarka- vicārasadbhāvāt, cakṡurvijñānasya cāvaśyaṃ savitarkavicāratvāt | "ūrdhva rūpaṃ na cakṡuṡa:" iti | nordhvabhūmikaṃ rūpaṃ cakṡuṡo viṡayo bhavati; ūrdhva- bhūmikasya rūpasya sūkṡmatvāt | svabhūmikamadharabhūmikaṃ cābhyanujñātaṃ bhavati | "vijñānaṃ ca" | kim ? ūrdhvaṃ na cakṡuṡa iti prakrtam | kāmāvacarasya cakṡuṡo'dhara- bhūmikasya prathamadhyānabhūmikaṃ cakṡurvijñānaṃ na bhavati | svabhūmikamadharabhūmikaṃ vābhyanujñātaṃ bhavati | kāmāvacarasya cakṡuṡa: svabhūmikaṃ kāmāvacarameva cakṡurvijñānaṃ bhavati | prathamadhyānabhūmikasya @103 ūrdhvaṃ na cakṡuṡo rūpavat | asya rūpaṃ tu kāyasyobhe ca sarvata: ||46|| asyetyanantaroktasya cakṡurvijñānasya rūpaṃ sarvato viṡaya:-ūrdhvam, adha:, svabhūmau ca | kāyasya cobhe rūpavijñāne sarvato bhavata: ||46|| yathā cedaṃ cakṡuruktaṃ visteraṇa veditavyam, tathā śrotraṃ "na kāyasyādharaṃ śrotramūrdhvaṃ śabdo na ca śrute: | vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvata: ||" iti vistareṇa yojyam || ------------------- cakṡuṡa: prathamadhyāna bhūmikameva cakṡurvijñānaṃ bhavati, kāmāvacaraṃ tu cakṡurvijñānamasya na bhavati | nanu coktam-adharabhūmikamabhyanujñātamiti ? satyamuktametat; kintu asatyātmīye'dhara- bhūmikamiṡyate, na satīti | dvitīyatrtīyacaturthadhyānacakṡuṡo hyasati ātmīye prathamadhyānabhūmika- mevādharaṃ cakṡurvijñānaṃ bhavati, na tu kāmāvacaram; paramanihīnatvāt | sambhavatastvevamuktam- adharabhūmikamabhyanujñātamiti | asyetyanantaroktasya cakṡurvijñānasyeti | cakṡurvijñānajāte: | rūpaṃ sarvato viṡaya: | sambhavatastu yojyam, kāmāvacarasya cakṡurvijñānasya svabhūmikameva rūpam, prathamadhyānabhūmikasya tu prathamadhyānabhūmikacakṡurāśrayasya cakṡurvijñānasya svabhūmikamadharabhūmikamūrdhvabhūmikaṃ ca rūpaṃ viṡaya:, caturthadhyānabhūmikacakṡurāśrayasya tu caturthadhyānabhūmikaṃ rūpam, tataścādharabhūmikaṃ sarvaṃ viṡaya: | evaṃ yāvad dvitīyadhyānabhūmikacakṡurāśrayasya dvitīyadhyānabhūmikam, tataścādharabhūmikaṃ rūpaṃ viṡaya: | evaṃ cakṡurvijñānajāterūrdhvamadha: svabhūmau ca rūpaṃ viṡayo bhavati | kāyasya cobhe rūpavijñāne sarvato bhavata iti | kāmāvacarasya kāyasya śarīrasya svabhūmikordhva-bhūmike rūpavijñāne bhavata: | prathamadhyānabhūmikasya kāyasya prathamadhyānabhh#mikameva vijñānam | rūpaṃ tu svordhvādharabhūmikam, yathā-svāśrayaṃ cakṡu: | dvitīyādidhyānabhūmikasya kāyasya vijñāna- madharabhūmikameva | prathamadhyānabhūmikamevetyartha: | rūpaṃ tu dvitīyatrtīyadhyānabhūmikasya kāyasya svordhvādarabhūmikam, yathā-svāśrayaṃ cakṡu: | caturthadhyānabhūmikasya kāyasya rūpaṃ svādhara- bhūmikam; tata ūrdhvaṃ rūpābhāvāt ||46|| "tathā śrotram" iti | yathā cakṡuruktaṃ tathā śrotraṃ vyākhyātavyam | kathamiti ? atha yatra kāye sthita: śrotreṇa śabdān śrṇoti, kiṃ tāni kāyaśrotraśabdavijñānānyekabhūmikānyeva bhavanti ? āhosvidanyabhūmikānyapi ? āha-sarveṡāṃ bheda: | kāmadhātūpapannasya svena śrotreṇa svān śabdān śrṇvata: sarvaṃ svabhūmikaṃ bhavatīti vistareṇānayā diśā grantho vaktavyo yāvadayaṃ tu niyama:- na kāyasyādharaṃ śrotramūrdhvaṃ śabdo na ca śrute: | vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvata: || @104 trayāṇāṃ tu sarvameva svabhūmikam | ghrāṇajihvākāyadhātūnāṃ kāyaviṡayavijñānāni svabhūmikānyeva-ityutsarga- viśeṡeṇa krtvā punarviśeṡaṇārthamapavāda ārabhyate- kāyavijñānamadharasvabhūmi, kāya:, kāyadhātu:, spraṡṭavyaṃ ca svabhūmikānyeva nityaṃ bhavanti | kāyavijñānaṃ tu keṡāñcit, svabhūmikam, yathā kāmadhātuprathamadhyānopapannānām | keṡāñcida- dharabhūmikam, yathā dvitīyādidhyānopapannānāmiti | aniyataṃ mana: ||47|| kadācit kāyamanovijñānadharmai: samānabhūmikaṃ mano bhavati, kadācidū- rdhvādhobhūmikam | pañcabhūmike'pi kāye sarvabhūmikāni mana ādīni bhavanti upapattikāle samāpattikāle yathāyogamiti visteraṇa samāpattinirdeśe kośasthāna etadākhyāyiṡyate | atibahugrandhabhāraparihārārthaṃ tu nedānīṃ punarākhyāyate, alpaṃ ca prayojanam, mahāṃśca śrama iti ||47|| samāpta ānuṡaṅgika: prasaṅga: || ------------------- iti visteraṇa yojyam | kathamiti ? na kāyasyādharaṃ śrotram | pañcabhūmikā hi kāyaśrotraśabdā: kāmāvacarā yāvaccaturthadhyānabhūmikā: | dvibhūmikaṃ śrotravijñānam- kāmāvacaram, prathamadhyānabhūmikaṃ ca | tatra yadbhūmika: kāyastadbhūmikamūrdhvabhūmikaṃ vā śrotraṃ tadbhūmiko'dharabhūmiko vāsya śabdo viṡayo bhavati | ūrdhvaṃ śabdo na ca śrute: | na hi kadācidūrdhvabhūmika: śabdo'dharabhūmikena śrotreṇa śrotuṃ śakyate | vijñānaṃ ca | ūrdhvaṃ na śrotrasya śabdavat | asya śabdastu kāyasyobhe ca sarvata: | asyetyanantaroktasya śrotravijñānasya śabda: sarvato viṡaya:-ūrdhvam, adha:, svabhūmau ca | kāyasya cobhe śabdavijñāne sarvato bhavata iti | "aniyataṃ mana:" iti | yathā cakṡu: śrotraṃ vā niyamitam-`na kāyasyādharaṃ cakṡu: śrotraṃ vā' ityevamādinā, naivaṃ niyamitaṃ mana: | ata evāha-pañcabhūmike'pi kāye sarvabhūmikāni mana ādīni bhavantīti | manodharmamanovijñānāni sarvabhūmikāni kāmāvacarāṇi yāvadbhāvāgri- kāṇi | tadyathā-kāmadhātūpapanno yadi kāmāvacarānmanaso'nantaraṃ kāmāvacarameva kāmāvacara- dharmālambanaṃ manovijñānamutpādayati, sarvāṇi kāmā vacarāṇi | yadi prathamadhyānabhūmikād yāvadbhavāgrabhūmikādupapattikāle samāpattikāle vā sambhavata: kāmāvacaraṃ tathaiva manovijñāna- mutpādayati manastatastyam, śeṡāṇi kāmāvacarāṇi | atha tatraiva tadvijñānamutpādayati dharmā- stvālambanaṃ prathamadhyānabhūmikā yāvadbhavāgrabhūmikā:, dharmāstatastyā: śeṡāṇi pūrvavat | evaṃ prathamadhyānopapanno yāvadbhavāgropapanno yathāyogaṃ vaktavya: | samāpta ānuṡaṅgika: prasaṅga iti | "cakṡuśca dharmadhātośca pradeśo drṡṭi:" (abhi^ ko^ 1.41) ityetadādhikārikam | atha "yatra kāye sthitaścakṡuṡā rūpāṇi paśyati" ityevamādirayamānuṡaṅgika: prasaṅga:; darśanasambandhādāgatatvāt ||47|| @105 idamidānīṃ vicāryate-aṡṭādaśānāṃ dhātūnāṃ ṡaṇṇāṃ ca vijñānānāṃ ka: kena vijñeya: ? āha- pañca bāhyā dvivijñeyā:, rūpaśabdagandharasaspraṡṭavyadhātavo yathāsaṅkhyaṃ cakṡu: śrotraghrāṇajihvākāyavijñānaira- nubhūtā manovijñānena vijñāyante | evamete pratyekaṃ dvābhyāṃ vijñānābhyāṃ vijñeyā bhavanti | śeṡāstrayodaśa dhātava: pañcānāṃ vijñānakāyānāmaviṡayatvādekena manovijñānena vijñeyā ityākhyātaṃ bhavati || eṡāmaṡṭādaśānāṃ dhātūnāṃ madhye kati nityā: ? katyanityā: ? na kaścit sakalo'sti nityo dhātu:, api tu- nityā dharmā asaṃskrtā: | tena dharmadhātvekadeśo nitya:, śeṡā anityā: || katīndriyam, kati nendriyam ? dharmārdha indriyaṃ ye ca dvādaśādhyātmikā: smrtā: ||48|| dvāviṃśatirindriyāṇyuktāni sūtre-cakṡurindriyam, śrotrendriyam, ghrāṇendriyam, jihvendriyam, kāyendriyam, mana indriyam, strīndriyam, puruṡendriyam, jīvitendriyam, sukhendriyam, du:khendriyam, saumanasyendriyam, daurmanasyendriyam, upekṡendriyam, śraddhendriyam, vīryendriyam, smrtīndriyam, samādhīndriyam, prajñendriyam, anājñātamājñāsyāmīndriyam, ājñendriyam, ājñātāvīndriyamiti | ------------------- "pañca bāhyā dvivijñeyā:" iti | pañcagrahaṇaṃ dharmadhātunirākaraṇārtham | bāhyagrahaṇaṃ cakṡurādinirāsārtham | bāhya eva pañca dvivijñeyā ityavadhāraṇādanye trayodaśa dhātava ekavijñāna- vijñeyā iti siddham; pañcavijñānakāyānāmaviṡayatvāt | "nityā dharmā asaṃskrtā:" iti | asaṃskrtā eva nityā ityavadhāraṇam | adhva- sañcārābhāvānnityā: | "dharmārdha indriyaṃ ye ca dvādaśādhyātmikā: smrtā:" iti | dhātava ityadhikāra: | dvāviṃśatirindriyāṇyuktāni sūtra iti | "atha jātiśroṇo brāhmaṇo yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavatā sārdhaṃ sammukhaṃ sammodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte nyaṡīdat | ekāntaniṡaṇṇo jāti śroṇo brāhmaṇo bhagavantamidamavocat-indriyāṇīndriyāṇīti bho gautama ucyante, kati bho gautama indriyāṇi ? kiyatā cendriyāṇāṃ saṃgraho bhavati ? dvāviṃśatirimāni brāhmaṇa indriyāṇi | katamāni dvaviṃśati: ? cakṡurindriyam, śrotrendriyam, ghrāṇendriyam, jihvendriyam, kāyendriyam, mana indriyam, strīndriyam, puruṡendriyam, jīvitendriyam, sukhendriyam, du:khendriyam, saumanasyendriyam, daurmanasyendriyam, upekṡendriyam, śraddhendriyam, vīryendriyam, smrtīndriyam, samādhīndriyam, prajñendriyam, anājñātamājñāsyāmīndriyam, ājñendriyam, ājñātāvīndriyam- @106 ābhidhārmikāstu ṡaḍāyatanavyavasthānamādrtya jīvitendriyānantaraṃ mana indriya paṭhanti; sālambanatvāt | tatra dharmārdha jīvitendriyādīnyekādaśendriyāṇi trayāṇāṃ ca bhāga:; dharmadhātupradeśatvāt | dvādaśānāmādhyātmikānāṃ cakṡurādaya: pañca svanāmoktā:, sapta cittadhātavo mana indriyaṃ strīpuruṡendriyaṃ kāyadhātupradeśa iti paścād vakṡyati | śeṡā: pañca dhātavo dharmadhātupradeśaśca nendriyamiti siddham || abhidharmakośabhāṡye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptamiti || ------------------- itīmāni brāhmaṇa dvāviṃśatirindriyāṇi | iyatā indriyāṇāmindriyasaṃgraho bhavati | atha jātiśroṇo brāhmaṇo bhagavato bhāṡitamabhinandyānumodya bhagavato'ntikāt prakrānta:" ( ) iti | dharmārdha iti dharmadhātvekadeśa ityartha: | dharmārdhamiti napuṃsakanirdeśena kecit paṭhanti | teṡāṃ pāṭhe ardhadharma iti samapravibhāga: prāpnoti; "ardhaṃ napuṃsakam" (pā^ sū^ 2.2.2) iti lakṡaṇāt, ardhapippalīti yathā | atha napuṃsakaliṅgo'pyardhaśabda ekadeśārthe vartate, tadaivaṃ samāsa: kriyate-dharmaścāsāvardhaṃ ca dharmārdham, dharme vārdhaṃ dharmārdhamiti | ābhidharmikāstu ṡaḍāyatanavyavasthāmanādrtyeti | cakṡurāyatanaṃ yāvatkāyāyatanaṃ mana āyatanamiti ṡaḍāyatanamiti ṡaḍāyatanavyavasthāṃ yuktarūpāmanādrtya | jīvitendriyānantaraṃ mana indriyam paṭhanti; sālambanatvāt | vedanendriyādīni hi sālambanāni anantaraṃ paṭhanti | jīvitendriyādīnyekādaśeti | jīvitendriyam, vedanendriyāṇi pañca, śraddhādīni ceti | trayāṇāṃ ca bhāga iti | ājñāsyāmīndriyādīnāṃ navadravyātmakānāṃ mana indriyaṃ muktvānyānyaṡṭau dravyāṇi dharmadhātvekadeśa: | cakṡurādaya: pañca svanāmoktā iti | pañca cakṡurādayo dhātava: pañcendriyāṇi | cakṡurindriyaṃ yāvat kāyendriyam | strīpuruṡendriye ca kāyendriyaikadeśa evetipañca cakṡurādidhātava: saptendriyāṇi bhavanti | sapta cittadhātavo mana indriyamiti | evaṃ dvādaśādhyātmikā dhātavo'ṡṭā- vindriyāṇi bhavantīti | dvādaśādhyātmikā dhātava eva dharmārdha eva cendriyamityavadhāraṇāt | pañca dhātavo rūpādaya: | tadanyadharmadhātupradeśo nendriyamiti siddham ||48|| ācāryayaśomitrakrtau sphuṭārthāyāmabhidharmakośavyākhyāyāṃ dhātunirdeśo nāma prathamaṃ kośasthānam || @107 namo buddhāya dvitīyaṃ kośasthānam (indriyanirdeśa:) uktānīndriyāṇi | ka: punarindriyārtha: ? "idi paramaiśvarye" (mā^ dhā^, 1.64), tasya indantīti indriyāṇi | ata ādhipatyārtha indriyārtha: | kasya caiṡāṃ kvādhipatyam ? caturṡvartheṡu pañcānāmādhipatyaṃ, cakṡu: śrotrayostāvat pratyekaṃ caturṡvartheṡvādhipatyam; ātmabhāvaśobhāyā- mandhabadhirayorakāntarūpatvāt | ātmabhāvaparikarṡaṇe drṡṭvā śrutvā ca viṡamaparivarjanāt | cakṡu: śrotravijñānayo: sasamprayogayorupattau | rūpadarśanaśabda śravaṇayoścāsādhāraṇakāraṇatve | ghrāṇajihvākāyānāmātmabhāvaśobhāyāṃ pūrvavat; ātmabhāvaparikarṡaṇe tai: kavalī- ------------------- sphuṭārthavyākhyāyāṃ dvitīyaṃ kośasthānam uktānīndriyāṇīti | prathamasya dvitīyasya ca kośasthānasya sambandhopanipātatāṃ darśayannāha-uktānīndriyāṇīti | prathamakośasthānāvasāne yasmāt `dharmārdha indriyam' (abhi^ 1.48) ityuktam, tasmādidamāyātamiti sambandha: | ka: punarindriyārtha iti | vaiyākaraṇainyathā indriyaśabdārthavyutpatti: krtetyata: praśnayati- ka: punarindriyārtha iti | "idi paramaiśvarye" (mā^ dhā^ 1.64) iti paṭhyate, tasya dhātorindantītīndriyāṇīti rūpaṃ draṡṭavyam | kathaṃ krtvā ? indantīti indrāṇi, rapratyaya auṇādika: indrāṇyevendriyāṇīti svārthe ghastaddhita: | atha vā-`indatītīndrayam | bahutvāttu bahuvacanena krto nirdeśa:-indantītīndriyāṇīti | tasmāt indatītyasya śabdasya indriyamityādeśa: | katham ? avarṇasya rabhāva:, tiśabdasya ceyādeśa: | tena nairuktena vidhānenendriyam' iti bhavati | tad yathā-kuñjara iti | vaiyākaraṇairhi kuñjo'syāstīti kuñjara iti matvarthīyena kuñjaraśabdo vyutpādyate | nairuktaistu tadanādrtya "kuñjara: kuñjacāritvāt" ( ) iti nairuktena nyāyena sādhyate | tadvadihāpi draṡṭavyam | yadi vaiyākaraṇanayena (pā^ 5.2.93) `indriyasya liṅgamindriyamiti vyutpādyeta, ādhipatyārtha indriyārtho hīyeta | ādhipatyārthaśceṡyate | tasmāditthamindriyaśabdasya vyutpattirnaiṡṭavyeti | drṡṭvā śrutvā ca viṡamaparivarjanāditi | drṡṭvā śvabhrādi, śrutvā ca vyāghrādi rutaṃ śvabhrādi- vyāghrādirutaviṡamaparivarjanāt | sasamprayogayoriti sacaitasikayo: | rūpadarśanaśabda śravaṇayo śceti | "cakṡu: paśyati, śrotraṃ śrṇoti" ( ) iti vaibhāṡikāṇāṃ siddhānta: | tenālocana- viśeṡalakṡaṇayordarśana śravaṇayorasādhāraṇakāraṇatve cakṡu:śrotrayorādhipatyam | @108 kārāhāraparibhogāt | ghrāṇādivijñānānāṃ sasamprayogāṇāmutpattau | gandhaghrāṇarasā- svādanaspraṡṭavyasparśanānāṃ cāsādhāraṇakāraṇatva iti | dvayo: kila | caturṇṇāṃ, strī-puruṡa-jīvita-mana indriyāṇāṃ dvayorarthayo: pratyekamādhipatyam | strīpuruṡe- ndriyayostāvat sattvabhedavikalpayo: | tatra sattvabheda:-strī, puruṡa iti | sattvavikalpa: stanādisaṃsthānasvarācārānyathātvam | saṃkleśavyavadānayorityapare | tathā hi-tadviyuktavikalānāṃ ṡaṇḍhapaṇḍako- ------------------- ātmabhāvaśobhāyāṃ pūrvavaditi | aghrāṇādīnāṃ sattvānāmakāntarūpatvād, akāntātma- bhāvatvādityartha: | tai: kavalīkārāhāraparibhogāditi | tai: ghrāṇādibhistatparibhogāditi | kathaṃ gandhasya kavalīkārāhāratvam ? nāsikayā gandhagrāsavyavacchedena kavalīkaraṇāt | kathaṃ spraṡṭavyasya kavalīkārāhāratvam ? kāyena snānābhyaṅgādikaspraṡṭavyasya romakūpamukhagrāsavya- vacchedena kavalīkaraṇāt | "dvayo: kila" iti | kilaśabda: paramatadyotane | svamatamasya paścād vakṡyate | `dvayo:' iti pratyekamabhisambandha: | sattvabheda: strī puruṡa iti | `strī' ityeko nikāyasabhāga: `puruṡa' ityapara:, tayorbheda: | sattvavikalpa iti | stanāde: saṃsthānasya svarasyācārasya cānyathātvaṃ viśeṡa ityartha: | saṃkleśavyavadānayorityapare iti pūrvācārya:, na sattvabhedavikalpayo:, antareṇāpi puruṡendriyaṃ rūpāvacarāṇāṃ vikalpasiddhe: | vikalpakrtaśca sattvabheda ityabhiprāya: | tadviyukta- vikalānāmiti | viyuktāśca te vikalāśca viyuktavikalā:, tābhyāṃ strīpuruṡendriyābhyāṃ viyuktavikalā: tadviyuktavikalā: | ke ? ṡaṇḍhapaṇḍakobhayavyañjanā: | tadviyuktā: ṡaṇḍhapaṇḍakā:; teṡāṃ strīpuruṡendriyābhāvāt | ṡaṇḍhapaṇḍakānāṃ puna: ko viśeṡa: ? ṡaṇḍhakā: svabhāvato ni:strīpuruṡendriyā:, paṇḍakā upakrameṇopahatendriyā: | vinayetu paṇḍakā eva pañca paṭhyante- 1. prakrtipaṇḍaka:, 2. īrṡyāpaṇḍaka:, 3. pakṡapaṇḍaka:, 4. āsekapaṇḍaka:, 5. lūnapaṇḍakaśceti | tatra prakrtipaṇḍaka ṡaṇḍha ihābhipreta: | yasya hi prakrtyā vyañjanaṃ nāsti sa prakrtipaṇḍaka: | śeṡā iha paṇḍakā iṡyante | lūnapaṇḍako hi tāvadindriyacchedādindriyavikala iti sphuṭa eṡa: | pakṡapaṇḍakādayastvindriyākarmaṇyatvena tadvikalā eva | indriyakarmaṇyatvakāle'pi tadvikalā iti vyavasthāpyanta eva; tadindriyakarmaṇyatvasya puruṡasukhaviśeṡājanakatvāt, prasavājanakatvācca | indriyasadbhāvāśaṅkānivrttyarthameva ceha ṡaṇḍhapaṇḍakā iti prthak pāṭha:; anyathā hi vinayavadihāpyabhidharme `paṇḍakā:' ityeva paṭhyeran | ubhayavyañjanāstadvikalā:; sthānabhraṃśavaikalyād, alpasukhahetutvavaikalyācca | apare vyācakṡate-`tadviyuktā: ṡaṇḍhā:, tadvikalā: paṇḍakā:; upakramavaikalyāt | ubhayavyañjanāśca tadvikalā:; sthānabhraṃśavaikalyād, alpasukhahetutvavaikalyācca' iti | @109 bhayavyañjanānāmasaṃvarānantaryakuśalamūlasamucchedā na bhavanti, saṃvaraphalaprāptivairāgyāṇi ceti | jīvitendriyasya nikāyasabhāgasambandhasādhāraṇayo: | mana indriyasya punarbhavasambandhavaśibhāvānuvarttanayo: | tatra punarbhavasambandhe yathoktam-"gandharvasya tasmin samaye dvayościttayoranyatarā- nyataracittaṃ sammukhībhūtaṃ bhavati-anunayasahagataṃ vā, pratighasahagataṃ vā" ( ) iti | vaśibhāvānuvarttane yathoktam-"cittenāyaṃ loko nīyate" ( ) iti vistara: | yat puna: sukhādīndriyapañcakam, yāni cāṡṭau śraddhādīni, teṡāṃ pañcakāṡṭānāṃ saṃkleśavyavadānayo: ||1|| ādhipatyaṃ yathākramaṃ pañcānāṃ sukhādīnāṃ saṃkleśe; rāgādīnāṃ tadanuśāyitvāt | ------------------- teṡāma saṃvarādīni na bhavanti; "nrṇāmasaṃvaro hitvā ṡaṇḍhapaṇḍadvidhākrtīn" (abhi^ 4.44) | ānantaryaṃ ṡaṇḍhādīnāṃ tu neṡyate; "alpopakārālajjitvāt" (abhi^ 4.79), "chinatti strīpumān drṡṭicarita:" (abhi^ 4.81) iti vacanāt | strīpuruṡāṇāṃ tu tāni bhavanti | ata: saṃkleśe ādhipatyaṃ strīpuruṡendriyayo: | saṃvaraphalaprāptivairāgyāṇi ceti | saṃvarastrividha:-prātimokṡasaṃvara:, dhyānasaṃvara:, anāsravasaṃvaraśceti | teṡāmeko'pi saṃvaro na bhavati, kimaṅga sarva:; "saṃvaro'pyevam" (abhi^ 4.44) iti vacanāt ! ata eva ca srota āpattyādiphalaprāpti: | kāmādivairāgyaṃ ca teṡāṃ na sambhavati | strīpuruṡāṇāṃ tu bhavatīti, ato vyavadāne'pi strīpuruṡendriyayorādhipatyamiti | nikāyasabhāgasambandhasandhāraṇayoriti | jīvitendriyasya nikāyasabhāgotpattau nikāya- sabhāgasambandhe tasyādhipatyaṃ vyavasthāpyate, nikāyasabhāgasandhāraṇe cādhipatyam; jīvitendriya- vaśena tadūrdhvamavasthānāt | mana indriyasya punarbhavasambandha iti | kliṡṭena punarbhavasambandhāt | jīvitendriyādasya ko viśeṡa: ? jīvitendriyasya antarābhava eva sambandhanam, mana indriyasya tūpapattibhave'pi | samānakālaṃ ca jīvitendriyaṃ nikāyasabhāgena tatsambandhanaṃ karoti, mana indriyaṃ tu bhinnakālamapi punarbhave tatsambandhanaṃ karoti | vaśibhāvānuvartana iti | cittasya vaśibhāvamanuvartate loko dharmo vā | yathoktam-`cittenāyaṃ loko nīyate' iti vistara: | gāthāyāmapyuktam- "cittane nīyate loka:, cittena parikrṡyate | ekadharmasya cittasya sarvadharmā vaśānugā: ||" (saṃ^ ni^ 1.227) iti | rāgādīnāṃ tadanuśāyitvāditi | teṡu sukhādiṡu anuśāyituṃ śīlameṡām-ālambanata:, @110 śraddhādīnāṃ vyavadāne | tairhi vyavadāyate | vyavadāne'pi sukhādīnāmādhipapatyamityapare | "yasmāt sukhitasya cittaṃ samādhīyate" ( ) ityuktaṃ sūtre | du:khopaniṡacchraddhāṡaṇnaiṡkramyāśritā: saumanasyādaya iti vaibhāṡikā: | apare punarāhu:-naivam; cakṡu: śrotrābhyāmātmabhāvaparikarṡaṇaṃ vijñāya viṡama- parihārāt | vijñāne tu tayorādhipatyam | nāpi vijñānādanyarūpadarśanaṃ śabda śravaṇaṃ vā'sti; yatastayorasādhāraṇakāraṇatve prthagādhipatyaṃ yujyeta | tasmānnaivameṡāmindriyatvam ||1|| kathaṃ tarhi ? svārthopalabdhyādhipatyāt sarvasya ca ṡaḍindriyam | cakṡurādīnāṃ pañcānāṃ svasya svasyārthasyopalabdhāvādhipatyam | manasa: puna: ------------------- samprayogato vā | ta ime tadanuśāyino rāgādaya:, tadbhāvastadanuśāyitvam, tasmāditi | yathoktam-"sukhāyāṃ vedanāyāṃ rāgo'nuśete, du:khāyāṃ dveṡa:, adu:khāsukhāyāṃ moha:" ( ) iti | tairhi vyavadāyata iti | tairviśudhyatītyartha: | tadeva kleśaviśuddhāveṡāṃ śraddhādīnāmādhipatyamuktaṃ bhavati | vyavadāne'pi sukhādīnāmādhipatyamityapare iti | na kevalaṃ saṃkleśe sukhādīnāmādhipatyam, kiṃ tarhi ? vyavadāne'pi-iti apiśabdasyārtha: | ābhidharmikā: kecidevamāhu: | "vyavadāne'pi teṡāmādhipatyamasti" ( ) ityāgamamānayanti | yasmāt `sukhitasya cittaṃ samādhīyate' ityuktaṃ sūtre | du:khopaniṡacchuddhā | du:khamupaniṡadasyā: | seyaṃ śraddhā du:khahetuketyartha: | du:khe sati kasyacid dharme ratnatraye vā śraddhā jāyate, pravrajyāṃ vābhilaṡati | ṡaṇṇaiṡkramyāśritā: saumanasyādaya iti | ṡaṇṇaiṡkramyāśritāni saumanasyāni, ṡaṇṇaiṡkramyāśritāni daurmanasyāni, ṡaṇṇaiṡkramyāśritā: upekṡā: | naiṡkramyam = sāsrava:, anāsravo mārga: | dhāto: saṃsārād vā niṡkramaṇaṃ vairāgyamityapare | yathoktaṃ sūtre-"cakṡurvijñeyāni rūpāṇi pratītyotpadyate saumanasyaṃ naiṡkramyāśritam" ( ) | naiṡkramyālambanamityartha: | naiṡkramyānukūlamiti vā | evaṃ "yāvanmana: pratītya dharmāṃścotpadyate saumanasyaṃ naiṡkramyāśritam" ( ) iti | tathā "cakṡurvijñeyāni rūpāṇi pratītyotpadyate daurmanasyaṃ naiṡkramyāśritam" | evaṃ yāvanmana: | tathā "cakṡurvijñeyāni rūpāṇi pratītyotpadyate upekṡā naiṡkramyāśritā |" evaṃ yāvanmana: | `naiṡkramyaṃ prāpsyāmi' iti kasyacit saumanasyam, `na naiṡkramyāya mayā yatna: kriyate' iti kasyacid daurmanasyam | kasyacit pratisaṃkhyāyopekṡā teṡu rūpādiṡu bhavati | apare punarāhuriti sautrāntikā: | vijñāya viṡamaparihārāditi | vijñānena viṡamaparihāra: kriyate, na cakṡu: śrotreṇetyabhiprāya: | nāpi vijñānādanyad rūpadarśanaṃ śabdaśravaṇaṃ vāstīti | na rūpadarśanaṃ grahaṇavyatiriktaṃ vicāryamāṇaṃ labhyate | grahaṇaṃ ca vijñānameveti nānyad bhavati | tasmāccakṡu: śrotravijñānayo: sasamprayogayorutpattau yadādhipatyamuktaṃ tadeva tad bhavati, nānyatrādhi- patyametadityabhiprāya: ||1|| manasa: puna: sarvārthopalabdhāviti | `svārthopalabdhyādhipatyāt' ityeva siddhe `manasa: sarvārthopalabdhau' iti vacanaṃ dharmadhātorasarvadharmasvabhāvatvāt | vyākhyātaṃ caitat purastāt | nanu @111 sarvārthopalabdhāvādhipatyam | ata etāni ṡaṭ pratyekamindriyam | nanu cārthānāmapya- trādhipatyam ? nādhipatyam | adhikaṃ hi prabhutvam = ādhipatyam | cakṡuṡaścakṡūrūpopa- labdhāvadhikamaiśvaryam; sarvarūpopalabdhau sāmānyakāraṇatvāt tatpaṭumandatādyanu- vidhānāccopalabdhe: | na rūpasya; tadviparyayāt | evaṃ yāvat manaso dharmeṡu yojyam | strītvapuṃstvādhipatyatāttu kāyāt strīpuruṡendriye ||2|| kāyendriyādeva strīpuruṡendriye prthak vyavasthāpyete; nārthāntarabhūte | kaścidasau kāyendriyabhāga upasthapradeśo ya: strīpuruṡendriyākhyāṃ pratilabhate; yathākramaṃ strītva- puṃstvayorādhipatyāt | tatra strībhāva:-stryākrtisvaceṡṭābhiprāyā:, etaddhi striyā: strītvam | puṃbhāva:-puruṡākrti: svaraceṡṭā abhiprāyā:, etaddhi puṃsa: puṃstvam ||2|| nikāyasthitisaṃkleśavyavadānādhipatyata: | jīvitaṃ vedanā: pañca śraddhādyāścendriyaṃ matā: ||3|| nikāyasabhāgasthitau jīvitendriyasyādhipatyaṃ saṃkleśe vedanānām | tathā hi-"sukhāyāṃ vedanāyāṃ rāgo'nuśete, du:khāyāṃ pratigha:, adu:khāsukhāyāmavidyā" ( ) ityuktaṃ sūtre | vyavadāne śraddhādīnāṃ pañcānām | tathā hi tai: kleśāśca viṡkambhyante, mārgaścāvāhyate | ata ete'pi pratyekamindriyamiṡṭā: ||3|| ------------------- cārthānāmapyatrādhipatyamiti | "dvayaṃ pratītya vijñānasyotpatti:" ( ) iti vacanāt | adhikaṃ hi prabhutvamādhipatyamiti | adhika: prabhu: = adhipatti:, tadbhāva ādhipatyamiti | sarvarūpopalabdhau sāmānyakāraṇatvāditi | nīlapītadisarvarūpopalabdhau ekarūpasya cakṡuṡa: kāraṇatvāt | na tu rūpasyaikarūpasya nīlapītādisarvarūpopalabdhau kāraṇatvam | na hi nīlarūpe pītarūpopalabdhau kāraṇaṃ bhavati | tatpaṭumandatādyanuvidhanāccopalabdheriti | yasmādupalabdhiścakṡu- rādipaṭumandatāmanuvidhatte | tadyathā-paṭuni cakṡuṡi paṭvī tadupalabdhi:, mande mandeti | ādiśabdena akuśala-kuśala-saṃvedanā-vedanānuvidhānam | akuśale manasi akuśalopalabdhi:, kuśale kuśalā, savedane savedanā, avadene cāvedaneti | na rūpasya paṭumandatādyanuvidhatte upalabdhi: | tenāha-tadviparyayāditi | tasmāccakṡurādīnāmadhikamaiśvaryam, na rūpādīnām | "kāyāt strīpuruṡendriye" iti | atra sādhanam-`kāyendriyasvabhāvaṃ strīpuruṡendriyam; spraṡṭavyavijñānajanakatvāt, astrīpuruṡendriyasvabhāvakāyendriyavat, vaidharmyeṇa cakṡurindriyavat | stryākrtisvaraceṡṭābhiprāyā iti | stryabhiprāya: puruṡābhiprāyo viparyayeṇa | tadevaṃ sati sattva- vikalpa eva strīpuruṡendriyayorādhipatyam ||2|| nikāyasabhāgasthitau jīvatendriyasyādhipatyam | natu vaibhāṡikavat | nikāyasabhāga- sambandhe tatra manasa evādhipatyāt | saṃkleśe vedanānāmiti | atra vaibhāṡikai: sārdhamaikamatyam | tathā hi tairiti | tathā hi-tai: śraddhādibhi: kleśāśca viṡkambhyante laukikamārgagatairmārgaścāvāhyate nirvedhabhāgīyādigatai: | tadevaṃ vyavadānasambhāre śraddhādīnāṃ pratyekamādhipatyamuktaṃ bhavati ||3|| @112 ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṃ tathā | uttarottarasamprāptinirvāṇādyādhipatyata: ||4|| pratyekamindriyamityupadarśanārthaṃ tathāśabda: | tatrājñāsyāmīndriyasyājñendriyasya prāptāvādhipatyam | ājñendriyasyājñātāvīndriyaprāptau, ājñātāvīndriyasya parinirvāṇe | na hyavimuktacittasyāsti parinirvāṇamiti | ādiśabdo'nyaparyāyadyotanārtha: | katamo'nya: paryāya: ? darśanaheyakleśaparihāṇaṃ pratyājñāsyāmīndriyasyādhipatyam | bhāvanāheyakleśaprahāṇaṃ pratyājñendriyasya | drṡṭadharma- sukhavihāraṃ pratyājñātāvīndriyasya; vimuktiprītisukhapratisaṃvedanāditi ||4|| ādhipatyādindriyatve'vidyādīnāmupasaṅkhyānaṃ karttavyam ? avidyādīnāmapi hi saṃskārādiṡvādhipatyam, ata eṡāmapīndriyatvamupasaṅkhyātavyam ? vāgādīnāṃ ca; vākpāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyam; vacanādānaviharaṇotsargā- nandeṡvādhipatyāt ? na khalūpasaṅkhyātavyam; yasmādiheṡṭam- cittāśrayastadvikalpa: sthiti: saṃkleśa eva ca | sambhāro vyavadānaṃ ca yāvatā, tāvadindriyam ||5|| ------------------- na hyavimuktacittasyāsti parinirvāṇamiti | ājñātāvīndriyaṃ kṡayajñānādyanāsrava- mindriyam | tadeva ca vimuktaṃ kleśavimuktyā, santānavimutyā ca | tatprāptasya nirupadhiśeṡanirvāṇaṃ bhavati | tasmādājñātāvīndriyasya nirupadhiśeṡanirvāṇa ādhipatyaṃ vyavasthāpyate | drṡṭadharmasukhavihāraṃ pratīti vistara: | drṡṭo dharma: drṡṭadharma:, drṡṭajanmetyartha:; sukho vihāra: sukhavihāra:; drṡṭadharme sukhavihāra: drṡṭadharmasukhavihāra: | taṃ pratyā jñātāvīndriyasyādhipatyaṃ vimuktaprītisukhapratisaṃvedanāditi | vimukti: = kleśaprahāṇam, prīti: = saumanasyam, sukham = prasrabdhisukham | vimuktyā prītisukhasya pratisaṃvedanaṃ vimuktiprītisukhapratisaṃvedanam, tasmāditi | taduktaṃ bhavati-vimuktiprītisukhapratisaṃvedanameva drṡṭadharmasukhavihāra iti ||4|| vākpāṇipādapāyūpasthānāmapi cendriyatvamupasaṅkhyātavyamiti | sāṃkhyā: cakṡurindriyā- divyatiriktāni vāgindriyādīni kalpayanti-vāgindriyaṃ yena vacanaṃ kriyate, pāṇīndriyaṃ yena kiñcid dravyamādīyate, pādendriyaṃ yena viharaṇaṃ kriyate, caṃkramaṇamityartha:; pāyvindriyaṃ yena purīṡotsarga: kriyate, upasthendriyaṃ kāyendriyaikadeśavyatiriktaṃ yenānanda: sukhaviśeṡa: prāpyate | na khalūpasaṃkhyātavyamavidyādīnāmindriyatvam; yenārthena bhagavatā dvāviṃśatirindriyāṇyuktāni; tatrāvidyādīnāmayogāt | ko'sāvartha: ? ityāha-"cittāśrayastadvikalpa:" iti | vistara:-cittasyāśraya:, tadāśrayasya vikalpa: sthiti: saṃkleśa: vyavadānasambhāro vyavadānaṃ ceti | etacca ṡaḍāyatanaṃ maulaṃ sattvadravyamiti | taditareṡāṃ tadāśritatvāt | tathā hi-ṡaḍindriyādhipatyasambhūta- mindriyādhiṡṭhānam, ṡaḍ vā viṡayā vijñānakāyāśca-tadetadapi sattvadravyamiṡyate, na tu maulam | @113 tatra cittāśraya: ṡaḍindriyāṇi | etacca ṡaḍāyatanaṃ maulaṃ sattvadravyam | tasya strīpuruṡavikalpa: strīpuruṡendriyābhyāṃ sthitirjīvitendriyeṇa, saṃkleśo vedanābhi: | vyavadanasambharaṇaṃ pañcabhi:, vyavadānaṃ tribhi: | ato nāvidyādīnāmindriyatvamiṡṭam ||5|| pravrtterāśrayotpattisthitipratyupabhogata: | caturdaśa tathānyāni nivrtterindriyāṇi vā ||6|| matavikalpārtho vāśabda: | apare punarāhu:-pravrtterāśraya: ṡaḍindriyāṇi | utpatti: strīpuruṡendriye; tata utpatte: | sthitirjīvitendriyam; tenāvasthānāt | upabhogo vedanādibhi: | ata etāni caturdaśendriyāṇi | tenaiva prakāreṇa nivrtteranyāni | śraddhādayo hi nivrtterāśrayā: | ājñāsyāmīndriyaṃ prabhava:, sthitirājñendriyam, upabhoga ājñātā- vīndriyam, etāvantyevendriyāṇi | ata eva caiṡāmeṡo'nukrama: | vācastu nendriyatvam; vacane śikṡāviśeṡāpekṡatvāt | pāṇipādasya cādānavihara- ṇādananyatvāt | tadeva hi tadanyathā anyatra cotpannamādānaṃ viharaṇaṃ cocyate; vināpi ca pāṇipādenādānaviharaṇāduragaprabhrtīnām | ------------------- na hyadhiṡṭhānādyādhipatyasambhūtaṃ ṡaḍāyatanamiti | vyavadānasambharaṇaṃ pañcabhiriti | śraddhādibhi: | vyavadānaṃ tribhiriti | anājñātamājñāsyāmīndriyādibhi: ||5|| apara: kalpa:-"pravrtterāśrayotpatti:" iti | vistara:-pravrttipakṡaṃ nivrttipakṡaṃ cādhikrtyocyate | pravrtte: = saṃsārasyāśraya:, utpatti:, sthiti:, upabhogaśca | nivrtterapi nirvāṇa- syāśraya:, utpatti:, sthiti:, upabhogaśca | etāvatā ca puruṡārthaparisamāptiriti | nirarthikā tadanyendriyaprajñapti:, bhavatāmapi puruṡārthaparisamāpti: paṭhyate, tasya śabdādyupalabdhirādi:, guṇapuruṡāntaropalabdhiranta iti ? tatra ṡaḍāyatanaṃ mūlasattvadravyabhūtaṃ saṃsaratīti pravrtterāśraya: | utpatti: strīpuruṡendriya iti | utpadyate'syā ityutpatti: | kasmāt ? ityāha-tata utpatte: | kasya ? ṡaḍāyatanasya | mana:kāyendriyayo: sākṡāt tābhyāmutpatteścakṡurādīnāṃ caturṇāṃ krameṇotpatte: | sthitirjīvitendriyeṇa ṡaḍāyatanāvasthānāt | upabhogo vedanādibhi: | sukhādibhi: | śraddhādayo hi nivrtterāśrayā iti | śraddhādīnāṃ pratiṡṭhābhūtatvāt | ājñāsyāmīndriyaṃ prabhava iti | ādibhava:, prathamato'nāsravotpatte: | sthitirājñendriyam; prābandhikatvāt | upabhoga ājñātāvīndriyeṇeti, tena vimuktiprītisukhapratisaṃvedanāt | ata etāvantyevendriyāṇīti | nāvidyādīnāmindriyatva- miṡṭamityartha: | ata eva caiṡāmeṡo'nukrama iti | cakṡurindriyaṃ yāvadājñātāvīndriyamiti pravrttinivrttyorāśrayādibhāvāt | vācastu nendriyatvaṃ vacane śikṡāviśeṡāpekṡatvāt | jātamātro hi bālako vinaiva śikṡayā cakṡuṡā rūpāṇi paśyati, na tvevaṃ vacanaṃ karoti | tasmādindriyadharmātikrāntatvānna vāk indriyaṃ bhavitumarhati | jihvendriyādhiṡṭhānasyaiva tvetat karmavacanamiti | pāṇipādasya cādāna- viharaṇādananyatvāditi | pāṇireva hi anyathānyatra cotpanna ādānamucyate | pāda eva cānyathānyatra @114 pāyorapi nendriyatvam; utsarge gurudravyasyākāśe sarvatra patanāt | vāyunā ca tatpreraṇāt | upasthasyāpi nendriyatvam; ānande strīpuruṡendriyakrtaṃ hi tat saukhyamiti | kaṇṭhadantākṡivartmāṅguliparvaṇāmapi cābhyavaharaṇacarvaṇonmeṡanimeṡākuñcana- vikāśakriyāsvindriyatvaṃ prasajyeta, sarvasya vā kāraṇabhūtasya svasyāṃ kriyāyām | ityayuktaṃ vāgādīnāmindriyatvam ||6|| tatra cakṡurādīnāṃ puruṡendriyaparyantānāṃ krto nirdeśa: | jīvitendriyasya viprayuktatvād viprayukteṡveva (a^ ko^ 2.45) kariṡyate | sukhādīnāmājñāsyāmīndriyādīnāṃ ca kartavya: | so'yaṃ kriyate- ------------------- cotpanno viharaṇamiti; karmābhāvāt | svātmani ca vrttivirodhāt na pāṇipādasyendriyatvam | uragaprabhrtīnāmiti | sarpādīnāṃ pāṇipādaṃ nāsti, atha ca teṡāmādānaviharaṇaṃ bhavati | (iti) na pāṇipādasyendriyatvam | teṡāmapyasti sūkṡmamiti cet ? na; sādhyatvāt | pāyorapi nendriyatvamutsarge iti | aśucyutsarge | gurudravyasya yasya kasyacid ākāśe chidre sarvatra pāyusthānādanyatrāpi patanāt | gurudravyasya gurutvādeva svayaṃ patanam, nendriyakrtam | vāyunā ca tatpreraṇāditi | vāyunā tasya guroraśucidravyasya preraṇā | vāyoreva tat karma syāt, na pāyvindriyasya; tadanupalabdhe: | upasthasyāpi nendriyatvamānanda iti | kāyendriyaikadeśastrīpuruṡendriyavyatiriktakalpitasya upasthasya nendriyatvamānande | kāyendriyaikadeśabhūtastrīpuruṡendriyakrtaṃ hi tat kliṡṭaṃ saukhyamiti vākyārtha: | kaṇṭhadantākṡivartmāṅguliparvaṇāmapīti | vistara:-yadi yathoktāt kāraṇādetāvantye- vendriyāṇīti neṡyate, kaṇṭhasyābhyavaharaṇe, dantasya carvaṇe, akṡivartmana unmeṡanimeṡe, parvaṇo- 'sthisandhisaṅkocavikāśakriyāyāmindriyatvaṃ prasajyate | sarvasya vā kāraṇabhūtasyeti | vistara:-sarvasya vā kāraṇabhūtasya bījāde: svasyāṃ kriyāyāṃ svakāryakriyāyāmaṅkurā- dilakṡaṇāyāmindriyatvaṃ prasajyetetyadhikrtam | yadi yasya yatra puruṡakāro'sti, tasya tatrendriya- tvamamiṡyate, sa ca niyamahetu: pūrvokto neṡyate | tasmādayuktaṃ vāgādīnāmindriyatvam ||6|| tatra cakṡurādīnāmiti | vistara:-tatreti vākyopanyāse | krto nirdeśa iti | "tadvijñānāśrayā rūpaprasādāścakṡurādaya:" (abhi^ ko 1.9) "kāyāt strīpuruṡendriye" (abhi^ ko^ 2.2), "vijñānaṃ prativijñapti:" (abhi^ ko^ 1.16) iti | jīvitendriya- syeti | "āyurjīvitamādhāra ūṡmavijñānayorhi ya:" (abhi^ ko^ 2.45) ityatra | śraddhādīnāṃ caitteṡviti | "śraddhāpramāda: prasrabdhi:" (abhi^ ko^ 2.25) ityatra pradeśe | nanu ca vedanāyā api krto nirdeśa:, caitteṡvapi kariṡyate-"vedanānubhava:" (abhi^ ko^ 1.14) iti, "vedanā cetanā saṃjñā" (abhi^ ko^ 2.24) iti vacanāt ? satyam; sāmānyaṃ rūpaṃ vedanāyā uktam, vakṡyate ca; viśeṡavibhāgarūpaṃ tviha vivakṡitamiti `sukhādīnāṃ kartavyo nirdeśa:' @115 du:khendriyamasātā yā kāyikī vedanā, asātetyupaghātikā, du:khetyartha: | sukham | sātā, sukhendriyaṃ kāyikī sātā vedanā | sātetyanugrāhikā, sukhetyartha: | dhyāne trtīye tu caitasī sā sukhendriyam ||7|| trtīye tu dhyāne saiva sātā vedanā caitasī sukhendriyam | nahi tatra kāyikī vedanāsti; pañcavijñānakāyābhāvāt ||7|| anyatra sā saumanasyam, trtīyād dhyānādanyatra kāmadhātau prathame dvitīye ca dhyāne sā caitasikī sātā vedanā saumanasyendriyam | trtīye tu dhyāne prītivītarāgatvāt sukhendriyameva sā, na saumanasyendriyam | prītirhi saumanasyam | ------------------- ityāha | ājñāsyāmīndriyādīnāṃ tarhi na kartavya:, yasmānmanaso lakṡaṇamuktam, śraddhādīnāṃ caitteṡu kariṡyate, sukhasaumanasyopekṡāṇāmiha kriyate ? eṡāmapi kartavya eva; yasmānnavadravya- svabhāvatvameṡāṃ darśayitavyam | etasyāṃ cāvasthāyāmetāni nava dravyāṇyanājñātamājñāsyāmīndri- yākhyāṃ labhante, etasyāmavasthāyāmājñendriyākhyām, etasyāmājñātāvīndriyākhyāṃ labhante- iti sa eṡāmavasthāviśeṡo darśayitavya ityata: sūktametat-sukhādīnāmājñāsyāmīndriyādīnāṃ ca kartavya iti | "asātā yā kāyikī vedanā" iti | `asātā' iti sātānivrttyartham | `kāyikī' iti mānasīnivrttyartham | tatra kāyā: cakṡurādaya: pañca paramāṇusañcayātmakatvāt | tatra kāye bhavā, kāyena vā āśrayeṇa saha caratīti kāyikī | yā upaghātikā pañcendriyāśrayā vedanā, tad "du:khendriyam" ityavagantavyam | "sukham sātā" iti | atra `indriyam' ityanuvartate, `kāyikī' iti ca | `sātā' iti grahaṇamasātānivrttyartham | tadetaduktaṃ bhavati-tat sukhendriyam, yā anugrāhikāpañcendriyā- śrayā vedaneti | "dhyāne trtīye tu caitasī sā sukhendriyam" iti | trtīye tu dhyāne caitasyāpi sātā vedanā sukhendriyamiti vyavasthāpyate | kasmāt caitasyeva sātā tatra grhyate, na kāyikī ? ityata āha-na hi tatra kāyikī vedanāsti; pañcavijñānakāyābhāvād iti ||7|| trtīye dhyāne kasmāt sā na saumanasyendriyam ? ata āha-trtīye tu dhyāne prīti- virāgatvāt sukhendriyameva sā, na saumanasyendriyam | sātatvāddhi sukhamucyate, na prīti:; asampraharṡākāratvāt | tathā hi sūtre uktam-"prītervirāgādupekṡako viharati" iti vistareṇa yāvat "smrtimān sukhavihārī trtīyaṃ dhyānamupasampadya viharati" ( ) iti | saumanasyādanyā prītiriti ced ? ata āha-prītirhi saumanasyamiti | @116 asātā caitasī puna: | daurmanasyam, upekṡā tu madhyā, naivasātānāsātā adu:khasukhā vedanā madhyetyucyate | sopekṡendriyam | kiṃ kāyikī caitasikī ? ityāha- ubhayī, kiṃ puna: kāraṇam-iyamabhisamasyaikamindriyaṃ kriyate ? avikalpanāt ||8|| caitasikaṃ hi sukhadu:khaṃ prāyeṇa vikalpanādutpadyate, na tu kāyikam; viṡayavaśā- darhatāmapyutpatte: | atastayorindriyatvena bheda: | upekṡā tu svarasenaivāvikalpayata evotpadyate kāyikī caitasikī vetyekamindriyaṃ kriyate | anyathā ca kāyikaṃ sukhamanugrhṇāti, anyathā caitasikam | evaṃ du:khamanyathā kāyikamupahantyanyathā caitasikam | upekṡāyāṃ naiṡa vikalpo'sti, ata upekṡaṇaṃ pratyavikalpanādabheda: ||8|| drgbhāvanā'śaikṡapathe nava trīṇi, mana:sukhasaumanasyopekṡā:, śraddhādīni ca pañca-tāni navendriyāṇi triṡu mārgeṡu trīṇīndriyāṇyucyante-darśanamārge anājñātamājñāsyāmīndriyam, bhāvanāmārge ājñendriyam, aśaikṡamārge ājñātāvīndriyamiti | ------------------- "asātā caitasī puna: daurmanasyam" iti | upaghātikā caitasikī vedanā daurmanasyam | "upekṡā tu madhyā" iti | upekṡendriyaṃ tu yā madhyā vedanā (sā) naiva sātā nāsātetyartha: | "ubhayī" iti | ubhayāvayavāvasthā ubhayī | kāyikī, caitasikītyartha: | "avikalpanāt" iti | abhinirūpaṇavikalpābhāvādityartha: | prāyeṇeti grahaṇaṃ samādhijavipākajaprītisukhaparivarjanārtham | na tu kāyikamiti | na kāyikaṃ sukhadu:khaṃ vikalpanādutpadyate, kiṃ kāraṇam ? ityāha-viṡayavaśādarhatāmapyutpatteriti | prahīṇapriyā- priyavikalpānāmapyarhatāṃ viṡayavaśenaiva kāyikasukhadu:khotpādāt | atastayorindriyatvena bheda iti | tayo: kāyikacaitasikayo: sukhayo:, du:khayośca indriyatvena bheda: = prthaktvam- sukhendriyam, saumanasyendriyam; du:khendriyam, daurmanasyendriyamiti | upekṡā tu svarasenaiva anabhisaṃskāreṇā vikalpayata eva anibharūpayata evotpadyate kāyikī cetasikī vā vipākajā naiṡyandikī vā | tasmād ekamindriyaṃ kriyate indriyatvenābheda upekṡendriyamiti | anyathā ca kāyikāmiti | vistara:-anyenānubhavarūpaviśeṡeṇa kāyikamupahanti, anyena caitasikamiti | upekṡāyāṃ naiṡa vikalpa iti | eṡa svarūpaviśeṡalakṡaṇo vikalpo nāsti | ata upekṡaṇaṃ prati upekṡākriyāṃ prati avikalpanād asvabhāvaviśeṡādabheda: ||8|| "drgbhāvanā'śaikṡapathe" iti | drg = darśanam | drśo bhāvanāyā aśaikṡasya ca panthā: drgbhāvanāśaikṡapatha:, tasminneva mārgatreye yāni mana:sukhasaumanasyopekṡāśraddhāvīryasmrtisamādhi- @117 kiṃ kāraṇam ? darśanamārge hyanājñātamājñātuṃ pravrtta: | bhāvanāmārge nāstyapūrvamājñeyaṃ tadeva tvājānāti śeṡānuśayaprahāṇārtham | aśaikṡamārge tvājñātamityavagama ājñātāva:, so'syāstīti ājñātāvī | ājñātamavituṃ śīlamasyeti vā; kṡayānutpādijñānalābhāt | "dukhaṃ me parijñātaṃ na puna: parijñātavyam" ( ) iti tathābhūtasyendriyamājñātāvīndriyam || svabhāvanirdeśaṃ krtvā prakārabhedo vaktavya:-kati sāsravāṇi, katyanāsravāṇi indriyāṇītyevaṃmādi | tatra tāvad yadetadanantaroktamājñāsyāmīndriyādikam, etat- amalaṃ trayam | anāsravamityartha: | malānāmāsravaparyāyatvāt | rūpīṇi jīvitaṃ du:khe sāsravāṇi, rūpīṇi saptendriyāṇi jīvitendriyaṃ du:khadaurmanasyendriye caikāntasāsravāṇi | rūpīṇi puna: sapta cakṡu: śrotraghrāṇajihvākāyastrīpuruṡendriyāṇi rūpaskandhasaṃgrahāt | ------------------- prajñākhyāni nava dravyāṇi, tāni darśanamārge anājñātamājñāsyāmīndriyam, bhāvanāmārge ājñendriyam, aśaikṡamārge ājñātāvīndriyamiti vyavasthāpyante, anyonyamapekṡamāṇāni tāni nava dravyāṇi tattannāma labhante | "nava" iti ca kalāpāntarāpekṡayaivamuktam | na tvekasmin cittakalāpe nava dravyāṇi bhavanti; sukhasaumanasyopekṡendriyāṇāmekatarasyaiva bhāvāt | yadi hi sa mārgo'nāgamya- dhyānāntacaturthadhyānākāśavijñānākiñcanyā- yatanabhūmika:, tatropekṡendriyameva; na sukhasaumana- syendriye | yadi prathamadvitīyadhyānabhūmika:, tatra saumanasyendriyameva | yadi trtīyadhyānabhūmika:, tatra sukhendriyameva, nānyaditi | anājñātamājñātuṃ pravrtta iti | anājñātaṃ satyacatuṡṭayam, ājñātum = veditum, pravrtta: = ājñāsyāmīti prārabdha: | tasyendriyamanājñātamājñāsyāmīndriyam | aluksamāsa: (pā^ sū^ 6.3.14) | ākhyātapratirūpakaścāyam `ājñāsyāmi' iti śabda: | bhāvanāmārge nāstyapūrva- mājñeyam, tadeva tu satyacatuṡṭayamājānāti | śeṡānuśayaprahāṇārthe bhāvanāheyakleśaprahāṇārtham | tasyājñasya pudgalasyendriyam ājñendriyam | ājñamevendriyamiti vā | aśaikṡamārge tvājñātamityavagama ājñātāva iti | arthakathanamātrametat | śabdavigrahastvevaṃ kartavya:-ājñātamityāva: ājñātāva: | avaterghañi rūpametad āva iti, so'syāstīti matvarthīya ājñātāvī | ājñāta- mavituṃ śīlamasyeti veti tācchīliko ṇini: | tathābhūtasyendriyamiti | tathābhūtasya pudgala- syendriyam, ājñātāvina ityartha: || "amalaṃ trayam" iti | amalameva trayamityavadhāryate | nanu cāyamanāsravasāsravaprakārabheda ukto dhātunirdeśe-"anāsravā mārgasatyam" (abhi^ ko^ 1.5) iti, tathā "sāsravānāsravā ete traya:, śeṡāstu sāsravā:" (abhi^ ko^ 1.31) ityādivacanāt ? satyamukto'yamevamādi: prakārabheda:, sa tu sāmānyarūpeṇokta:, na bhedarūpeṇa | ata: śiṡyasukhapratipattyarthamaya- mevamādiprakārabheda: pratipadarūpeṇa punarabhidhīyata ityevamavagantavyam | @118 dvidhā nava ||9|| mana:sukhasaumanasyāpekṡā: śraddhādīni ca pañca etāni navendriyāṇi sāsravāṇi, anāsravāṇyapi | anāsravāṇyeva śraddhādīni-ityeke | uktaṃ hi bhagavatā-"yasyemāni pañcendriyāṇi sarveṇa sarvāṇi na santi tamahaṃ bāhyaṃ prthagjanapakṡāvasthitaṃ vadāmi" ( ) iti | nedaṃ jñāpakam; teṡāmanāsravatvamadhikrtya vacanāt | tathā hyaryapudgala- vyavasthānaṃ krtvā `yasyemāni' ityāha | prthagjano vā dvividha:-ābhyantarakaścāsamucchinnakuśalamūla:, bāhyakaśca samucchinnakuśalamūla: | tamadhikrtyāha-"bāhyaṃ prthagjanapakṡāvasthitaṃ vadāmi" iti | uktaṃ ca sūtre-"santi ca sattvā loke jātā loke vrddhāstīkṡṇendriyā api ------------------- "dvidhā nava" iti na sūtrayitavyam; ekāntānāsravasāsravanirdhāraṇādeva dvidhā naveti siddhe: ? yadi hyetāni navaikāntenānāsravāṇi syu:, ekāntānāsraveṡvājñāsyāmīndriyādiṡu paṭhyeran; tathaikāntasāsravāṇi syu:, ekāntasāsraveṡu rūpīndriyajīvitadu:khadaurmanasyeṡu paṭhyeran; na caivam, ato nava dvidheti siddham ? astyetadevam, matāntaranivrttyarthaṃ tu punaridamucyate- "nava dvidhā" iti | dvidhaiva nava nānāsravāṇi, yathaike kathayanti, tatsiddhaye cāgamamānayanti- yasyemānīti | vistara:-sarveṇa sarvāṇi na santīti | sarveṇa prakāreṇa mrdumadhyādhimātrabhedena | sarvāṇīti pañcāpi na santītyartha: | prthagjanapakṡāvasthitaṃ vadāmīti vacanāt | arthādetaduktaṃ bhavati-yasyemāni santi sa ārya iti | nedaṃ jñāpakaṃ teṡāmanāsravatvamadhikrtyetyācārya: | tathā hi āryapudgalavyavasthānaṃ krtvā yasyemānītyāheti | kathaṃ ? "pañcemāni, bhikṡava:, indriyāṇi | katamāni pañca ? śraddhendriyaṃ yāvat prajñendriyam | eṡāṃ pañcānāmindriyāṇāṃ tīkṡṇatvāt paripūrṇatvādarhan bhavati | tatastanutarairmrdutarairanāgāmī bhavati | tatastanutarairmrdutarai: sakrdāgāmī | tatastanutarairmrdutarai: srota āpanna: | tato'pi tanutarairmrdutarairdharmānusārī | tatastanutarairmrdutarai: śraddhānusārī | iti hi, bhikṡava:, indriyapāramitāṃ pratītya phalapāramitā prajñāyate | phalapāramitāṃ pratītya pudgalapāramitā prajñāyate | yasyemāni pañcendriyāṇi sarveṇa sarvāṇi na santīti tamahaṃ bāhyaṃ prthagjanapakṡāvasthitaṃ vadāmi" ( ) iti | tadevamāryapudgalavyavasthānaṃ krtvā `yasyemāni' ityāha bhagavāniti | prthagjano vā dvividha iti | ābhyantarakaśca, bāhyakaśca | asamucchinnakuśalamūla ābhyantaraka:; bauddhasaṃgrhītatvāt | samucchinnakuśalamūlastu bāhyaka:; tadviparyayāt | ata eva ca `bāhyam' iti viśeṡaṇam | itarathā hi `prthagjanapakṡāvasthitaṃ vadāmi' ityevāvakṡyat | uktaṃ ca sūtra iti | "atha bhagavato'bhicārābhisambuddhasyaimbuddhasyaitadabhavat- `adhigato me dharmo gambhīro gambhīrāvabhāso durdarśo duravabodho'tarkyo'tarkāvacara:, sūkṡmo nipuṇa: paṇḍita- vedanīya:, taṃ cāhaṃ pareṡāmāvedayam | taṃ ca pare na vijānīyu: | sa mama syād vighāta:, syāt klamatha:, syāccetaso'nudaya: | yaṃ nvahamekākī araṇye pravaṇe drṡṭadharmasukhavihāratāyogamanuyukto vihareyam |' atha brahmaṇa: sahāpaterbrahmaloke sthitasyaitad abhavat-`naśyati batāyaṃ loka:, @119 madhyendriyā api mrdvindriyā api ityapravarttita eva dharmacakre |" tasmāt santyeva sāsravāṇi śraddhādīni | punaścoktam-"yāvaccāhameṡāṃ pañcānāmindriyāṇāṃ samudayaṃ cāstaṅgamaṃ ca svādaṃ cādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ nādhyajñāsiṡaṃ na tāvadahasmāt sadevakāllokād" ( ) iti vistara: | na cānāsravāṇāmeṡa parīkṡāprakāra: ||9|| katīndriyāṇi vipāka: ? kati na vipāka: ? ekāntena tāvat- vipāko jīvitaṃ, atha yadarhan bhikṡurāyu:saṃskārān sthāpayati tajjīvitendriyaṃ vipāka: ? śāstre (jñā^ pra^ 12, 14) uktam-"kathamāyu:saṃskārān sthāpayati ? arhan bhikṡu: rddhimāṃścetovaśitvaṃ prāpta: saṅghāya vā pudgalāya vā pātraṃ vā cīvaraṃ vā anyatamānyatamaṃ ------------------- praṇaśyati bātāyaṃ loka:, yatredānīṃ kadācit karhicit tathāgatā arhanta: samyaksambuddhā: loka utpadyante, tadyathodumbarapuṡpam ! tasya cādya bhagavato'lpotsukavihāritāyāṃ cittaṃ krāmati na dharmadeśanāyām, yaṃ nvahaṃ gatvā adhyeṡayeyam |' atha brahmā sahāpatistadyathā balavān puruṡa: sammiñjitaṃ bāhuṃ prasārayet, prasāritaṃ vā sammiñjayet, evameva brahmā sahāpatirbrahmaloke'ntarhito bhagavata: purastāt pratyasthāt | atha brahmā tasyāṃ velāyāṃ gāthāmabhāṡata- `prādurbabhūva magadheṡu pūrvaṃ dharmo hyaśuddha: samalānubaddha: | apāvrṇīṡva amrtasya dvāraṃ vadasva dharma virajaṃ niraṅgaṇam ||' atha bhagavānasyāṃ velāyām ime gāthe abhāṡata- `krcchreṇa me adhigato brahman khilāṃ pravidālya, bhavarāgaparītaiśca nāyaṃ dharma: susambodha: | pratisrotopamaṃ mārgaṃ gambhīramatidurdrśam, na drakṡyanti rāgaraktāstama:skandhena cāvrtā: ||' brahmāvocat-`santi, bhadanta, sattvā loke jātā loke vrddhāstīkṡṇendriyā api madhyendriyā api mrdvindriyā api ityapravartita eva svadharmacakre' (ma^ va^ 1.5. 7-8) iti | vistara:-indriyāṇi śraddhādīni, yaste bhavyā uktā: | yasmād "apravarttite'pi dharmacakre santi tīkṡṇendriyā:" ityādyuktam, tasmāt santyeva sāsravāṇi śraddhādīnīti | sadevakāllokā- diti | vistara:-"na tāvadahaṃ asmāt sadevakāllokāt samārakāt sabrahmakāt saśramaṇa- brāhmaṇikāyā: prajāyā: sadevamānuṡāyā mukto ni:srto visaṃyukto viparyāsāpagatena cetasā bahulaṃ vyavāhārṡam" iti vistaravacanam | na cānāsravāṇāmeṡa parīkṡāprakāra iti | na hyanāsravāṇāmāsvāda ādīnavo ni:saraṇaṃ vā yujyate ||9|| arhanniti | nānāgāmī; kleśavimuktasantānatvāt | rddhimāniti | prāptābhijña: | @120 vā śrāmaṇakaṃ jīvitapariṡkāraṃ vā dattvā tat praṇidhāya prāntakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate | sa tasmāt vyutthāya cittamutpādayati vācaṃ ca bhāṡate-`yanme bhogavipākaṃ karma tadāyurvipākaṃ bhavatu' iti tasya yad bhogavipākaṃ tadāyurvipākaṃ bhavati | yeṡāṃ punarayamabhiprāya:-vipākoccheṡa vipacyata iti | ta āhu:-"pūrvajāti- krtasya karmaṇo vipākoccheṡam | sa bhāvanābalenākrṡya pratisaṃvedayate" ( ) iti | kathamāyu:saṃskārānutsrjati ? tathaiva dānaṃ dattvā praṇidhāya prāntakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate-`yanme āyurvipākaṃ tad bhogavipākaṃ bhavatu' iti | tasya tathā bhavati | bhadantaghoṡakastvāha-"tasminneva āśraye rūpāvacarāṇi mahābhūtāni dhyāna- balena sammukhīkarotyāyuṡo'nukūlāni vairodhikāni ca | evamāyu:saṃskārān sthāpayati, evamutsrjati" ( ) iti | evaṃ tu bhavitavyam-samādhiprabhāva eva sa teṡāṃ tādrśo yena pūrvakarmajaṃ sthitikālāvedhamindriyamahābhūtānāṃ vyāvarttayanti, apūrvaṃ ca samādhijamāvedhamākṡipanti | tasmānna tajjīvitendriyaṃ vipākam, tato'nyat tu vipāka: || praśnāt praśnāntaramupajāyate- kimarthamāyu:saṃskārānadhitiṡṭhanti ? parahitārtham, śāsanasthityarthaṃ ca | te hyātmana: kṡīṇamāyu: paśyanti, na ca tatrānyaṃ śaktaṃ paśyanti | ------------------- cetovaśitvaṃ prāpta iti asamayavimukta: | jīvitapariṡkāramiti | jīvitāya pariṡkāra:, tadanuguṇatvāt | dattvā tatpraṇidhāyeti | tadāyu: praṇidhāya cetasi krtvetyartha: | katham ? ityāha- yanme bhogavipākaṃ karma tadāyurvipākaṃ bhavatu iti | prāntakoṭikamiti | "vrddhikāṡṭhāgatam" (abhi^ ko^ 7.41) iti lakṡaṇamasya vakṡyate | cittamutpādayati, vācaṃ ca bhāṡate iti | cittavācāvapi tatsiddhaye kuryāt | naikakāraṇasādhyaṃ hi kāryam, tadanena vipāka eva jīvitendriyamiti darśayati | yanme bhogavipākaṃ karma tadāyurvipākadāyi bhavitvati | dhyānabhāvanābalaṃ tu tasyā ākarṡakamiti | vipākoccheṡaṃ vipacyata iti | akālamaraṇenāparisamāptaphalasya tyaktasya janmānta- karmaṇo bhāvanābalena vipākoccheṡamākrṡya pratisaṃvedayate | teṡāṃ tādrśa iti teṡām = yoginām | pūrvakarmaje sthitikālāvedhamiti | pūrvasmin janmani karma pūrvakarma, tato jāta: pūrvakarmaja:, sthitirindrayaṃ mahābhūtānāṃ pravāha:, sthite: kāla: sthitikāla:, tasyāvedha: ākṡepa: | sthitikālā-vedhastāvat saṃskārakṡaṇānubandhasāmarthyamākṡepa:, tena hyasau sthitikāla āvidhyate | taṃ pūrvakarmajaṃ sthitikālāvedhamindriyamahābhūtānāṃ vyāvartayanti yogina:, apūrvaṃ ca samādhijamāgantukamākṡipanti | praśnāt praśnāntaramupajāyata iti | `atha yadarhan bhikṡurāyu:saṃskārān sthāpayati tajjīvitendriyaṃ kasya vipāka:' ityasmāt praśnāt kimarthamāyu:saṃskārānadhitiṡṭhantīti @121 atha kimarthamutsrjanti ? alpaṃ ca parahitaṃ jīvite paśyanti rogādibhūtaṃ cātmabhavam | yathoktam- "sucīrṇe brahmacarye'smin mārge caiva subhāvite | tuṡṭa āyu:kṡayāt bhavati rogasyāpagame yathā ||" iti | athaitadāyu:saṃskārāṇāṃ sthāpanārthamutsarjanaṃ vā kva kasya ca veditavyam ? manuṡyeṡveva triṡu dvīpeṡu strīpuruṡayorasamayavimuktasyārhata: prāntakoṭikadhyānalābhina: | tasya hi samādhau ca vaśitvam | kleśaiścānupastabdhā santati: | sūtra uktam-"bhagavān jīvitasaṃskārānadhiṡṭhāyāyu:saṃskārānutsrṡṭavān |" teṡāṃ ko viśeṡa: ? na kaścidityeke | tathā hyuktam-"jīvitendriyaṃ katamat ? traidhātukamāyu: (mū^ śā^ ) iti | pūrvakarmaphalamāyusaṃskārā:, pratyutpannakarmaphalaṃ jīvitasaṃskārā ityapare | yairvā nikāyasabhāgasthitista āyu:saṃskārā: | yaistu kālāntaraṃ jīvati te jīvitasaṃskārā iti | bahuvacanaṃ bahūnāmāyurjīvitasaṃskārāṇām utsarjanādhiṡṭhāt | na hyekasya kṡaṇasyotsarjanamadhiṡṭhānaṃ cāsti | na ca kālāntarasthāvaramekamāyurdravyaṃ na bhavatīti dyotanārthamityeke | bahuṡveva saṃskāreṡvāyurākhyā | naikamāyurnāma dravyamasti; anyathā hi naiva saṃskāragrahaṇamakariṡyadityapare | ------------------- praśnāntaram | parahitārthe śāsanasthityarthaṃ ceti | parahitārthameva buddhā: bhagavanta:, śāsana- sthityarthameva śrāvakā: | rogādibhūtaṃ cātmabhāvamiti | rogagaṇḍaśalyādibhūtam, tridu:khatāyogāt | kva kasya ceti | `kva' ityasya praśnavisarjanam-manuṡyeṡveva triṡu dvīpeṡviti | `kasya' ityasya visarjanam-strīpuruṡayorasamayavimuktasyārhata: prāntakoṭidhyānalābhina iti | tasya hīti | vistara:-samādhau ca vaśitvaṃ prāntakoṭikadhyānalābhina:; tīkṡṇendriyatvāt | kleśaiścānupastabdhā santati:; niravaśeṡakleśaprahāṇāt | drṡṭiprāptasya yadyapi samādhau vaśitvamasti, na tu tasya kleśairanupastabdhā santati: | samayavimuktasya yadyapi kleśairanupastabdhā santati:, na tu samādhau vaśitvam | asamayavimuktasya tūbhayamasti | bahuvacanamiti | jīvitasaṃskārāniti yadvacanaṃ tad bahuvacanam | kasmād ? ityāha- bahūnāmiti | vistara:-bahūnāṃ santānavartināṃ jīvitasaṃskārāṇāmutsarjanādhiṡṭhānāt | na hyekasya kṡaṇasya utsarjane adhiṡṭhāne vā prayojanamasti; pravāheṇa parakāryābhiniṡpādanāt | ekasya ca kṡaṇasyāpīḍākaratvāt | na ca kālāntarasthāvaramiti | kālāntarasthānaśīlaṃ kālāntara- sthāvaram = akṡaṇikam | taccaitad āyurdravyaṃ na bhavatīti dyotanārthaṃ bahuvacanamityeke | bahuṡveva saṃskāreṡviti | sautrāntikānāmayaṃ pakṡa: | ekasminnapi kṡaṇe bahavaste @122 kimarthaṃ punarbhagavatā āyu:saṃskārā utsrṡṭāśca, adhiṡṭhitāśca ? maraṇavaśitva- jñāpanārthamutsrṡṭā:, jīvitavaśitvajñāpanārthamadhiṡṭhitā:-traimāsyameva nordhvam; vineyakāryā- bhāvāt | yaccāpi tat pratijñātam-"evambhāvitairahaṃ caturbhirrddhipādairākāṃkṡan kalpamapi tiṡṭheyam, kalpāvaśeṡamapi" ( ) iti, tasyāpi sampādanārtham | skandhamaraṇamārayornirjayārthamiti vaibhāṡikā: | bodhimūle kleśadevaputramārau nirjitāviti | niṡṭhitamānuṡaṅgikam || prakrtamevārabhyate- dvedhā dvādaśa, katamāni dvādaśa ? antyāṡṭakādrte | daurmanasyācca, antyamaṡṭakaṃ śraddhādīni daurmanasyaṃ ca varjayitvā | ------------------- saṃskārā:, yeṡvāyuriti prajñapti: | naikamāyurnāma dravyamasti | te ca saṃskārā: pañcaskandhasvabhāvā:, catu:skandhasvabhāvā vā draṡṭavyā: | anyathā hi naiva saṃskāragrahaṇamakariṡyat | evaṃ tu vaktavyama- bhaviṡyat-`bhagavān jīvitānyadhiṡṭhāyāyūṃṡyutsrṡṭavān' iti | maraṇavaśitvajñāpanārtha miti | maraṇe vaśitvamastīti | traimāsyameva nodhvamiti | trayo māsā: samāhrtāstrimāsam, trimāsameva traimāsyam | atra "kālādhvanoratyantasaṃyoge" (pā^ sū^ 2.335) iti dvitīyā bhavati | nordhvaṃ traimāsyād; vineyakāryābhāvāt subhadrāvasānatvāt buddhakāryasya | tasyāpi sampādanāthamiti | pratijñātasampādanārtham | anyathā vacanamātraṃ syāditi | kalpāvaśeṡa: | kalpa eka: sakala:, kalpādhika: kalpa: sātireka ityartha: | skandhamaraṇamārayoriti | catvāro mārā:-devaputramāra:, kleśamāra:, skandhamāra:, maraṇamāraśceti | tatra prathame yāme devaputramāro nirjita: | dvitīye yāme divyena cakṡuṡā lokaṃ vyavalokya trtīye yāme kleśamāro nirjita: | vaiśālyāṃ tu traimāsyaṃ jīvitasaṃskārānadhiṡṭhāya āyu:saṃskārānutsrṡṭavān | skandhamāranirjayārthamutsrṡṭā: skandhā:, teṡūtsrṡṭeṡu martavyaṃ syāt | ato maraṇamāranirjayārthamadhiṡṭhitā iti vaibhāṡikā: | niṡṭhitamānuṡaṅgikaṃ yat praśnāt praśnāntaramupajātam || "dvedhā dvādaśa" iti | dvedhaiva dvādaśa evetyavadhāryate | rte antyādaṡṭakācchraddhādikādā- jñātāvīparyantād | "daurmanasyācca" | jīvatendriyādekāntavipākādanyāni dvādaśendriyāṇi vipākaśca, avipākaśca | tatra cakṡurādīni puruṡendriyāvasānāni sapta svaprādyabhinirvrttāni aupacayikānya- vipāka: | manodu:khasukhamiti vistara: | yāni mana ādīni kuśalakliṡṭāni tānyavipāka: | yāni ca yathāyogamairyāpathika-śailpasthānika- nairmāṇikasvabhāvāni avyākrtāni, tānya- @123 jīvitendriyādanyāni dvādaśa dvividhāni indriyāṇi-vipākaścāvipākaśca | tatra cakṡurādīni saptaupacayikāni avipāka:, śeṡāṇi vipāka: | manodu:khasukha- saumanasyopekṡendriyāṇi kuśalakliṡṭāni, tānyavipāka: | airyāpathikaśailpasthānika- nairmāṇikāni ca yathāyogam | śeṡāṇi vipāka: | jīvitendriyaṃ cakṡurādīni dvādaśa hitvā śeṡāṇyavipāka iti siddham | yadi daurmanasyendriyaṃ na vipāka iti, sūtraṃ kathaṃ nīyate-"trīṇi kāryāṇi- saumanasyavedanīyaṃ karma, daurmanasyavedanīyaṃ karma, upekṡāvedanīyaṃ karma" iti ? samprayoga- vedanīyatāmadhikrtyoktam | daurmanasyena samprayuktaṃ karma daurmanasyavedanīyam, yathā- sukhasamprayukta: sparśa: sukhavedanīya: | saumanasyopekṡāvedanīye api tarhi karmaṇī evaṃ bhaviṡyata: ? yathecchasi tathā'stu | samprayoge'pi na doṡa:, vipāke'pi na doṡa: | agatyā hyetadevaṃ gamyeta | kā punaratra yukti:-daurmanasyaṃ na vipāka iti ? daurmanasyaṃ hi parikalpaviśeṡai- rutpādyate ca, vyutpādyate ca, vyupaśāmyate ca | na caivaṃ vipāka: | saumanasyamapyevaṃ na ------------------- vipāka: | yathāyogamiti viśeṡaṇamairyāpathikādīnāṃ mānasatvena du:khendriyāsambhavāt sukha- saumanasyayośca kvacidasambhavāt | tatra kāmadhātāvairyāpathikaṃ mana indriyaṃ tatsamprayukte ca saumanasyopekṡendriye avipāka: | rūpadhātāvairyāpathikaṃ mana indriyamavipāka:, vedanendriyaṃ ca tatsamprayukte yathābhūmi | nairmāṇikaṃ pañcabhūmikam, tatra copekṡendriyamevāvipāka: | "airyāpathi- kaśailpasthānikanairmāṇikāni nityamupekṡendriyeṇa samprayuktāni" iti bhadantānantavarmā | śeṡāṇi vipāka iti | kuśalakliṡṭairyāpathikaśailpasthānikanairmā- ṇikasvabhāvebhyo'nyāni mana indriyādīni vipākajāni vipāka: | śeṡāṇyavipāka iti siddhamiti | jīvitendriyaṃ dvādaśa cakṡurādīni hitvā tadavadhāraṇādeva śeṡāṇyavipāka iti siddham | katamāni punastāni ? daurmanasyendriyaṃ na vipāka:; kuśalākuśalatvāt | tathā hi vakṡyati-"tattvekaṃ savipākam" iti | śraddhādīnyaṡṭakaṃ kuśalamityavipāka:; "vipāko'vyākrto dharma: sattvākhya:" (abhi^ 2.57) iti vipākalakṡaṇābhāvāt | yadi daurmanasyendriyaṃ na vipāka iti | anenāgamavirodhaṃ darśayati | samprayogavedanīyatā- madhikrtyeti | vedanīyaṃ vedanā, daurmanasyaṃ vedanīyamasminniti daurmanasyavedanīyaṃ karma | saumanasyo- pekṡāvedanīye apīti | samprayogamātravacanād daurmanasyavat saumanasyopekṡe api na vipāka: prāpnuta iti parasyābhiprāya: | samprayoge'pi na doṡo vipāke'pīti | saumanasyaṃ vedanīyamasmin saumanasyavedanīyaṃ karma | tathā saumanasyaṃ vipākatvena vedanīyamasya saumanasyavedanīyaṃ karmeti | agatyā hyetadeva gamyeta iti | yadi daurmanasye yuktyā paricchinnaṃ na vipāka iti, tata evamagatyā''khyāyeta- samprayogavedanīyatāmadhikrtyoktamiti | tenāha-kā punaratra yuktirdaurmanasyaṃ na vipāka iti | atha vā agatyā hyetadevaṃ gamyeta- @124 syād vipāka: | yadi tarhi daurmanasyaṃ vipāka: syād, ānantaryakāriṇāṃ tannimittaṃ daurmanasyotpādāttatkarma vipākaṃ syāt | saumanasyamapyevam | yadi saumanasyaṃ vipāka: syāt, puṇyakāriṇāṃ tannimittaṃ saumanasyotpādāt tatkarma vipakvaṃ syāt | vītarāgādīnāṃ tarhi daurmanasyāsambhavāt | na caivaṃ vipāka: | saumanasyamapyeṡāmavyākrtaṃ kīdrśaṃ vipāka: syāt ? yādrśaṃ tādrśamastu | sati tu sambhave saumanasyasyāsti vipākāvakāśa:, na daurmanasyasya | sarvathā'pyasamudācārāditi nāstyevaṃ daurmanasyaṃ vipāka iti vaibhāṡikā: | tatra jīvitendriyāṡṭamāni sugatau kuśalasya vipāka:, durgatāvakuśalasya | mana indriyamubhayorubhayasya | sukhasaumanasyopekṡendriyāṇi kuśalasya | du:khendriyama- kuśalasya | sugatāvubhayavyañjanasyākuśalena tatsthānapratilambha: | na tvindriyasya kuśalākṡepāt | gatametad || idaṃ nu vaktavyam-katīndriyāṇi savipākāni ? katyavipākāni ? yadetat daurmanasyamanantaroktam ------------------- kvacit samprayogavedanīyatā, kvacit vipākavedanīyateti | brūyāstvaṃ sarvatraiva tarhi samprayoga- vedanīyateti | ata etadantarābhiprāyamabhisamīkṡyāha-kā punaratra yukti:-daurmanasyaṃ na vipāka iti ? daurmanasyaṃ hīti | aniṡṭacintanādikai: parikalpaviśeṡairutpādyate ca, vyutpādyate ca, vyupaśāmyate ca | saunasyamapyevamiti | parikalpaviśeṡairiṡṭacintanādibhirutpādyate ca, vyupaśāmyate ca | vītarāgādīnāṃ tarhīti | yasmād vītarāgādīnāṃ daurmanasyaṃ vyāvartate | na hi cakṡurādiko vipākabhūto vītarāgādīnāṃ vyāvartate, daurmanasyaṃ tu vyāvartate | vacanād daurmanasyena kāmavītarāgo- 'samanvāgata iti | sūtre'pyuktam-"avītarāgasya dviśalyā vedanoktā-kāyikaṃ du:khaṃ pratisaṃvedayate, caitasikaṃ ca daurmanasyam" iti vacanād vītarāgasya ca ekaśalyā kāyikameva du:khaṃ pratisaṃvedayata iti | saumanasyamapyeṡāmiti | vistara:-vītarāgāṇāmavyākrtaṃ vipākarūpaṃ saumanasyaṃ kīdrśaṃ syāt ! samāpattisaṃgrhītaṃ teṡāṃ saumanasyaṃ sambhavati, tacca kuśalatvānna vipāka:, ato vaktavyam-kīdrśaṃ teṡāṃ saumanasyaṃ vipāka iti | yādrśaṃ tādrśamastviti | aparicchidyamānamapi tadastyeveti darśayati-tasyāsti vipākāvakāśo na daurmanasyasya | sarvathāpyasamudācārāt samāpattyavasthāyāmapi, asamāpattyavasthāyāmapīti | ato na vipāka iti siddham | mana indriyamubhayorubhayasyeti | ubhayo: = sugatidurgatyo: | ubhayasya = kuśalākuśalasya | vipāka ityadhikāra: | idamutsrṡṭam-jīvitendriyāṡṭamāni sugatau kuśalasya vipāka iti, tatra kathamubhayavyañjanamāsādhusammataṃ kuśalasya vipāka: ? ityāha-sugatāvubhayavyañjanasyā- kuśalena tatsthānapratilambha iti | sthānamasya bhraṡṭam, ato'syākuśalena pratilambho viprayukto dharma: | ubhayaṃ tu vyañjanaṃ kuśalasyaiva vipāka ityabhiprāya: | @125 tattvekaṃ savipākaṃ, tadekaṃ savipākameva | tuśabda evakārārtho bhinnakamaśca veditavya: | na hi tadavyākrtamasti, nāpyanāsravam; asamāhitatvāt | ato nāstyavipākaṃ daurmanasyam || daśa dvidhā ||10|| savipākāni, avipākāni ca | katamāni daśa ? mano'nyavittiśraddhādīni, anyavittigrahaṇāt daurmanasyādanyad veditaṃ grhyate | śraddhādīni śraddhāvīrya- smrtisamādhiprajñā: | tatra mana:sukhasaumanasyopekṡā akuśalā: kuśalā: sāsravāśca savipākā: | anāsravā avyākrtāścāvipākā: | du:khendriyaṃ kuśalākuśalaṃ savipākam | avyākrtamavipākam | śraddhādīni sāsravāṇi savipākāni | anāsravāṇyavipākāni | anyadavipākamiti siddham || kati kuśalāni ? katyakuśalāni ? katyavyākrtāni ? ekāntena tāvat- aṡṭakaṃ kuśalaṃ, pañca śraddhādīni, trīṇi cājñāsyāmīndriyādīni | ------------------- "tattvekaṃ savipākam" iti | tadekaṃ savipākamevetyartha: ? | tenāha-tuśabda evakārārtho bhinnakramaśceti | bhinnasthāna ityartha: | `tadekaṃ savipākaṃ tu' iti hi kramo na bhinna: syāt | ślokabandhānuguṇyena tvevamuktam | na hi tadavyākrtamiti | savipākameveti avadhāraṇe yuktiṃ darśayati | dve vastunī avipāke iṡyete-avyākrtam anāsravaṃ ca | avyākrtaṃ hi pūtibījavanna vipākadānāya samartham | anāsravaṃ tu trṡṇānabhiṡyanditatvānnālaṃ vipākadānāya, anabhiṡyandita- sārabījavat | pāriśeṡyādakuśalaṃ vā bhavet, kuśalasāsravaṃ vā | ata: savipākameva, nāstyavipākameva, nāstyavipākaṃ daurmanasyam | "daśa dvidhā" iti | daśaiva dvidhā, dvidhaiva ca daśa ityavadhāraṇam | dvidheti savipākā- vipākāni ||10|| "mano'nyavittiśraddhādīni" iti | manaśca anyavittayaśca śraddhādīni ceti | vitti: = vedanā | anyagrahaṇena daurmanasyavarjitaṃ grhyate; daurmanasyasyoktatvāt | śraddhādīni śraddhāvīryasmrti- samādhiprajñā: | grhyanta ityadhikrtam | anyadavipākamiti | yathoktadaurmanasyādyavadhāraṇājjīvitaṃ rūpīṇi ca saptendriyāṇi, ājñāsyāmīndriyādīni ca trīṇyavipākānīti siddham | avyā- krtatvādanāsravatvācca yathākramam | "aṡṭakaṃ kuśalam" iti | aṡṭakaṃ kuśalamevatyavadhāraṇam | "dvidhā daurmanasyam" iti | dvidhaiva daurmanasyam, daurmanasyaṃ ca dvidhetyavadhāraṇam | dvidheti kuśalaṃ ca, akuśalaṃ ca | anyadapi dvaidhamasti-kuśalañca avyākrtaṃ ca, akuśalaṃ ca @126 dvidhā | daurmanasyaṃ, kuśalaṃ ca, akuśalaṃ ca | mano'nyā ca vittistredhā, kuśalākuśalāvyākrtāni | anyadekadhā ||11|| kiñcidanyat | jīvitāṡṭamaṃ | cachurādi | etadavyākrtameva || katamadindriyaṃ katamadhātvāptameṡāmindriyāṇām ? kāmāptamamalaṃ hitvā, kāmapratisaṃyuktaṃ tāvadindriyaṃ veditavyam | ekāntānāsravamājñāsyāmīndriyāditrayaṃ hitvā | taddhyapratisaṃyuktameva | rūpāptaṃ strīpumindriye | du:khe ca hitvā, `amalaṃ ca' iti varttate | du:khe iti du:khadaurmanasye | tatra maithunadharmavairāgyādaśobhā- karatvācca rūpadhātau strīpuruṡendriye na sta: | ------------------- avyākrtaṃ ceti, tat kathamidamavadhāryate-kuśalaṃ ca akuśalaṃ ceti ? vyākhyānato viśeṡapratipatti: | atha vā-daurmanasyaṃ savipākameveti nirdhāritam | tasmādidameva dvaidhaṃ bhavati, nānyad | "anyā ca vitti:" iti | daurmanasyavarjaṃ vedanācatuṡṭayam, tasyoktatvāt | "tredhā" iti | kuśalākuśalāvyākrtāni | traya: prakārā:tredhā | "dvitryośca dhamuñ", "edhācca" (pā^ sū^ 5.3.45-46) iti tredhā ityeṡā śabdavyutpatti: | alobhādisamprayuktāni kuśalāni, lobhādisamprayuktānyakuśalāni, ato'nyānyavyākrtāni | "anyadekathā" iti | jīvitāṡṭamamanyadekadhaivetyavadhāryate | avyākrtamevetyartha: | etadarthaṃ ca punarasya karaṇam; anyathā hyakuśalameva, kuśalāvyākrtameva, akuśalāvyākrtameva vā tat sambhāvyate | tasmādabhīpsitaikadhātvaprasiddhyarthaṃ punarucyate | yasyaikadhātutvaṃ sambhavati tad bhavati | kiñca sambhavati ? avyākrtatvamiti ||11|| "kāmāptamamalaṃ hitvā" iti | amalameva hitvā kāmāptaṃ bhavati | taddhyaprati- samprayuktameveti | adhātupatitamevetyartha: | "rūpāptaṃ strīpumindriye" iti | vistara:-strī ca pumāṃ^śca strīpumāṃsau | "samāsānto vidhiranitya:" (pari^ 84) iti paribhāṡayā samāsānto na bhavati | tayorindriye strīpumindriye | "du:khe ca" iti | du:khavedanāsvabhāve indriye du:khadaurmanasye ityartha: | te strīpumindriye du:khadaurmanasye amalaṃ cehānurvatamānaṃ hitvā | śeṡaṃ rūpāptamindriyaṃ bhavati | @127 kathamidānīṃ puruṡāsta ucyante ? kvocyante ? sūtre-"asthānamanavakāśo yat strī brahmatvaṃ kārayiṡyati | nedaṃ sthānaṃ vidyate yat puruṡa" iti | anya: puruṡabhāvo'sti ya: kāmadhātau puruṡāṇāṃ bhavati | du:khendriyaṃ nāsti āśrayasyācchatvād, akuśalā- bhāvācca | daurmanasyendriyaṃ nāsti, śamathasnigdhasantānatvādāghātavastvabhāvācca | ārūpyāptaṃ sukhe cāpohya rūpi ca ||12|| `strīpumindriye du:khe cāmalaṃ ca hitvā' iti varttate | kimavaśiṡyate ? manojīvitopekṡendriyāṇi śraddhādīni ca pañca | etānyarūpyapratisaṃyuktāni santi, nānyāni ||12|| katīndriyāṇi darśanaprahātavyāni ? kati bhāvanāprahātavyāni ? katyaprahātavyāni ? manovittitrayaṃ tredhā, katamad vittitrayam ? sukhasaumanasyopakṡā: | dviheyā durmanaskatā | ------------------- kvocyante ?-iti prṡṭe sūtraṃ darśayati-asthānamanavakāśa iti | atra sūtra ityabhiprāya: | anya:puruṡabhāvo'sti ya: kāmadhātau puruṡāṇāṃ bhavatīti | stanādisaṃsthānasvarācārānyathātvam | du:khendriyaṃ nāstītyāśrayasyācchatvāt tadabhighātajaṃ nāsti | akuśalābhāvācca vipākajaṃ nāsti | daurmanasyendriyaṃ nāsti śamathasnigdhasantānatvāditi | yasmācca śamathena samādhinā pratighavigamād raukṡyaṃ santāne nāsti, tasmād daurmanasyendriyaṃ nāsti | āghātavastvabhāvācceti | āghāta: = kopa:, tasya vastu = viṡaya: āghātavastu | nava cāghātavastūni-anarthaṃ me'kārṡīt, karoti, kariṡyati ca-ityāghātavastutrayam; mitrasya me'narthamakārṡīt, karoti kariṡyati ca ityaparamāghāta- vastutrayam; amitrasya me'rthamakārṡīt, karoti, kariṡyati ca-ityaparamāghātavastutrayamiti | eṡāṃ navānāmāghātavastūnāmabhāvād viṡayakrtamapi daurmanasyaṃ nāsti | na kevalaṃ hetukrtaṃ nāstīti darśayati | devakrtaṃ hi tad yat svasantānapratighakrtam; pratyayakrtaṃ ca tad yat navāghāta- vastukrtamiti | "sukhe cāpohya rūpi ca" iti | ca-śabdena pūrvoktamanukrṡyate | tenāha-strīpumindriye du:khe cāmalaṃ ca hitveti vartata iti | sukhe iti sukhavedanāsvabhāve sukhasaumanasyendriye | rūpīndriyaṃ cakṡurādi ||12|| vittitrayaṃ sukhasaumanasyopekṡā iti | sukhendriyaṃ yat trtīyadhyānabhūmikaṃ darśanaheyānuśaya- samprayukte tad darśanaheyam | tatraiva ato'nyat sāsravam, pañcavijñānakāyikaṃ ca kāmāvacaram | prathamadhyānabhūmikaṃ ca trivijñānakāyikaṃ bhāvanāprahātavyam | anāsravaṃ tu sukhendriyam | saumanasyaṃ darśanaheyasamprayuktaṃ darśanaheyam | ato'nyat sāsravaṃ bhāvanāheyam | anāsravamaheyam | upekṡendriyaṃ tu sarvagamiti sugamam | "dviheyā durmanaskatā" iti | daurmanasyayogād durmanaska:, tadbhāvo durmanaskatā, @128 daurmanasyaṃ dvābhyāṃ praheyaṃ darśanabhāvanābhyām | nava bhāvanayā, `heyāni' ityadhikāra: | jīvitāṡṭamāni cakṡurādīni du:khendriyaṃ ca bhāvanā- heyānyeva | pañca tvaheyānyapi, śraddhādīni pañca bhāvanāheyānyapi, aheyānyapi; sāsravānāsravatvāt | na trayam ||13|| trayaṃ naiva praheyamājñāsyāmīndriyādikam; anāsravatvāt | nahi nirdoṡaṃ prahāṇārham ||13|| ukta: prakārabheda: || lābha idānīṃ vaktavya:- katīndriyāṇi kasmin dhātau vipāka: prathamato labhyante ? kāmeṡvādau vipākau dve labhyete kāyendriyam, jīvitendriyaṃ ca | te puna:- nopapādukai: | upapādukapratiṡe dhādaṇḍaja-jarāyuja-saṃsvedajairiti veditavyam | kasmānna mana upekṡendriye ? pratisandhikāle tayoravaśyaṃ kliṡṭatvāt | athopapādukai: kati labhyante ? tai: ṡaḍ vā, yadyavyañjanā bhavanti, yathā prāthamakalpikā: | ------------------- daurmanasyamityartha: | "yasya guṇasya hi bhāvād dravye śabdaniveśa:, tadabhidhāne tvatalau" iti lakṡaṇāt | tad darśanaheyasamprayuktaṃ darśanaheyam | ato'nyad bhāvanāheyam | nāheyam; asamāhitatvāt ||13|| "kāmeṡvādau vipākau dve labhyete" iti | "kāmapradhānatvāt kāmadhātu: kāmā iti nirdiśyate" iti vakṡyate | aṇḍaja-jarāyuja-saṃsvedajai: sattvai: kāmadhātāvādau prathamato dve indriye vipākātmake labhyete-kāyendriyam, jīvitendriyaṃ ca | kasmāt ? pratisandhikāle mana upekṡendriyayoravaśyaṃ kliṡṭatvāt | "upapattibhava: kliṡṭa: sarvakleśai: svabhūmikai:" (abhi^ 3.38) iti vacanāt | cakṡurādīnāṃ ca tasyāmavasthāyāmavidyamānatvāt | "nopapādukai:" ityapavāda: | aviśeṡitatvāddhi upapādukairapi tathaiva dve eva labhyeyātāmiti prasaṅga: | kimupapādukaiste dve naiva labhyete ? labhyete, na tu dve dve eva | tenāha-"tai: ṡaḍ vā" @129 katamāni ṡaṭ ? cakṡu:śrotraghrāṇajihvākāyajīvitendriyāṇi | sapta vā, yadyekavyañjanā bhavanti, yathā devādiṡu | aṡṭau vā, yadyubhayavyañjanā bhavanti | kiṃ punarubhayavyañjanā apyupapādukā bhavanti ? bhavantyapāyeṡu | evaṃ tāvat kāmadhātau | atha rūpadhātāvārūpyadhātau ca katham ? ityāha- ṡaḍ rūpeṡu, kāmapradhānatvāt kāmadhātu: `kāmā:' iti nirdiśyate | rūpapradhānatvād `rūpāṇi' iti rūpadhāturnirdiśyate | sūtre'pyuktam-"ye'pi te śāntā vimokṡā atikramya rūpāṇyārūpyā:" ( ) iti | tatra rūpadhātau ṡaḍindriyāṇi vipāka: prathamato labhyante | yānyeva kāmadhātāvavyañjanairupapādukai: | ekamuttare ||14|| rūpadhātorārūpyadhāturuttara: | samāpattitaśca paratvād, upapattitaśca pradhānatara- tvāt | tasmin ekameva jīvitendriyaṃ vipāka: prathamato labhyate, nānyat || ukto lābha: || ------------------ iti | vistara:-yadyavyañjanā bhavanti | yadyavidyamānastrīpuruṡendriyā: | yathāprāthamakalpikā iti | yugādyutpannā-"prāgāsan rūpivat sattvā:" (abhi^ 3.97) iti vacanāt | katamāni ṡaṭ ? cakṡurādīni pañca, jīvitaṃ ca ṡaṡṭhamiti | yathā devādiṡviti | ādiśabdena nārakādayo'pi grhyante | antarābhavopapattibhavapratisandhyavasthāyāṃ tāni prathamato labhyante | kiṃ punarubhayavyañjanā apyupādukā bhavantīti | nihīnā ubhayavyañjanotpatti:, viśiṡṭā copapādukā yoni:, kathamanayo: samāyoga iti codanābhiprāya: | rūpapradhānatvād rūpāṇīti rūpadhāturnirdiśyate | rūpapradhānatvāditi rūpāṇāṃ svacchatvāt, bhāsvaratvādityartha: | atha vā-na kāmaguṇapradhāno dhātu:, kiṃ tarhi ? rūpamātrapradhāna: | nāpyarūpyadhātuvadarūpapradhāna iti | sūtre'pyuktamiti | sūtre'pyevaṃ drṡṭam, na madupajñamevaitaditi darśayati | ye'pi te śāntā vimokṡā atikramya rūpāṇyārūpyā: | te'pyanityā adhruvā anāśvāsikā vipariṇāmadharmāṇa iti vistara: | avyañjanairupapādukairiti prāthama- kalpikai: | samāpattitaśca paratvāditi | yasmāt pūrvaṃ rūpasamāpatti:, paścādārūpyasamāpatti:, tasmād rūpadhātoruttara ārūpyadhātu: | upapattitaśca pradhānataratvāditi | yasmāccopapattita: pradhānataro rūpadhātorārūpyadhātu:, bahūni kalpasahasrāṇi, tatrātipraśānto vipāko bhavati, ato'pyasāvuttara:; na tūpapattideśata: | "ārūpyadhāturasthāne" (abhi^ 3.3) iti vacanāt ||14|| @130 tyāga idānīṃ vaktavya:- kasmin dhātau mriyamāṇa: katīndriyāṇi nirodhayatīti ? nirodhayatyuparamannārūpye jīvitaṃ mana: | upekṡā caiva rūpe'ṡṭau, rūpadhātau mriyamāṇo'ṡṭau nirodhayati-tāni ca trīṇi, cakṡurādīni pañca | sarve hyupapādukā: samagrendriyā upapadyante, mriyante ca | kāme daśa navāṡṭa vā ||15|| kāmadhātau mriyamāṇa ubhayavyañjano daśendriyāṇi nirodhayati-tāni cāṡṭau, strīpuruṡendriye ca | ekavyañjano nava | avyañjano'ṡṭau | sakrnmaraṇa eṡa nyāya: ||15|| kramamrtyostu catvāri, krameṇa tu mriyamāṇaścatvārīndriyāṇi nirodhayati-kāyajīvitamana upekṡendriyāṇi | na hyeṡāṃ prthagnirodha: | eṡa ca nyāya: kliṡṭāvyākrtacittasya maraṇe veditavya: | yadā tu kuśale cetasi sthito mriyate, tadā- śubhe sarvatra pañca ca | kuśale cetasi mriyamāṇa: sarvatra yathoktamindriyāṇi nirodhayati-śraddhādīni ca pañcādhikāni | eṡāṃ hi kuśale cetasyavaśyambhāva: | ------------------- "nirodhayatyuparaman" iti | mriyamāṇa ārūpyadhātāvetānyeva trīṇīndriyāṇi nirodhayati | sāpavādaṃ cedaṃ veditavyam; "śubhe sarvatra pañca ca" (abhi^ 2.16) iti vacanāt | "rūpe'ṡṭau" iti | rūpadhātāvaṡṭāvetānyeva | saha pañcabhiścakṡurādibhirnirodhayet; sakrt samagrendriyamaraṇāt | ata evāha-sarve hyupādukā: samagrendriya upapadyante, mriyante ceti | "kāme daśa navāṡṭa vā" iti | ubhayavyañjano deśendriyāṇi nirodhayati yadi samagra- pañcendriyo bhavati | ekavyañjano nava | avyañjano'ṡṭau | yadi tu vikalendriyo badhiro vā bhavati tadā tadindriyaṃ parihāryam ||15|| sāpavādaṃ caitat sarvakāmadhātāveva veditavyam | tadapavādamāha-"kramamrtyostu catvāri" iti | na hyeṡāṃ prthaṅ nirodha iti | na hyeṡāṃ kāmadhātāvanyonyaṃ virahayya nirodho'stītyabhiprāya: | "śubhe sarvatra pañca ca" iti | sarvasya pūrvoktasya maraṇavidhe: "nirodhayatyuparamannārūpye jīvite mana:" (abhi^ 2.15) ityevamāderapavāda: | trividhaṃ hi maraṇacittaṃ sambhavati- kliṡṭam, avyākrtam, kuśalaṃ ca | tatra kliṡṭāvyākrtacittasyotsarganyāyena maraṇavidhirukta: | kuśalacittasya tu maraṇe śraddhādaya: pañcādhikā: prakṡeptavyā: | eṡāṃ hi śraddhādīnāṃ kuśale cetasyavaśyambhāva: | tena yatra trīṇyuktāni tatrāṡṭau, yatrāṡṭau tatra trayodaśa, yatra catvāri tatra nava-iti vistareṇa gaṇanīyam | rūpārūpyadhātornāsti kramamaraṇam | @131 evamārūpyeṡvaṡṭau nirodhayati, rūpeṡu trayodaśa-iti vistareṇa gaṇanīyam || indriyaprakaṇe sarva indriyadharmā vicāryante- atha katamacchrāmaṇyaphalaṃ katibhirindriyai: prāpyate ? navāptirantyaphalayo:, navabhirindriyai: prāptirantyaphalayo: | ke punarantye ? srota āpattiphalam, arhattvaṃ ca | ke madhye ? sakrdāgāmiphalam, anāgāmiphalaṃ ca | tatra srota āpattiphalasya śraddhādibhirājñātāvīndriyavarjyairmana upekṡendriyābhyāṃ ceti ------------------- indriyaprakaraṇe sarva indriyadharmā vicāryante iti | indriyaprakaraṇe iha kriyamāṇe sarva indriyadharmā indriyāvasthāviśeṡā: kāritraviśeṡā vā vicāryante-ityeke vyācakṡate | apare tu vyācakṡate-indriyaprakaraṇe indriyaskandhake sarva indriyādharmā avasthāviśeṡā: kāritraviśeṡā vā vicāryante | tenehāpi te vicāryante; tatpratyāsattvādasya śāstrasyetyabhiprāya: | "navāptirantyaphalayo:" iti | navabhirindriyairāptirnavāpti: | kasya ? antyaphalayo: | ante bhave antye, antye phale antyaphale, tayo: | ke punarantye ? srota āpattiphalam, arhattvaphalaṃ ca | yathā daṇḍasya dvāvantau bhavata:, evaṃ paṃktyavasthitānāṃ caturṇāṃ phalānāṃ srota āpattiphalam, arhattvaphalaṃ cānte bhavata: | sakrdāgāmiphalamanāgāmiphalaṃ ca madhye bhavata: | tayorantyayo: phalayornavabhirevendriyai: prāpti: | katamairnavabhi: ? ityāha śraddhādibhirājñātāvīndriyavarjyairmana upekṡendriyābhyāṃ ceti navabhiriti | tatraivamabhisamayakrama:-du:khe dharmajñānakṡānti:, du:khe dharmajñānam; du:khe'nvayajñāna- kṡānti:, du:khe'nvayajñānam; samudaye dharmajñānakṡānti:, samudaye dharmajñānam; samudaye'nvayajñāna- kṡānti:, samudaye'nvayajñānam; nirodhe dharmajñānakṡānti:, nirodhe dharmajñānam; nirodhe'nvayajñāna- kṡānti:, nirodhe'nvayajñānam; mārge dharmajñānakṡānti: mārge dharmajñānam; mārge'nvayajñānakṡānti:, mārge'nvayajñānam-iti ṡoḍaśa kṡaṇā abhisamaya ityucyante | tatra du:khe dharmajñānakṡānti- ryāvanmārge'nvayajñānakṡāntiriti pañcadaśa kṡaṇā darśanamārga:; "adrṡṭadrṡṭerdrmārgastatra pañcadaśa kṡaṇā:" (abhi^ 6.28) iti vacanāt | taccājñāsyāmīndriyamityucyate | mārge'nvayajñānaṃ tu ṡoḍaśa:, sa bhāvanāmārga: | tata: prabhrti ā vajropamasamādheryāvānanāsravo mārga: sarvo'sau bhāvanāmārga: | taccājñendriyamityuccate | kṡayajñānāt prabhrti sarvo'nāsravo mārgo'śaikṡamārga: | taccājñātāvīndriyamityucyate | tatra srota āpattiphalaṃ mārge'nvayajñānakṡāntyavasthāyāṃ prāpyate | śraddhādīni cātra pañcendriyāṇyavaśyaṃ bhavanti; tasyā avasthāyā: kuśalatvāt | ājñāsyāmīndriya- svabhāvā cāsau mārge'nvayajñānakṡāntirvartamānā | mana indriyaṃ ca tatsamprayuktaṃ bhavati | upekṡendriyaṃ cāvaśyamanāgamyāśrayatvāt | anāgamyasya copekṡendriyasamprayuktatvāt | mārge'nvayajñānaṃ tvasyāmavasthāyāmājñendriyasvabhāvamutpādābhimukhaṃ vartate, tena śraddhādibhi: pañcabhirājñā- syāmīndriyeṇājñendriyeṇa mana upekṡendriyābhyāṃ ceti tatphalaṃ navabhi: prāpyate | @132 navabhi: | ājñāsyāmīndriyamānantaryamārge veditavyam, ājñendriyaṃ ca vimuktimārge | ubhābhyāṃ hi tasya prāptirvisaṃyogaprāpterāvāhakasanniśrayatvādvā yathākramam | arhattvamasya puna:-śraddhādibhi:, ājñāsyāmīndriyavarjyairmana indriyeṇa, sukha- saumanasyopekṡendriyāṇāṃ cānyatameneti navabhi: | saptāṡṭanavabhirdvayo: ||16|| sakrdāgāmyanāgāmiphalayo: pratyekaṃ saptabhiraṡṭabhirnavabhiścendriyai: prāpti: | kathaṃ ------------------- ubhābhyāṃ^hi tasya prāptiriti | ānantaryamārgeṇājñāsyāmīndriyasvabhāvena vimuktimārgeṇa cājñendriyasvabhāvena tasya prāpti: | visaṃyogaprāpterāvāhakasanniśrayatvād yathākramam; tasyā: visaṃyogaprāpterānantaryamārgasyāvāhakatvāt, janakatvāt, vimuktimārgasya ca tasyā: sanniśraya- tvāt | ādhāratvādityartha: | dvābhyāṃ cauraniṡkāsanakapāṭapidhānavat | yathā hi dvayormanuṡyayorekena cauro niṡkāsyate, dvitīyenāsya kapāṭaṃ pidhīyate, tathānantaryamārgeṇa visaṃyogaprāptirāvāhyate; kleśaprāptimādāya nirodhāt | vimuktimārgeṇādhāryate; visaṃyogaprāptisahotpādāt | arhattvasya puna: śraddhādibhirājñāsyāmīndriyavarjyeriti | vajropamasamādhyavasthāyā- marhattvapalaṃ prāpyate | śraddhādīni mana indriyaṃ ca pūrvavat | vajropamasamādhikalāpastasyāma- vasthāyāmānantaryamārga ājñendriyasvabhāvo vartamāna: | sukhasaumanasyopekṡendriyāṇāṃ cānyatamat | yadi trtīyaṃ dhyānaṃ niśrityārhattvaṃ prāpyate, sukhendriyaṃ tatra vartamānam | atha prathamaṃ dvitīyaṃ dhyānaṃ niśritya, tatra saumanasyendriyam | athānāgamyadhyānāntaracaturthadhyānākāśavijñānā- kiñcanyāyatanā- nāmanyatamaṃ niśritya, tatropekṡendriyaṃ vartamānam | kṡayajñānakalāpastvasyāmavasthāyāṃ vimuktimārga ājñātāvindriyasvabhāva utpādābhimukho bhavati | tena śraddhādibhi: pañcabhirājñendriyeṇā- jñātāvīndriyeṇa mana indriyeṇa sukhasaumanasyopekṡendriyāṇāṃ cānyatameneti tatphalaṃ navabhi: prāpyate | ānantaryavimuktimārgābhyāṃ tatprāptiriti pūrvavad vyākhyānam | "saptāṡṭanavabhirdvayo:" | prāptiriti śeṡa: | pratyekamiti | vistara:-sakrdāgāmiphalasya saptabhiraṡṭābhirnavabhirvā prāpti: | evamanāgāmiphalasya | tatpratipādayannāha-sakrdāgāmiphalaṃ tāvad yadyānupūrvīka: prāpnoti | sa ca laukikena mārgeṇeti | laukiko mārga: śāntādyu- dārādyākāra:; "śāntādyudārādyākārā uttarādharagocarā:" (abhi^ 6.50) iti vacanāt | tenottarāṃ bhūmiṃ śāntata: praṇītato ni:saraṇataśceha yogī paśyati | adharāmaudārikato du:khilata: sthūlabhittikataśca paśyati | sa cāyaṃ catu:prakāro varṇyate-prayogamārga:, ānantaryamārga:, vimuktimārga:, viśeṡamārgaśca | tatra prayogamārgo yata ānantaryamārga utpadyate, sa punaryena kleśān prajahāti | vimuktimārgo'pyānantaryamārgādanantaramutpadyate kleśaprahāṇaprāpterādhāraka: | viśeṡa- mārgastata uccaṃ viśiṡṭo mārga: | tena mārgeṇa navaprakārā: kleśā: praheyā:-adhimātrādhimātra:, adhimātramadhya:, adhimātramrdu:; madhyādhimātra:, madhyamadhya:, madhyamrdu:; mrdvadhimātra:, mrdumadhya:, mrdumrduśceti | tad yadi prthagjana: prajahāti darśanabhāvanāheyān kleśān miśrīkrtya, tena mrdumadhyādhi- @133 krtvā ? sakrdāgāmiphalaṃ tāvad yadyānupūrvīka: prāpnoti, sa ca laukikena mārgeṇa, tasya saptabhirindriyai: prāpti:-pañcabhi: śraddhādibhi:, upekṡāmana indriyābhyāṃ ceti | atha lokottareṇa mārgeṇa, tasyāṡṭābhirindriyai: prāpti: | ājñendriyamaṡṭamaṃ bhavati | atha bhūyovītarāga: prāpnoti, tasya navabhi:, yenaiva srota āpattiphalasya | anāgāmiphalaṃ yadyānupūrvīka: prāpnoti; sa ca laukikena mārgeṇa, tasya saptabhirindriyai: prāpti:, yathā-sakrdāgāmiphalasya | atha lokottareṇa mārgeṇa, tasyāṡṭābhistathaiva | ------------------- mātrādibhedena navadhā krtvā prajahāti; mrdumrdubhyāmānantaryavimuktimārgābhyāmadhimā- trādhimātraṃ kleśaprakāraṃ prajahāti; evaṃ yāvadadhimātrādhimātrābhyāmānantaryavimuktimārgābhyāṃ mrdumrdukleśa- prakāraṃ prajahāti | āryastu bhāvanāheyāneva kleśāṃ^stathaiva navadhā krtvā prajahāti; darśanaheyānāṃ darśanamārgeṇa pākaprahīṇatvāt | lokottarastu bhāvanāmārgastathaiva ṡoḍaśākāra:; anityākārabhedāt | sa cāpi tathaiva prayogādimārgabhedāccaturbheda: | ihāpi mrdumrdubhyāmānantaryavimukti mārgābhyāmadhimātrādhi- mātraṃ kleśaprakāraṃ prajahāti | evaṃ yāvadadhimātrādhimātrābhyāmā- nantaryavimuktimārgābhyāṃ mrdumrdu- kleśaprakāraṃ prajahāti | eṡa laukika-lokottaramārgayordiṅmātranirdeśa: | tatsakrdāgāmiphalamānupūrvīkeṇa vā labhyeta, bhūyovītarāgeṇa vā | tadānupūrvīko ya: srota āpattiphalaṃ prāpya kramāt sakrdāgāmi- phalaṃ prāpnoti, kaścāsau ? ya: sakalabandhana ekaprakārādyupalikhito vā yadi na ṡaṡṭhaprakāropa- likhito niyamāmamavakrāmati, ṡoḍaśe cittakṡaṇe sa srota āpanno bhavati | sa bhāvanāheyasyaikasya yāvat ṡaṡṭhasyaiva vā prakārasya prahāṇāya śamathacaritatvāllaukikamapi mārgamutpādayati | sa ṡaṡṭhaprakāraprahāṇe sakrdāgāmiphalaṃ prāpnoti | tasya phalasya saptabhirindriyai: prāpti: śraddhādibhi: pañcabhirmana indriyeṇopekṡendriyeṇa ca saptamenānāgamyaniśrayatvāt | atha lokottareṇa mārgeṇa tasyāṡṭābhirindriyai: prāpti: | tairevā jñendriyeṇa cāṡṭamena | tānyeva hi śraddhādīni saptendriyāṇyājñendri- yākhyāṃ labhante; anāsravatvāt | atha bhūyovītarāga iti | yo laukikena mārgeṇa prthagjanāvasthāyāṃ ṡaṭprakāropa- likhito'bhūt, sa `bhūyovītarāga:' ityucyate, bhūyasā prakāreṇa vītarāga iti krtvā | sa yadi sakrdāgāmiphalaṃ prāpnoti | kathaṃ sa prāpnoti iti ? abhisamayakrameṇa pūrvoktena mārge'nvayajñāna- kṡāntyavasthāyāṃ prāpnoti | tasya navabhiryathaiva srota āpattiphalasya | śraddhādibhirājñātā- vīndriyavarjyai: | mana upekṡendriyābhyāṃ ceti pūrvavad vyākhyānam | ayaṃ hi srota āpattiphalamaprāpyaiva ṡoḍaśe kṡaṇe sakrdāgāmī bhavati | anāgāmigalaṃ yadyānupūrvīka: prāpnotīti | ihānupūrvīko ya: srota āpattiphalaṃ ca prāpyānāgāmiphalaṃ prāpnoti, yo vā bhūyovītarāgo bhūtvā srota āpatti- phalamalabdhvaiva sakrdāgāmiphalameva ca labdhvānāgāmiphalaṃ prāpnoti | sa ca yadi laukikena mārgeṇa prāpnoti, tasya saptabhirindriyai: prāpti: | yathā sakrdāgāmiphalasya, ānupūrvikīyasyetya- @134 atha vītarāga: prāpnoti, tasya navabhi: prāpti:; yathā-srota āpattiphalasya | ayaṃ tu viśeṡa:-sukhasaumanasyopekṡendriyāṇāmanyatamaṃ bhavati; niśrayaviśeṡāt | yadāpyayamānupūrvīko navame vimuktimārge tīkṡṇendriyatvād dhyānaṃ praviśati laukikena mārgeṇa, tadāpyaṡṭābhirindriyairanāgāmiphalaṃ prāpnoti | tatra hi navame vimuktimārge saumanasyendriyamaṡṭamaṃ bhavati | ānantaryamārge tūpekṡendriyameva, nityamubhābhyāṃ ca tasya prāpti: | atha lokottareṇa praviśati, tasya navabhirindriyai: prāpti: | ājñendriyaṃ navamaṃ bhavati ||16|| yattarhi abhidharma uktam-"katibhirindriyairarhattvaṃ prāpnotītyāha- ------------------- bhipretam | śraddhādibhi: pañcabhirmana upekṡendriyābhyāṃ cetyartha: | atha lokottareṇa mārgeṇa tasyāṡṭā- bhistathaiveti | yathā sakrdāgāmiphalasyaivāṡṭābhirityartha: | ājñendriyamaṡṭamaṃ bhavatīti | atha vītarāga iti | kāmadhātumātravītarāgo laukikena mārgeṇa navame prakāre prahīṇe | prathamādapi vā dhyānād yāvadākiñcanyādapi vā vītarāgo yo'nāgāmiphalaṃ prāpnoti | tasya navabhi: prāpti: | yathā srota āpattiphalasya | srota āttiphalasya hi darśanamārgeṇa prāpti: | asya ca darśanamārgeṇaiva prāptiriti tulyatvam | ayaṃ tu viśeṡa:-sukhasaumanasyopekṡendriyāṇāmanyatamaṃ bhavati niśrayaviśeṡāditi | yadi trtīyaṃ dhyānaṃ niśritya niyāmamavakrāmati, sukhendriyaṃ tatra bhavati | atha prathamadvitīye dhyāne niśritya; saumanasyendriyaṃ tatra bhavati | athānāgamyadhyānāntaracaturthadhyānānāmanyatamaṃ niśritya, upekṡendriyaṃ tatra bhavatīti | yadāpyayamānupūrvīka iti | vistara:-yadāpyayamadhigata- pūrvaphala ānupūrvīkastīkṡṇendriya: | sa navame vimuktimārge dhyānaṃ praviśati maulaṃ laukikena mārgeṇa, tadāpi aṡṭābhirindriyairanāgāmiphalaṃ prāpnoti | tatra mauladhyānasaṃgrhīto vimuktimārgo bhavati, tatra ca saumanasyendriyam | ānantaryamārgastvanāgāmyasaṃgrhīta eva | yadi na praviśati, tatra copekṡendriyameva, nānyathā | tasya prāptiraṡṭābhi: śraddhādibhi: pañcabhirmana upekṡāsaumanasye- ndriyaiśceti | ubhābhyāṃ ca tasya prāptiriti | ānantaryavimuktimārgābhyāṃ cauraniṡkāsanakapāṭapidhāna- vaditi vyākhyātametat | atha lokottareṇa praviśatīti | sa evānupūrvīkastīkṡṇendriyo veditavya:; adhikārānuvrtte: | tasya navabhirindriyai: prāpti: | tairevedānīmuktairindriyai: | ājñendriyeṇa ca navamena | tānyeva hīndriyāṇyanāsravatvādājñendriyākhyāṃ labhante | idamiha codyate-kasmādrānupūrvīka evamukta:, na punarvītarāgapūrvī ? na hi vītarāgapūrvya- nāgamyaniśrayeṇa darśanamārgamutpādya ṡoḍaśe cittakṡaṇe maulaṃ prathamaṃ dhyānaṃ praviśati; tatrādhigatera- nādarāt | tasmādasti sambhavo yadasau maulameva praviśati | vītarāgapūrvī tu catu:satyadarśanaṃ prati krtādara:, na dhyānaṃ prati | iti na tatra ṡoḍaśe cittakṡaṇe maulaṃ dhyānaṃ praviśatītya- bhiprāya: ||16|| "navāptirantyaphalayo:" (abhi^ 2.16) ityuktam, tadvirodhayati-yat tarhi abhidharme @135 ekādaśabhi:" ( ) iti, tat kathaṃ navabhirityucyate ? navabhireva tat prāpnoti | ekādaśabhirarhattvamuktaṃ tvekasya sambhavāt | asti sambhavo yadeka: pudgala: parihāya parihāya sukhasaumanasyopekṡābhirarhattvaṃ prāpnuyād, ata ekādaśabhirityuktam | na tu khalu sambhavo'sti sukhādīnāmekasmin kāle | kathamanāgāmino'pyeṡa prasaṅgo na bhavati | na hyasau parihīṇa: kadācit sukhendriyeṇa prāpnoti | ------------------- uktam | jñānaprasthāne | "katibhirindriyairarhattvaṃ prāpnoti ? ityāha-ekādaśabhi:" iti | tatkathaṃ na virudhyate ityabhiprāya: | "ekasya sambhavāt' iti | kasyacidevaikasya pudgalasya sambhava: | na sarvasya sambhava: | yo hi mrdvindriya: parihāya parihāya sukhasaumanasyopekṡābhi: ekādaśabhi: niśrayaviśeṡāt pāryāyikībhirarhattvaṃ prāpnuyāt, taṃ prati evamuktam | ekādaśabhiriti | na tu sambhavo'sti sukhasaumanasyopekṡāṇāṃ ekasmin kāle samavadhānamityartha: | cittacaittānāmekaikadravyotpatte: | yo hi kaścinmrdvindriya: pudgalo'nāgamyaṃ vopekṡendriyaniśrayaṃ niśrityārhattvaṃ prāpnuyāt, tasya tatprāptirupekṡendriyeṇa | tata: punarapi parihīyate | tata: prathamaṃ vā dhyānaṃ niśritya purarhattvaṃ prāpnuyāt, tasya tatprāpti: saumanasyendriyeṇa | tata: punarapi parihīyate | tata: sa trtīyaṃ dhyānaṃ niśritya punararhattvaṃ prāpnuyāt, tasya tatprāpti: sukhendriyeṇa | iti pratyekaṃ tatra phalaprāptāvavaśyaṃ navaivendriyāṇi vyāpriyante-śraddhādīni pañca, mana ājñātāvīndriyāṇi sukhasaumanasyopekṡendriyāṇāṃ cānyatamaditi | puna: puna: prāptestadekādaśabhirityuktam | kathamanāgāmino'pyeṡa prasaṅgo na bhavatīti | kasmāt tatra śāstre'rhattvaphalamevaikādaśabhi: prāpnoti ityuktam, na tūktam-anāgāmiphalamapīti ? na hyasau parihīṇa: kadācitsukhendriyeṇa prāpnotīti | asāvanāgāmī trtīyadhyānordhvabhūmilābhāt parihīṇo bhavati, ūrdhvabhūmereva parihīṇo bhavati, nāsāvanāgāmiphalāt parihīṇa ityucyate | evaṃ yāvad dvitīyadhyānāt | yadā tu prathamāt parihīṇo bhavati, tadānāgāmiphalāt parihīṇa ityucyate | pañcāvarabhāgīyaprahāṇāddhi anāgamiphalaṃ vyavasthāpyate | yadā sa ca kāmavairāgyāt parihīṇa:, tadā trtīyaṃ dhyānamasya nāsti, tat kathaṃ sukhendriyeṇānāgāmiphalaṃ prāpnuyāt ! tata āha-na hyasau parihīṇa: kadācit sukhendriyeṇa prāpnotīti, kiṃ saumanasyendriyeṇa prāpnuyāt; yata evaṃ sukhendriyasyaiva pratiṡedha: prāpnuyād yadi navame vimuktimārge maulaṃ dhyānaṃ praviśet | naitadasti-yo hi parihīṇo bhavet sa mrdvindriya:, yaśca mrdvindriya: sa na śaknoti navame vimuktimārge maulaṃ dhyānaṃ praveṡṭum, tīkṡṇendriyastu śaknoti; indriyasañcārasyāduṡkaratvāt ? astyetat; kintu yadyasau mrdvindriya ānupūrvī- ko'nāgāmiphalaṃ prāpya tataśca parihīṇo bhūtvā indriyasañcāraṃ kuryāt, indriyasañcāreṇa ca tīkṡṇendriyo bhūtvā pūrvakeṇaiva krameṇānāgāmiphalaṃ prāpnuvan yadi navame vimuktimārge maulaṃ praviśet, tasya tadānāgāmiphalaprāptiraṡṭābhirnavabhirvā bhavati-śraddhādibhi: pañcabhi:, manaindriyeṇa @136 na ca vītarāgapūrvī parihīyate; tadvairāgyasya dvimārgaprāpaṇāt || idaṃ vicāryate-katamenendriyeṇa samanvāgata: katibhiravaśyaṃ samanvāgato bhavati ? tatra- upekṡājīvitamanoyukto'vaśyaṃ trayānvita: ||17|| ------------------- cānantaryamārgasaṃgrhītena saumanasyendriyeṇa ca mauladhyānavimuktimārgasaṃgrhīteneti | lokottareṇa cenmaulaṃ dhyānaṃ praviśet, ebhiścāṡṭābhirājñendriyeṇa ca navamena ityavagantavyam | tasmāt sūktam- `na hyasau parihīṇa: kadācit sukhendriyeṇa prāpnotī' ti | vītarāgapūrvī tarhyekādaśabhistatprāpnuyāt | katham ? yo mrdvindriya: pudgalastrtīya- dhyānalābhī trtīyaṃ dhyānaṃ niśritya niyāmamavakrāmet, sa ṡoḍaśe cittakṡaṇe anāgāmī bhavati, sā tatphalaprāpti: sukhendriyeṇa śraddhādibhi: pañcabhirmana ājñāsyāmīndriyājñendriyaiśceti | sa tato'nāgāmiphalāt parihīṇa indriyottāpanena tīkṡṇendriyamātmānaṃ krtvā anāgamyaniśrayeṇaivānā- gāmiphalaṃ prāpnuvannavame vimuktimārge maulaṃ praviśet | tasya tatphalaprāpti: pūrvavadupekṡendriyeṇa saumanasyendriyeṇa ca śraddhādibhiścāpi pañcabhirmana indriyeṇa cāṡṭamena lokottaramārgatvādā- jñendriyeṇāpi navamena-ityevaṃ dvayo: kālayorekādaśabhirindriyai: sa pudgalastadanāgāmiphalaṃ prāpnuyāditi | tatastatpratiṡedhārthamidamāha-na ca vītarāgapūrvī parihīyate | tadvairāgyasya dvimārgaprāpaṇāditi | na ca kāmavītarāga: kenacinniśrayeṇa niyāmamavakrānta: parihīyate | kasmāt ? tadvairāgyasya kāmavairāgyasya dvimārgaprāpaṇāt laukikalokottaramārgaprāpaṇāt | iha phalaṃ dvividham-saṃskrtam, asaṃskrtaṃ ca | "saṃskrtāsaṃskrtaṃ phalam" (abhi^ ko^ 6.51) iti vacanāt | tatra yadasaṃskrtaṃ visaṃyogalakṡaṇamanāgāmi phalam, tatpūrvaṃ laukikena mārgeṇa prāptam; niyāmāvakrāntau ca lokottaramārgeṇa punastatprāptam | dvividhā hi tasya prāpti:-laukikī, lokottarā ca | tasmāt sthiraṃ tadvairāgyam | tasmādato na parihīyate | nanu ca "phalāddhānirna pūrvakāt" (abhi^ 6.58) darśanaheyānāmavastukatvādityetadapi kāraṇāntaramasti, kasmāt tadiha noktamiti ? etadapi vaktavyam | api khalu para evaṃ brūyāt- mā bhūd darśanaheyakleśavairāgyaparihāṇi:, bhāvanāheyakleśamātravairāgyaparihāṇistu kasmādasya parihīṇakasya na bhavet ? pañcāvarabhāgīyaprahāṇāddhi anāgamiphalaṃ bhavati | tatra ca satkāyadrṡṭi: śīlavrataparāmarśo vicikitsā ca darśanaheyā:, kāmacchando vyāpādaśca bhāvanaheyau, tayośca tasya vītarāgapūrviṇo'bhisamayānte ṡoḍaśe cittakṡaṇe prahāṇasya laukikena mārgeṇa prāptasya tatsāmarthyāt | punaranāsravā prāptirbhavati; anāsravagotrāṇāṃ labdhatvāt | anāsravaṃ hi navama- vimuktimārgasvabhāvaṃ saṃskrtam anāgāmiphalamasaṃskrtaṃ ca kāmacchandādiprahāṇaṃ tasyāmavasthāyāṃ labhyate | tasmādidameva kāraṇamuktam ācāryeṇa-tadvairāgyasya dvimārgaprāpaṇāditi | kāmacchandādiprahāṇasya dvimārgaprāpaṇādityartha: | "upekṡājīvitamanomukto'vaśyaṃ trayānvita:" iti | upekṡayā jīvitena manasā vā yukto'nvito'vaśyaṃ trayeṇa samanvāgata: | tenaivopekṡājīvitamana:svabhāvena | na hyeṡāmanyonyena @137 ya eṡāmupekṡādīnāmanyatamena samanvāgata:, so'vaśyaṃ tribhirindriyai: samanvāgato bhavatyebhireva | na hyeṡāmanyo'nyena vinā samanvāgama: | śeṡaistvaniyama:-syāt samanvāgata:, syādasamanvāgata: | tatra tāvaccakṡu: śrotraghrāṇajihvendriyairārūpyadhātūpapanno na samanvāgata: | kāmadhātau ca yenāpratilabdhavihīnāni | kāyendriyeṇārūpyopapanno na samanvāgata: | strīndriyeṇa rūpārūpyopapanna: | kāmadhātau yenāpratilabdhavihīnam | evaṃ puruṡendriyeṇa | sukhendriyeṇa caturdhyānārūpyopapannā: prthagjanā na samanvāgatā: | saumanasyendriyeṇa trtīyacaturtha- dhyānārūpyopapannā: prthagjanā eva | du:khendriyeṇa rūpārūpyopapanna: | daurmanasyena kāmavīta- rāga: | śraddhādibhi: samucchinnakuśalamūla: | ājñāsyāmīndriyeṇa prthagjanaphalasthā na samanvāgatā: | ājñendriyeṇa prthagjanadarśanāśaikṡamārgasthā: | ājñātāvīndriyeṇa prthagjana- śaikṡyā asamanvāgatā: | apratiṡiddhāsvavasthāsu yathoktasamanvāgato veditavya: ||17|| caturbhi: sukhakāyābhyāṃ, ya: sukhendriyeṇa samanvāgata:, so'vaśyaṃ caturbhirindriyai:-taiśca tribhirupekṡā- dibhi:, sukhendriyeṇa ca | ------------------- vinā samanvāgama iti | yadaikasya samanvāgama:, tadetarayorapi samanvāgama: | tenaiṡāṃ samanvā- gamavyavasthānaṃ kriyate | cakṡurādīnāṃ tu na kriyate | tasmādāha-cakṡu:śrotraghrāṇajihvendriyairiti | vistara:-cakṡu:śrotraghrāṇajihvendriyairārūpya- dhātūpapanno na samanvāgata ityatra kāyendriyāgrahaṇam | kāmadhātau ca yenāpratilabdhavihīnānīti | asyopacayārthasya cakṡurādiṡveva sambhavānna kāyendriye | anyathā hi rūpibhirindriyairārūpyopapanno na samanvāgata ityevocyate | apratilabdhāni kalalādyavasthāyām | vihīnāni labdhavināśādandha- tvādyavasthāyāṃ kramamaraṇe vā | prthagjanā na samanvāgatā iti viśeṡaṇam; āryasyāvaśyaṃ samanvāgatatvāt | na hi tasya bhūmisañcāreṇa anāsravasukhādityāga: | daurmanasyena kāmavītarāga iti | ihastho dhātvantarastho vā prthagjano vā''ryo vā na samanvāgata: | prthagjanaphalasthā iti | phalasthā: srota āpannādaya:; abhisamayānte vihīnatvāt | tenānājñātamājñāsyāmīndriyeṇā- samanvāgatā: | ājñendriyeṇa darśanamārgasthā aprāptatvādasamanvāgatā: | aśaikṡamārgasthā: phalaprāptau vihīnatvādasamanvāgatā: | apratiṡiddhāsvavasthāsu yathoktasamanvāgamo veditavya iti | yā apratiṡiddhā avasthāścakṡurādibhirindriyai: samanvāgamaṃ prati tāsvavasthāsu yadyadindriyamuktam, taistai: samanvāgato veditavya ityartha: | tadyathā-kāmadhātāvapratilabdhavihīnāvasthāṃ hitvā cakṡurādibhirjihvāntai: samanvāgata: | kāyendriyeṇa kāmarūpadhātūpapanna: samanvāgata ityādi ||17|| "caturbhi: sukhakāyābhyām" iti | `yukta:' iti vartate, `avaśyam' iti ca | @138 ya: kāyendriyeṇa, so'pi caturbhi:-taiśca tribhi:, kāyendriyeṇa ca | pañcabhiścakṡurādimān | yaścakṡurindriyeṇa, so'vaśyaṃ pañcabhirupekṡājīvitamana:kāyendriyai:, tena ca | evaṃ śrotraghrāṇajihvendriyairveditavyam | saumanasyī ca, yaścāpi saumanasyendriyeṇa, so'vaśyaṃ paścabhirupekṡājīvitamana:sukhasaumanasyai: | dvitīyadhyānajastrtīyālābhī katamena sukhendriyeṇa samanvāgato bhavati ? kliṡṭena trtīyadhyānabhūmikena | ------------------- saṅkhyānukramavivakṡāyāṃ tu tadanantaraṃ tairityevānantaraṃ sukhādigrahaṇam | sukhendriyeṇa samanvāgata iti | caturthadhyānārūpyadhātūpapannaṃ prthagjanaṃ muktvā sarva: sukhendriyeṇa samanvāgata: | tasyānyai- rnāvaśyaṃ samanvāgata: | cakṡurādibhirjihvendriyāntairārūpyadhatau kāmadhātau cāpratilabdhavihīnā- vasthāyāmasamanvāgama: | kāyendriyeṇa cārūpyadhātau | strīpuruṡendriyābhyāṃ rūpārūpyadhātvośca | kāmadhātau cālabdhavihīnāvasthāyām | du:khendriyeṇa rūpārūpyadhātvo: | saumanasyendriyeṇa prthagjanastrtīyadhyānopapanna: | daurmanasyendriyeṇa kāmavītarāgāvasthāyām | śraddhādibhi: pañcabhi: samucchinnakuśalamūlāvasthāyām | ājñāsyāmīndriyeṇa prthagjanaphalasthāvasthāyām | ājñendriyeṇa prthagjanadarśanamārgasthāśaikṡāvasthāyām | ājñātāvīndriyeṇa prthagjanaśaikṡāvasthāyāmasamanvāgata iti | ya: kāyendriyeṇa so'pi caturbhiriti | kāmadhātūpapanna: kāyendriyeṇa samanvāgata: | tasya nānyairavaśyaṃ samanvāgama: | cakṡurādibhi: kāmadhātāvalabdhavihīnā-vasthāyāmasamanvāgama: | strīpuruṡendriyābhyāmetasyāmevāvasthāyāṃ rūpadhātau cāsamanvāgama: | du:khena cāsminneva | sukhena ca prthagjanasya caturthadhyānopapattāvasamanvāgama: | saumanasyena prthagjanastrtīyacaturthadhyāno- papanno'samanvāgata: | daurmanasyena śraddhādibhiścānyai: pūrvavadasamanvāgamo vaktavya: | "pañcabhiścakṡurādimān" iti cakṡuśrotraghrāṇajihvāvānityartha: | tena ceti | tena cakṡuṡā | cakṡuṡi satyavaśyaṃ kāyendriyam, na tu śrotrādīni; kāmadhātāvalabdhavihīnatvasambhavāt | strīpuruṡendriyādīnāṃ tu pūrvavad vyabhicāro vaktavya: | evaṃ śrotraghrāṇajihvendriyairiti | ya: śrotrendriyeṇa so'vaśyaṃ pañcabhirupekṡājīvitamana:kāyaistena ca-ityevaṃ sarvaṃ neyam | "saumanasyī ca" | kim ? pañcabhiravaśyaṃ samanvāgata ityadhikrtam | cakṡurādiṡveva saumanasyaṃ kasmānna prakṡiptam ? anyasthānapāṭhāt | tathā hyādiśabdena prakṡepa ākula: syāt | dvitīyadhyānajastrtīyālābhī katamena sukhendriyeṇa samanvāgata iti | sukhendriyaṃ kāmadhātau pañcavijñānakāyikaṃ prathame ca dhyāne trivijñānakāyikamasti, trtīye tu dhyāne mānasam | ato dvitīyadhyānajo nādhareṇa sukhendriyeṇa samanvāgata:; tasya bhūmisañcāreṇa tyaktatvāt | na trtīyadhyānabhūmikena; tasyālābhitvāditi matvā codayati-katamena sukhendriyeṇa samanvāgata iti | āha-kliṡṭena trtīyadhyānabhūmikeneti | sarve hyadharabhūmyupapannā: sattvā uparibhūmikenā- prahīṇena kliṡṭena samanvāgatā iti siddhānta: | śeṡendriyavyabhicāra: pūrvavad vaktavya: | @139 du:khī tu saptabhi:, yo du:khendriyeṇa, so'vaśyaṃ saptabhi: kāyajīvitamanobhiścatubhirvedanendriyai: | strīndriyādimān ||18|| aṡṭābhi:, ya: strīndriyeṇa samanvāgata: so'vaśyamaṡṭābhi:-taiśca saptabhi:, strīndriyeṇa ca | ādiśabdena puruṡendriyadaurmanasyaśraddhādīnāṃ saṃgraha: | tadvānapi pratyekamaṡṭābhi: samanvāgato bhavati-taiśca saptabhi:, aṡṭamena ca puruṡendriyeṇa | evaṃ daurmanasyendriyeṇa | śraddhādimāṃ^stu taiśca pañcabhi:, upekṡājīvitamanobhiśca | ekādaśabhistvājñājñātendriyānvita: | ājñāta indriyamājñātendriyam | ya ājñendriyeṇa samanvāgata:, so'vaśya- mekādaśabhi:-sukhasaumanasyopekṡāpejīvitamana: śraddhādibhi:, ājñendriyeṇa ca | taireva daśabhi:, ājñātāvīndriyeṇa ca | ājñāsyāmīndriyopetastrayodaśabhiranvita: ||19|| katamaistrayodaśabhi: ? manojīvitakāyendriyai:, catasrbhirvedanābhi: śraddhādibhirā- jñāsyāmīndriyeṇa ca ||19|| ------------------- "du:khī tu saptabhi:" iti | kāmadhātūpapanno hyeṡa: | tasmādavaśyaṃ kāyendriyeṇa caturbhiśca vedanendriyairiti daurmanasyavarjyai: | tadvītarāgāvasthāyāṃ daurmanasyaṃ vyabhicarati | manojīvitendriye ca sta ityavaśyaṃ saptabhirindriyai: samanvāgata: | śeṡendriyavyabhicārastu pūrvavad vācya: | "strīndriyādimān aṡṭābhi:" iti | strīpuruṡadaurmanasyaśraddhāvīryasmrtisamādhiprajñendri- yavānityartha: | jīvitamana:sukhadu: khasaumanasyopekṡendriyāṇāmuktatvāt, ājñātāvīndriyādīnāṃ ca trayāṇāṃ vakṡyamāṇatvāt | eṡāmevāṡṭānāmindriyāṇāṃ grahaṇaṃ bhavati | ya: strīndriyeṇa samanvāgata iti | sa kāmadhātūpapanna eva strīndriyavattvāt | ata: so'vaśyamaṡṭābhirindriyai: samanvāgata: | katamai: ? ityāha-taiśca saptabhi: strīndriyeṇa ceti | kāyajīvitamanobhiścaturbhiśca vedanendriyairiti saptabhi:, strīndriyeṇa cāṡṭamena | śeṡairaniyama: | yathoktaiścakṡurādīnāṃ vaikalyasambhavādityādibhi: kāraṇai: | strīndriyavat puruṡendriyavānapi vaktavya: | daurmanasyavānapi kāmopapanna: kāmavītarāga iti tathaiva tai: saptabhidaurmanasyena ca | śraddhāvānapi traidhātuka: sattva iti tai: pañcabhi: śraddhādibhiravinābhāvibhirupekṡājīvitamanobhiśca samanvāgata: | śeṡairaniyama: pūrvavat | yathā śraddhāvānevaṃ yāvat prajñāvān | ājñāte indriyamājñātendriyamiti | ājñāta evendriyamājñātendriyam | niravaśeṡājñāta indriyamityartha: | ājñendriyamapi hyājñāta indriyam, na tu niravaśeṡe; sāvaśeṡatvāt praheyasya | atha vā-padaikadeśagrahaṇena ājñātāvī pudgala ājñāta ityucyate, tasyendriyamājñātendriyamiti | ya ājñendriyeṇa so'vaśyamekādaśabhiriti | ājñendriyavān phalastha: śaikṡastriṡvapi dhātuṡu @140 atha ya: sarvālpai: samanvāgata: sa kiyadbhirindriyai: ? sarvālpairni:śubho'ṡṭābhirvinmana:kāyajīvitai: | yukta:, ------------------- bhavati | sa caturthadhyānārūpyopapanna: kathaṃ sukhasaumanasyendriyābhyāṃ samanvāgata: ? yasmādārya: kāmavairāgye'vaśyaṃ saumanasyendriyaṃ pratilabhate, dvitīyadhyānavairāgye ca sukhendriyam, te ca bhūmisañcāre'pi na tyajete | tathā hi vakṡyati- "bhūmisañcārahānibhyāṃ dhyānāptaṃ tyajate śubham | tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhi: ||" (abhi^ 4.40) iti | phalaprāptīndriyottāpane'pi yadyapi te pratipannakamārgamrddhindriyamārgasaṃgrhīte tyajete | tasmāt tābhyāṃ sukhasaumanasyābhyāṃ bhūmisañcāre'pyaparityaktābhyāṃ caturthadhyānārūpyopapanno'pyārya: samanvāgata eva bhavati | śeṡai: pūrvavadaniyama: | ājñāsyāmīndriyopetastrayodaśabhiranvita: iti | vistara:-ājñāsyāmīndriya- samanvāgata: kāmāvacara: sattva: kāmadhātāvevājñāsyāmīndriyotpādanāt | "asaṃvegādiha vidhā tatra niṡṭheti vācanāt' (abhi^ 6.55) iti | tasmādavaśyaṃ kāyendriyamasyāsti | catasro vedanā daurmanasyavarjyā:; tasya vītarāgāvasthāyāṃ vyabhicārāt | tatrāvaśyamiti vartate | trayodaśabhirebhirindriyairavaśyameva samanvāgata ityavadhāryate, na tu trayodaśabhireveti | śaiṡairaniyama:; andhādiṡvapi darśanamārgasambhavāt | strīpuruṡendriyayorvaikalye kathaṃ darśanamārgotpatti:, strīpuruṡendriyaviyuktavikalānāṃ hi saṃvaraphalaprāptivairāgyāṇi na santīti ? kecit tāvadāhu:- pratilabdhasaṃvarāṇāṃ phalaprāptirbhavati | dvivyañjanodayāddhi prāptimokṡasaṃvaratyāgo bhavati; na tadvaikalyāt | kramamaraṇādvā strīpuruṡendriyanirodhe'bhyastanirvedhabhāgīyasya darśanamārgotpattirbhavati | apare punarāhu:-pudgalasāmānyamihādhikriyate, naikatraivendriyairāvaśyakasamanvāgama- vyabhicārāvucyete | katham ? "upekṡājīvitamanoyukto'vaśyaṃ trayānvita:" (abhi^ ko^ 2.17) iti yāvat | upekṡāsamanvāgata: pudgala: kāmadhātūpapanno vā yāvadbhavāgropapanno vā sarvo'sāvavaśyaṃ trayeṇa samanvāgata: | cakṡurādivyabhicārastu sambhavato na sarvatra | kaścideva hi rūpibhirindriyairasamanvāgato ya ārūpyadhātūpapanna:, na tu yo rūpadhātūpapanna: | vistareṇa yāvat kaścideva śraddhādibhirasamanvāgato ya: samucchinnakuśalamūla:, na tu sa evārūpyadhātūpapanna: | tathehāpi yāvānājñāsyāmīndriyopeta: sarvo'sāvebhiryathoktaistrayodaśabhirindriyairavaśyaṃ samanvāgata: | vyabhicārastu sambhavata: kasyacideva | tathā hi kasyaciccakṡurindriyeṇāsamanvāgamo yo'ndha:, kasyacicchrotrendriyeṇa yo badhira: | evaṃ ghrāṇādibhi:, yāvat kasyacit strīndriyeṇa ya: puruṡa: kasyacit puruṡendriyeṇa yā strī, kasyacit daurmanasyena yo vītarāga:-ityeva- mevāvagantavyam ||19|| "sarvālpairni:śubho'ṡṭābhi:" iti | eka: pudgala: sarvebhyo'lpairya: samanvāgata: | sa kiyadbhiralpai: samanvāgata: ? ityāha-ni:śubha: | ya: samucchinnakuśalamūla: | sa ca @141 samucchinnakuśalamūlo ni:śubha: | sa sarvālpairaṡṭābhirindriyai: samanvāgata:- pañcabhirvedanādibhi:, kāyamanojīvitaiśca | vedanā hi vit, vedayata iti krtvā | vedanaṃ vā vit, yathā-sampadanaṃ sampat | yathā ca ni:śubha: sarvālpairaṡṭābhirindriyairyukta:, bālastathārūpye, bāla iti prthagjanasyākhyā | katamairaṡṭābhi: ? upekṡāyurmana:śubhai: ||20|| upekṡājīvitamanobhi:, śraddhādibhiśca | ekāntakuśalatvāt śraddhādīni śubha- grahaṇena grhyante | ājñāsyāmīndriyādīnāmapi grahaṇaprasaṅga: ? na; aṡṭādhikārād, bālādhikārācca ||20|| atha ya: sarvabahubhirindriyai: samanvāgata:, sa kiyadbhi: ? bahubhiryukta ekānnaviṃśatyā'malavarjitai: | anāsravāṇi trīṇi varjayitvā | sa puna:- dviliṅga:, dvivyañjano ya: samagrendriya: ekānnaviṃśatyā samanvāgata: | -------------------- kāmadhātāveva | "chinatti strīpumān drṡṭicarita:" (abhi^ ko^ 4.80) iti | kāmavairāgyaṃ vāsya na sambhavati | tasmādasya pañcāpi vedanendriyāṇi santi | kāyendriyaṃ ca jīvitamanasī ca sta eva sarvatra | cakṡurādīni tu na santi; kramamaraṇāvasthāyāmandhatvādyavasthāyāṃ ca teṡāmabhāvāt | vedayata iti krtveti | kartari kvip | vedanaṃ vā viditi | bhāvasādhana auṇādika:, kvip | jñāpakaṃ darśayati-yathā sampadanaṃ sampaditi | "tathārūpye" iti | saṃkhyāmātraṃ tathāśabdena sambadhyate | ekāntakuśalatvācchraddhādīni śubhagrahaṇena grhyanta iti | śubhānyeva nākuśalāvyākrtāni yāni tāni śubhānītyartha: | ājñāsyāmīndriyādīnāmapi grahaṇaprasaṅga iti | tānyapyekāntakuśalāni | tasmāttadgrahaṇaprasaṅga iti | na, aṡṭādhikārāditi | `ni:śubho'ṡṭabhi:' ityetasmāt | "upekṡāyurmana:śubhai:" aṡṭābhirityājñāsyāmīndriyādīnāṃ nirāsa: krto bhavati; aṡṭaśabdena krtāvadhitvāt | bālādhikārācceti | bālo'trādhikriyate; "bālastathārūpye" iti vacanāt | ājñāsyāmīndriyādyabhāve ca prthagjano bhavati; "prthagjanatvaṃ katamat ? āryadharmāṇāmalābha:" ( ) iti vacanāt | tasmāt teṡvanāsraveṡvaprasaṅga iti ||20|| dvivyañjano ya: samagrendriya iti | dvivyañjano'pi hi samagracakṡurādika eva mekānnaviṃśatyā samanvāgata:, nānyathā | @142 kaścāpara: ? āryo rāgī, avītarāgo'pi śaikṡa: sarvabahubhirekānnaviṃśatyā samanvāgata: | ekaliṅgadvyamalavarjitai: ||21|| ekaṃ vyañjanaṃ dve cānāsravaṃ varjayitvā | ājñātāvīndriyaṃ dvayoścānyatarat ||21|| ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabheda: || idamidānīṃ vicāryate-kimete saṃskrtā dharmā yathā bhinnalakṡaṇā:, evaṃ bhinnotpādā: ? utāho niyatasahotpādā api kecit santi ? santītyāha | sarva ime dharmā: pañca bhavanti-rūpam, cittam, caitasikā:, cittaviprayuktā: saṃskārā:, asaṃskrtaṃ ca | tatrāsaṃskrtaṃ naivotpadyate | rūpiṇāṃ tu dharmāṇāmayaṃ niyama:- kāme'ṡṭadravyako'śabda: paramāṇuranindriya: | sarvasūkṡmo hi rūpasaṅghāta: paramāṇurityucyate; yato nānyataro vijñāyeta | sa kāmadhātāvaśabdako'nindriyaścāṡṭadravyaka utpadyate, nānyatamena hīna: | aṡṭau dravyāṇi-catvāri mahābhūtāni, catvāri copādāyarūpāṇi rūpagandharasaspraṡṭavyāni | --------------------- ājñātāvīndriyaṃ dvayoścānyataraditi | rāgitvādājñātāvīndriyamekāntena varjayitavyam; āryasya cājñāsyāmīndriyājñendriyābhyāmavaśyaṃ paryāyeṇa samanvāgamāt | yadājñāsyāmīndriyaṃ na tadājñendriyam, yadājñendriyaṃ na tadājñāsyāmīndriyam | ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabheda iti | "aṡṭādaśānāṃ dhātūnāṃ katīndriyaṃ kati nendriyam" iti dhātuprabhedaprasaṅgena | "dharmārdha indriyaṃ ye ca dvādaśādhyātmikā: smrtā:" (abhi^ ko^ 1.48) iti indriyāṇyāgatāni | teṡāṃ prabheda: "amalaṃ trayam" (abhi^ ko^ 2.9) ityevamādi vistareṇokta: ||21|| "kimete saṃskrtā dharmā:" iti | ye te skandhadhātvāyatanatvenābhihitā: pūrvam | yathā bhinnalakṡaṇā iti | rūpyate iti rūpam, anubhavo vedanā, nimittodgrahaṇaṃ saṃjñetyādi | saṃskrta- grahaṇamutpattimattvāt | utāho niyatasahotpādā api kecit santīti | santi hi kecit sahotpādā:, na tu niyatasahotpādā: | yathā cakṡurādisahotpādāstadvijñānādayaścakṡurādīnāṃ sabhāgatatsabhāgabhāvāt | tasmādeva prcchati | sarva ime dharmā: pañca bhavantīti | pañcavastukanayenaivaṃ sarvadharmasaṃgraho vyavasthāpyate | rūpādikalāpamukhena dharmanirdeśa: sukhapratipattyartham | tatrāsaṃskrtaṃ naivotpadyata iti | na tatprati sahotpādaniyamaścintyate | sarvasūkṡmo rūpasaṅghāta: paramāṇuriti | saṅghātaparamāṇurna dravyaparamāṇu: | yatra hi pūrvāparabhāgo nāsti tat sarvarūpāpacitaṃ dravyaṃ dravyaparamāṇuritīṡyate | tasmādviśinaṡṭi-saṅghāta: paramāṇuriti | @143 sendriyastu paramāṇuraśabdako navadravyaka utpadyate, daśadravyako vā | tatra tāvat- kāyendriyī navadravya:, kāyendriyamatrāstīti so'yaṃ kāyendriyī | tatra nava dravyāṇi-tāni cāṡṭau, kāyendriyaṃ ca | daśadravyo'parendriya: ||22|| aparamindriyaṃ yatra paramāṇau tatra daśa dravyāṇi-tānyeva nava, cakṡu: śrotra- ghrāṇajihvendriyāṇāṃ cānyatamam | saśabdā: punarete paramāṇava utpadyamānā yathākramaṃ navadaśaikādaśadravyakā utpadyante | asti hīndriyāvinirbhāgī śabdo'pi ya upāttamahābhūtahetuka: | kathamavinirbhāge bhūtānāṃ kaścideva saṅghāta: kaṭhina utpadyate, kaścideva drava uṡṇo vā, samudīraṇo vā ? yadyatra paṭutamaṃ prabhāvata udbhūtaṃ tasya tatropalabdhi:; sūcī- tūlīkalāpasparśavat, saktulavaṇacūrṇarasavacca | --------------------- "kāme'ṡṭadravyako'śabda:" iti | kāmadhātau yadā śabdo'tra notpadyate, tadā niyatamaṡṭadravyaka eva bhavati, nāto nyūnadravyaka: | "aparendriya:" iti | aparamindriyamasminnityaparendriya:, cakṡurādimānityartha: | yatra hi cakṡu: śrotrādi vā tatra kāyendriyeṇa bhavitavyam, tatpratibaddhavrttitvāccakṡurādīnām | saśabdā: punarete paramāṇava ityaṡṭadravyakādaya: saṅghātaparamāṇava: saśabdā utpadyamānā yathākramaṃ navadaśaikādaśadravyakā utpadyante-yo'ṡṭadravyaka: sa navadravyaka:, yo navadravyaka: sa daśadravyaka:, yo daśadravyaka: sa ekādaśadravyaka iti | asti hīndriyāvinirbhāgī śabdo'pīti | indriyād vinirbhaktuṃ yo na śakyate sa indriyāvinirbhāgī śabda: | indriyāprthagvarttītyartha: | avinirbhogīti kecid bhujiṃ paṭhanti | kathamavinirbhāge bhūtānāṃ kaścideva saṅghāta: kaṭhina ityādi | kaṭhina: prthivīdhātu:, dravo'bdhātu:, uṡṇastejodhātu:, samudīraṇā vāyudhātu: | tulyabhūtasadbhāvāt tulyarūpaistatsaṅghā- tairbhavitavyamityabhiprāya: | yadyatra paṭutamamiti | vistara:-yad dravyaṃ prthivyādilakṡaṇam, yatra saṅghāte paṭutamaṃ sphuṭatamam, prabhāvata: śaktita:, na tu dravyata: | udbhūtam utpannam | tasya tatropalabdhi: | tasya dravyasya tatra saṅghāta upalabdhirgrahaṇam | sūcītūlīkalāpasparśavat | tatra sūcyo lohamayya: pratītā loke | tūlyo vīraṇādīpuṡpamūladaṇḍā: yā `siṅkā' iti prākrtajanapratītā:, tāsāṃ sūcīnāṃ tūlīnāṃ ca kalāpa:, tasya sparśa: sūcītūlīkalāpasparśa: | tasya copalabdhi: tasya paṭutamasya prabhāvata udbhūtasya bhūtasyeti | "tatra tasyeva" (pā^ sū^ 5.1.116) ityanena lakṡaṇena vati: | etaduktaṃ bhavati-yathā tulye'pi sūcīnāṃ tūlīnāṃ kalāpasadbhāve tīkṡṇatvāt sūcīnāmeva sparśo vyaktamupalabhyate, na tūlīnām, atīkṡṇatvāt; tathā kvacideva saṅghāte kāṡṭhādike kaṭhinamupalabhyate, kvacid drava: pānīye, kvaciduṡṇo'gnau, kvacit samudīraṇā vāyau | na ca tatra tatra saṅghāte catvāri mahābhūtāni na santi | saktulavaṇa- @144 kathaṃ punasteṡu śeṡāstitvaṃ gamyate ? karmata: saṃgrahadhrtipaktivyūhanāt | pratyayalābhe ca sati kaṭhinādīnāṃ dravaṇādibhāvāt apsu śaityātiśayādauṡṇyaṃ gamyata ityapare | avyatibhede'pi tu syācchaityātiśaya:, śabdavedanātiśayavat | bījatasteṡu teṡāṃ bhāvo na svarūpata ityapare; "santyasmin dāruskandhe vividhā dhātava:" ( ) iti vacanāt | kathaṃ vāyau varṇasadbhāva: ? śraddhānīya eṡo'rtha:, nānumānīya:; saṃsargato gandha- grahaṇāt tasya varṇāvyabhicārāt | ------------------- cūrṇarasavacca | saktucūrṇānāṃ lavaṇacūrṇānāṃ ca yathā rasasyopalabdhi:, lavaṇacūrṇarasa eva vyaktamupalabhyate, na tu saktucūrṇarasa: tadvadihāpīti | saṃgrahadhrtipaktivyūhanāditi | saṃgrahakarmaṇābdhātorastitvaṃ gamyate kāṡṭhādike | anyathā pāṃsumuṡṭivat tad viśīryeta, yadi tatrābdhāturna syāt | dhrtikarmaṇāpsu nauprabhrtīnāṃ prthivīdhāto- rastitvaṃ gamyate | paktikarmaṇā tejodhātorastitvaṃ gamyate | yadi hi tanna syāt kāṡṭhādikaṃ na pūtībhavet | vyūhanakarmaṇā vāyudhātorastitvaṃ gamyate | prasarpaṇaṃ hi tasya na syād, vrddhirvā, yadi vāyudhātustatra na syāt | evamanyatrāpi yojyam | pratyayalābhe ca satīti | vistara:-pratyayānāmagnyādīnāṃ lābhe sati kaṭhinādīnāṃ dravadravyānāṃ ca dravaṇādibhāvād dravaṇaghanatvādibhāvāt | tadyathā agnibhūte sati kaṭhinasya lohasya dravaṇam | tena jñāyate-lohe'bdhāturastīti | tathā dravasya śaityādipratyayalābhe kāṭhinyam, tena jñāyate-prthivīdhātoratrāstitvamiti | tathā kaṭhinasaṅghārṡādauṡṇyamupalabhyate, tena tejodhātoratrāstitvaṃ gamyate | ityevaṃ sambhavato'nyatrāpi yojyam | apsu śaityātiśayādauṡṇyaṃ gamyate ityapara iti bhadantaśrīlābha: | tasmādāpa: śītā: śītatarā: śītatamāścopalabhyante, tato jñāyate tejasastatrānyataratamotpatte: śaityātiśaya: | tena ca tatra tejo'stīti gamyate | avyatibhede'pīti vistara: | taṃ matamā cāryo dūṡayati | yathā na ca śabdasya dravyāntareṇa vyatibhedo miśrībhāvo'sti, atiśayaśca bhavati, svabhāvabhedāt-paṭu: śabda: paṭutama iti | evamihāpi bhavet | yathā ca vedanāyā na kenacid dravyāntareṇa vyatibhedo bhavatīti svabhāvabhedāt tāratamyenātiśaya: tathehāpīti nānena tejo'stitvaṃ gamyate | tā eva hyāpa: kāścacchītā:, kāścicchītatarā:, kāścicchītatamā iti | bījatasteṡu teṡāṃ na svarūpata ityapara iti | sautrāntikā: | bījata: = śaktita:, sāmarthyata ityartha: | na svarūpato na dravyata ityartha: | śaktireva hi nānāvidhāsti yayā yogibhiradhi- mokṡaviśeṡeṇa suvarṇadhātu:, tāmradhāturityevamādayo dhātava: kriyante | kasmāt ? ityāha- santyasmin dāruskandhe vividhā dhātava iti vacanāt | dhātuśaktayo hi tatraivaṃ bhagavatoktā: | na hi tatrātibahūnāṃ suvarṇarūpyādīnāṃ svarūpatastatrāvakāśo'stīti | kathaṃ vāyau varṇasadbhāva iti | vaibhāṡikānevaṃ codayanti-"kāme'ṡṭadravyaka:" iti @145 rūpadhātau gandharasayorabhāva ukta:, tena tatratyā: paramāṇava: ṡaṭsaptāṡṭadravyakā ityuktarūpatvāt na punarucyante || kiṃ punaratra dravyameva dravyaṃ grhyate ? āhosvidāyatanam ? kiṃ cāta: ? yadi dravyameva dravyaṃ grhyate, atyalpamidamucyate-aṡṭadravyaka:, navadaśadravyaka iti | avaśyaṃ hi taddravyasaṃsthānenāpi bhavitavyam; tasyāpi paramāṇusañcitatvāt, gurutvalaghutvayoścānyatareṇa, ślakṡṇatvakarkaśatvayośca, śītenāpi, kvacit jighatsayā pipāsayā ca ? athāpyāyatanadravyaṃ grhyate, ayi bahvidamucyate-aṡṭadravyaka iti ? caturdravyako hi vaktavya:-yāvatā bhūtānyapi spraṡṭavyāyatanam | kiścidatra dravyameva dravyaṃ grhyate yadāśrayabhūtam, kiñcidatrāyatanaṃ dravyaṃ grhyate yadāśritabhūtam | --------------------- niyame kathaṃ vāyau varṇo'stīti nirdhāryate, na hi kathañcit tatra varṇa upalabhyate ? śraddhānīya eṡo'rtho nānumānīya iti vaibhāṡikā: | paramāptairayamukto'rtha iti pratyetavya:, nārtho'numānasādhya ityabhiprāya: | saṃsargato gandhagrahaṇāditi | asti vānumānamiti darśayati | gandhavatā tu dravyeṇa vāyo: samparkād gandha upalabhyate | sa ca gandho varṇaṃ na vyabhicarati | yatra hi gandhastatra varṇena bhavitavyamiti | atra ca sādhanavacanam-`varṇavān vāyu:; gandhavattvājjātipuṡpavad' iti | rūpadhātau gandharasayorabhāva ukta iti | "vinā gandharasaghrāṇajihvāvijñānadhātubhi:" (abhi^ ko^ 1.30) iti vacanāt | tena tatratyā: paramāṇava: ṡaṭsaptāṡṭadravyakā iti | tatratyāstatra bhavā: | tatratyā: paramāṇava: saṅghātaparamāṇavo'dhikrtā: | ya ihāṡṭadravyaka ukto nirindriyo'śabda:, sa tatra ṡaḍdravyaka: | yo navadravyaka: kāyendriyī sa saptadravyaka: | yo daśadravyako'parendriya: so'ṡṭadravyaka: | saśabdā: punarete saptāṡṭanavadravyakā ityavagantavyam | uktarūpatvānna punarucyanta iti | uktakalpatvānna puna: sūtryanta ityartha: | kiṃ punaratra dravyameva dravyamiti | vistara:-mukhyavrttyā yad dravyaṃ yasya svalakṡaṇamasti tad dravyaṃ grhyate ? āhosvidāyatanam ? dravyamityadhikrtam | āyatanamapi hi dravyamiti śakyate vaktum; sāmānyaviśeṡalakṡaṇasadbhāvāt | kiṃ cāta: | kaścāto doṡa ityartha: | yadi dravyameva dravyaṃ grhyate | yadi rūpaparyantalakṡaṇaṃ prthivyādi paramāṇudravyaṃ grhyate | atyalpamidamucyate aṡṭadravyaka ityādi | saṃsthānagurutvalaghutvaślakṡṇatvakarkaśatvaśīta- jighatsāpipāsānāṃ sambhavato dravyāntarāṇāṃ kvacit kvacit sadbhāvāt | tathā ca sati yo'ṡṭadravyaka: sa navadravyako yāvaccaturdaśadravyaka ityaṡṭadravyakaniyamo bhidyate | evaṃ navadravyakādiṡu yojyam | evaṃ rūpadhātāvapi ṡaṭsaptāṡṭadravyaniyamabhedo vaktavya: | caturdravyako hi vaktavya iti | yasmād bhūtānyapi prthivyādīni spraṡṭavyāyatanam | "spraṡṭavyaṃ dvividham" (abhi^ ko^ 1.35) iti tasmāt kāme caturdravyako'śabda:-rūpaṃ gandho rasa: spraṡṭavyamiti | saśabdastu pañcadravyaka iti vaktavyam | yadāśrayabhūtamiti | prthivyādīni @146 evamapi bhūyāṃsi bhūtadravyāṇi bhavanti ? upādāyarūpāṇāṃ pratyekaṃ bhūtacatuṡkā- śritatvāt | tatra punarjātidravyaṃ grhyate; bhūtacatuṡkāntarāṇāṃ svajātyanatikramāt | ka: punaryat sa evaṃ vikalpena vaktum | cchando hi vācāṃ pravrttirarthastu parīkṡya: | ukto rūpiṇāṃ sahotpādaniyama: || śeṡāṇāṃ vaktavya: | tatra tāvat- cittacaittā: sahāvaśyaṃ na hyete vinā'nyonyaṃ bhavitumutsahante | sarvaṃ saṃskrtalakṡaṇai: | --------------------- catvāri | yadāśrayibhūtamiti | rūpaṃ gandho rasa: spraṡṭavyaikadeśaśca | tadevaṃ saṃsthānasya rūpe'ntarbhāvāt gurutvādīnāṃ ca spraṡṭavya iti nātyalpamidamucyate, nāpyatibahu; āśrayabhūtānāṃ spraṡṭavyā- yatanānni:krṡya caturdhā nirdeśāt | evamapi bhūyāṃsīti | vistara:-yadbhūtacatuṡkamāśraya ekasyopādāyarūpasya nīlasya pītasya vā, na tadevānyasyopādāyarūpasya gandhasya rasasya vāśraya: | kiṃ tarhi ? anyadeva bhūtacatuṡkaṃ tasyāśraya iti vaibhāṡikasiddhānta: | tatra punarjātidravyamiti | bhūtacatuṡkajātiratra grhyate | yā hyekasya bhūtacatuṡkasya jātistāmanyāni bhūtacatuṡkāṇi nātikrāmanti | evaṃ vikalpena vaktumiti | kiñcidatra dravyameva dravyaṃ grhyate yadāśrayabhūtam | kiñcidatrāyatanadravyaṃ grhyate yadāśrayibhūtam | yaccaitadāśrayabhūtaṃ tajjātyā grhyata iti | chando hi vācāṃ pravrtti:, arthastu parīkṡya iti | chandata icchāta: saṃkṡepavistara- vidhānānuvidhāyinyo vāca: pravartante | arthastu tāsāṃ parīkṡya: | kimevaṃ niyatasahotpādāni tāni bhavanti ? na bhavantīti | yogācāracittāstu saṅghātāvasthāne bhūtānāṃ bhautikānāṃ ca niyamaṃ varṇayanti | kathamiti ? ucyate-asti samudāye ekabhautika: tadyathā śuṡko mrtpiṇḍa: | asti dvibhautika: sa evārdra: | asti tribhautika: sa evoṡṇa: | asti yāvat sārvabhautika: sa evārdra uṡṇaśca mrtpiṇḍo gamanāvasthāyāmiti | upādāyarūpe'pi yadupādāyarūpaṃ yasmin samudāye upalabhyate tat tatrāstīti veditavyam | asti samudāya ekopādāyarūpika:, tadyathā prabhā | asti dvyupādāyarūpika:, tadyathā saśabdo gandho vāyu: | asati tryupādāyarūpika:, tadyathā dhūma:; tasya rūpagandhaspraṡṭavyaviśeṡa- prabhāvitatvāt | spraṡṭavyaviśeṡa: punaratra laghutvaṃ veditavyam | caturupādāyarūpika:, tadyathā guḍapiṇḍa: | pañcopādāyarūpika:, tadyathā sa eva saśabda:-ityevamādyāpi vaktavyam ||22|| śeṡāṇāṃ vaktavya iti | cittacaitānāṃ viprayuktānāṃ ca | "cittacaittā: sahāvaśyam" iti | na cittaṃ caittairvinā utpadyate, nāpi caittā vinā cittenetyavadhāryate | na tu sarvaṃ cittaṃ sarvacaittaniyatasahotpādam, nāpi sarvacaittā: sarvacittaniyata- sahotpādā iti | @147 sahāvaśyamiti varttate | yatkiñcidutpadyate-rūpam, cittam, caitasikā:, citta- viprayuktāśca-sarvaṃ saṃskrtalakṡaṇai: sārdhamutpadyate | prāptyā vā, prāptyā saha sattvākhyamevotpadyate, nānyad-iti vikalpārtho vāśabda: | caittā ityucyante, ka ime caittā: ? pañcadhā caittā mahābhūmyādibhedata: ||23|| pañca prakārāścaittā:-mahābhūmikā:, kuśalamahābhūmikā:, kleśamahābhūmikā:, akuśalamahābhūmikā:, parīttakleśamahābhūmikāśca | bhūmirnāma gativiṡaya: | yo hi yasya gativiṡaya: sa tasya `bhūmi:' ityucyate ||23|| tatra mahatī bhūmireṡāmiti mahābhūmikā:, ye sarvatra cetasi bhavanti | ke puna: sarvatra cetasi bhavanti ? vedanā cetanā saṃjñā cchanda: sparśo mati: smrti: | manaskāro'dhimokṡaśca samādhi: sarvacetasi ||24|| ime kila daśa dharmā: sarvatra cittakṡaṇe samagrā bhavanti | tatra vedanā trividho- 'nubhava:-sukha:, du:kha:, adu:khāsukhaśca | vedanā cittābhisaṃskāro manaskarma | saṃjñā --------------------- "sarvaṃ saṃskrtalakṡaṇai:" iti | saṃskrtalakṡaṇairyadyuktaṃ tatsarvaṃ tai: saṃskrtalakṡaṇairjātyādi- bhiravaśyaṃ sahotpādyate | kiṃ punastad ? ityāha-yatkiñcidutpadyate rūpaṃ cittaṃ caitasikāścitta- viprayuktāśceti | pūrvameva hyasaṃskrtaṃ bahiṡkrtam; "tatrāsaṃskrtaṃ naivotpadyate" iti vacanāt | vikalpārtho vā śabda iti | kiñcitprāptyā sahotpadyate yatsattvasaṅkhyātam, kiñcinna yadasattvasaṅkhyātamiti vikalpa: | pratisaṅkhyāpratisaṅkhyānirodhayoryadyapi prāptirasti, na tu tāvutpadyete iti na tayorgrahaṇam | sahotpādananiyamo hyamārambha iti, asattvasaṅkhyātasya prāptirnāstīti kimatra kāraṇam ? sarvasattvasādhāraṇatvāt | sahajayaiva ca prāptyā prāptimān sahotpadyate, na pūrvapaścātkālajayetyavagantavyam | "gativiṡaya:" iti | utpattiviṡaya ityartha: | mahābhūmikā iti, mahattvaṃ sarvacitta- bhavattvāt ||23|| ime kileti | kilaśabda: paramatadyotane | svamataṃ tu chandādaya: sarvacetasi na bhavanti | tathā hyanenaivācāryeṇa pañcaskandhake likhitam-"chanda: katama: ? abhiprete vastunyabhilāṡa: | adhimokṡa: katama: ? niścite vastuni tathaivāvadhāraṇam" ( ) ityādi | cetanā cittābhi- saṃskāra iti cittapraspanda: | praspanda iva praspanda ityartha: | viṡayanimittagrāha iti | viṡayaviśeṡa- rūpagrāha ityartha: | sparśa indriyaviṡayavijñānasannipātajā sprṡṭiriti | indriyaviṡayavijñānānāṃ sannipātājjātā sprṡṭi: | sprṡṭiriva sprṡṭi: | yadyogādindriyaviṡayavijñānānyanyonyaṃ sprśantīva sa sparśa: | dharmapravicaya iti | pravicinotīti pravicaya: | pravicīyante, uccīyanta ityartha: | @148 saṃjñānaṃ viṡayanimittodgraha: | chanda: kartrkāmatā | sparśa indriyaviṡayavijñānasannipātajā sprṡṭi: | mati: prajñā dharmapravicaya: | smrtirālambanāsampramoṡa: | manaskārasa acetasa ābhoga: | adhimokṡo'dhimukti: | samādhiścittasyaikāgratā | sūkṡmo hi cittacaittānāṃ viśeṡa: | sa eṡa du:pariccheda: prabandheṡvapi tāvat, kiṃ puna: kṡaṇeṡu | rūpiṇīnāmapi tāvadoṡadhīnāṃ bahurasānāṃ kāsāñcid indriyagrāhyā rasaviśeṡā duravadhārā bhavanti, kiṃ punarye dharmā arūpiṇo buddhigrāhyā: ! ||24|| kuśalā mahābhūmireṡāṃ ta ime kuśalamahābhūmikā ye sarvadā kuśale cetasi bhavanti | ke punasta iti ? śraddhā'pramāda: praśrabdhirupekṡā hrīrapatrapā | mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā ||25|| ime daśa dharmā: kuśale cetasi nityaṃ bhavanti | tatra śraddhā cetasa: prasāda: | satyaratnakarmaphalābhisampratyaya ityapare | apramāda: kuśalānāṃ dharmāṇāṃ bhāvanā | kā --------------------- ime sāsravā:, ime'nāsravā:, ime rūpiṇa:, ime arūpiṇa iti | dharmāṇāṃ dharmapravicaya: | pratītatvāt prajñeti vaktavye ślokabandhānuguṇyena matiriti kārikāyāmuktam | smrtirālambanā- sampramoṡa iti | yadyogādālambanaṃ na mano vismarati, taccābhilapatīva, sā smrti: | manaskāraścetasa ābhoga iti | ālambane cetasa āvarjanam, avadhāraṇamityartha: | manasa: kāro manaskāra: | mano vā karoti āvarjayatīti manaskāra: | adhimuktistadālambanasya guṇato'vadhāraṇam | rucirityanye | yathāniścayaṃ dhāraṇeti yogācāracittā: | samādhiścittasyai- kāgrateti | agramālambanamityeko'rtha: | yadyogāccittaṃ ekatrālambane vartate sa samādhi: | yadi samādhi: sarvacetasi bhavati, kimarthaṃ dhyāneṡu yatna: kriyate ? balavatsamādhiniṡpādanārtham | kathamekasmiṃścitte daśānāṃ bhinnalakṡaṇānāṃ caittānāmastitvaṃ gamyate iti ? ata āha- sūkṡmo hi cittacaittānāṃ viśeṡa iti | vistara:-sa eṡa viśeṡaścittacaittānāṃ durlakṡya: prabandheṡvapi tāvat kiṃ puna: kṡaṇeṡu kālaparyantalakṡaṇeṡu | rūpiṇīnāmapyoṡadhīnāṃ mūrttānāmapi kāsāñcit harītakīprabhrtīnāṃ bahurasānāṃ ṡaḍsānāmindriyagrāhyā jihvendriyagrāhyā duravadhārā du:paricchedā bhavanti | kiṃ punarye dharmā amūrttā buddhigrāhyā manovijñānamātragrāhyā: | tasmādāptopadiṡṭā iti krtvā tathaiva te pratipattavyā ityabhiprāya: ||24|| śraddhā cetasa: prasāda iti | kleśopakleśakaluṡitaṃ ceta: śraddhāyogāt prasīdati, udakaprasādakamaṇiyogādivodakam | satyaratnakarmaphalābhisampratyaya ityapare iti | ākāreṇa śraddhānirdeśa:, satyeṡu caturṡu ratneṡu ca triṡu karmasu ca śubhāśubheṡu, tatphaleṡu ca iṡṭāniṡṭeṡu | santyevaitānītyabhisampratyayo'bhisampratipatti: śraddheti | apramāda: kuśalānāṃ dharmāṇāṃ bhāvaneti | bhāvanā nāma kuśalānāṃ pratilambhaniṡevaṇasvabhāvā, "pratilambhaniṡedhākhye śubhasaṃskrtabhāvanā" @149 punastebhyo'nyā bhāvanā ? yā teṡvavahitatā | cetasa ārakṡeti nikāyāntarīyā: sūtre paṭhanti | praśrabdhi: cittakarmaṇyatā | nanu ca sūtre kāyapraśrabdhirapyuktā ? na khalu noktā | sā tu yathā kāyikī vedanā, tathā veditavyā | kathaṃ sā bodhyayaṅgeṡu yokṡyate ? tatra tarhi kāyakarmaṇyataiva kāyikī praśrabdhirvedi- tavyā | kathaṃ sā bodhyaṅgamityucyate ? bodhyaṅgānukūlyāt | sā hi kāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgamāvahati | asti puna: kvacit anyatrāpyevaṃ drśyate ? astītyāha | tadyathā-prīti: prīti- sthānīyāśca dharmā: prītisambodhyaṅgamuktaṃ bhagavatā | pratigha: pratighanimittaṃ ca vyāpāda- nīvaraṇamuktam | samyagdrṡṭisaṅkalpavyāyāmāśca prajñāskandha uktā: | na ca saṅkalpavyāyāmau --------------------- (abhi^ ko^ 7.27) iti vacanāt | sā kathamapramādo nāma caitasiko bhaviṡyati, yasmin sati sā pratilambhaniṡevaṇabhāvanā bhavati, so'pramādastātparyalakṡaṇa: ? ata āha-yā teṡvavahitateti | tadevaṃ sati bhāvanāhetāvayaṃ bhāvanopacāra: krta iti | cetasa ārakṡeti | ya: sāṃkleśikebhyaścittamārakṡate, so'pramāda iti | cittakarmaṇyateti | yadyogāccittaṃ karmaṇyaṃ bhavati, sā cittakarmaṇyatā, cittalāghavamityartha: | nanu ca sūtre kāyaprasrabdhirapyukteti | kaśca paryāyo yatprasrabdhisambodhyaṅgadvayaṃ bhavati ? asti kāyaprasrabdhi:, asti cittaprasrabdhi: | tatra yāpi kāyaprasrabdhistadapi prasrabdhi- sambodhyaṅgamabhijñāyai sambodhaye nirvāṇāya saṃvarttate | yāpi cittaprasrabdhistadapi prasrabdhi- sambodhyaṅgamabhijñāyai sambodhaye nirvāṇāya saṃvarttata iti | kathamiyamekaivocyate-prasrabdhi- ścittakarmaṇyateti ? sā tu yathā kāyikī vedaneti, yathā cetasyapi vedanā paramāṇusañca- yātmakendriyāśrayatvāt kāyikītyucyate, tatheyamapi prasrabdhiravagantavyā | kathaṃ sā bodhyaṅgeṡu yokṡyata iti | asamāhitatvāt pañcānāṃ vijñānakāyānāṃ prcchati | tatra tarhīti | vistara:-tatra sūtre kāyavaiśāradyameva kāyakarmaṇyatā bhūtaviśeṡaṇalakṡaṇā prītyadhyākrtā, "prītamanasa: kāya prasrabhyate" ( ) iti vacanāt | kathaṃ sā bodhyaṅgamiti | prthakkalāpatvāt sāsravatvācca na yujyata ityabhiprāya: | prīti: prītisthānīyāśca dharmā: prītisambodhyaṅgamiti | vistara:-tīrthikā: kila bhagavacchrāvakamevamāhu:-śramaṇo bhavato gautama evamāha-eta yūyaṃ bhikṡava: pañca nivaraṇāni prahāya cetasa upakleśakarāṇi prajñādaurbalyakarāṇi sapta bodhyaṅgāni bhāvayateti | vayamapyevaṃ brūma: | tatrāsmākaṃ śramaṇasya ca gautamasya ko viśeṡo dharmadeśanāyā: ? tebhyo bhagavatā etadupadiṡṭam, pañca santi daśa bhavanti, daśa santi pañca vyavasthāpyante | pratigha: pratighanimittaṃ ca | navāghātavastūni vyāpādanivaraṇamuktaṃ bhagavatā tadānukūlyāt | tathā sapta santi caturdaśa bhavanti, caturdaśa santi sapta vyavasthāpyante, prīti: prītinimittaṃ cetyanena bhedena tadānukūlyāditi | na ca saṅkalpavyāyāmau prajñāsvabhāvāviti | tayoryathākramaṃ vitarkavīryasvabhāvatvānna tau @150 prajñāsvabhāvau tasyāstvanuguṇāviti tācchabdyaṃ labhete | evaṃ kāyapraśrabdhirapi bodhyaṅgānu- guṇyād bodhyaṅgaśabdaṃ labhate | upekṡā cittasamatā cittānābhogatā | kathamidānīmetadyokṡyate-tatraiva citte ābhogātmako manaskāro'nābhogātmikā copekṡā iti ? nanu coktam-"durjñāna eṡāṃ viśeṡa:" ( ) iti ? asti hi nāma durjñānamapi jñāyate | idaṃ tu khalvatidurjñānaṃ yad virodhe'pyavirodha iti | anyatrābhoga:, anyatrānābhoga:-iti ko'tra virodha: ? na tarhīdānīmekālambanā: sarve samprayuktā: prāpnuvanti | evañjātīyakamatrānyadapyāyāsyatīti yastasya naya: so'syāpi veditavya: | hrīrapatrāpyaṃ ca paścād vakṡyate | mūladvayaṃ dve kuśalamūle alobhādveṡau | amoho'pyasti, sa tu prajñātmaka: | prajñā ca mahābhūmiketi nāsau kuśalamahābhūmika evocyate | avihiṃsā aviheṭhanā | vīryaṃ cetaso'bhyutsāha: ||25|| uktā: kuśalamahābhūmikā: || --------------------- prajñāsvabhāvau | yadā ca triskandho mārga: kriyate-śīlaskandha:, samādhiskandha:, prajñāskandha iti | tatra prajñāskandhanirdeśe uktam-"prajñāskandha: katama: ? samyagdrṡṭi:, samyaksaṅkalpa:, samyagvyāyāma:" iti | upekṡā cittasamateti | yadyogāccittaṃ samamanābhogaṃ vartate, sopekṡā saṃskāropekṡā nāma | trividhā upekṡā-vedanopekṡā, saṃskāropekṡā, apramāṇopekṡā ceti | nanu coktaṃ durjñāna eṡāṃ viśeṡa iti | "sūkṡmo hi cittacaittānāṃ viśeṡa:, sa eṡa du:pariccheda: pravāheṡvapi tāvad" ityādivacanād du:khena jñāyate durjñāna: | asti hi nāma durjñānamapi jñāyate | yadaviruddhamekasmiṃścittakṡaṇe dharmāntareṇa sparśādinā | idaṃ tu khalu atidurjñānaṃ yadvirodhe'pyavirodha iti | ābhogānābhogayorekasmiṃścittakṡaṇe'virodho vyavasthāpyata iti vākyaśeṡa: | na hi viruddhayo: sukhadu:khayorekasmiṃścittakṡaṇe bhāvo drṡṭa iti | anyatrābhoga iti | anyatrālambane ābhoga anyatrānābhoga ityavirodha: | evañjātīyakamatrānyadapyāyāsya- tīti | virodhajātīyaṃ yathā vitarkavicārau | tayorhi lakṡaṇam-cittaudārikatā vitarka:, cittasūkṡmatā vicāra iti; "vitarkavicāraudāryasūkṡmate" (abhi^ ko^ 2.33) iti vacanāt | tayostvekatra citte virodha iti vakṡyate | yastasya naya: so'syāpīti | paryāyeṇāna- yorvrttirityabhiprāya: | hrīrapatrāpyaṃ ca paścādvakṡyate iti | "ahrīragurutāvadye bhayādarśitvamatrapā" (abhi^ ko^ 2.32) ityatra viparyayagrahaṇāt | sa tu prajñātmaka iti | sa tvamoha: prajñāsvabhāva: | prajñā ca mahābhūmiketi | "mati: smrti:" (abhi^ ko^ 3.28) iti vacanāt | nāsau kuśalamahābhūmika evocyate, kiṃ tarhi ? akuśalādibhūmiko'pīti | aviheṭhaneti | yadyogātparo na viheṭhayate sāvihiṃsā | vihiṃsāpratipakṡaścaitasika: | cetaso'bhyutsāha iti | kuśalakriyāyāṃ yaścetaso'bhyutsāhastad vīryam | yastvakuśalādikriyāyāṃ cetaso'bhyutsāho @151 mahatī bhūmirmahābhūmi: | kleśā mahābhūmireṡāṃ ta ime kleśamahābhūmikā ye dharmā: sadaiva kliṡṭe cetasi bhavanti | ke punaste sadaiva kliṡṭe cetasi bhavanti ? moha: pramāda: kauśīdyamāśraddhyaṃ styānamuddhava: | kliṡṭe sadaiva, tatra moho nāmāvidyā, ajñānamasamprakhyānam | pramāda: kuśalānāṃ dharmāṇāmabhāvanā apramādabhāvanāvipakṡo dharma: | kauśīdyaṃ cetaso nābhyutsāho vīryavipakṡa: | āśraddhyaṃ cetaso'prasāda: śraddhāvipakṡa: | styānaṃ katamat ? yā kāyagurutā, cittagurutā, kāyā- karmaṇyatā, cittākarmaṇyatā | "kāyikaṃ styānaṃ caitasikaṃ styānam" ityuktamabhidharme | kathaṃ caitasiko dharma: kāyika ityucyate ? yathā kāyikī vedanā | auddhatyaṃ cetaso'vyupaśama: | itīme ṡaṭ kleśamahābhūmikā: || nanu cābhidharme daśa kleśamahābhūmikā: paṭhyante-"āśraddhyaṃ kauśīdyaṃ muṡita- smrtitā cetaso vikṡepa: avidyā asamprajanyamayonisomanaskāro mithyādhimokṡa auddhatyaṃ pramādaśca" ( ) iti ? prāptijño devānāṃ priya:, na tviṡṭijña: | kā punaratreṡṭi: ? muṡitasmrtivikṡepāsamprajanyāyoniśomanasikāra mithyādhimokṡā mahābhūmikatvāt na kleśamahābhūmikā evāvadhāryante | tathaivāmoha: kuśalamahābhūmiko nāvadhāryate; prajñā- --------------------- naitad vīryam, kausīdyameva tat pravacane paṭhyate; sīdanātmakatvāt | tathā hyuktaṃ bhagavatā-"ito bāhyakānāṃ yadvīryaṃ kausīdyameva tat" iti ||25|| moho nāmāvidyeti | "vidyāvipakṡo dharmo'nyo'vidyā" (abhi^ ko^ 3.28) iti paścād vyākhyāsyate | bhāvanāvipakṡo dharma iti | bhāvanāyā ityāha | evaṃ kausīdyādiṡvapi vyākhyeyam | kāyagurutā, cittaguruteti | prasrabdhipratipakṡo dharma: | yathā kāyikī vedaneti | yathā vedanā rūpīndriyaśrayatvāccaitasikyapi kāyikīti vyākhyātā | tathā kāyikaṃ styānam, pañcavijñānakāyasamprayuktaṃ styānaṃ kāyikamityucyate | auddhatyaṃ cetaso'vyupaśama iti | nrtyagītādiśrṅgāraveṡālaṃkārakādyauddhatyasanni śrayadānakarmakaścaitasiko dharma: | na cātra styāne paṭhyate ityabhidharme | prāptijño devānāmpriyo na tviṡṭijñaiti | pāṭhaprāmāṇya- mātreṇa daśa tvācāryāṇāmiṡṭimicchāṃ jānīte | ko'yaṃ devānāṃ priyo nāma ? `rjukajātīyo devānāṃ priya:' ityeke vyācakṡate, aśaṭho hi devānāṃ priyo bhavati, mūrkho devānāṃ priya ityapare | "yo hīśvarāṇāmiṡṭa: sa na tāḍanena śikṡate" iti mūrkho bhavatīti | yathaivāmoha iti | yathaivāmoha: kuśalamūlaṃ prajñāsvabhāvatvānmahābhūmika iti vyavasthāpito na kuśalamahābhūmika evetya vadhāryate, tataśca kuśalamahābhū-mikeṡu na paṭhita: | tathā muṡitasmrtyādayo'pi pañcamahābhūmikatvānna kleśamahābhūmikā evetyavadhāryante | tataśca ime na kleśamahābhūmikamadhye paṭhyante | katham ? ityāha-smrtireva hi kliṡṭā muṡitasmrtitā, samādhireva kliṡṭo vikṡepa ityevamādīti | kliṡṭo'yoniśomanaskāra:, adhimuktireva kliṡṭā mithyādhimokṡa iti darśayati | @152 svabhāvatvāt | smrtireva hi kliṡṭā muṡitasmrtitā | samādhireva kliṡṭo vikṡepa ityevamādi | ata evocyate-"ye mahābhūmikā: kleśamahābhūmikā api te" ( ) iti | catuṡkoṭika: | prathamā koṭi:-vedanā cetanā saṃjñācchanda: sparśaśca | dvitīyā- aśrāddhyaṃ kauśīdyamavidyā auddhatyaṃ pramādaśca | trtīyā-smrtyādaya: pañca kliṡṭā yathoktā: | caturthyetānākārān sthāpayitveti | kecittu-mithyāsamādheranyacetaso vikṡepamicchanti | teṡāmanyathā catuṡkoṭika: | styānaṃ punariṡyate sarvakleśasamprayogīti kleśamahābhūmikeṡu tasyāpāṭhe kasyāparādha: | evaṃ tvāhu:-paṭhitavyaṃ bhavet, samādhyanuguṇatvāt tu na paṭhitam | kṡiprataraṃ kila styānacarita: samādhimutpādayet, nauddhatyacarita iti | ka: puna: styānacarito yo nauddhatyacarita:, ko vā auddhatyacarito yo na styānacarita:; na hyete jātu sahacariṡṇutāṃ jahīta: ? tathāpi yad yasyādhimātraṃ sa taccarito jñātavya: | ------------------- ata evocyata iti vistara: | yata evaṃ smrtyādayo muṡitasmrtitādayo vyavasthāpyante naitadvyatiriktā: | ata evocyate-catuṡkoṭika iti | ye mahābhūmikā: kleśabhūmikā api ta iti kākvā prcchati | catuṡkoṭikā:-syurmahābhūmikā: na kleśamahābhūmikā:, syu: kleśamahābhūmikā na mahābhūmikā:, syurmahābhūmikāśca kleśamahābhūmikāśca, syurnava mahābhūmikā na kleśamahābhūmikā: | trtīyā smrtyādaya iti | ye muṡitasmrtyādaya: pañca yathoktā: | ete hi mahābhūmikā: kleśamahābhūmikā | caturthī etānākārān sthāpayitveti | uktanirmuktā dharmā: kuśalamahābhūmikādayaścaitasikā rūpādayaścānya iti | teṡāmanyathā catuṡkoṭika iti | dvitīyāyāṃ koṭyāṃ vikṡepa: prakṡeptavya:, na tu trtīyāyām | ata evaṃ vaktavyam-prathamā koṭi: pūrvavat; dvitīyā āśraddhyaṃ kausīdyamavidyā auddhatyaṃ pramādo vikṡepaśca; trtīyā smrtyādayaścatvāra:, muṡitasmrtyasamprajanyāyoniśomanaskāramithyādhimokṡā ityartha: | caturthī pūrvavat | yattūktam-`na cātra styānaṃ paṭhyate' iti, tān prati bravīti styānaṃ punariṡyata iti | vistara:-tasyāpāṭhe kasyāparādha iti | kimasya styānasyāpāṭhe mamāparādha:, kimābhidhārmika- syeti ! abhidharmakārasyāyamaparādho na mametyabhiprāya:; styānasya sarvakleśasamprayogitvenābhi- matatvāt | evaṃ tvāhuriti | tatra śāstre styānasyāpāṭhe kāraṇamāhurābhidharmikā: | kṡiprataraṃ kileti | kilaśabdo'sambhāvanāyām | kathaṃ hi nāma kliṡṭo dharma: śuklasya samādheranuguṇo bhaviṡyati, layauddhatye hi samādhiparipanthinī, tat kathaṃ paripanthyevānuguṇa iti ? na hyete jātu sahacariṡṇutāṃ jahīta iti | na hyete styānauddhatye kadācit sahacaradharmatāṃ tyajata ityartha: | tathāpi yadyasyādhi- mātramiti | evamapi ca styānamauddhatyaṃ vā yasya pudgalasyādhimātram, sa pudgalastaccarita: styāna- carita:, auddhatyacarito vāvagantavya: | kvaciddhi kalāpe kaściddharma udbhūto bhavatīti | @153 ata: ṡaḍeva kleśamahābhūmikā: sidhyanti | ete hi sadā kliṡṭa eva cetasi bhavanti, nānyatra || akuśale tvāhrīkyamanapatrapā ||26|| akuśale tu cetasyāhrīkyamanapatrāpyaṃ ca nityaṃ bhavata iti etau dvau dharmāva- kuśalamahābhūmikāvucyate | tayośca paścāllakṡaṇaṃ vakṡyate (abhi^ ko^ 2.32) ||26|| krodhopanāhaśāṭhyerṡyāpradāsamrakṡamatsarā: | māyāmadavihiṃsāśca parīttakleśabhūmikā: ||27|| parīttakleśā bhūmireṡāṃ ta ime parīttakleśabhūmikā avidyāmātreṇa bhāvanāheyena manobhūmikenaiva ca samprayogāt | eṡāṃ tu nirdeśa upakleśeṡu (abhi^ ko^ 5.46) kariṡyate ||27|| uktā ime pañcaprakārāścaittā: || anye'pi cāniyatā: santi vitarkavicārakaukrtyamiddhādaya: | tatra vaktavyam- kasmiṃścitte kati caittā avaśyaṃ bhavantīti ? kāmāvacaraṃ tāvat pañcavidhaṃ cittam | kuśalamakuśalam | tatrākuśalaṃ dvividham-āveṇikam, anyakleśasamprayuktaṃ ca | ------------------- nānyatreti | kuśalādiṡu | "akuśale tvāhrīkyamanapatrapā" iti | tu-śabdo viśeṡaṇe, avadhāraṇe vā-akuśala eveti ||26|| "parīttakleśabhūmikā:" iti | parītta: = alpaka: | ko'sau ? avidyāmātram | avidyaiva kevaletyartha: | tena avidyāmātreṇeti | nānyena rāgādinā kleśena | bhāvanāheyeneti | na darśanaheyena | manobhūmikenaiveti | na pañcavijñānakāyikena | yasmādime krodhādaya upakleśā manobhūmikā eva bhavanti, ato mana:samprayogāt parīttakleśabhūmikā ucyante | rāgādikalāpe hyavaśyamavidyā bhavitavyamiti na parītto rāgādika: | tadeva ye sarvatra caitasike te mahābhūmikā:, ye kuśala eva te kuśalamahābhūmikā:, ye kliṡṭe nivrtte cākuśale ca te kleśamahābhūmikā:, ye ca parīttakleśasamprayukte cetasi te parīttakleśabhūmikā: | eṡāṃ tu nirdeśa: upakleśeṡu kariṡyata iti | anuśayanirdeśe ||27|| anye'pi cānayitā iti | ye kadācit kuśale, kadācidakuśale, kadācidavyākrte cetasi bhavanti | middhādaya iti | ādiśabdenārativijrmbhikātandrībhakte'samatādaya upakleśā: kleśāśca rāgādayo'pyaniyatatvena grhyante | na hyete rāgādaya: pañcānāṃ prakārāṇāṃ anyatamasminniyatā bhavanti | na mahābhūmikā:, sarvatra cetasyabhāvāt | na kuśalamahābhūmikā:, kuśalatvāyogāt | na kleśamahābhūmikā:, sarvatra kliṡṭe tadabhāvāt | na hi sapratighe cetasi rāgo bhavati, sarāge ca cetasi pratigha iti | evamanye'pi kleśā vaktavyā: | @154 avyākrtamapi dvividham-nivrtāvyākrtam, anivrtāvyākrtaṃ ca | tatra tāvat kāmāvacaracittamavaśyaṃ savitarkaṃ savicāram | ato'tra- savitarkavicāratvāt kuśale kāmacetasi | dvāviṃśatiścaitasikā:, avaśyaṃ bhavanti | daśa mahābhūmikā:, daśa kuśalamahābhūmikā:, vitarka:, vicāraśca | kaukrtyamadhikaṃ kvacit ||28|| na hi sarvatra kuśale cetasi kaukrtyamasti | yatra tvasti tatra tadevādhikaṃ krtvā trayoviṃśatiścaittā bhavanti | kimidaṃ kaukrtyaṃ nāma ? kukrtasyabhāva: kaukrtyam | iha tu puna: kaukrtyālambano dharma: kaukrtyamucyate-cetaso vipratisāra: | tadyathā-śūnyatālambanavimokṡamukhaṃ, śūnyatetyucyate, aśubhālambanaśca alobho'śubha iti | loke'pi ca drṡṭa: sthānena --------------------- atrācāryavasumitra: saṃgrahaślokamāha- "vitarkacārakaukrtyamiddhapratighasaktaya: | mānaśca vicikitsā cetyaṡṭāvaniyatā: smrtā: ||" ( ) iti | tadidamaṡṭaniyamavacanaṃ na budhyāmahe, drṡṭayo'pi kasmānnāniyatā iṡyante ! na hi sapratighe savicikitse vā citte mithyādrṡṭi: pravartate | "āveṇike tvakuśale drṡṭiyukte ca viṃśati: | kleśaiścaturbhi: krodhādyai: kaukrtyenaikaviṃśati: ||" (abhi^ ko^ 2.29) iti vacanāt | tasmād yadvā tadvedamuktamiti paśyāma: || kāmāvacaraṃ tāvat pañcavidhamiti | kuśalamekam, akuśalaṃ dvividham-āveṇikamavi- dyāmātrasamprayuktam, rāgādyanyakleśasamprayuktaṃ ca | avyākrtamapi dvividham-nivrtāvyākrtaṃ satkāyantargrāhadrṡṭisamprayuktam, anivrtāvyākrtaṃ ca vipākajādīti | kukrtabhāva: kaukrtyamiti | arthasya kukrtasya dharma:, sa tu caitasika iti na sambadhyate | tasmādāha-iha tu puna: kaukrtyālambano dharma iti | kiṃsvabhāva: ? ityāha-cetaso vipratisāra iti | yadi kaukrtyālambano dharma: kaukrtyamucyate, tatsamprayuktā apyanye cittacaitā: kaukrtyaṃ prāpnuvanti; teṡāmaprādhānyāt | vipratisārāvasthāyāṃ hi kaukrtyalakṡaṇaṃ caitasikaṃ kaukrtyākāramudbhūtavrttikam, anye cittacaittāstadākāreṇānuvarttante, kasyacideva hi dharmasya kasmiṃścit cittakalāpe prādhānyamiti varṇayanti | śūnyatālambanavimokṡamukhaṃ śūnyate | skandhānā- mantarvyāpārapuruṡarahitālambanaṃ vimokṡamukhaṃ samādhiviśeṡa: śūnyatetyucyate | vinīlakavyā- dhmātakādyaśubhālambano'lobho'śubhetyucyate | bhāvanāsambaddhatvāt strīliṅganirdeśa:-aśubhā bhāvaneti, tathehāpi kaukrtyālambanaścaitasiko dharma: kaukrtyamiti | sthānena sthāninā- @155 sthānināmatideśa:-sarvo grāma āgata:, sarvo deśa āgata iti | sthānabhūtaṃ ca kaukrtyaṃ vipratisārasya | phale vā hetūpacāro'yam | yathā-"ṡaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam" ( ) iti | yattarhi akrtālambanaṃ tat kathaṃ kaukrtyam ? akrte'pi krtākhyā bhavati-na mayā sādhu krtaṃ yattanna krtamiti | katamat kaukrtyaṃ kuśalam ? yat kuśalamakrtvā tapyate, akuśalaṃ ca krtvā | viparyayādakuśalaṃ kaukrtyam | tadetadubhayamapyubhayādhiṡṭhānaṃ bhavati ||28|| āveṇike tvakuśale drṡṭiyukte ca viṃśati: | yadakuśalaṃ cittamāveṇikaṃ tatra viṃśatiścaittā:-daśa mahābhūmikā:, ṡaṭ kleśamahābhūmikā:, dvāvakuśalamahābhūmikau, vitarka:, vicāraśca | āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā, nānya: kleśo'sti rāgādi: | drṡṭiyukte'pyakuśale viṃśatirya evāveṇike | nanu ca drṡṭyadhikatvādekaviṃśatirbhavanti | na bhavanti; yasmānmahābhūmika eva ------------------- matideśa:-sarvo grāma āgata iti | sabhūmika: śālāsamudāyo grāma: | sthāniṡu manuṡyeṡvāgateṡu vaktāro bhavanti-sarvo grāma āgata iti | evaṃ sarvo deśa āgata iti | sthānabhūtaṃ ca kaukrtyaṃ vipratisārasyeti | vipratisārālambanatvāt | tasmādyuktastathā nirdeśa: | phale vā hetūpacāra iti | hetu: kaukrtyam, phalaṃ vipratisāra:, tasmin phale heturupacaryate, hetuvācakena śabdena phalamucyata ityartha: | yathā ṡaḍimāni sparśāyatanāni paurāṇaṃ karmeti | pūrvajanmakrtasya paurāṇasya karmaṇaścakṡurādīni ṡaṭ sparśāyatanāni phalāni, teṡu yathā karmopacaryate, tadvat | yat tarhyakrtālambanaṃ tat kathaṃ kaukrtyamiti | yadakrtaṃ tanna krtamiti matvā codayati- akrte'pi krtākhyā bhavatīti | akrte'pyarthe krtaśabdaprayogo bhavati | katham ? ityāha-na sādhu mayā krtaṃ yattanna krtamiti | krtamiva taditi krtvā | yatkuśalamakrtvā tapyata iti | yat kuśalaṃ dānādikamakrtvā tapyate paścāttāpī bhavati tat kuśalam | akuśalaṃ ca krtvā | kim ? tapyata ityadhikrtam | yaccākuśalaṃ prāṇātipātādikaṃ krtvā tapyate tadapi kuśalam | viparyayādakuśalam | yadakuśalamakrtvā tapyate, kuśalaṃ ca krtveti | yatpāpamakrtvā paścāttāpī bhavati-na sādhu mayā krtaṃ yattanna krtamiti, tadakuśalaṃ kaukrtyam | yacca kuśalaṃ dānādikaṃ krtvā paścāttāpī bhavati-na sādhu mayā krtaṃ yaddānādikaṃ krtamiti, tadapyakuśalam | tadetadubhayamapyubhayādhiṡṭhānaṃ bhavatīti | tadetat kaukrtyamubhayamapi kuśalaṃ cākuśalaṃ cobhayādhiṡṭhānaṃ bhavati yathoktena vidhānena ||28|| "āveṇike" iti | rāgādiprthagbhūta ityartha: | "drṡṭiyukte ca" iti | ca-śabdo'kuśala ityanukarṡaṇārtha: | mahābhūmika eva kaścit @156 kaścit prajñāviśeṡo drṡṭirityucyate | tatrākuśalaṃ drṡṭiyuktam, yatra mithyādrṡṭiśca drṡṭiparāmarśo vā śīlavrataparāmarśo vā | kleśaiścaturbhi: krodhādyai: kaukrtyenaikaviṃśati: ||29|| yatra punaścaturbhi: kleśai: samprayuktamakuśalaṃ cittaṃ rāgeṇa vā pratighena vā mānena vā vicikitsayā vā, tatraikaviṃśatirbhavanti-sa ca kleśa: āveṇikoktāśca viṃśati: | krodhādibhirapyupakleśairyathoktai: samprayukte citte ete ca viṃśati: sa copakleśa ityekaviṃśatirbhavanti | kaukrtyenāpyekaviṃśati: | tadeva kaukrtyamekaviṃśatitamaṃ bhavati | samāsata āveṇike cetasyakuśale drṡṭisamprayukte ca viṃśati: | anyakleśopa- kleśasamprayukte tvekaviṃśati: ||29|| nivrtte'ṡṭādaśa, satkāyāntagrāhadrṡṭisamprayuktaṃ cittaṃ kāmadhātau nivrtāvyākrtam | tatrāṡṭādaśa caittā:-daśa mahābhūmikā:, ṡaṭ kleśamahābhūmikā:, vitarkavicārau | drṡṭi: pūrvavadeva nādhikā bhavati | ------------------- prajñāviśeṡo drṡṭiriti | santīrikā yā prajñā, sā drṡṭi: sā cehākuśalā grhyate | tasmādāha- mithyādrṡṭiścetyādi | "kaukrtyenaikaviṃśati:" iti kaukrtyena ceti luptanirdiṡṭaścakāro draṡṭavya: | "kleśaiścaturbhi:" ityādiṡu pratyekaṃ vākyaparisamāptirveditavyā | na hi rāgādaya: paraspareṇa samprayujyanta ityābhidharmikā: | sa ca kleśa āveṇikoktāśca viṃśatiriti | daśa mahābhūmikā: ṡaṭ kleśamahābhūmikā:, dvāvakuśalamahābhūmikau, vitarko vicāraśceti viṃśati: | sa ca kleśo rāga: pratigho māno vicikitsā cetyekaviṃśati: | ekaviṃśatirbhavatyeveti | kriyāvadhāraṇamavagantavyam | krodhādibhirapīti | "krodhopanāha-śāṭhyerṡyā-pradāsa-mrakṡa-matsarā: | māyāmadavihiṃsāśca" (abhi^ ko^ 2.27) || ityebhirapi samprayukte citte ekaviṃśatireva caitasikā: | te cāveṇikoktā: pūrvavat | sa copakleśa: krodho vā yāvadvihiṃsā veti | kaukrtyena ca samprayukte | te ca pūrvoktāstacca kaukrtyamityekaviṃśati: | kaukrtyamapi hyupakleśa: svatantramiṡyate | samāsata āveṇika iti | vistara:-avidyāmātrasamprayukte cetasyakuśale drṡṭisamprayukte cākuśale viṃśati: | anya- kleśopakleśasamprayukte tvakuśala evaikaviṃśati: ||29|| nivrtāvyākrtamiti | kleśācchāditaṃ kuśalākuśalatvenāvyākrtaṃ yat tannivrtāvyā- krtam | anācchāditaṃ tvanivrttāvyākrtam vipākajairyāpathikaśailpasthānikanairmāṇikasvabhāvam | bahirdeśakā avyākrtamapi kaukrtyamicchantīti | kāśmīramaṇḍalād ye bahirdeśasthitāste bahirdeśakā: | trayodaśeti | kvacidanivrtāvyākrte kaukrtyaṃ trayodaśamadhikaṃ prakṡipya | middhaṃ @157 anyatra dvādaśāvyākrte matā: | nivrtādanyadavyākrtamanivrtāvyākrtam | tatra dvādaśa caittā iṡṭā:-daśa mahā- bhūmikā:, vitarkavicārau ca | bahirdeśakā avyākrtamapi kaukrtyamicchanti | teṡāṃ tatsamprayukte cetasi trayodaśa bhavanti | middhaṃ sarvāvirodhitvād yatra syādadhikaṃ hi tat ||30|| sarvairebhiryathoktaiścaittairmiddhamaviruddham; kuśalākuśalāvyākrtatvāt | ato yatra tat syāt tatrādhikaṃ tad veditavyam-yatra dvāviṃśatistatra trayoviṃśati:, yatra trayoviṃśatistatra caturviṃśatirityevamādi ||30|| ya eva kāmadhātau caittānāṃ niyama ukta:, kaukrtyamiddhākuśalānyādye dhyāne na santyata: | ato yathoktāt kaukrtyaṃ middhaṃ ca sarvathā nāsti prathame dhyāne yat kiñcidakuśalam | pratigha: śāṭhyamadamāyāvarjyāśca krodhādaya āhnīkyānapatrāpye ca | anyat sarvaṃ tathaiva | ya eva prathame dhyāne na santi, ta eva- dhyānāntare vitarkaśca, ------------------- pracalāyamānāvasthāyāṃ svapnadarśanāvasthāyāṃ vā kuśalākuśalāvyākrtatvāditi | śāstre vacanāt | kathaṃ middhaṃ kuśalaṃ vaktavyam, akuśalaṃ vaktavyam, avyākrtaṃ vaktavyamiti ? yatra dvāviṃśatistatra trayoviṃśatiriti | vistara:-yatra dvāviṃśatiścaitasikā ityuktam, tatra tanmiddhaṃ trayoviṃśam | trayoviṃśate: pūraṇamityartha: | yatra trayoviṃśati: kaukrtyamadhikaṃ kvaciditi | tatra tanmiddhaṃ caturviṃśam | evaṃ yāvat- "anyatra dvādaśāvyākrte: matā: |" middhaṃ trayodaśaṃ vaktavyam | bahirdeśakamatena tu kaukrtyādhike caturdaśaṃ middhaṃ bhavatīti yojyam ||30|| ato yathoktāditi | ato yathāvarṇitāccaittasahotpādaniyamāt | kaukrtyaṃ middhaṃ ca sarvathā nāstīti | na kuśalaṃ nāpyavyākrtam, krta evākuśalamiti sarvathā middhaṃ kaukrtyaṃ ca nāsti | śāṭhyamadamāyāvarjyā iti | "māyā śāṭhyaṃ ca kāmādyadhyānayorbrahmavañcanāt | styānauddhatyamadā dhātutraye: (abhi^ ko^ 5.53) iti vacanāt | etāni varjyante; teṡāṃ tatra sadbhāvāt | anyat sarvaṃ tathaiveti | kuśale citte pūrvavad dvāviṃśati: | āveṇike drṡṭiyukte ca nivrtāvyākrte'ṡṭādaśa, kāmadhātuvat | rāgamānavicikitsānyakleśasamprayukte māyāśāṭhya- madopakleśasamprayukte ca ekānnaviṃśati: | te ca sa ca kleśa upakleśo vā tatraikānnaviṃśo bhavati | anivrttāvyākrte vipākajairyāpathikanairmāṇike pūrvavad dvādaśa | "dhyānāntare vitarkaśca" iti | kaukrtyamiddhākuśalāni ceti caśabda: | kim ? na santītyadhikrtam | śeṡaṃ tathaiva | vitarkanyūnaṃ yathā pratiṡiddhaṃ nāstīti | kaukrtyamiddhākuśalavitarkā @158 nāsti | śeṡaṃ tathaiva | vicāraścāpyata: param ||31|| dhyānāntarāt pareṇa dvitīyādiṡu dhyāneṡvārūpyeṡu ca yathāpratiṡiddhaṃ nāsti vicāraśca | māyā śāṭhyaṃ cetyapiśabdāt | śeṡaṃ tathaiva | brahmaṇo hi yāvacchāṭhyaṃ paṭhyate parṡatsambandhāt, nordhvam | sa hi svasyāṃ parṡadi niṡaṇṇa: aśvajitā bhikṡuṇā praśnaṃ prṡṭa:-"kutremāni, brahman, catvāri mahābhūtānyapariśeṡaṃ nirudhyante" ( ) iti ? aprajānan kṡepamakārṡīt-"ahamasmin brahmā īśvara: kartā nirmātā sraṡṭā srja: pitrbhūto bhāvānām" ||31|| uktametad yasyāṃ bhūmau yatra citte yāvantaścaittā: || idānīṃ keṡāñcideva caittānāṃ tantravihitaṃ nānākāraṇaṃ vakṡyate- āhrīkyasyānapatrāpyasya ca kiṃ nānākaraṇam ? ahrīragurutā, guṇeṡu guṇavatsu cāgauravatā apratīśatā abhayavaśavartitā āhrīkyaṃ gauravapratidvandvo dharma: || ------------------- na santītyartha: | vicāraśca māyāśāṭhyaṃ cetyapiśabdā diti | `vicāraśca' iti etāvati vaktavye "vicāraścāpi" iti apiśabdādhikyādarthādhikyamiti māyā śāṭhyamapi tatra nāstītyayamaparārtho labhyate | madastu nāpāsyate; "styānauddhatyamadā dhātutraye" (abhi^ ko^ 5.53) iti vacana- sāmarthyāt | śeṡaṃ tathaiveti | kuśale vitarkavicāranirmuktā viṃśati: | āveṇike drṡṭiyukte ṡoḍaśa | rāgādikleśasamprayukte madopakleśasamprayukte ca saptadaśa | daśa mahābhūmikā: ṡaṭ kleśamahā- bhūmikā: | sa ca kleśa: sa vopakleśa: | anivrtāvyākrte daśa mahābhūmikā ya eveti gamanīyam | brahmaṇo hi yāvacchāṭhyamiti | vistara:-tatra śāṭhyapūrvakatvānmāyāpi grhītā bhavati | parṡatsambandhānnordhvamiti | yeṡāṃ parṡadasti teṡāṃ parṡadgrahaṇārthaṃ māyāśāṭhyaṃ pravarttate | aṡṭau parṡada: paṭhyante-kṡatriyaparṡad, brāhmaṇaparṡad, grhapatiparṡad, śramaṇaparṡat, cāturmahārājikaparṡat, trayastriṃśatparṡat, māraparṡad, brahmaparṡat | tāsāmanyatamāpi ūrdhvamato nāstīti māyāśāṭhyābhāva: | brahmaṇastu parṡadasti | tasmādāha-sa hi svasyāṃ parṡadiniṡaṇṇo'śvajitā bhikṡuṇā brahmalokagatena praśnaṃ prṡṭa:-kutremāni catvāri mahābhūtānyapariśeṡaṃ nirudhyanta iti | aprajānannārūpyadhātau catvāri mahābhūtānyaśeṡaṃ nirudhyanta ityanavabudhyamāna: kṡepaṃ kathāprakaraṇamakārṡīt-ahamasmi brahmeti vistara: | brahmetyuktvā mahābrahmeti vacanaṃ brahmāntarebhya: ātmano viśiṡṭatvapradarśanārtham | īśvara: īśanaśīla: karttā nirmātā sraṡṭā srja iti paryāyā:, uttarotravyākhyāyogo vā | piteva pitrbhūta: | keṡām ? bhāvānām ||31|| uktametaditi | vistara:-yā bhūmiryaccittaṃyāvantaśca caittā:, sā bhūmistaccittaṃ tāvantaśca caittā ityuktametat | tantravihitamiti | śāstre vihitam | sa eva cātrārtha: | @159 avadye bhayādarśitvamatrapā | avadyaṃ nāma yad garhitaṃ sadbhi: | tatrābhayadarśitā anapatrāpyam | bhayamatrāniṡṭaṃ phalam-bhīyate'smāditi | kathamidaṃ vijñātavyam-abhayasya darśanamabhayadarśitā, āhosvit bhayasyā- darśanam ? kiṃ cāta: ? abhayasya darśane cet, prajñā vijñāsyate; bhayasyādarśanaṃ ced, avidyā vijñāsyate ? naiva darśanaṃ darśitā, nāpyadarśanamadarśitā, kiṃ tarhi ? yastayornimitta- mupakleśa:, taccānapatrāpyamiti | anye punarāhu:-ātmāpekṡayā dauṡairalajjanamāhrīkyam, parāpekṡayā'napatrāpyamiti | evamapi dve apekṡe yugapat kathaṃ setsyata: ? na khalūcyate-`yugapadātmānaṃ paraṃ cāpekṡate' iti, api tvastyasau kadācidalajjā yā ātmānamapekṡamāṇasyāpi pravartate ------------------- guṇeṡu guṇavatsu ceti | tatra vihitamiti kecit paṭhanti | svaparasāntānikeṡu maitrīkaruṇādiṡu | guṇeṡu guṇavatsu ca pudgaleṡvācāragocaragauravādisampanneṡu | yadyogād gauravaṃ na karotyasau agauravatā | nāsti gauravamasyetyagaurava:, tadbhāvo'gauravatā, caitasikaviśeṡa: | ko'sau ? iti paryāyāvāhu: | apratīśatā abhayavaśavartiteti | śiṡyaṃ prati iṡṭa iti pratīśī gurusthānīya:, nāsti pratīśo'syetyapratīśa:, tadbhāvo'pratīśatā | bhāvābhidhānena caitto grhyate | bhayaṃ nāma mānasaścaitto dharma: | bhayena vaśe vartituṃ śīlamasyeti bhayavaśavarttī, na bhayavaśavarttī abhayavaśavarttī, tadbhāvo'bhayavaśavartitā | tadeva cāhrīkyam | nāsti hrīrasyetyahrīka:, tadbhāva āhrīkyam | sa ca gauravapratidvandvo dharma:, na tadabhāvamātram | "avadye bhayādarśitvamatrapā" iti | avācyam = avadyam | ataścāha-avadyaṃ nāma yad garhitaṃ sadbhiriti | tatrābhayadarśitā anapatrāpyamiti | avadye'niṡṭaphalādarśitetyartha: | bhīyate'smāditi | atra bhayaśabdo'pādānasādhana:, tasmādbhayaśabdena aniṡṭaṃ phalamucyate | abhayasya darśanamabhayadarśiteti | vistara:-yadi tāvadevaṃ kriyeta-na bhayamabhayam, abhayaṃ draṡṭuṃ śīlamasyetyabhayadarśī, tadbhāvo'bhayadarśiteti ? prajñā vijñāsyate | prajñayā hyabhayaṃ paśyati | atha punarevaṃ kriyeta-bhayaṃ draṡṭuṃ śīlamasyeti bhayadarśī, na bhayadarśī, tadbhāvo'bhayadarśiteti ? avidyā vijñāsyate | tathā hyavidyāyogād bhayaṃ na paśyati | naiva hi darśanaṃ darśiteti | vistara:-na prajñā nāpyavidyā, kiṃ tarhi | tayo: prajñāvidyayoryonimittamupakleśastadabhayadarśanam | taccānapatrapyamiti | apatrapate'nenetyapatrāpyam | "krtyaluṭo bahulam" (pā^ sū^ 3.3.113) iti karaṇe ṇyatpratyaya: | na apatrāpyamanapatrāpyamiti | "hrī lajjāyām" (mā^ dhā^, 3.3), "trapūṡ, lajjāyām" (mā^ dhā^, 1.255) ityekārthayoranayordhātvo: kathamarthāntare vācakatvam ? ityaparituṡyanto'nye punarāhu:- ātmāpekṡayeti vistara: | evamapi dve apekṡe yugapat kathaṃ setsyata iti | asmannapi pakṡe yugapadapekṡādvayāsambhava iti paśyaṃ^ścodaka āha-evamapīti | apiśabdenāyamapi pakṡo duṡyatītyabhiprāya: | āhrīkya- @160 sā āhrīkyam | asti yā paramapekṡamāṇasya pravarttate sā'napatrāpyam | viparyayeṇa hrīrapatrāpyaṃ ca veditavyam | prathamena tāvat kalpena sagauravatā sapratīśatā, na bhayavaśavartitā hrī: | avadyeṡvabhayadarśitā apatrāpyam | dvitīyena kalpenātmaparāpekṡābhyāṃ lajjane || premṇo gauravasya ca kiṃ nānākāraṇam ? prema śraddhā, dvividhaṃ hi prema-kliṡṭam, akliṡṭaṃ ca | tatra kliṡṭaṃ trṡṇā, yathāputradārādiṡu | akliṡṭaṃ śraddhā-śāstrguruguṇānviteṡu | syācchraddhā na prema-du:khasamudayālambanā śraddhā | syāt prema na śraddhā-kliṡṭaṃ prema | ubhayam-nirodhāmārgālambanā śraddhā | nobhayam- etānākārān sthāpayitvā | pudgaleṡu tu prema na gauravam-putradārasārdhavihāryantevāsiṡu | gauravaṃ na prema- anyaguruṡu | ubhayam-svaguruṡu | nobhayam-etānākārān sthāpayitvā | śraddhā hi nāma guṇasambhāvanā | tatpūrvikā ca priyatā prema | tasmānna saiva premetyapare | ------------------- manapatrāpyaṃ caikasmiṃścitte kathaṃ bhavata iti matvā codayati-apekṡe yugapat kathaṃ setsyata iti | na khalūcyate yugapadātmānaṃ paraṃ cāpekṡata iti | vistara:-paryāyeṇa vrttimanayordarśayati | kasyaciddhi dauṡairātmānamapekṡamāṇasyāpi na pravarttate lajjā, kasyacit paramapekṡamāṇasyeti | viparyayeṇa hrīrapatrāpyaṃ ceti vistara: | prathamena tāvat kalpena-"ahrīragurutāvadye bhayādarśitva- matrapā" ityanena | sagauravateti vistareṇa | abhayadarśitā apatrāpyamiti | bhayadarśitānimittama- patrāpyamityartha: | dvitīyena kalpena ātmāpekṡayā doṡairalajjanamāhrīkyaṃ parāpekṡayānapatrāpya- mityanena ātmāpekṡayā doṡairlajjanaṃ hrī:, parāpekṡayānapatrāpyamiti | evamapi dve apekṡe iti vistareṇa codyaparihārau vaktavyau | premagauravayorekatvaṃ manyante kecit | tasmādanayornānākaraṇapradarśanārthamāha-"prema śraddhā" iti | premaiva śraddhā, na gauravam | na tu śraddheva prema | tenāha-dvividhaṃ hi prema kliṡṭamakliṡṭaṃ cetyādi | syācchraddhā na premeti catuṡkoṭika: | du:khasamudayasatyayo: śraddhevābhisampratyayarūpā, na prema; asprhaṇīyatvāt | syāt prema na śraddheti | priyatārūpā trṡṇā nābhisampratyayarūpeti śraddhā na bhavati | ubhayaṃ śraddhā ca prema ca | abhisampratyayarūpatvāt sprhaṇīyatvācca nirodha- mārgasatyayostadubhayātmakaṃ bhavatītyartha: | nobhayametānākārān sthāpayitveti | anye caitasikā vedanādayo viprayuktādayaśca | evaṃ dharmālambanasya premṇa: śraddhāyāśca catuṡkoṭikaṃ krtvā, pudgalālambanasya catuṡkoṭikaṃ karoti-pudgaleṡviti vistara: | tatra sārdhaṃ viharantīti sārdhavihāriṇa: śiṡyā: | ye pravrajitā gurorantevasantītya ntevāsinoniśrayādhyayanasambandhina: | teṡu putrādiṡu prema na gauravaṃ kliṡṭamakliṡṭaṃ ceti sambhavata: | gauravaṃ na prema | "gurutvaṃ hrī:" iti vakṡyamāṇalakṡaṇaṃ gauravaṃ na prema; gauravasthānatvāt | ubhayam, prema gauravaṃ ca | tadubhayātmakaṃ bhavatītyartha: | nobhayametānākārān sthāpayitvā | yo'nyo jano'sambaddho nirguṇa:, tatra na prema @161 gurutvaṃ hrī:, gauravaṃ hi nāma sapratīśatā | tatpūrvikā ca lajjā hrī: | ato na gauravameva hrīrityapare | te puna: kāmarūpayo: ||32|| ārūpyadhātau premagaurave na sta: | nanu ca śraddhā hrīśca kuśalamahābhūmikatvāt | tatrāpi vidyete | dvividhā hi śraddhā-dharmeṡu pudgaleṡu ca | evaṃ sapratīśatā'pi | tatra ye pudgalālambane śraddhāhriyau te tatra na sta: | te ceha premagaurave abhiprete ||32|| vitarkavicārayo: kiṃ nānākāraṇam ? vitarkacārāvaudāryasūkṡmate, kasya ? cetasa iti paścād vakṡyati | cittaudārikatā vitarka: | cittasūkṡmatā vicāra: | kathaṃ puna: anayorekatra citte yoga: ? kecidāhu:-yathā'psu niṡṭhyūtaṃ sarpi: sūryaraśmibhirupariṡṭāt sprṡṭaṃ nātiśyāyate nātivilīyate, evaṃ vitarkavicārayogāccittaṃ nātisūkṡmaṃ bhavati, nātyaudārikamiti, ubhayorapi tatrāsti vyāpāra: | evaṃ tarhi nimittabhūtau vitarkavicārāvaudārikasūkṡmatayo: prāpnuta:, yathā ------------------- na gauravamiti | tatpūrvikā ca priyatā premeti | guṇasambhāvanāpūrvikā priyatā tacca prema | tasmānna saiva śraddhā premetyācārya: | "gurutvaṃ hrī:" iti | yathoktā hrī: sagauravatā sapratīśatā sabhayavaśavarttitetyuktā | yā hrīstad gauravam | tadevaṃ prema śraddhālakṡaṇaṃ bhavati | hrīlakṡaṇaṃ tu gauravamityuktaṃ tayornānākaraṇam | evaṃ sapratīśatāpīti | evaṃ hrīrapi | dharmeṡu ca pudgaleṡu ca | ye pudgalālambane śraddhāhriyau te tatra na sta iti | pudgalālambane śraddhāhriyāvadhikriyete yayoraikyaṃ manyante | te ārūpyadhātau na sta: | kāmarūpyadhātvoreva bhavata ityuktam ||32|| kathaṃ punaranayorekatra citte yoga iti | na hi tadeva cittaṃ tadyogādaudārikaṃ ca sūkṡmaṃ ca yujyate; vipratiṡedhāt | niṡṭhyūtamiti ni:pūrvasya ṡṭhavaterniṡṭhāyāmetad rūpam-niṡṭhyūtam, nirastamityartha: | nātiśyāyate nātighanībhavati | nātivilīyate nātidravībhavati | nātisūkṡmaṃ bhavati nātyaudārikamiti | madhyamāvasthamityartha: | evaṃ tarhi nimittabhūtāviti vistara: | yathodakātapau sarpiṡa: śyānatvavilīnatvayornimittabhūtau, na tu punastatsvabhāvau śyānatvavilīna- tvasvabhāvau | evaṃ vitarkavicārau cittasyaudārikatāsūkṡmatayornimittabhūtau, na tu punaraudārika- sūkṡmatāsvabhāvāviti | ata evaṃ vaktavyam-cittaudārikatāheturvitarka:, cittasūkṡmatāheturvicāra iti | brūyāstvamabhyupagamādadoṡa eṡa iti ? tata idaṃ doṡāntaramāha-āpekṡikī caudārikasūkṡmateti @162 payaścātapaśca sarpiṡa: śyānatvavilīnatvayorna tu punastatsvabhāvau | āpekṡikī caudārika- sūkṡmatā bhūmiprakārabhedādityābhavāgrād vitarkavicārau syātām | na caudārikasūkṡmatayā jātibhedo yukta: | anye punarāhu:-vāksaṃskārā vitarkavicārā: sūtra uktā:-"vitarkya vicārya vācaṃ bhāṡate, nāvicārya" ( ) iti | tatra ye audārikāste vitarkā:, ye sūkṡmāste vicārā: | yadi caikatra citte'nyo dharma audārika:, anya: sūkṡma:-ko'tra virodha iti ? na syādvirodho yadi jātibheda: syād, vedanāsaṃjñāvat | ekasyāṃ tu jātau mrdvadhimātratā yugapanna sambhavati | jātibhedo'pyasti | sa tarhi vaktavya: ? durvaco hyasau, ato mrdvadhimātratayā vyajyate | naivaṃ vyakto bhavati; pratyekaṃ jātīnāṃ mrdvadhimātratvāt | ------------------- vistara: | bhūmiprakārabhedāt | bhūmibhedāt, prakārabhedācca | bhūmibhedāttāvat prathamadhyānamapekṡya kāmadhāturaudārika:; mahābhisaṃskārataratvāt | kāmadhātumapekṡya prathamaṃ dhyānaṃ sūkṡmamalpābhi- saṃskārataratvāt praśāntamiti | tadeva punardvitīyaṃ dhyānamapekṡyaudārikam | evaṃ yāvadbhavāgraṃ sūkṡmam | prakārabhedādapi tasyāmeva bhūmāvāpekṡikyāvaudārikasūkṡmate | tadyathā ya eva te traya: kleśānāṃ mūlaprakārā mrdumadhyādhimātrā guṇānāṃ ca, kāmadhātau yāvadbhavāgre teṡāmadhimātra: kleśa audārika: mrdu sūkṡma: kleśaviparyayeṇa guṇānāmiti | evaṃ bhūmiprakārabhedenāpekṡikyāvaudārikasūkṡmate iti ābhavāgrādaudārikasūkṡmate syātām | aniṡṭaṃ caitat, vitarkavicārayo: kāmadhātu- prathamabhūmikatvāditi | na caudārikasūkṡmatayā jātibhedo yukta iti | vitarkavicārayorjātibheda iṡyate-anyo vitarka:, anyo vicāra iti | na caudārikatvena sūkṡmatvena ca vitarka- vicārayoryathākramaṃ svabhāvabhedo yukta: | kiṃ kāraṇam ? jātibhinnayorhi vedanāsaṃjñayoraudārika- sūkṡmatā bhavati | na ca punaraudārikasūkṡmatayaiva tayo: svabhāvabheda:, kiṃ tarhi ? anubhavalakṡaṇatayā nimittodgrahaṇalakṡaṇatayā ca tayo: svabhāvabheda:, tasmādapyanayornāsti lakṡaṇam | anye punarāhuriti | sautrāntikā: | vāksaṃskārā iti | vāksamutthāpakā ityartha: | vitarkya vicārya vācaṃ bhāṡate nāvitarkya nāvicāryeti | vitarkavicārairevaṃ caivaṃ ca bādhiṡya iti | tatra ye audārikāste vitarkā vāksaṃskārā: | karmaṇā svabhāvo dyotito na śakyamanyathā svalakṡaṇaṃ pradarśayitumiti | evaṃ sūkṡmāste vicārā: | etasyāṃ kalpanāyāṃ samudāyarūpā vitarkavicārā: paryāyabhāvinaśca bhavanti; cittacaityakalāpasya vāksamutthāpakatvāt | kathaṃ punaranayorekatra citte yoga ityuktam ? ato vaibhāṡika āha-yadi caikatra citte'nyo dharma audārika iti | vistara:-ekatra citte vitarka audārikasvabhāvo'nyo dharma:, vicārastu sūkṡmasvabhāvo'para:, tau ca yathākramaṃ cittaudārikatāsūkṡmatāhetutvāccittaudārikatā- sūkṡmatetyucyate | atha vā cittasyaudārikaścittaudārika:, cittaudārikabhāvaścittaudārikatā | evaṃ cittasūkṡmatāpi vaktavyeti ko'tra virodha: | na syādvirodho yadi vitarkavicārayorjātibheda: syād vedanāsaṃjñāvat | vedanā hyaudārikī, saṃjñā sūkṡmā, tayostu jātibhedo'stīti audārika- sūkṡmatāyāmapyekatra citte na virodha: | ekasyāṃ tu jātāvanavadhrtalakṡaṇāyāmaikyena ca kaiścid @163 naiva hi vitarkavicārāvekatra citte bhavata ityapare | kathamidānīṃ prathamaṃ dhyānaṃ pañcāṅgamuktam ? bhūmitastat pañcāṅgamuktam, na kṡaṇata: || mānamadayo: kiṃ nānākāraṇam ? māna unnati: | ------------------- grhītāyāṃ mrdvadhimātratā audārikasūkṡmatālakṡaṇā yugapanna sambhavatīti | arthādayugapat sambhava- tītyuktam | tathā hi vedanā anyo vā dharma: paryāyeṇa mrdutāmadhimātratāṃ ca bhajate | naivaṃ vyakto bhavati | kim ? jātibheda:, kasmāt ? pratyekaṃ jātīnāṃ mrdvadhimātratvāt | vedanā hyaudārikī bhavati sūkṡmā vā; apekṡābhedāt | kathamiti ? vedanā saṃjñāmapekṡyaudārikī, rūpamapekṡya sūkṡmā; tathā saṃjñā saṃskārānapekṡyaudārikī, vedanāmapekṡya sūkṡmā vitarkavicāravadeva vā | bhavato'pi hi kāmāvacarau vitarkavicārāvaudārikau prathamadhyānabhūmikau sūkṡmau, dhyānāntare ca vicāra: sūkṡmatara iti | tadevaṃ pratyekajātīnāṃ mrdvadhimātratvānnaivaṃ vyakto bhavati | na mrdvadhimātratayā jātibhedo vyakto bhavatītyartha: | atra saṅghabhadra ācārya āha-ekatra ca citte audārikasūkṡmate bhavata: | na ca virodha:; prabhāvakālānyatvāt | yadā hi cittacaittakalāpe vitarka udbhūtavrttirbhavati, tadā cittamaudārikaṃ bhavati | yadā vicārastadā sūkṡmam, rāgamohacaritavyapadeśavat | rāgamohayaugapadye'pi hi tayoranyatarodbhūtavrttiyogād rāgacarito mohacarita iti vā vyapadiśyate | tadvadihāpi draṡṭavyamiti | atra vayaṃ brūma:-bhavati kasmiṃścit kalāpe kasyaciddharmasyodbhūtavrttitvam, kiṃ tvanayorna lakṡaṇaṃ vivecitamiti na kiñcidetat | nanu ca cittaudārikatāsūkṡmatālakṡaṇau vitarkavicārāvuktau ? satyamuktau, pratyekaṃ tu jātīnāmaudārikasūkṡmate iti tāvaudārika- sūkṡmatālakṡaṇau bhavitumarhato yathoktamiti naitadasmānārādhayati | naiva hi vitarkavicārāvekatra citte bhavata ityapara iti | ācāryamatam | asmin mate yathoktadoṡaprasaṅgo na bhavati | kastvanayo: paryāyavarttinorviśeṡa: ? atra pūrvācāryā āhu:- "vitarka: katama: ? cetanāṃ vāniśritya prajñāṃ vā paryeṡako manojalpo'nabhyūhābhyūhā- vasthayoryathākramam, sā ca cittasyaudārikatā | vicāra: katama: ? cetanāṃ vā niśritya prajñāṃ vā pratyavekṡako manojalpo'nabhyūhābhyūhāvasthayoryathākramam, sā ca cittasūkṡmatā" iti | asmin pakṡe vitarkavicārāvekasvabhāvau samudāyarūpau paryāyavarttinau paryeṡaṇapratyavekṡaṇākāra- mātreṇa bhinnāviṡyete | tatrodāharaṇaṃ kecidācakṡate-"tadyathā bahuṡu ghaṭeṡvavasthiteṡu `ko'tra drḍha:, ko jarjara:' iti muṡṭinābhighnato ya ūha: sa vitarka:, `ityanto jarjarā drḍhā vā' iti yadante grahaṇaṃ sa vicāra:" iti | kathamidānīṃ prathamaṃ dhyānaṃ pañcāṅgamiti vistara: | viviktaṃ kāmairviviktaṃ pāpakaira- kuśalairdharmai: savitarkaṃ savicāraṃ vikekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharatīti sūtre pañcāṅgamuktam, tat katham ? bhūmitastat pañcāṅgamuktaṃ na kṡaṇata iti | prathamadhyānabhūmi: kadācid vitarkeṇa vyavakīrṇā, kadācid vicāreṇa; tadevaṃ santānamadhikrtya pañcāṅgamuktam, na kṡaṇamadhikrtyetyadoṡa: | @164 mada: svadharme raktasya paryādānaṃ tu cetasa: ||33|| yena kenacit parato viśeṡaparikalpena cetasa unnati: māna: | madastu svadharmeṡveva raktasya yaccetasa: paryādānam | yathā madyaja evaṃ rāgaja: | sampraharṡaṇaviśeṡo mada ityapare ||33|| uktā: saha cittena caittā: prakāreṇa || teṡāṃ punarimā: saṃjñā: paribhāṡyante, pravacana etābhi: sadvyavahārāt | cittaṃ mano'tha vijñānamekārthaṃ, cinotīti cittam | manuta iti mana: | vijānītīti vijñānam | cittaṃ śubhāśubhai- rdhātubhiriti cittam | tadevāśrayabhūtaṃ mana: | āśritabhūtaṃ vijñānamityapare | yathā cittaṃ mano vijñānamityeko'rtha:, evaṃ ------------------- yena kenacit parato viśeṡaparikalpaneti bhūtenābhūtena vā parata utkarṡaparikalpena `śūro'rthavānasmi śīlavān buddhisampanna:' iti vā yā cetasa unnati: sa māno nāma caitasiko dharma: | "paryādānaṃ tu cetasa:" iti | tu-śabdo viśeṡaṇārtho bhinnakramaścāvagantavya:, ata evāha-madastu svadharmeṡveva raktasyeti | vistara:-cetasa: paryādānamiti | yena svadharmeṡveva rūpaśauryādiṡu raktaṃ ceta: paryādīyate sannirudhyate sa rāganiṡyando mada: | ya: svadharmeṡveva raktasya darpacetasa: paryādānāt kuśaladharmakriyābhya: pratisaṃhāro mada ityā cāryasaṅghabhadra: | sampraharṡaviśeṡo mada iti | kliṡṭasaumanasyamabhipretam | tadetannecchanti vaibhāṡikā: | yasmāt saumanasyamā dvitīyād dhyānāt | madaśca traidhātuka:; "styānauddhatyamadā dhātutraye" (abhi^ ko^ 5.53) iti vacanāt ||33|| uktā: saha cittena caittā: prakāreṇeti | cittaṃ tāvat prakāreṇoktam-"vijñānaṃ prativijñapti:" (abhi^ ko^ 1.16) ityevamādinā svalakṡaṇaskandhadhātvāyatanakuśalādi- prabhedena | caittā api svalakṡaṇaparasparaviśeṡeṇa cittasaṅkhyāvadhāraṇakāmaprathamadhyānādi- bhūmiprabhedena | "ekārtham" iti | yaccittaṃ tadeva manastadeva vijñānamiti eko'rtho'syetyekārtham | nirvacanabhedastūcyate-cinotīti cittamiti | kuśalamakuśalaṃ vā cinotītyartha: | nairuktena vidhinaivaṃ siddham | manuta iti mana: "mana jñāne" ityasya auṇādikapratyayāt tasyaitad rūpam- mana iti | vijānātyālambanamiti vijñānam, kartari lyuṭ | citaṃ śubhāśubhairdhātubhiriti cittam | vāsanāsanniveśayogena sautrāntikamatena, yogācāramatena vā | āśrayabhūtaṃ mana āśritabhūtaṃ vijñānamiti | āśrayabhāvāpekṡaṃ mana:; "ṡaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmana:" (abhi^ ko^ 1.7) ityarthaparigrahāt | āśritabhāvāpekṡaṃ vijñānam; `dvayaṃ pratītya vijñānasyotpatti:' iti vacanāt | @165 cittacaitasā: | sāśrayālambanākārā: samprayuktāśca, eko'rtha: | ta eva hi cittacaittā: sāśrayā ucyante; indriyāśritatvāt | sālambanā:; viṡayagrahaṇāt | sākārā:; tasyaivālambanasya prakāreṇa ākaraṇāt | samprayuktā:; samaṃ prayuktatvāt | kena prakāreṇa samaṃ prayuktā: ? ityāha- pañcadhā ||34|| pañcabhi: samatāprakārai:-āśrayālambanākārakāladravyasamatābhi: | keyaṃ samatā ? yathaiva hyekaṃ cittam, evaṃ caittā apyekaikā iti ||34|| nirdiṡṭāścittacaittā: savistaraprabhedā: || viprayuktāstu saṃskārā: prāptyāprāptī sabhāgatā | āsaṃjñikaṃ samāpattī jīvitaṃ lakṡaṇāni ca ||35|| ------------------- "cittacaitasā: sāśrayālambanākārā: samprayuktāśca" iti | ca-śabda ekānukarṡaṇārtha: | ta eva hi cittacaittā ityanena śabdenābhihitāsta eva sāśrayā ityanenāpi śabdenābhidhīyante | evaṃ sālambanā: sākārā: samprayuktāśca | tatra sāśrayā indriyāśritatvāt | ṡaḍāyatanāśritatvādi- tyartha: | sālambanā viṡayagrahaṇāt | na hi vinālambanena cittacaittā utpadyante | sākārā: tasyaivālambanasya prakāreṇākaraṇāt | yena te sālambanā: tasyaivālambanasya prakāreṇa grahaṇāt | katham ? vijñānaṃ hi nīlaṃ pītaṃ vā vastu vijānāti | upalabhata ityartha: | tadeva tathālambanaṃ vastu vedanānubhavati, saṃjñā paricchinatti, cetanābhisaṃskārotītyevamādi | atha vā- tasyaivālambanasya vijñānaṃ sāmānyarūpeṇopalabhyatārūpaṃ grhṇāti, viśeṡarūpeṇa tu vedanā- nubhavanīyatārūpaṃ grhṇāti, saṃjñā paricchedyatārūpaṃ grhṇātītyevamādi | samprayuktā: samaṃ prayuktatvā- diti | samā aviprayuktāścānyonyamiti samprayuktā: | āśrayālambanākārakāladravyasamatābhiriti | yenāśrayeṇa cittamutpadyate, tenaivāśrayeṇa vedanāsaṃjñācetanādaya utpadyante | tathā yenālambanena cittam, tenaiva vedanādaya: | yenākāreṇa cittam, tenaiva vedanādaya: | yadi hi nīlākāraṃ cittam, nīlākārā eva tatsamprayuktā vedanādaya utpadyante | yasmiṃśca kāle cittam, tasminneva vedanādaya: | yathā ca cittadravyamekamevotpadyate, na dve trīṇi vā; tathā vedanādravyamekamevotpadyate, na dve trīṇi vā | tathā saṃjñādravyam, cetanādravya- mityevamādi | tenedamevāntyaṃ durgamamiti vyācaṡṭe-yathaivaṃ hyekaṃ cittam evaṃ caittā api ekaikā iti ||34|| viprayuktān vaktukāma ācārya upoddhātaṃ karoti | nirdiṡṭaścittacaittā: savistaraprabhedā:, viprayuktāstvavasaraprāptā idānīmucyante ityabhiprāya: | savistaraprabhedā iti | vistaraśca prabhedaśca vistaraprabhedau, saha vistaraprabhedābhyāṃ savistaraprabhedā: | atha vā-vistareṇa prabheda: @166 nāmakāyādayaśceti, ime saṃskārā na cittena samprayuktā:, na ca rūpasvabhāvā iti cittaviprayuktāṃ ucyante | tatra tāvat- prāptirlābha: samanvaya: | ------------------- vistaraprabheda:, saha vistaraprabhedena savistaraprabhedā: | tatra cittaṃ tāvat savistaraprabhedaṃ nirdiṡṭam- "vijñānaṃ prativijñaptirmana āyatanaṃ ca" (abhi^ ko^ 1.16) ityevamādinā | caittā api "vedanānubhava:" (abhi^ ko^ 1.14) ityārabhya yāvat "pañcadhā caittā:" (abhi^ ko^ 2.23) iti vistareṇa | "nāmakāyādayaśca" iti caśabda evañjātīyakānuktaviprayuktapradarśanārtha: | saṅghabheda- prabhrtayo hi dravyataścittaviprayuktā iṡyanta iti | `ye'pyevañjātīyakā:' iti śāstre'pyuktatvāt | cittaviprayuktā iti | cittagrahaṇaṃ cittasamānajātīyapradarśanārtham | cittamiva cittena ca viprayuktā ityartha: | kiṃ ca teṡāṃ cittena samānajātīyatvam ? yadarūpiṇo'mī bhavanti | rūpitatvādeva hi viprayuktatve'pi rūpaṃ na viprayuktatve nāma labhate | yadvā amīṡāṃ nāmarūpamiti nāmatvam, tatteṡāṃ cittena samānajātīyatvam | caittā api cittena tulyajātīyā: | te tu cittena sahālambane samprayuktā: | tadviśeṡaṇārthaṃ viprayuktagrahaṇam | asaṃskrtamapi tatsamānajātīyamanālambanatveneti tatparihārārthaṃ saṃskāragrahaṇam | ata evāha-ime saṃskārā na cittena samprayuktā:, na ca rūpasvabhāvā iti cittaviprayuktā ucyanta iti | tatreti vākyopanyāse, nirdhāraṇo vā | tāvacchabda: krame | "prāptirlābha: samanvaya:" iti | prāptiriti sāmānyasaṃjñā | lābha:, samanvaya iti viśeṡasaṃjñā | lābha:, pratilambha ityekārtha: | samanvaya: samanvāgama ityanarthāntaram | pratilambha ityukte samanvāgamasyāgrahaṇam, samanvāgama ityukte pratilambhasyāgrahaṇam, prāptirityukte tūbhayodgrahaṇam | ata evāha-dvividhā hi prāpti:-aprāptavihīnasya ca pratilambha:, pratilabdhena ca samanvāgama iti | aprāptaṃ ca vihīnaṃ cāprāptavihīnam, tasyāprāptavihīnasya pratilambha: | aprāptasya tadyathā-du:khe dharmajñānakṡānte: | vihīnasya tadyathā-kāmāvacarasya kāmavairāgyeṇa tyaktasya dhātupratyāgamanāt parihāṇyā vā puna: pratilambha: | pratilabdhena ca dvitīyādiṡu kṡaṇeṡu samanvāgama:; tasyā: samanuvarttanāt | yaśca pratilambho yaśca samanvāgama: sā dvidhā prāpti:-iti pratilambhe samanvāgame ca prāptiśabdo varttate | abhedavivakṡāyāṃ tu prāpti:, pratilambha:, samanvāgama ityeka evārtha: | tathā hi prathame kṡaṇe du:khe dharmajñānakṡānte: prāpti: pratilambha iṡyate | sāpi samanvāgama ityucyate | prathamakṡaṇastha āryapudgalo du:khe dharmajñānakṡāntyā samanvāgata ityucyate, "ājñāsyāmīndriyopetastrayodaśabhiranvita:" (abhi^ ko^ 2.19) ityādivacanāt | kathamayaṃ lakṡaṇanirdeśa: ? na hi bhedavivakṡāyāmapi paryāyavacanena lakṡaṇanirdeśa: kalpate-`prāpti: katamā ? ya: pratilambho ya: samanvāgama:' iti paryāyavacanamapi kadācit lakṡaṇāya kalpate-`analo @167 dvividhā hi prāpti:-aprāptavihīnasya ca pratilambha:, pratilabdhena ca samanvāgama: | viparyayādaprāptiriti siddham | kasya punarime prāptyaprāptī ? prāptyaprāptī svasantānapatitānāṃ, na parasantānapatitānām | nahi parakīyai: kaścit samanvāgata: | nāpyasantati- patitānām | na hyasattvasaṅkhyātai: kaścit samanvāgata: | eṡa tāvat saṃskrteṡu niyama: | asaṃskrteṡu puna: prāptyaprāptī- nirodhayo: ||36|| sarvasattvā apratisaṅkhyānirodhena samanvāgatā: | ata eva hi coktamabhidharme (jñā^ pra^ 19.9)-"anāsravairdharmai: ka: samanvāgata: ? āha-sarvasattvā:" iti | pratisaṅkhyānirodhena sakalabandhanādikṡaṇasthavarjyā: sarva āryā: prthagjanāśca kecit ------------------- jātavedā agni:' iti | sūtre'pyuktam-"avidyā katamā ? yatpūrvānte ajñānamaparānta ajñānam" iti vistara: | viparyayādaprāptiriti siddhamiti | viparyayādevāprāptiriti siddhe naitadartha sūtre karttavyamityabhiprāya: | aprāptirapratilambho'samanvāgama iti viparyayādetat trayaṃ gamyate | tathaiva cāpratilambhāsamanvāgamayoraprāptiriti sāmānyasaṃjñā | tasmādevaṃ ca vaktavyam-dvividhā aprāpti: aprāptapūrvāṇāmapratilambha:, prāptavihīnānāmasamanvāgama iti | atha vā-apratilabdhasya vihīnasya cādyāprāptirapratilambha:, apratilabdhena vihīnena ca dvitīyādiṡu kṡaṇeṡvasamanvāgama iti | "prāptyaprāptī svasantānapatitānām" iti | saṃskrtānāṃ prāptyaprāptī svasantānapati- tānāmevetyavadhāryate | na parasantānapatitānāmiti | na parasattvasantatipatitānāṃ dharmāṇāṃ svasantatau prāptyaprāptī bhavata ityartha: | tenāha-na hi parakīyai: kaścit samanvāgata iti | mālyābharaṇādaya: kāṡṭhyakuḍyādigatāśca rūpādayo'sattvasaṅkhyātā:, cakṡurādaya: sattvasaṅkhyātā:, keśādayo rūpīndriyasamabaddhā: sattvasaṅkhyātā eva veditavyā:; tadanugrahopaghātapariṇāmānuvidhānāt | tathā hi-rūpīndriyopaghātāt pālityādivikāra: keśānāṃ drśyate, rasāyanopayogena cānugrahāt pālityādipratyāpattiriti sarveṡāṃ sattvasaṅkhyātānāṃ prāptirbhavatīti siddhānta: | "nirodhayo:" iti | pratisaṅkhyāpratisaṅkhyānirodhayorasattvasaṅkhyātayorapi prāptyaprāptī bhavata: | sarvasattvā apratisaṅkhyānirodhena yathāpratyayavaikalyaṃ samanvāgatā: | sakalabandhanā- dikṡaṇasthavarjyā iti | ādau kṡaṇa: du:khe dharmajñānakṡāntikṡaṇa:, tatra sthitā ādikṡaṇasthā: | sakalāni bandhanānyeṡāmiti sakalabandhanā:, aprahīṇasarvaprakārakleśā: | sakalabandhanāścādi- kṡaṇasthāśca ta iti sakalabandhanādikṡaṇasthavarjyā: | ke ? sarva āryā: | te pratisaṅkhyānirodhena samanvāgatā: | sakalabandhānādikṡaṇasthāstvāryā na samanvāgatā: | tasyāṃ hyavasthāyāṃ kṡāntibadhyā: kleśāśchidyante, na chinnā: | tannirodho'pi prāpyate ? na prāpta:; "nirudhyamāno mārgastu prajahāti @168 samanvāgatā: | ākāśena tu nāsti kaścit samanvāgata: | tasmādasya nāsti prāpti: | yasya ca nāsti prāptistasyāprāptirapi nāstīti siddhānta: | prāptirnāmāsti kiñcit bhāvāntaramiti | kuta etat ? āha-sūtrāt | sūtre hyuktam-"sa eṡāṃ daśānāmaśaikṡāṇāṃ dharmāṇāmutpādāt pratilambhāt samanvāgamādāryo bhavati pañcāṅgaviprahīṇa:" (ma^ ā^ 49.16) iti vistara: | tena tarhi asattvākhyairapi samanvāgama: prāpnoti, parasattvaiśca | kiṃ kāraṇam ? sūtre vacanāt | "rājā bhikṡavaścakravartī saptabhī ratnai: samanvāgata:" (dī^ ni^ 3.59) iti vistara: | vaśitvamatra samanvāgamaśabdenoktam | tasya teṡu ratneṡu vaśitvaṃ kāmacāra iti | tatra vaśitvaṃ samanvāgama:, anyatra punardravyāntaramiti | ------------------- tadāvrtim" (abhi^ 6.81) iti siddhāntāt | ekaprakāropalikhitādayastvāryā laukikamārgaprāptena nirodhena tasyāmavasthāyāṃ samanvāgatā: | ata ūrdhvaṃ dvitīyādiṡu kṡaṇeṡu samanvāgatā eva anāsravamārgaprāptenāpi nirodhena | prthagjanāśca kecit samanvāgatā iti | asambandhāt | nirodhābhyāṃ tvasti sambandha: | tasmādākāśasya prāptirnāsti | yasya ca nāsti prāpti:, tasyāprāptirapi nāstīti siddhānta eṡa vaibhāṡikāṇām | kuta etaditi | rūpādicakṡurādivat svarūpakāryānupalambhāt prcchati | sūtrāditi | vyākhyānameva vaibhāṡika: sādhayati | daśānāmaśaikṡāṇāṃ dharmāṇāmiti | vistara:-daśāśaikṡā dharmā:-aṡṭāvaśaikṡārṇyāmārgāṅgāni, samyagvimukti:, samyag jñānañca | teṡāmutpādāt sammukhī- bhāvāt pratilambhādādita: prāpte:, samanvāgamāt paścātprāpte:, pañcāṅgaṃ viprahīṇa: prahīṇapañcāṅga ityartha: | pañcāṅgāni-satkāyadrṡṭi:, śīlavrataparāmarśa:, vicikitsā, kāmacchanda:, vyāpāda iti | etānyanāgāmiphalaprāptau prahīṇānīti na yujyante | imāni tu prayujyamānāni pañcāṅgāni paśyāmo yadutordhvabhāgīyāni-rūparāga:, ārūpyarāga:, auddhatyam, māna:, avidyā ceti | pratinidhibhūtāyā: prāpteryogāt prakrtistho'pyarhannārya ityucyate | sādhanaṃ cātra-`dravyato'sti samanvāgama:; sūtroktatvāt, āyatanadravyavat' iti | ācāryastaṃpratyāha-tena tarhyasattvākhyairapi cakraratnādibhi: parasattvairapi strīratnādibhi: samanvāgamo dravyasat prāpnoti | sūtre vacanāt | kathamiti ? sūtraṃ darśayati-rājāyāvadvistara iti | rājā bhikṡavaścakravartī saptabhī ratnai: samanvāgata: | tasyemāni sapta ratnāni, tadyathā- cakraratnam, hastiratnam, aśvaratnam, maṇiratnam, strīratnam, grhapatiratnam, pariṇāyakaratnamevaṃ saptamamiti vistara: | ebhi: saptabhī ratnai: samanvāgama: sūtra ukta: | na ca dravyato'stītyanai- kāntikatāṃ darśayati, pratijñādoṡaṃ cāyamudgrāhayati; anumānavirodhāt | katham ? ityucyate- `na dravyasan daśāśaikṡadharmasamanvāgama: samanvāgamasvābhāvyāt cakravarttisaptaratnasamanvāgamavat' iti anena pratijñāyā: dharmasvarūpaṃ viparyāsayati | vaśitvaṃ kāmacāra iti | icchānuvidhāyitvam | tatra vaśitvamiti cakravartisūtre | anyatra punardravyāntaramiti | daśāśaikṡadharmasamanvāgamasūtre | @169 kuta etat ka: punarevamayoga: ? ayamayoga:-yadasyā naiva svabhāva: prajñāyate rūpaśabdādivad, rāgadveṡādivadvā; na cāpi krtyaṃ cakṡu:śrotrādivat | tasmād dravyadharmāsambhavādayoga: | utpattiheturdharmāṇāṃ prāptiriti cet ? asaṃskrtasya na syāt | ye ca dharmā aprāptā ye ca tyaktā bhūmisañcāravairāgyata:, teṡāṃ kathamutpatti: syāt ! sahajaprāptihetukā cet ? jātiridānīṃ kiṅkarī, jātijātirvā | sakalabandhanānāṃ khalvapi mrdumadhyādhimātrakleśotpattiprakārabhedo na syāt; prāptyabhedāt | yato vā sa bhedastata evāstu tadutpatti: | tasmānnotpattihetu: prāpti: | ------------------- ka: punarevamayoga iti | pravacane hi dvividhamiṡyate-dravyasacca vastu, prajñaptisacceti | kathamayukti: ? iti vaibhāṡikā: | ācārya āha-ayamayoga iti | vistara:-iha yad dravyasadvastu tat pratyakṡagrāhyaṃ vā bhavedanumānagrāhyaṃ vā | tatra pratyakṡagrāhyaṃ rūpaśabdādi; pañcendriyagrāhyatvāt | manovijñānagrāhyamapi kiñcit pratyakṡaṃ rāgadveṡādi; svasaṃvedyatvāt | cakṡu:- śrotrādi tvamanumānagrāhyaṃ cakṡurvijñānādikrtyānanumeyatvāt, tadbhāvābhāvayostadbhāvābhāvāt | prāpti: punarna pratyakṡagrāhyā, na cānumānagrāhyā; tatsiddhau niravavadyānumānādarśanāt | tasmād dravyadharmāsambhavādayoga iti sthitametat | idānī mācāryastatpakṡamutthāpyotthāpya dūṡayati-utpattiheturiti | vistara:-yasya prāptirasti sa utpadyate, hetuvadbhāvāt | asaṃskrtasya na syāt prāpti:; yasmādasaṃskrtamanutpādyam | ye ca dharmā aprāptā du:khe dharmajñānakṡāntyādaya: | ye ca tyaktā: bhūmisañcāravairāgyata: | tadyathā kāmāvacarā akliṡṭā urdhvabhūmyupapattyā kliṡṭāśca vairāgyeṇa tyaktā: | teṡāṃ dhātupratyāgamata: parihāṇyā vā kathamutpatti: syāt | nahi teṡāṃ prāptirasti; anutpannaniruddhatvāt | sahajaprāptihetukā cet | kā ? teṡāmutpattiradhikrtā sahajā yā prāptiridānīmutpadyate sā teṡāṃ janiketi | āha-jātiridānīṃ kiṅkarī jātijātirveti | kiṅkaraṇaśīlā kiṅkarī | jātirlakṡyaṃ dharmaṃ janayati | jātijātistu tallakṡaṇaṃ jātiṃ janayati | tena yadi lakṡyāṇāṃ dharmāṇāmutpattita: prāptihetukocyate, tatra jāti: kiṅkarī | atha lakṡaṇānām, utpattistaddhetu- kocyate, tata āha-jātijātirvā kiṅkarīti vikalpa: | atha vā yadi bhavataivaṃ kalpyeta- jātirdharmaṃ janayati, prāpti: punarjātiṃ janayatīti, tatrocyate-jātijātirvā kiṅkarīti | sakala- bandhanānāṃ khalvapīti | vistara:-yeṡāmeko'pi kleśaprakāro na prahīṇaste sakalabandhanā:, teṡāṃ sakalabandhanānāṃ khalvapi mrdumadhyādhimātrakleśotpattiprakārabhedo na syāt | kasmāt ? prāptyabhedāt | vikalpabandhanānāṃ hi prāptivaikalyān mrdumadhyādhimātrakleśotpattibheda: parikalpyeta, na tu sakalabandhanānām; prāptīnāṃ tulyatvāt | yato vā sa bheda iti | tato vā kāraṇādabhyāsato'nyato vā sa bheda:-kasyacit sakalabandhanasyādhimātra:, kasyacinmadhya:, kasyacinmrdu: | tata eva bhedakāraṇāt tadutpattirastu | teṡāṃ mrdvādīnāṃ kleśānāmutpatti: | tasmānnotpattihetu: prāptiriti | @170 kaścaivamāha-utpattihetu: prāptiriti ? kiṃ tarhi ? vyavasthāhetu: prāpti: | asatyāṃ hi prāptau laukikamānasānāmāryaprthagjanānām `āryā ime', `prthagjanā ime' iti na syād vyavasthānam | prahīṇāprahīṇakleśatāviśeṡādetad bhavitumarhati | etaccaiva kathaṃ bhaviṡyati-eṡāṃ prahīṇa: kleśa:, eṡāmaprahīṇa iti; prāptau satyāmetat sidhyati tadvigamāvigamāt ? āśrayaviśeṡādetat sidhyati | āśrayo hi sa āryāṇāṃ darśanabhāvanāmārgasāmarthyāt tathā parāvrtto bhavati yathā na punastatpraheyāṇāṃ kleśānāṃ prarohasamartho bhavati | ato'gnidagdhabrīhivadabījībhūta āśraya: kleśānāṃ prahīṇakleśa ityucyate | upahatabījabhāve vā laukikena mārgeṇa | viparyayādaprahīṇakleśa: | yaścāprahīṇastena samanvāgata:, yaśca prahīṇastenāsamanvāgata iti prajñapyate | ------------------- vaibhāṡika āha-kaścaivamāheti | vistara:-vyavasthāhetu: prāpti: | asatyāṃ hi prāptau laukikamānasānām iti | loke bhavaṃ laukikam, mana eva mānasam, laukikaṃ mānasameṡāṃ ta ime laukikamānasā: | āryaprthagjanā: | āryāśca prthagjanāśca | laukikamānasagrahaṇa- māryaviśeṡaṇam | prthagjanā hi nityameva laukikamānasā: | āsaṃjñikāsaṃjñisamāpattyavasthāyāṃ vā prthagjanaviśeṡaṇamapi sambhavati | teṡā māryaprthagjanānām | teṡāmiti nirdhāraṇe ṡaṡṭhī, sambandhalakṡaṇā vā | teṡāṃ na syād vyavasthānamiti pariccheda: | yatkrtaṃ vyavasthānaṃ sā prāpti: | prahīṇāprahīṇakleśatāviśeṡāditi | prahīṇakleśā āryā:, aprahīṇakleśā: prthagjanā:, tadbhāva:, sa eva viśeṡa iti prahīṇāprahīṇakleśatāviśeṡa:, tasmāt etad vyavasthānaṃ bhavitumarhati | nanu ca prthagjanā api kecit prahīṇakleśā bhavanti, kathamavadhāryate-āryā eva prahīṇakleśā iti ? atyantasamuddhātavacanādevamuktam | etaccaiva kathamiti | eṡāṃ prahīṇa: kleśa: eṡāmaprahīṇa iti yadetadvyavasthānam, tat kathaṃ bhaviṡyati | prāptau tu satyāṃ kleśaprāptyā etatsidhyati vyavasthānam; tadvigamāvigamāt kleśaprāptivigamāvigamāt | chedocchadādityartha: | yeṡāṃ tatprāptivigamā: te āryā:, yeṡāmavigamā: te prthagjanā iti | nanu ca prthagjanānāmapi keṡāñci kleśaprāptirvigatā ? vigatā, na tu lokottareṇa mārgeṇa | sa tarhi lokottaramārgakrto viśeṡa: kathaṃ paricchidyate ? lokottareṇeyaṃ kleśaprāptirvigatā, laukikeneyamiti; sāsravānāsrava- visaṃyogaprāptibhedāt | āśrayaviśeṡādetatsiddhyatīti | ātmabhāvaviśeṡādetadvyavasthānam- eṡāṃ prahīṇa: kleśa:, eṡāmaprahīṇa: kleśa iti sidhyati | tathā parāvrtta iti | tathānyathābhūta: | tatpraheyāṇāṃ darśanabhāvanāmārgapraheyāṇām | agnidagdhavrīhivaditi | yathā agnidagdho vrīhira- bījībhūto bhavati, evaṃ yathoktena nyāyenābījībhūta āśraya: kleśānāṃ prahīṇakleśa ityucyate | upahatabījabhāve vā | āśraya ityadhikrtam | tena laukikena mārgeṇa prahīṇakleśa iti śakyate vaktum; bījasyopaghātamātrabhāvāt | viparyayādaprahīṇa iti | anirdagdhabīja āśraye'nupahata- bījabhāve vā | yaścāprahīṇa iti | yaścāprahīṇo'nantaroktena vidhinā darśanaprahātavya:, kāmāvacaro yāvadbhāvāgrika:, bhāvanāprahātavyo vā kāmāvacaro yāvadbhāvāgrika:, tena samanvāgata: | yaśca prahīṇastathaiva yāvadbhāvāgrika: | tenāsamanvāgata iti prajñapyate | prajñaptidharmo'yamiti darśayati | @171 kuśalā api dviprakārā:-ayatnabhāvina:, yatnabhāvinaśca; ye ta ucyante- utpattipratilambhikā:, prāyogikāśceti | tatrāyatnabhāvibhirāśrayasya tadbījabhāvānupaghātāt samanvāgata:, upaghātādasamanvāgata ucyate samucchinnakuśalamūla: | tasya tūpaghāto mithyādrṡṭyā veditavya: | na tu khalu kuśalānāṃ dharmāṇāṃ bījabhāvasyātyantaṃ santatau samuddhāta: | ye punaryatnabhāvinastairutpannaistadutpattau vaśitvāvighātāt santate: samanvāgama ucyate | tasmād bījamevātrānapoddhrtamanupahataṃ paripuṡṭaṃ ca vaśitvakāle samanvāgamākhyāṃ labhate, nānyad dravyam || kiṃ punaridaṃ bījaṃ nāma ? yannāmarūpaṃ phalotpattau samarthaṃ sākṡāt pāramparyeṇa vā; santatipariṇāmaviśeṡāt | ko'yaṃ pariṇāmo nāma ? santateranyathātvam | kā ceyaṃ santati: ? hetuphalabhūtāstraiyadhvikā: saṃskārā: | ------------------- kuśalā api dviprakārā iti | vistara:-yathā kliṡṭā dviprakārā ityapi-śabdārtha: | samuccaye vā kuśalāścetyartha: | tadbījabhāvānupaghātāditi | teṡāmutpattilābhikānāṃ kuśalānāṃ bījaṃ tadbījam, tadbījasya bhāvastadbījabhāva:, kasya ? āśrayasya | tadbījabhāvasyānupaghāta- stadbījabhāvānupaghāta:, tasmāt tadbījabhāvānupaghātāt | samanvāgata: | kai: ? ayatnabhāvibhi: kuśalai: | upaghātādasamanvāgata ucyate | ko'sau ? ityāha-samucchinnakuśalamūla: | tasya tviti | tasyāśrayasya tadbījabhāvasya upaghāto mithyādrṡṭyā veditavya:, nānyathā | tenāha- na tu khalu kuśalānāṃ dharmāṇāṃ bījabhāvasyātyantaṃ santatau samuddhāta: | yathā kleśānāmārya- mārgeṇātyantaṃ santatau samuddhāta ityabhiprāya: | ye punariti | vistara:-ye prāyogikā:, tairutpannai: teṡāmutpattistadutpatti: | tadutpattau vaśitvaṃ sāmarthyaviśeṡastasyā vighātāt | kasya ? santate: | samanvāgama ucyate | kai: ? tairyatnabhāvibhi: kuśalai: | yasmādevaṃ tasmādbījameva śaktiviśeṡa evātra samanvāgamāvasthāyāmanapoddhrtaṃ kliṡṭānāṃ dharmāṇāmāryamārgeṇa, anupahataṃ laukikamārgeṇa | ayatnabhāvināṃ ca kuśalānāṃ dharmāṇāṃ mithyā- drṡṭyā | paripuṡṭaṃ ca vaśitvakāle | yatnabhāvināṃ kuśalānāṃ bījamiti prakrtam | samanvāgamākhyāṃ labhate | nānyad dravyaṃ yad vaibhāṡikai: kalpitam || kiṃ punaridaṃ bījaṃ nāmeti dravyāśaṅkayā prcchati | yannāmarūpaṃ phalotpattau samartham | yat pañcaskandhātmakaṃ rūpaṃ phalotpattisamartham | sākṡādanantaram | pāramparyeṇa dūrata: | ko'yaṃ pariṇāmo nāmeti sāṅkhyīyapariṇāmāśaṅkayā prcchati | santateranyathātvamiti | anyathotpāda: | kā ceyaṃ santatiriti | kiṃ yathā sāṅkhyānāmavasthitadravyasya dharmāntaranivrttau dharmāntaraprādurbhāva:, tathāvasthāyinyā: santateranyathātvamiti ? netyucyate | kiṃ tarhi ? hetuphala- @172 yatra tūktam-"lobhena samanvāgato'bhavyaścatvāri smrtyapasthānāni utpāda- yitum" ( ) iti ? tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgama: | yāvaddhi tasyādhivāsako'vinodako bhavati tāvad bhavyastāni bhāvayitum | evamayaṃ samanvāgama: sarvathā prajñaptidharma:, na tu dravyadharma: | tasya ca pratiṡedho'samanvāgama iti | dravyameva tu vaibhāṡikā ubhayaṃ varṇayanti | kiṃ kāraṇam ? eṡa hi na: siddhānta iti ||36|| ------------------- bhūtā: | hetuśca phalaṃ ca hetuphalam | hetuphalamiti nairantaryeṇa pravrttā straiyadhvikā: saṃskārā: santatiriti vyavasthāpyante | yatra tūktamiti | vistara:-yatra tu sūtra uktam | kim ? ityāha-lobhena samanvāgato- 'bhavyo'yogyaścatvāri smrtyupasthānānikāyasmrtyupasthānādīni utpādayitumiti | yadi bījaṃ prāpti: ? bījaṃ nityamastīti smrtyupasthānotpattirna syāt | bhavadīyāyāmapi prāptau tadutpattirna syāditi tulyametat | tasmādubhābhyāmapi vaktavyam | tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgama iti | adhivāsanam = abhyanujñānam, avinodanam, avyupaśamanam | sarvathā prajñaptidharmo na dravyadharma iti | sarvaprakāreṇa- yadyutpattiheturyadi vyavasthāheturyadyāśrayaviśeṡo yadyadhivāsanamavinodanaṃ vā, sarvathā prajñaptidharma: | prajñaptyā saṃvrtyā vyavahāreṇa dharma: prajñaptidharma: | na dravyadharma: na dravyato dharma:, svabhāva ityartha: | atha vā-dravyaṃ ca taddharmaśca sa dravyadharma: | na rūpādivat vidyamānasvalakṡaṇo dharma ityartha: | tasya ca pratiṡedha: | tasya ca prajñaptidharmasya pratiṡedho'samanvāgama iti | "idamasyeti jñānacihnaṃ pratilabdhadharmāvipraṇāśakāraṇaṃ ca prāpti:" ityācāryasaṅghabhadra: | `idamasyeti jñānacihnam' ityasiddhametat, āśrayaviśeṡeṇa tajjñānamiti brūma: | yadi ca pratilabdhadharmāvipraṇāśakāraṇaṃ prāptiriṡyate ? prāptaparityāgo naiva syāt, bhavati ca | tasmādakāraṇametat | sa eva ca śaktiviśeṡalakṡaṇaṃ bījabhāvamācāryeṇa vyavasthāpitaṃ dūṡayati-kimayaṃ śaktiviśeṡaścittādarthāntaram ? utānarthāntaram ? kiṃ cāta: ? arthāntaraṃ cet, prāptirastīti, saṃjñāmātre tu vivāda: | anarthāntaraṃ cet ? nanvakuśalaṃ kuśalasya bījamabhyupagataṃ bhavati, akuśalasya ca kuśalam | ko hi nāmauṡṇyasya tejaso'narthāntaratve satyauṡṇyameva dāhakamadhya- vasyenna teja: ! kuśalabījaṃ hyakuśale cetasyavyākrte vā varttate | evamakuśalabījaṃ kuśale cetasyavyākrte vā varttate | tathaiva cāvyākrtabījamapi kuśale cākuśale ca varttate | sāsravabījaṃ cānāsrave, anāsravabījaṃ ca sāsrave cetasi varttate-iti sāṅkaryadoṡa: prasajyata iti ? atra vayaṃ brūma:-anarthāntarabhāve sāṅkaryadoṡo bhavet | tattu bījaṃ na cittādarthāntaraṃ vaktavyam, nāpyanarthāntaram; upādāyaprajñaptirūpatvāt | athāpyanarthāntarabhāva:, tathāpyadoṡa:; kuśalena hi cittenotpannena svajātīye'nyajātīye vā svasantānacitte bījamādhīyeta, tata: kāraṇaviśeṡāt kāryāviśeṡa iti viśiṡṭam, tena taccittamutpadyeta | tadviśiṡṭaṃ cittaṃ kuśalabīja- kāryakriyāyāṃ samarthamutpadyeta | evamakuśalenāpi svajātīye'nyajātīye vā svasantānicitte @173 sā kilaiṡā prāpti: traiyadhvikānāṃ trividhā, atītānāṃ dharmāṇāmatītāpi prāptirasti, anāgatāpi, pratyutpannāpi | ------------------- bījamādhīyeta, tacca tena viśiṡṭamakuśalabījakāryakriyāyāṃ samarthamutpadyeta | evamavyākrtenāpi cittena svajātīye anyajātīye vā svasantānicitte bījamādhīyeta, taccāpi tena viśiṡṭamavyā- krtabījakāryakriyāyāṃ samarthamutpadyeta | sāsraveṇāpyanāsrave citte bījamādhīyeta, anāsraveṇāpi sāsrave | ityevamanyonyabījādhāyakamanyonyajanakaṃ ca cittaṃ cittāntarādutpadyamānamanyonyavā- syavāsakatvena pravarttate | na ca kuśale citte nākuśale citte śaktiviśeṡa āhita iti tadakuśalaṃ kuśalatāmāpadyate, kuśalaṃ vā tadakuśalatām; śaktiviśeṡamātratvāt | śaktibījaṃ vāsanetyeko- 'yamartha: | evamakuśalādivāsanāpi vaktavyā | yāvat sāsraveṇānāsrave śaktiviśeṡādhāne'pi, anāsraveṇāpi sāsrave śaktiviśeṡādhāne | na tat sāsravamanāsravaṃ sampadyate, anāsravaṃ vā sāsravamiti | bhavatāmapi vaibhāṡikāṇāmidaṃ cintyate-yadā sāsravacittasamanantaramanāsravam, anāsravacittasamanantaraṃ vā sāsravacittamutpadyate, tadā kiṃ pūrvaka: sāsravakalāpo'nāsravakalāpo vā śaktimān samanantarapratyayādibhāvenottarakalāpotpattau ? utāśaktimān ? kiṃ cāta: ? yadyaśaktimān, samanantarapratyayādibhāvo'pyasya hīyeta | atha śaktimān, sā śakti: kiṃ sāsrave cetasi sāsravā, āhosvidanāsravā ? taccitte sāsravasyānāsravasya ca cittāntarasya samanantarapratyayādibhāvaṃ kurvat kiṃ yayaiva śaktyā sāsravasya samanantarapratyayādibhāvaṃ kuryāt tayaivānāsravasya ? yadi ca tayaiva, kathaṃ śaktikāryasāṅkaryaṃ na bhavet ! athānyayā śaktyā sāsravasya, anyayānāsravasya samanantarapratyayādibhāvaṃ kuryāt, kathamanayorekatra śaktyostasmāccittā- dananyayorbhinnarūpatā bhinnakāryatā ca yujyate ? yujyate cet ? asmākamapi cittādananyāsāṃ śaktīnāṃ tatrāvasthānaṃ kāryabhedaśca bhaviṡyati | evamanāsravasyāpi cittasya sāsravānāsravacitta- samanantarapratyayādibhāvena sambhavata: | tathaiva śaktyorbhinnarūpatā kāryabhedaśca vaktavya: | tena yaduktam-nanvakuśalaṃ kuśalasya bījamabhyupagataṃ bhavatītyādi, tadayuktam; na hi kuśalāhitena śaktiviśeṡeṇa viśiṡṭaṃ samarthamakuśalamakuśalabījakāryaṃ karoti | kiṃ tarhi ? kuśalabījakāryameva karoti | svāhitena tu śaktiviśeṡeṇa tadakuśalaṃ svabījakāryaṃ karoti | tat kathamidamucyate- kuśalasyākuśalaṃ na bhavatīti | brūyāstvam-akuśalacitte tatkuśalabījamāhite kimakuśalaṃ na bhavatīti ? na bhavanto bījārthaṃ jānate | kuśalena cittena nirudhyamānena tathā śaktiviśiṡṭa- makuśalaṃ cittaṃ janyeta | yathā taccittaṃ svotpattiyogyaṃ bhaviṡyati sākṡāt pāramparyeṇa veti śaktiviśeṡa eva bījam | na bījaṃ nāma kiñcidasti; prajñaptisattvāt | ata eva prāptyaprāptī prajñaptisatyāvucyete | dravyasatyāveva tu vaibhāṡikā varṇayanti ||36|| atītānāṃ dharmāṇāmatītāpi prāptiriti | vistara:-atītānāṃ dharmāṇāṃ tadyathā kliṡṭā- nāmatītā prāpti: | yā utpannaniruddhā sāgrajāpi sambhavati, sahajāpi, paścātkālajāpi | teṡāmevā- nāgatā prāptiranutpannā | pratyutpannā yā paścātkālajā utpannāniruddhā | anāgatānāmapi prāptiratītā @174 evamanāgata:-pratyutpannānāṃ pratyekaṃ trividhā | śubhādīnāṃ śubhādikā | kuśalākuśalāvyākrtānāṃ kuśalākuśalāvyākrtaiva yathākramaṃ prāpti: | svadhātukā tadāptānām, ye dharmāstaddhātvāptāsteṡāṃ svadhātukā prāpti: | kāmarūpārūpyāvacarāṇāṃ kāma- rūpārūpyāvacarī yathākramam | anāptānāṃ caturvidhā ||37|| adhātvāptānāmanāsravāṇāṃ dharmāṇāṃ caturvidhā prāpti: | samāsena traidhātukī ------------------- yāgrajotpannaniruddhā, anāgatā yānutpannā, pratyutpannā agrajotpannāniruddhā | tathā pratyutpannānāmapya- tītā prāptiryāgrajotpannaniruddhā, anāgatā yānutpannā, pratyutpannā yā sahajā | atītādijātisāmānyaṃ ca grhītvaivamuktam | na tvekasyātītasyāvaśyaṃ trividhā prāptirasti | na hi vipākajasyānāgatā- tītā vā prāpti: sambhavati; "avyākrtāpti: sahajā" (abhi^ ko^ 2.38) iti vacanāt | yadi tu pratidravyaṃ prāptivyavasthā kriyeta, sambhavaṃ pratyetadevaṃ bhavet | kliṡṭānāmutpattiprati- lambhikānāṃ ca kuśalānāmatītādīnāmatītādaya: prāptayo'vaśyaṃ bhavanti | na hi prthagjana- syānutpannasyānāsravasya mārgasyātītā pratyutpannā ca prāptirasti | sāpavādaścāyamutsargo'vagantavya:; "avyākrtāpti: sahajā" (abhi^ ko^ 2.38) iti vacanāt | asaṃskrtānāṃ tu prāptirutpannaniruddhātītā, anutpannāgatā, utpannāniruddhā pratyutpannā | sugamatvāttu na sūtritametat | kāmarūpārūpyāvacarāṇāṃ kāmarūpārūpyāvacarī yathākramamiti | kāmadhātūpapannasya kāmāvacarāṇāṃ dharmāṇāṃ kāmāvacarī prāpti: | tasyaiva rūpāvacarāṇāṃ rūpāvacarī | tasyaivārūpyā- vacarāṇāmārūpyāvacarī rūpadhātūpapannasya ca kāmāvacarāṇām | tadyathā nirmāṇacittānāṃ kāmāvacarī, rūpāvacarāṇāṃ rūpāvacarī, ārūpyāvacarāṇāmārūpyāvacarī | ārūpyadhātūpapannasya taddhātukānāṃ taddhātukaiva prāpti: | "anāptānāṃ caturvidhā" iti | adhātvāptānāṃ saṃskrtāsaṃskrtānāmanāsravāṇāṃ caturvidhā prāpti: | kāmarūpārūpyāvacarī cānāsravā ca, samāsena sarvānanāptānabhisamasyetyartha: | pratyekaṃ tu na caturvidhā | tata āha-tatrāpratisaṅkhyānirodhasyeti | vistara:-kāmadhātūpapannasya kāmāvacarādīnāṃ yathāsambhavamapratisaṅkhyānirodhasya prāpti: kāmāvacarī | rūpadhātūpapannasya rūpāvacarādīnāmapratisaṅkhyānirodhaprāptī rūpāvacarī | ārūpyadhātūpapannāsyārūpyāvacarādīnāma- pratisaṅkhyānirodhaprāptirārūpyāvacarī | sattvasantānavaśenaiva hi tatprāptirvyavasthāpyate, na tu teṡāṃ vaśena yeṡāmapratisaṅkhyānirodha: | yadi hyevaṃ syāt, mārgasatyasyāpratisaṅkhyānirodhaprāptiranāsravā syāt | pratisaṅkhyānirodhasya rūpārūpyāvacarī cānāsravā ceti | na kāmāvacarī; kāmadhātora- pratipakṡatvāt | rūpāvacareṇa tu mārgeṇa prāptasya rūpāvacarī prāpti:, ārūpyāvacareṇārūpyāvacarī, anāsraveṇa mārgeṇānāsravā | āryasya tu rūpāvacareṇa mārgeṇa prāptasya rūpāvacarī cānāsravā @175 cānāsravā ca | tatrāpratisaṅkhyānirodhasya traidhātukī, pratisaṅkhyānirodhasya rūpārūpyāvacarī ca, anāsravāṃ ca | mārgasatyasyānāsravaiva | seyaṃ samasya caturvidhā bhavati ||37|| śaikṡāṇāṃ dharmāṇāṃ śaikṡaiva prāpti:, aśaikṡāṇāmaśaikṡaiva | naivaśaikṡānāśaikṡāṇāṃ tu bheda:, sa nirdiśyate- tridhā naśaikṡā'śaikṡāṇām, naivaśaikṡānāśaikṡā dharmā ucyante-sāsravā dharmā:, asaṃskrtaṃ ca | teṡāṃ śaikṡādibhedena trividhā prāpti: | sāsravāṇāṃ tāvat naivaśaikṡānāśaikṡī prāpti: | apratisaṅkhyānirodhasya ca pratisaṅkhyānirodhasya cānāryeṇa prāptasya | tasyaiva śaikṡaiṇa mārgeṇa prāptasya śaikṡī, aśaikṡeṇāśaikṡī | darśanabhāvanāheyānāṃ yathākramaṃ darśanabhāvanāheyaiva prāpti: || aheyānāṃ tu bheda: | sa nirdiśyate- aheyānāṃ dvidhā matā | apraheyā dharmā anāsravā: | teṡāmapratisaṅkhyānirodhasya bhāvanāheyā prāpti:, anāryaprāptasya ca pratisaṅkhyānirodhasya | tasyaivāryamārgapraptasyānāsravā aheyā, mārgasatyasya ca | yaduktam-"traiyadvikānāṃ trividhā" (a^ ko^ 2.37) iti, tasyotsargasyā- yamapavāda:- ------------------- ca, ārūpyāvacareṇārūpyāvacarī cānāsravā ca | "laukikenāryavairāgye visaṃyogāptayo dvidhā" (abhi^ ko^ 6.47) iti vacanāt | mārgasatyasyānāsravaiveti | laukikīmasya prāptiṃ pratiṡedhayati | seyaṃ samasya caturvidheti | samāsena traidhātukī cānāsravā ca-ityuktamartha nigamayati ||37|| śaikṡāṇāmiti | śaikṡā dharmā: śaikṡasyānāsravā dharmā: | aśaikṡā aśaikṡasyānāsravā: | mārgasatyabhāvā evaite draṡṭavyā: | śaikṡāśaikṡebhyastvanye naivaśaikṡānāśaikṡā: | asaṃskrtā api yāvannaivaśaikṡā nāśaikṡā iṡyante | teṡāṃ tridhā prāpti: śaikṡādibhedena-śaikṡyaśaikṡī, naivaśaikṡī, nāśaikṡī ceti | anāryeṇa prāptasyeti | prthagjanena prāptasya | tasyaiva śaikṡeṇeti | tasyaiva pratisaṅkhyānirodhasya śaikṡeṇa mārgeṇa prāptasya śaikṡī | aśaikṡeṇāśaikṡī | kṡayajñānasamprayuktena mārgeṇa prāptasya, visaṃyoga- prāptisanniśrayatvāt kṡayajñānasya | yadyapi sa vajropamena śaikṡeṇa prāpyate tadāvāhakatvāt, tatprāptatvavacane tu śaikṡyā: prāpteraśaikṡī prāptiviśeṡitā syāditi na tena śaikṡeṇāśaikṡītyuktam | tasyaivāryamārgaprāptasyānāsraveti | tasyaiva pratisaṃkhyānirodhasyāryamārgaprāptasyānāsravā | mārgasatyasya cānāsravā | prāptirityadhikrtam | āryeṇa laukikamārgaprāptasya pratisaṃkhyānirodhasya prāpti: kiṃ sāsravā ? utāho'nāsravā ? ubhayathetyāha | sā kasmānnoktā ? sāvaśeṡaṃ bhāṡyam, paścād @176 avyākrtāpti: sahajā, anivrtāvyākrtānāṃ sahajaiva prāpti:, nāgrajā, na paścātkālajā; durbalatvāt | tena teṡāmatītānāmatītaiva, yāvat pratyutpannānāṃ pratyutpannaiva | kiṃ sarvasyaivānivrtāvyākrtasya ? na sarvasya | abhijñānairmāṇikādrte ||38|| dve abhijñe avyākrte nirmāṇacittaṃ ca varjayitvā | teṡāṃ hi balavattvāt prayoga- viśeṡaniṡpatte: pūrvaṃ paścāt sahajā prāpti: | śailpasthānikasyāpi kasyacidairyāpathikasya cātyarthamabhyastasyecchanti ||38|| kimanivrtāpavyākrtasyaiva sahajaprāpti: ? ityāha- nivrtasya ca rūpasya, nivrtāvyākrtasyāpi vijñaptirūpasya sahajaiva prāpti:; adhimātreṇāpyavijñaptyanu- tthāpanādaurbalyasiddhe: | yathā avyākrtānāṃ dharmāṇāmayaṃ prāptibheda:, kimevaṃ kuśalākuśalānāmapi kaścit prāptibhedo'sti ? astītyāha | kāmarūpasya nāgrajā | ------------------- darśayiṡyate-"laukikenāryavairāgye visaṃyogāptayo dvidhā" (abhi^ ko^ 6.47) iti nocyate | yā tvasaṅkīrṇā prāpti: saivehocyata iti veditavyam | durbalatvāditi | anabhisaṃskāravattvād durbalatvam | dve abhijñe iti | divyacakṡurabhijñām, divyaśrotrābhijñām | nirmāṇacittaṃ ca varjayitvā | kim ? "avyākrtāpti: sahajā" iti sambandhanīyam | teṡāṃ hi balavattvāditi | vistara:- teṡāṃ hi divyacakṡurabhijñādīnāṃ balavattvāt | kim ? pūrvapaścāt sahajā prāpti: | prayogaviśeṡa- niṡpatteriti | prayogaviśeṡeṇa niṡpattirdivyacakṡurabhijñādīnām, tasyā: prayogaviśeṡa- niṡpatterbalavattvam | balavattvāt pūrvapaścātsahajā prāptirityarthasambandha: | śailpasthānikasyāpi kasyacit, tadyathā viśvakarmaṇa: | airyāpathikasya ca | tadyathā sthavirasyāśvajita: | atyarthamabhya- stasya bhrśamātmasātkrtasyecchanti vaibhāṡikā: | kim ? pūrvapaścātsahajā prāptiriti ||38|| "nivrtasya ca rūpasya" iti | ca-śabda: samuccayārtha: | prāpti: sahajeti samuccīyate | tacca kliṡṭaṃ rūpaṃ prathamadhyānabhūmikameva vijñaptirūpaṃ veditavyam; tato'nyāsu bhūmiṡu tadutthāpakā- bhāvāt | adhimātreṇāpīti | vistara:-adhimātreṇāpi cittena nivrttā vijñaptirutthāpitā | tadeva cādhimātraṃ vijñapticittamavijñaptiṃ notthāpayati | ato daurbalyasiddhi: | tasyā:- daurbalyasiddhe: sahajaiva prāpti: | prāptibheda iti | vipākajādīnāmanivrtāvyākrtānāṃ sahajā prāpti:, abhijñādvayādīnāṃ tu pūrvapaścātsahajā prāptiriti tadbheda: | "kāmarūpasya nāgrajā" iti | kāmāvacarasya kuśalākuśalasya vijñaptyavijñaptirūpa- @177 kāmāvacarasya vijñaptyavijñaptirūpasyāgrajā prāpti: sarvathā nāsti | sahajā cāsti, paścātkālajā ca | kimaprāpterapi prāptivat prakārabheda: ? netyāha | kiṃ tarhi ? akliṡṭāvyākrtā'prāpti:, aprāptiranivrtāvyākrtaiva sarvā: | adhvabhedena puna: sā'tītājātayostridhā ||39|| pratyutpannasya nāstyaprāpti: pratyutpannā | atītānāgatayostu traiyadhvikī ||39|| kāmādyāptāmalānāṃ ca, `trividhā' iti varttate | kāmāptānāṃ kāmarūpārūpyāvacarī | evaṃ rūpārūpyāptānā- manāsravāṇāṃ ca nāstyanāsravā kācidaprāpti: | tathā hi- ------------------- syāgrajā prāpti: sarvathā nāsti | yadi kuśalasya yadyakuśalasya, nāstyeva sarvathetyartha: | sahajā cāsti paścātkālajā ceti | sambhavata: | tadyathā prathamasya vijñaptyavijñaptikṡaṇasyādau sahajā prāptirbhavati | dvitīyādiṡu kṡaṇeṡu tasyaivādyasya kṡaṇasya paścātkālajā bhavati | evamanyeṡāmapi dvitīyādīnāṃ kṡaṇānāṃ sahajā paścātkālajā prāptirveditavyā | kāmāvacarasyaiva rūpasyāgrajā prāptipratiṡedhād dhyānānāsravasaṃvararūpasyāgrajā prāptirastyevetyutsrṡṭā bhavati | aprāptiranivrtāvyākrtaiva sarvā | kasmādvyavasthāpyate ? yadyaprāpti: kleśānāṃ kliṡṭā bhavet, prahīṇakleśasya kleśavadeva na syāt | yadi kuśalā syāt, samucchinnakuśalamūlasya na syāt | anāsravāṇāṃ dharmāṇāmaprāptiranāsravā syāt | kiṃ syāt ? prthagjano na syāt; nityamāryadharmasamanvāgatatvāt | pāriśeṡyādanivrtāvyākrtaivāprāptiriti vyavasthāpyate | pratyutpannasya nāstyaprāpti: pratyutpanneti | pratyutpannasya dharmasya prāptirvartate | tasmādasyāprāptirnāsti pratyutpannā; tasya prāptyāprāptyo: samavadhānāsambhavāt | atīnātāgatayostu traiyadhvikīti | aprāptānāṃ prāptavihīnānāṃ ca prāyogikāṇāṃ guṇānāmanāgatānāṃ ca cakṡurādīnāmapi ca yeṡāṃ prāptirnāsti, atītāpyastyaprāpti:, anāgatāpi, pratyutpannāpi | srotonyāyena hi teṡāmaprāptirutpadyate nirudhyate anāgatāvasthāneti ||39|| "kāmādyāptāmalānāṃ ca" iti | "tridhā" ityanukarṡaṇārthaścakāra: | kāmādiṡu dhātuṡvāptā kāmādyāptā:, kāmādyāptānāmamalānāṃ cāprāpti strividhā, upapattyāśrayavaśena tadvyava- sthāpanāt | dharmasahāvyavasthāpinī hyaprāpti:, na prāptivaddharmavaśena vyavasthāpyate | tasmāt kāmadhātūpapannasya kāmarūpārūpyāvacarāṇāmanāsravāṇāṃ ca dharmāṇāmaprāpti: kāmāvacarī, rūpadhātū- papannasya rūpāvacarī, ārūpyadhātūpapannasyārūpyāvacarī | tadyathā-kāmadhātūpannasya prāyogikāṇāṃ guṇānāmupapattilābhikānāmapi kuśalasamucchedāvasthāyāmaprāpti:, avītarāgatvācca rūpārūpyā- vacarāṇāmakliṡṭānāmaprāpti:, prthagjanatvāccānāsravāṇāmaprāpti: kāmāvacarī | tathā rūpadhātū- papannasya kāmāvacarāṇāṃ bhūmisañcāratyaktānāṃ rūpārūpyāvacarāṇāṃ ca prāyogikāṇāṃ guṇānāṃ prthagjanatvāccānāsravāṇāmaprāptī rūpāvacarī | tathaiva cārūpyadhātūpapannasya kāmarūpāvacarāṇāṃ @178 mārgasyāprāptiriṡyate | prthagjanatvam, "prthagjanatvaṃ katamat ? āryadharmāṇāmalābha:" ( ) iti śāstrapāṭha: | alābhaśca nāmāprāpti: | na ca prthagjanatvamanāsravaṃ bhavitumarhati | katameṡāmāryadharmāṇāmalābha: ? sarveṡām; aviśeṡavacanāt | sa tu yo vinā lābhenālābha: | anyathā hi buddho'pi śrāvakapratyekabuddhasāntānikairasamanvāgamād anārya: syāt | evaśabdastarhi paṭhitavya: ? na paṭhitavya: | ekapadānyapi hyavadhāraṇāni bhavanti, tadyathā-abbhakṡa:, vāyubhakṡa iti | du:khe dharmajñānakṡāntitatsahabhuvāmalābha ityapare | na ca tattyāgādanāryatvaprasaṅga: ? tadalābhasyātyantaṃ hatatvāt | te tarhi trigotrā iti katameṡāmalābha: ? sarveṡām | evaṃ ------------------- bhūmisañcāratyaktānāmārūpyāvacarāṇāṃ ca prāyogikāṇāṃ guṇānāṃ prthagjanatvādeva cānāsravāṇāma- prāptirārūpyāvacarīti neyam | prthagjanatvaṃ katamat ? āryadharmāṇāmalābha iti | anena śāstrapāṭhenānāsravatvābhāvama- prāpterdarśayati | katameṡāmāryadharmāṇāmalābha iti | `āryadharmā du:khe dharmajñānakṡāntimārabhya sarvo'nāsravo mārga:' iti | ata evaṃ prcchati | sarveṡāmaviśeṡavacanāditi | sarvethā du:khe dharmajñāna-kṡāntyādīnāṃ śaikṡāśaikṡajñānānāmalābha: | kasmāt ? aviśeṡitatvāt | yadyevam, utpannāyāmapi du:khe dharmajñānakṡāntau pariśiṡṭānāmāryadharmāṇāmalābho'syāstītyanārya: syāt ? tasmādidamāha-sa tu yo vinā lābheneti | yo vinā lābhenālābha:, tat prthagjanatvamiti | anyathā hīti | vistara:-yadyāryadharmāṇāṃ lābhe'pi satyanyeṡāmapi dharmāṇāmalābha: prthagjanatva- miṡyate, buddho'pi śrāvakapratyekabuddhasāntānikairāryadharmairasamanvāga mādanārya: syāt | kevalā- lābhagrahaṇāt tvaprasaṅga: | evaśabdastarhi paṭhitavya iti | āryadharmāṇāmalābha eveti | ekapadānyapi hyavadhāraṇānīti kevalapadānyapītyartha: | abbhakṡo vāyubhakṡa iti | abbhakṡa eva, vāyubhakṡa eveti nocyate, evaśabdasya cārtho gamyate, tadvadihāpīti | atha vā-apa eva yo bhakṡayati so'bbhakṡa:, yo vāyumeva bhakṡayati sa vāyubhakṡa iti | yathātra luptanirdiṡṭasyaivakārasyā- vadhāraṇārtho gamyate, tadvadihāpyalābha eveti | du:khe dharmajñānakṡāntitatsahabhuvāmityapara iti | vistara:-du:khe dharmajñānakṡāntestatsaha- bhuvāṃ ca vedanādīnāṃ dharmāṇāmalābha: prthagjanatvam | asmin pakṡa utpannāyāmapi du:khe dharmajñāna- kṡāntau pariśiṡṭānāmāryadharmāṇāmalābho'stītyanārya: syāditi yo doṡa: ukta: sa na sambhavati | yadā tarhi phalaprāptistadā du:khe dharmajñānakṡāntitatsahabhuvāṃ vihāniriti phalaprāptāvanārya: syāditi doṡaparihārārthamāha-na ca tattyāgāt | na ca teṡāṃ kṡāntirasahabhuvāṃ tyāgāt | anāryatvaprasaṅga: | tadalābhasyātyantaṃ hatatvāt, tasyālābhasyātyantavihīnatvāt | katham ? asāvatyantaṃ hata:; tatsantāne punaranutpatte: | te tarhi trigotrā iti | śrāvakapratyekabuddhabuddhagotrā iti | katameṡāma- lābha: ? sarveṡāmiti | śrāvakādigotrāṇām | evaṃ tarhi sa eva doṡa iti | buddho'pi trigotrā- @179 tarhi sa eva parihāra: | yatnastarhi vyartha: ? evaṃ tu sādhu yathā sautrāntikānām | kathaṃ ca sautrāntikānām ? "anutpannāryadharmā santati: prthagjanatvam" iti | atheyamaprāpti: kathaṃ vihīyate ? yasya yā dharmasya prāptirasau tatprāptibhūsañcārād vihīyate ||40|| yathā tāvadāryamārgasyālābha: prthagjanatvam, tasya lābhāt tadvihīyate, bhūmi- sañcārācca | evamanyeṡāmapi yojyam | ------------------- lābhādanārya: syādityartha: | puna: sa eva parihāra iti | `sa tu yo vinā lābhena' iti pūrvavat prapañco yāvat `tadyathā abbhakṡo vāyubhakṡa:' iti | yatnastarhi vyartha iti | kṡāntipariśiṡṭārya- dharmālābhasadbhāvādanārya: syādityasya doṡasya parihārāya' kṡāntitatsahabhuvāmalābha: prthagjana- tvam' iti yo yatna:, sa vyartha: syāt | pūrvapakṡadoṡaparihāra evāyamāsthīyate-anutpannāryadharmā santatiriti | anutpannā āryadharmā asyāmityanutpannāryadharmā santati: prthagjanatvam | anutpannārya- mārgā skandhasantatirityartha: | arthād utpannāryadharmā santatirāryatvamityuktaṃ bhavati; āśraya- parāvrtte: | atheyamaprāptiriti | sarvadharmāprāptiścodyate, nāryadharmāprāptireva | yathā tāvaditi | udāharaṇametat | tasya lābhāt tadvihīyata iti | tasyāryamārgasya lābhāt tatprthagjana- tvamalābhalakṡaṇaṃ vihīyate | kiṃdhātukaṃ tat prthagjanatvam ? tridhātukamityeke | nanu copapattyā- śrayavaśenālābho vyavasthāpyate, prthagjanatvaṃ cālābhasvabhāvam, tasmādasya kāmāvacarasya sattvasya kāmāvacarameva prthagjanatvamasti, na rūpārūpyāvacaram | atastraidhātukaṃ vihīyata ityayujyamānametat paśyāma: ? atha punaranutpattidharmatāṃ tadāpannamiti krtvā traidhātukaṃ tadvihīyata ityupacārakalpanā ? bhavatveṡā, naiṡā vāryate | kāmāvacarasyaiva tvekasya prthagjanatvasya prāptirasti | tallaukikāgradharmāvasthāyāṃ vihīyata iti vedayāma: | tacca kāmavairāgye navame vimuktimārge prahīyate | rūpārūpyadhātvorutpadyamānasya tvāryasya pratibhūmyavasthitānāṃ prthagjanatvānāmārya- mārgaprāptisāmarthyānnaiva prāptirutpadyate | pratibhūmi tu navame vimuktimārge teṡāṃ prahāṇaṃ bhavatītya- vagantavyam | bhūmisañcārācceti | yadā ca kāmadhātorvairāgyaṃ krtvā prathamaṃ dhyānaṃ sañcarati, tadā ca tatkāmāvacaraṃ prthagjanatvaṃ vihīyate | na cāryo bhavati; prathamadhyānabhūmikaprthagjanatvaprādurbhāvāt | evamārūpyadhātusañcārād rūpāvacaraṃ prthagjanatvaṃ vihīyate | ūrdhvabhūmeścādharāṃ bhūmiṃ sañcarati | ūrdhvabhūmikaṃ prthagjanatvaṃ vihīyata iti vaktavyam | evamanyeṡāmapi yojyamiti | yathā āryamārgasya prāptyā prthagjanatvamaprāptirvihīyata iti yojitam, evamanyeṡāmapi śrutacintā- mayādikānāṃ dharmāṇāmaprāptirvihīyata iti yojyam | katham ? kāmāvacarāṇāṃ tāvacchrutacintā- mayādikānāṃ dharmāṇāṃ prāptilābhādaprāptirvihīyate | upapattilābhikālānāṃ ca kuśalānāṃ prāptyā samucchinnakuśalasyāprāptirvihīyate, bhūmisañcārācca | yadā cāyaṃ kāmadhātoścyutvā @180 `vihīyate' iti | tasyā aprāpteraprāptirutpadyate, prāptiśchidyate | kiṃ punaraprāpti- prāptyorapi prāptyaprāptī bhavata: ? ubhayorapyubhayaṃ bhavatītyāhu: | nanu caivamanavasthāprasaṅga: prāptīnām ? nānavasthāprasaṅga:; parasparasamanvāgamāt | ātmanā trtīyo hi dharma utpadyate | sa ca dharma:, tasya prāpti:, prāptiprāptiśca | tatra prāptyutpādāt tena dharmeṇa samanvāgato bhavati, prāptiprāptyā ca | prāptiprāptyutpatte: puna: prāptyaiva samanvāgato bhavati, ato nānavasthā | evaṃ ca krtvā ātmanā trtīyasya dharmasya kuśalasya kliṡṭasya ca dvitīye kṡaṇe tisra: prāptayo jāyante, tāsāṃ ca punastisro'nuprāptaya udbhavanti iti ṡaḍ bhavanti | trtīye kṡaṇe prathamadvitīyakṡaṇotpannānāṃ dravyāṇāṃ nava prāptaya: sārdhamanuprāptibhiraṡṭādaśa bhavanti | evamuttarottaravrddhiprasaṅgenaitā: prāptayo visarpantya: sarveṡāmatītānāgatānāṃ kleśopa- ------------------- prathamaṃ dhyānamupapattyā sañcarati, tadā ca tadbhūmikānāṃ gatisaṃgrhītānāṃ skandhānāmaprāptirvihīyate | akliṡṭāvyākrtā eva hi gatayo vakṡyante | "avyākrtāpti: sahajā" (abhi^ ko^ 2.38) iti coktam | evaṃ prathamadhyānabhūmikānāṃ prāyogikāṇāṃ guṇānāṃ prāpteraprāptirvihīyate, bhūmisañcārācca | ūrdhvabhūmikānāṃ gatisaṃgrhītānāṃ skandhānāṃ tadbhūmisañcārād vihīyata iti | idamekeṡāṃ bhūmi- sañcāravyākhyānodāharaṇam | tatrāviviktaṃ paśyāma:-ūrdhvabhūmikānāṃ gatisaṃgrhītānāṃ skandhā- nāmaprāptirna kevalaṃ bhūmisañcārādvihīyate, kiṃ tarhi ? tatprāptito'pīti | idaṃ tvasaṅkīrṇamudāharaṇaṃ paśyāma: | tadyathā-dvitīyādidhyānabhūmikānāṃ prāyogikāṇāṃ guṇānāṃ tadalābhina: kāmāvacarasya sattvasyāprāptirasti | sa yadi kāmavairāgyaṃ krtvā prathamadhyānamupapadyate, sā teṡāmaprāptirbhūmi- sañcārādvihīyate | prathamadhyānabhūmikā tu teṡāmaprāptirudbhavatīti | evamanyeṡāmapi yojyam | nanu caivamanavasthāprasaṅga: prāptīnāmiti | prāpterapi prāpti:, asyā apyanyā, tasyā apyanyā-ityanavasthā | parasparasamanvāgamāditi | prāptiprāptiyogāt prāptyā: samanvāgata: | prāptiyogāt prāptiprāptyā samanvāgata ityartha: | prāptyutpādāditi vistara: | prāptyutpādāt tena dharmeṇacittena vā samanvāgato bhavati | prāptiprāptyā ca | samanvāgata iti varttate | prāptiprāptyutpatte: prāptyaiva samanvāgato bhavatīti | evaṃ prāptirubhayatra vyāpriyate, prāptiprāptistvekatreti, ato nānavasthā | kuśalasya kliṡṭasya ceti | anayoragrajapaścātkālajaprāptitvād grahaṇam | avyā- krtasya hi sahajaiva prāptiriti | dvitīye kṡaṇa iti | vistara:-dvitīye kṡaṇe tasya dharmasya, tatprāpte:, prāptiprāpteśca prāptaya iti tisra: prāptaya: | prāptiyogāddhi tai: samanvāgato bhavati | tābhistisrbhi: prāptibhi: samanvāgamārthaṃ punastisro'nuprāptaya udbhavantīti ṡaḍ bhavantiprāptaya: | prathamadvitīyakṡaṇotpannānāṃ dravyāṇāmiti | dharmeṇa sārdhaṃ navānāṃ dravyāṇāṃ nava prāptaya: sārdhamanuprāptibhiraṡṭādaśa bhavanti | @181 kleśakṡaṇānāmupapattilābhikānāṃ ca kuśalakṡaṇānāṃ sasamprayogasahabhuvāmanādyantasaṃsāra- paryāpannānāmanantā ekasya prāṇina: kṡaṇe kṡaṇe upajāyante ityanantadravyā: pratisantāna- mātmabhāvakṡaṇā: sattvānāṃ bhavanti | atyutsavo batāyaṃ prāptīnāṃ varttate ! kevalaṃ na pratighātinya:; yato'vakāśaṃ labhante | itarathā hyākāśe'pyavakāśo na syād dvitīyasya prāṇina: ||40|| atha keyaṃ sabhāgatā ? sabhāgatā sattvasāmyam, sabhāgatā nāma dravyam, sattvānāṃ sādrśyam | `nikāyasabhāga:' ityasyā: śāstre saṃjñā | sā punarabhinnā bhinnā ca | abhinnā sarvasattvānāṃ sattvasabhāgatā; pratisattvaṃ sarveṡu ------------------- evamuttarottaravrddhiprasaṅgeneti | vistara:-uttarottarasya kṡaṇasya vrddhi: prāptibhi:, uttarottare vā kṡaṇe vrddhi: prāptīnām, tasyā: prasaṅga uttarottaravrddhiprasaṅga:, tena uttarottaravrddhiprasaṅgena | etā: prāptayo visarpantya iti | diṅmātraṃ darśayiṡyāma: | caturthe kṡaṇe prathamakṡaṇotpannaistribhirdharmai: prāptyanuprāptimadbhirbhavitavyam | dvitīyakṡaṇotpannābhirapi ṡaḍbhi: prāptyanuprāptibhi: puna: prāptyanu- prāptimatībhirbhavitavyam | evaṃ trtīyakṡaṇotpannābhiraṡṭādaśabhi: prāptyanuprāptibhi: punarapi prāptyanu- prāptimatībhirbhavitavyamiti prathamadvitīyatrtīyakṡaṇotpannānāṃ saptaviṃśati: prāptaya: sārdhamanuprāpti- bhistāvatībhiriti catu:pañcāśat prāptayaścaturthe kṡaṇe bhavanti | pañcame tu kṡaṇe prathamadvitīyatrtīya- śrṇotpannā: prāptyanuprāptaya: punaścatu: pañcāśaccaturthakṡaṇotpannaprāptyanuprāptayaśca dviścatu:pañcāśad bhavanti | trīṇi catu:pañcāśatkāni dvāṡaṡṭyuttaraśataṃ prāptīnāṃ jāyate | emuttarottaravrddhiprasaṅgo vaktavya: | atītānāgatānāmiti | atra pratyutpannāgrahaṇam; anāvaśyakatvāt | utpattilābhikānāṃ ceti | atra prāyogikāgrahaṇamanāvaśyakatvādeva | sasamprayogasahabhuvāmiti | savedanādi- sajātyādīnām | anādyantasaṃsāraparyāpannānām | anādāvanante ca saṃsāre saṃgrhītānām | anantā aprameyā ekasya prāṇina:, kimaṅga bahūnām ! kṡaṇe kṡaṇa upajāyante prāptaya iti | anantadravyā eva | anantaprāptidravyā ityartha: | atyutsavo batāyaṃ prāptīnāmiti | parihāsavacanametat | kevalaṃ na pratighātinya:; arūpiṇītvāt | yato'vakāśaṃ labhante prāptaya: ||40|| "sabhāgatā sattvasāmyam" iti | vistara:-samāno bhāgo bhajanameṡāmiti sabhāgā:, tadbhāva: sabhāgatā | samāno vā bhāgo bhajanaṃ sabhāga:, sabhāga eva sabhāgatā | yadyogāt sabhāgo bhavati tad dravyam | sattvānāṃ sāmyaṃ sāmānyam, sādrśyamityartha: | sattvagrahaṇamasattvanirāsārtham | sattvānāṃ sattvasaṅkhyātānāṃ ca dharmāṇāṃ sādrśyaṃ sabhāgatā | asattvasaṃkhyātānāṃ śāliyavādīnāṃ neṡyate | nikāyasabhāga ityasyā: śāstre saṃjñeti | jñānaprasthānādike śāstre `nikāyasabhāga:' ityanayā saṃjñayāyaṃ cittaviprayukto nirdiśyate | iha tu ślokabandhānuguṇyāt sabhāgatetyanayā saṃjñayetyabhiprāya: | sā punarabhinnā bhinnā ceti | sarvasattvavarttinī | pratisattvamanyānyāpyabhinnetyucyate; @182 bhāvāt | bhinnā punasteṡāmeva sattvānāṃ dhātu-bhūmi-gati-yoni-jāti-strī-puruṡo- pāsaka-bhikṡu-śaikṡāśaikṡādibhedena pratiniyatā dharmasabhāgatā | puna: skandhāyatanadhātuta: | yadi sattvasabhāgatā dravyamaviśiṡṭaṃ na syāt, anyonya- viśeṡabhinneṡu `sattva: sattva:' ityabhedena buddhirna syāt, prajñaptiśca | evaṃ skandhādi- buddhiprajñaptayo'pi yojyā: | syāccyaveta, upapadyeta, na ca sattvasabhāgatāṃ vijahyāt, na ca pratilabheta-iti catuṡkoṭika: | prathamā koṭi:-yataścyavate tatraivopapadyamāna: | dvitīyā-niyāmama- vakrāman sa hi prthagjanasabhāgatāṃ vijihāti, āryasabhāgatāṃ pratilabhate | trtīyā- gatisañcārāt | caturthī-etānākārān sthāpayitvā | yadi prthagjanasabhāgatā nāma dravyamasti, kiṃ puna: prthagjanatvena ! nahi manuṡya- ------------------- sādrśyāt | na hi sā yathā vaiśeṡikāṇāmekā nityā ceti | bhinnā-yā kvacid varttate, kvacinna varttate | tata āha-bhinnā punariti vistara: | dhātavastraya: kāmādaya: | gataya: pañca narakādaya: | yonayaścatasro'ṇḍajādaya: | jātayo brāhmaṇādaya: | ādiśabdena upāsikā-bhikṡuṇī-naivaśaikṡa- nāśaikṡādaya: saṃgrhyante | skandhāyatanadhātuta iti | rūpaskandhasabhāgatā yāvaddharmadhātusabhāgatā | aviśiṡṭamiti | sāmānyarūpam | prajñaptiśceti | abhidhānaṃ cetyartha: | evaṃ skandhādibuddhiprajñaptayo'pi yojyā iti | yadi skandhasabhāgatādravyamaviśiṡṭaṃ na syād, anyonyaviśeṡabhinneṡu skandheṡu `skandha: skandha:' ityabhedena buddhirna syāt, prajñaptiśceti | evaṃ dhātvādibuddhiprajñaptayo'pi yojyā ityeke paṭhanti | teṡāmevaṃ vaktavyam-yadi sabhāgateti vistareṇa yāvadanyonyaviśeṡabhinneṡu dhātuṡu' kāmāvacara:' `kāmāvacara:' ityabhedena buddhirna syāt, prajñaptiśceti | catuṡkoṭika iti | syāccyavetopapadyeta na ca sattvasabhāgatāṃ vijahyānna ca pratilabheteti | sattvasabhāgatāmiti | sattvānāṃ sabhāgatā sattvasabhāgatā manuṡyatvādilakṡaṇā | sattvagrahaṇaṃ hi dharmaviśeṡaṇārtham | sattvasabhāgatā hyatra catu:koṭike vivakṡitā, na dharmasabhāgateti | na tu `sattvassattva:' ityākārasabhāgatehābhipretā | yadi hi sābhipretā syāt, trtīyā koṭirna sidhyet; gatisañcāre'pi tasyā: sattvasabhāgatāyāstādavasthyāt | tatraivopapadyamāna iti | tadyathā manuṡya- gateścyutvā manuṡyagatāvevopadyamāno manuṡyagateścyavate maraṇādupapadyate ca; tasyāmeva prati- sandhibandhāt | na cāsau manuṡyasabhāgatāṃ vijahāti, na ca pratilabhate; tasyā manuṡyasabhāga- tāyāstādavasthyāt | dvitīyā niyāmamavakrāmanniti | sa sattvasabhāgatāṃ prthagjanatvasvabhāvāṃ sabhāgatāṃ vijahāti, āryatvasvabhāvāṃ sabhāgatāmaparāṃ pratilabhate | trtīyā gatisañcārāditi | tadyathā manuṡyagateścyutvā devagatāvupapadyamāna: cyavate, tathaiva maraṇādupapadyate ca; pratisandhi- bandhāt | sattvasabhāgatāṃ manuṡyasabhāgatālakṡaṇāṃ vijahāti, pratilabhate ca devasabhāgatālakṡaṇā- maparāmiti | caturthyetānākārān sthāpayitveti | pūrvoktakoṭisvabhāvaprakārān varjayitvetyartha: | tadyathā jīvan prthagjana āryo vā kiñcidalabhamāna: | @183 sabhāgatāyā anyat manuṡyatvaṃ kalpyate | naiva ca loka: sabhāgatāṃ paśyati; arūpiṇītvāt | nacaināṃ prajñayā paricchinatti, pratipadyate ca sattvānāṃ jātyabhedamiti satyā api tasyā: kathaṃ tatra vyāpāra: | api ca-asattvasabhāgatāpi kiṃ neṡyate | sāliyavamudgamāṡāmrapanasaloha- kāñcanādīnāṃ svajātisādrśyāt, tāsāṃ ca sabhāgatānāmanyonyabhinnānāṃ kathamabhedena sabhāgatā prajñapti: kriyate, vaiśeṡikāścaivaṃ dyotitā bhavanti | teṡāmapi hyeṡa siddhānta:- `sāmānyapadārtho nāmāsti, yata: samānapratyayotpattiratulyaprakāreṡvapi' iti | ayaṃ tu teṡāṃ viśeṡa:-sa eko'pyanekasmin varttate yadi dyotitā:, yadi na dyotitā: | ------------------- yadi prthagjanasabhāgatā nāma dravyamasti kiṃ puna: prthagjanatvena | āryadharmālābhasvabhāvena kalpitena | prayojanamiti vākyaśeṡa: | prthagjanasabhāgatayaiva prthagjana iti paricchidyeta, yathā manuṡyasabhāgatayaiva manuṡya iti | na hi manuṡyasabhāgatāyā anyanmanuṡyatvaṃ kalpyate | vaibhāṡikaira- lābhavadanyasvabhāvam | tatra ca sādhanam-`na svasabhāgatāyā anyat prthagjanatvam; svasabhāgatā- pratyayābhidheyatvāt, manuṡyatvavat' | naiva ca loka: sabhāgatāṃ paśyatyarūpiṇītvāditi | na lokaścakṡuṡā sabhāgatāṃ paśyati; arūpiṇītvādarūpavatītvād, arūpasvabhāvatvādvā | yathā na paśyati evaṃ na śrṇoti, yāvanna sprśatīti | anena pratyakṡāsiddhatāṃ darśayati | na caināṃ prajñayā paricchinatīti | anenānumānenāpi na sidhyatīti darśayati | pratipadyate ca sattvānāṃ jātyabhedamiti | satyā api tasyā: kathaṃ tatra vyāpāra iti | jātyabhedapratipattau jātyabhedapratipattirasti | sā tu na sabhāgatayā dravyāntarakalpitayā krtā; pramāṇenānupalabhyamānatvena tasyā vyāpārāsambhavāt | brūyāstvam-na nirnimattā sāmānyabuddhirbhavitumarhati, tena yannimittaṃ tasyā: sāmānyabuddhe: tat sabhāgatā nāma dravyamiti ? vayamapi tāṃ sāmānyabuddhiṃ sanimittāṃ brūma: | sādrśyakrtā hi sā buddhi: | tacca sādrśyaṃ na dravyāntaramiti brūma: | tenocyate-api cāsattvasabhāgatāpi kiṃ neṡyata iti | vistara:-na dravyāntarasabhāgatānimittā `sattva: sattva:' iti sāmānyabuddhi:; sāmānyākārapravrttatvāt | śāliyavamudgamāṡādisāmānyabuddhivat | śāliyava svajātisādrśyakrtā hyeṡā sāmānyabuddhi: | na ca teṡāṃ svajātisādrśyaṃ svato'rthāntaraṃ bhavati | tāsāñca sabhāga- tānāmiti | vistara:-anyā sattvasabhāgatā, anyā dhātusabhāgatā, anyā gatisabhāgatetya- nyonyabhinnā: sabhāgatā iṡyante | tāsāṃ sabhāgateti prajñapti: `iyaṃ sabhāgateyaṃ sabhāgatā' ityabhedena kathaṃ bhavadbhi: kriyate, vyavahāra: pratyayaśca kathaṃ jāyete ? yadyatrāpi sabhāgatāntaraṃ pratijñāyeta yena sabhāgatā sāmānyabuddhirbhavet, bhavet, so'yamapakṡa:; prākpakṡavirodhāt | vaiśeṡikāścaivaṃ dyotitā iti | jvalitā:, samarthitā ityabhiprāya: | te'pi hi sāmānyapadārthavādina:, bhavanto'pīti | ayaṃ tu teṡāṃ vaiśeṡikāṇāṃ viśeṡa:-eko'pyanekasmin vartate sraksūtravat, bhūtakaṇṭhe guṇavacceti | yadi dyotitā: sāmānyapadārthavāditvāt | yadi na dyotitā ekāneka- nityānityatvādiviśeṡavāditvāt | na hi paralokāstitvādīni vaiśeṡikai: kalpitānīti na vyavasthāpyante | @184 astyeṡā tu sabhāgatā; sūtre vacanād-iti vaibhāṡikā: | uktaṃ hi bhagavatā- "sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatām" iti | uktametat, na tūktaṃ dravyāntaramiti ? kā tarhi sā ? ta eva hi tathābhūtā: saṃskārā yeṡu manuṡyādiprajñapti: śalyādiṡu sabhāgatāvat | tattvetanna varṇayanti || atha kimidamāsaṃjñikaṃ nāma ? āsaṃjñikamasaṃjñiṡu | nirodhaścittacaittānāṃ, asaṃjñisattveṡu deveṡūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃ nāma dravyam | yena cittacaittā anāgate'dhvani kālāntaraṃ sannirudhyante, notpattuṃ labhante; nadītoyasannirodhavat | vipāka:, kasya vipāka: ? asaṃjñisamāpatte: | katame te sattvā yeṡvasaṃjñisattvā: ? te brhatphalā: ||41|| brhatphalā nāma devā yeṡāṃ kecidasaṃjñisattvā: pradeśe bhavanti dhyānantarikāvat | kiṃ punastenaiva kadācit saṃjñino bhavanti ? bhavantyupapattikāle cyutikāle ca | "prakrṡṭamapi kālaṃ sthitvā saha saṃjñotpādāt teṡāṃ sattvānāṃ tatsthānāccyutirbhavati" ------------------- sa ceditthantvamāgacchatīti | prāṇātipātenāsevitena bhāvitena bahulīkatena narakeṡū- papadyate, sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatāṃ prāpnoti prāṇātipātenālpāyurbhavatīti vistara: | idaṃ prakāra ittham, tadbhāva: itthantvamiti | "śarīrendriyasaṃsthānaceṡṭāhārādisaubhāgyakāraṇam anyonyābhirabhisambandhanimittaṃ ca sabhāgatā" ityācāryasaṅghabhadra: | tadetadetenaiva pratyuktam | vayamapi hyevamicchāma: | na tu sā sabhāgatā dravyāntaram | ta eva hi saṃskārāstathākāraṇabhāvaṃ pratipadyanta iti || "āsaṃjñikamasaṃjñiṡu nirodhaścittacaittānām" iti | vistara:-asaṃjñināmida- māsaṃjñikam, asaṃjñiṡu vā bhavamāsaṃjñikam | nirudhyante'nena cittacaittā:, cittacaittān vā niruṇaddhīti nirodha: | yenānāgate'dhvanyavasthitāścitacaittā: kālāntaraṃ tāvatkālaṃ sannirudhyante, notpattuṃ labhanta ityartha: | tadāsaṃjñikaṃ nāma dravyam | nadītoyasannirodhavat | setuvadivyartha: | dhyānāntarikāvaditi | yathā brahmapurohitā nāma te devā yeṡāṃ kecinmahābrahmāṇa: pradeśe bhavanti dhyānāntarikāyām, tathā brhatphalā nāma te devā yeṡāmasaṃjñisattvā: pradeśe bhavanti, na bhūmyantare | bhavanti upapattikāle cyutikāle ca | saṃjñina iti sambandhanīyam; kliṡṭena manasā pratisandhibandhāt | "upekṡāyāṃ cyutodbhavau" (abhi^ ko^ 3.42) iti ca @185 iti sūtre pāṭha: | te ca tato dīrghasvapnavyutthitā iva cyutā kāmadhātāvupapadyante, nānyatra | pūrvasamāpattisaṃskāraparikṡayāt apūrvānupacayācca kṡiptā iva kṡīṇavegā iṡava: prthivīṃ patanti | yena ca tatropapattavyam, tasyāvaśyaṃ kāmāvacaraṃ karmāparaparyāyavedanīyaṃ bhavati | yathā yathā uttarakauravāṇāṃ devopapattivedanīyam ||41|| atha `samāpattī' iti yaduktam, katame te samāpattī ? asaṃjñisamāpatti:, nirodhasamāpattiśca | keyamasaṃjñisamāpatti: ? yathaivāsaṃjñikamuktam-"nirodhaścittacaittānām" iti | tathā'saṃjñisamāpatti:, asaṃjñinā sattvānāṃ samāpatti:, asaṃjñā vā samāpattirityasaṃjñisamāpatti: | sāpi cittacaittānāṃ nirodha: | etāvat tathāśabdenānvākrṡyate | sā tu samāpatti: dhyāne'ntye, antyadhyānaṃ caturtham, tatparyāpannā'sau, nānyabhūmikā | kimarthamenāṃ samāpadyante ? ni:srtīcchayā | ni:saraṇameṡāṃ manyante | ato mokṡakāmatayā samāpadyante | āsaṃjñikaṃ vipākatvāt avyākrtamiti siddham | iyaṃ tu śubhā, kuśalaivāsaṃjñisamāpatti: | tasyā asaṃjñisattveṡu pañcaskandhako vipāka: | kuśalā satī upapadyavedyaiva, upapadyavedanīyaiva | na drṡṭadharmaparyāyavedanīyā, nāpi aniyatā | yo'pyenāmutpādya parihīyate, so'pi kilāvaśyaṃ punarutpādyāsaṃjñisattveṡūpapadyata iti | tata eva tallābhī niyāmaṃ nāvakrāmati | ------------------- niyamāt | pūrvasamāpattisaṃskāraparikṡayāditi | pūrvasamāpattisaṃskāralakṡaṇasya vipākaheto: parikṡayāt | tata: samāptaphalatvādityartha: | pūrvasamāpattisaṃskārāvedhaparikṡayādityapare vyācakṡate | apūrvānupacayācceti | cittābhāvāt | karmānupacayādityabhiprāya: | kṡiptā iva kṡīṇavegā iṡava: prthivīmiti | upapadyanta iti prakrtam | pūrvamayaṃ padirjanyartha:, idānīmarthavaśād gatyartha:- sampadyante = gacchantītyartha: | prthivīṃ gacchantīti vākyaśeṡa ityapare ||41|| asaṃjñināṃ sattvānāṃ samāpattirasaṃjñā vā samāpattirityasaṃjñisamāpatti: | `avyākrtameva hyāsaṃjñikam | kuśalaiva ceyaṃ samāpatti:' iti vakṡyate | pañcaskandhako vipāka iti | cyutyutpattikāle cittacaittānāṃ vipākatvasadbhāvāt | @186 seyaṃ prthagjanasyaiveṡyate, nāryasya, na hyāryā asaṃjñisamāpattiṃ samāpadyante, vinipātasthānamivaināṃ paśyanti | ni:saraṇasaṃjñino hi tāṃ samāpadyante | atha kimenāmāryāścaturthadhyānalābhādatītānāgatāṃ pratilabhante dhyānavat ? anye'pi tāvanna pratilabhante | kiṃ kāraṇam ? eṡā hyucitāpi satī mahābhisaṃskārasādhyatvād, acittakatvācca | ekādhvikā''pyate ||42|| ekakāliketyartha: | varttamānakālikaiva labhyate | yathā prātimokṡasaṃvara: | labdhyā tu dvitīyādiṡu kṡaṇeṡvatītayā'pi samanvāgato bhavati yāvanna tyajati | acaittakatvānnā- nāgatā bhāvyate ||42|| nirodhasamāpattiridānīṃ katamā ? nirodhākhyā tathaiveyam, ------------------- tata eva tallābhīti | yata eva parihīṇo'pi punarutpādyāsaṃjñisattveṡūpapadyate tata eva tallābhī niyāmaṃ nāvakrāmati | niyāmāvakrāntyaiva yāryo'pāyagatyāsaṃjñikamahābrahmakauravopapattyaṡṭama- bhavādīnāmapratisaṅkhyānirodhaṃ pratilabhate | vinipātasthānamivaināṃ paśyantīti | apāyasthāna- mivaināṃ paśyantītyartha: | giritaṭādivinipātasthānamivetyapare | ni:saraṇasaṃjñino hi tāṃ samāpadyante | prthagjanā mokṡasaṃjñina ityartha: | na caivamāryā viparītasaṃjñina: pratilabhante | dhyānavaditi | caturthadhyānalābhādatītānāgatamanādimati saṃsāre labdhapūrvaṃ caturthadhyānaṃ pratilabhante yogina: | tasmāt kiṃ tadvadevātītānāgatāṃ tāṃ pratilabhante iti prcchati | anye'pi tāvanna pratilabhanta iti | prthagjanā api tāvannātītānāgatāṃ pratilabhante yeṡāṃ tāvadiyamātmīyā samāpatti:, kiṃ punarāryā yeṡāmiyamanātmīyeti ! ucitāpi satī iti | anādimati saṃsāre labdhapūrvāpi mahābhisaṃskārasādhyatvānmahāyatnābhiniṡpādyatvā- dityartha: | acittakatvācca | "ekādhvikāpyate" | samānādhvikā labhyata ityartha: | yathā prātimokṡasaṃvara iti | prātimokṡasaṃvaro'ṡṭavidho'pi yadā samādīyate tadā sa prāpyate | prāptiśca tasya tasminneva kṡaṇa utpadyate | labdhayā tu tayā samāpattyā dvitīyādiṡu kṡaṇeṡu prātimokṡasaṃvaravadeva samanvāgato bhavati yāvanna tyajatitāṃ samāpattim | tattyāgastu parihāṇyā:, bhūmisañcārādvā | acaittikatvānnā- nāgatā bhāvyate | kuśalaṃ hi cittamanāgataṃ bhāvyate | na tviyamacittaketi na tadvadanāgatā bhāvyate ||42|| "nirodhākhyā tathaiva" iti | samāpattiriti varttate | evaśabdo'vadhāraṇe | yathā'saṃjñisa- māpattinirdeśe tathāśabdena `nirodhaścittacaittānām' ityatidiśyate, tathaivehāpi nirodhasamāpattinirdeśe sa evamprakāro'tidiśyata iti | @187 yathaivāsaṃjñisamāpatti: | tathāśabdena ka: prakāro grhyate ? "nirodhaścittacaittānām" iti | ayaṃ tvasyā viśeṡa:-iyaṃ vihārārthaṃ, śāntavihārasaṃjñāpūrvakeṇa manasikāreṇa enāṃ samāpadyante | tāṃ tu ni:saraṇa- saṃjñāpūrvakeṇa | sā khalvapi caturthadhyānabhūmikā | iyaṃ tu bhavāgrajā | naivasaṃjñānāsaṃjñāyatanabhūmikaiva | sā ceyam- śubhā, kuśalaiva, na kliṡṭā nāvyākrtā | kuśalā satī dvivedyā'niyatā ca, dvayo: kālayorvedyā upapadyavedanīyā ca, aparaparyāyavedanīyā ca | aniyatā ca vipākaṃ prati kadācinna vipacyate | yadīha parinirvāyāt, tasyā hi bhavāgre catu:skandhako vipāka: | sā ceyamekāntena āryasya, ------------------- śāntavihārasaṃjñāpūrvakeṇa manasikāraṇeti | vihāra: = krīḍā, vihāra iva vihāra:, samādhiviśeṡa: | śānto vihāra: śāntavihāra:, śāntavihāre saṃjñā śāntavihārasaṃjñā, sā pūrvā asyeti śāntavihārasaṃjñāpūrvaka: | manasikāro manaskāra iti yo'rtha:, aluksamāsāt sa manasikāra iti bhavati | saṃjñāveditasamucārapariśrāntā hi tatra śāntavihārasaṃjñinastathāvidhena manasikāreṇaināṃ nirodhasamāpattiṃ samāpadyante | tāṃ tvasaṃjñisamāpattiṃ ni:saraṇasaṃjñāpūrvakeṇa | mokṡasaṃjñāpūrvakeṇetyartha: | aparaparyāyavedanīyā ceti | apara: paryāyastrtīyādijanma, tatra vedanīyā | katham ? ya: ārya: kāmadhātau nirodhasamāpattimutpādya bhavāgra utpadyeta, tasya sā paripūrikā upapadya- vedanīyā | yastu tata: parihīṇo rūpadhātāvupapadya kālāntareṇa ca punarapi bhavāgraṃ labdhvā nirodhasamāpattimutpādyānutpādya vā bhavāgra upapadyate, tasya sāparaparyāyavedanīyā bhavati | yastviha parinirvāyāt, tasyāniyateti | ucchedabhīrutvāditi | sarvātmabhāvocchedabhīrutvāt | "vyathante hyapunarbhavāt prapātādiva vāliśā:" | asaṃjñisamāpattau kasmādudacchedabhayaṃ na bhavati ? tatra rūpasadbhāvāt rūpe hyātmasaṃjñāmabhi- niveśya tāṃ samāpadyante | nirodhasamāpattau tvārūpyabhūmikatvād rūpamapi nāstīti sarvātmabhāvā- bhāvaṃ paśyanto na tāṃ samāpattumutsahante | nanu cārūpyeṡu nikāyasabhāgajīvitendriyādayaścitta- viprayuktā: santi, kasmāt tatrātmasaṃjñāmabhiniveśya tāṃ na samāpadyante ? viprayuktānāmadrśyatvāt, @188 na hi prthagjanā nirodhasamāpattimutpādayituṃ śaknuvanti; ucchedabhīrutvād, āryamārgabalena cotpādanād, drṡṭadharmanirvāṇasya tadadhimuktita: | āryasyāpi ceyaṃ na vairāgyalabhyā | kiṃ tarhi ? āpyā prayogata: ||43|| prayogalabhyaiveyam | na cātītā labhyate, nāpyanāgatā bhāvyate; cittabalena tadbhāvanāt ||43|| kiṃ bhagavato'pi prāyogikī ? netyāha | bodhilabhyā mune:, kṡayajñānasamakālaṃ buddhā bhagavanta etāṃ pratilabhante | nāsti kiñcid buddhānāṃ prāyogikaṃ nāma | icchāmātrapratibaddho hi teṡāṃ sarvaguṇasampatsammukhībhāva: | tasmādeṡāṃ sarvavairāgyalābhikam | kathaṃ khalvidānīmanutpāditāyāṃ nirodhasamāpattau kṡayajñānakāle bhagavānubhayato- ------------------- āryamārgabalena cotpādanāt | kathaṃ punargamyata āryamārgabalena tadutpādanam ? ityata āha- drṡṭadharmanirvāṇasya tadadhimuktata iti | drṡṭe janmani nirvāṇaṃ drṡṭadharmanirvāṇam, tasya | tadadhi- muktita:-tadityadhimuktistadadhimukti:, tena vādhimuktistadadhimukti:, tadavimuktestadadhi- muktita: | drṡṭe janmanyetannirvāṇamityāryastadadhimucyate | kecit punarevaṃ paṭhanti-drṡṭanirvāṇasya tadadhimuktita: | evaṃ tu vyācakṡate-drṡṭaṃ nirvāṇamaneneti drṡṭanirvāṇastasyāryasya tasyāmadhimuktistadadhimukti:, tadadhimuktestadadhi- muktita: | etaduktaṃ bhavati-drṡṭanirvāṇasya āryastāmadhimucyate, nānya iti | nanu ca prthagjano'pi laukikena mārgeṇa drṡṭanirvāṇa: ? na prthagjano drṡṭanirvāṇa:, prāptinirvāṇastu bhavet, taduttarāṃ hi bhūmiṃ prthagjana: śāntata: paśyan vairāgyaṃ labhate na nirvāṇamityacodyametat | prayogalabhyaiveyamiti | iyamapi samāpattirasaṃjñisamāpattivadeva mahābhisaṃskārasādhyeti tathaiva ekādhvikā''pyate | katham ? ityāha-na cātītā labhyata iti | yadā parihīṇa: punastāmutpādayati, tadā prayogeṇāpūrvaiva labhyate, prātimokṡasaṃvaravaditi vistareṇa vyākhyeyā | cittabalena tadbhāvanāditi | cittabalenānāgatabhāvanādityartha: ||43|| "bodhilabhyā mune:" | `prayogalabhyaiveyam' ityutsargasyāyamapavāda: | śrāvaka- pratyekabuddhānāṃ sa vidhiriti krtvā, kṡayānutpādajñāne bodhiriti vakṡyati (abhi^ ko^ 6.70) tenāha-kṡayajñānasamakālamiti | vistara:-sāsravāśca kṡayajñāna iti | buddhā bhagavanta etāṃ pratilabhante | nāsti buddhānāṃ kiñcit prāyogikaṃ nāmeti | yathoktaṃ stotrakāreṇa- `na te prāyogikaṃ kiñcit kuśalaṃ kuśalāntaga ! icchāmātrāvabaddhā te yatra kāmāvasāyitā || iti | kathaṃ punarbhagavānubhayatobhāgavimukta iti | kleśāvaraṇaṃ samāpattyāvaraṇaṃ cobhayato bhāga:, @189 bhāgavimukta: sidhyati ? sidhyati; utpāditāyāmiva tasyāṃ vaśitvalābhāt prāgeva tāṃ bodhisattva: śaikṡāvasthāyāmutpādayatīti pāścāttyā: | atha kasmādevaṃ neṡyate, evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṡyati-"nirodhasamāpattimutpādya kṡayajñānamutpādayatīti vaktavyaṃ tathāgata:" iti ? na prāk, na hi pūrvaṃ tasyā utpādanaṃ yujyata iti kāśmīrakā: | kiṃ kāraṇam ? catustriṃśatkṡaṇāptita: | catustriṃśatā kila cittakṡaṇairbodhisattvo bodhimanuprāpta: | satyābhisamaye ṡoḍaśabhi:, bhavāgravairāgye cāṡṭādaśabhirnavaprakārāṇāṃ kleśānāṃ prahāṇāya; navānantarya- vimuktimārgotpādanāt | ta ete catustriṃśat bhavanti | ākiñcanyāyatanavītarāgasyāsya niyāmāvakramaṇādadhobhūmikā na puna: praheyā bhavanti | ata etasminnantare visabhāgacittā sambhavānnirodhasamāpatterayoga iti | kiṃ puna: syād-yadi visabhāgacittamantarā sammukhīkuryāt ? vyutthānāśaya: ------------------- tato vimukta: | sidhyatyutpāditāyāmiveti | sidhyatyubhayato bhāgavimukto bhagavān sammukhīkrta- pūrvāyāmiva | tasyāṃ vaśitvalābhāt | tatsammukhīkāraṇasāmarthyayogata: | prāgeva tāmiti | vistara:-dharmataiṡā yad bodhisattvaścaramabhaviko bhavāgralābhī bhūtvā caturthadhyānasanniśrayeṇa darśanamārgamutpādya tataśca vyutthāya bhavāgraṃ samāpadyate, tato nirodhasamāpattiṃ samāpadyate, tato vyutthāya punaścaturthadhyānasanniśrayeṇa bhāvāgrikabhāvanāprahātavyakleśaprahāṇaṃ krtvā kṡayajñānakālāt prabhrtyanuttarasamyaksambuddho bhavatītyevaṃ śaikṡāvasthāyāṃ sa tāmutpādayatīti pāścāttyā: | kāśmīramaṇḍalāt paścādbhavā: pāścāttyā: | netrīpadamiti śāstranāma sthaviropaguptasya | yatredaṃ vākyam-nirodhasamāpattimutpādya kṡayajñānamutpādayatīti vaktavyaṃ tathāgata iti | satyābhisamaye ṡoḍaśabhiriti | du:khe dharmajñānakṡāntimārabhya yāvanmārge'nvayajñānamiti ṡoḍaśabhiścittakṡaṇai: | bhavāgravairāgye cāṡṭādaśabhiriti | navaprakārāṇāṃ kleśānāṃ bhāvāgrikārṇāṃ bhāvanāheyānāṃ prahāṇāya navānantaryamārgā nava ca vimuktimārgā ityaṡṭādaśabhi: | ta ete catustriṃśad bhavanti | ṡoḍaśa cāṡṭādaśa ceti | adhobhūmikā na puna: praheyā bhavantīti | kāmāvacarādīnāṃ kleśānāṃ laukikeṇa mārgeṇa prthagjanatvāvasthāyāmeva prahīṇatvāt | yadyeṡa niyama:- prahīṇakleśapratipakṡotpādanaṃ na karttavyamiti, atha kimarthaṃ prahīṇeṡu kāmāvacareṡu kleśeṡu tatpratipakṡaṃ dharmajñānapakṡaṃ mārgamabhisamayakāla utpādayati ? tannāntarīyakatvādanvayajñānapakṡasya mārgasya | na hyasatyāṃ dharmajñānapakṡotpattāvanvayajñānapakṡasammukhībhāva: sambhavati | etaddhyanvaya- jñānasyānvayajñānatvaṃ yadata: paścād bhavatīti | pāścāttyā āhu:-kiṃ puna: syāditi | vistara:-ko doṡa: syād yadi visabhāgaṃ @190 syād, avyutthānāśayāśca bodhisattvā: ? satyamavyutthānāśayā:; na tu āsravamārgā- vyutthānāt | kathaṃ tarhi-"na tāvat bhetsyāmi paryaṅkamaprāpte āsravakṡaye" ( ) iti ? asyāśayasyāvyutthānādekāyana eva sarvārthaparisamāpteriti bahirdeśakā: | pūrvameva tu varṇayanti kāśmīrā: | yadyapyanayorbahuprakāro viśeṡa: | kāmarūpāśraye tūbhe, ubhe api tvete asaṃjñinirodhasamāpattī kāmadhātau rūpadhātau cotpatsyete | ye tvasaṃjñisamāpattiṃ rūpadhātau necchanti, teṡāmayaṃ grantho virudhyate-"syādrūpabhavo na cāsau bhava: pañcavyavacāra: | syādrūpāvacarāṇāṃ saṃjñināṃ devānāṃ visabhāge citte sthitā- nāmasaṃjñisamāpattiṃ nirodhasamāpattiṃ ca samāpannānāmasaṃjñināṃ ca devānāmāsaṃjñike pratilabdhe yo bhava:" iti | atha ubhe apyete kāmarūpāśraye | ------------------- sāsravaṃ cittamantarā sammukhīkuryāt | vaibhāṡikā āhu:-vyutthānāśaya: syāditi | vistara:- vyutthānābhiprāyo bodhisattva: syāt | vyutthānakuśala: syādityapare | kuśalamūlārtho hyāśayārtha: | tadetaduktaṃ bhavati-īdrśāni kuśalamūlāni bodhisattvānāṃ yai: sammukhībhūtaistāvanna vyuttiṡṭhante yāvadekāsana evānuttarā samyaksambodhi: prāpteti | bahirdeśakā āhu:-satyamavyutthānāśayā:, na tu yathā bhavanto varṇayanti iti | pūrvameva tu varṇayanti | kṡayajñānasamakālamiti ya: pakṡa: | yadyapyanayorbahuprakāro viśeṡa iti | ekā "dhyāne'ntye" (abhi^ ko^ 2.42) aparā "bhavāgrajā" (abhi^ ko^ 2.43), ekāṃ ni:saraṇasaṃjñayā samāpadyate, aparāṃ vihārakāmatayā-ityevamādibahuprakāro viśeṡa: | sāmyaṃ tvanayo: "kāmarūpāśraye tūbhe" iti | syādrūpabhava iti vistara: | ya: kvacid rūpabhava: sarvo'sau bhava: | pañcavyavacāra iti | catu:koṭika: | syād rūpabhavo na cāsau bhava: pañcavyavacāra: | rūpāvacārāṇāṃ saṃjñināṃ devānāṃ visabhāge citte sthitānāmasaṃjñisamāpattiṃ nirodhasamāpattiṃ ca samāpannānāmasaṃjñināṃ ca devānāmāsaṃjñike pratilabdhe yo bhava: | syād bhava: pañcavyavacāro na cāsau rūpabhava: | kāmāvacarāṇāṃ sattvānāṃ sabhāge citte sthitānāṃ yo bhava: | syād rūpabhava: sa ca bhava: pañcavyavacāra: | rūpāvacarāṇāṃ sajñināṃ devānāṃ sabhāge citte sthitānāṃ asaṃjñināṃ ca devānāmāsaṃjñike'pratilabdhe yo bhava: | syānnaiva rūpabhavo na cāsau bhava: pañcavyavacāra: | kāmāvacarāṇāṃ sattvānāṃ visabhāge citte sthitānāmasaṃjñisamāpattiṃ nirodhasamāpattiṃ ca samāpannānāṃ yo bhava: | ārūpyabhavaśca | tatra prathamā koṭirudāharaṇam | rūpabhavo rūpāvacaraṃ skandhapañcakam | pañcavyavacāra: pañcaskandha ityartha: | vyavacāra iti kāśyapasya tathāgatasya skandhasaṃjñā | viśeṡeṇāvacāro vyavacāra:, anyathībhāvena visaṃvādana- mityartha: | so'syāstīti vyavacāra: | "arśa ādibhyo'c" (pā^ sū^ 5.2.127) ityakāro @191 tatrāpi tvayaṃ viśeṡa:- nirodhākhyādito nrṡu ||44|| nirodhasamāpatti: prathamato manuṡyeṡūtpādyate, paścād rūpadhātau parihīṇapūrvai: | kimapyasti parihāṇi: ? astītyāha | anyathā hi udāyisūtraṃ virudhyeta- "ihāyuṡmanto bhikṡu: śīlasampannaśca bhavati, samādhisampannaśca, prajñāsampannaśca | so'bhīkṡṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṡṭhate ca, asti caitat sthānamiti yathābhūtaṃ prajānāti | sa na haiva drṡṭa eva dharme pratipadyevājñāmārāgayati | nāpi maraṇakālasamaye bhedācca | ------------------ matvarthīya: | visaṃvādanamityartha: | "phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā" ( ) ityādinā visaṃvādanāt | tatra yadi rūpadhātāvasaṃjñisamāpattirneṡyate, `asaṃjñisamāpattiṃ nirodhasamāpattiṃ samāpannānām' iti nocyeta | tena rūpāvacaryasaṃjñisamāpattiriti gamyate | tatrāpi tvayaṃ viśeṡa iti | tatra sādharmye'pi viśeṡo bhavati | paścādrūpadhātāviti | ya āryā nirodhasamāpattimutpādya tata: parihīṇā dhyānaṃ ca labdhvā rūpadhātāvupapadyante, tai: parihīṇapūrvai: pūrvābhyāsavaśād rūpadhātau nirodhasamāpattirutpādyeta, asaṃjñisamāpattistu kāmarūpadhātau prathamato'pi prthagjanairutpādyata ityayaṃ viśeṡa: | kimapyasti parihāṇiriti | nirvāṇasadrśīyaṃ samāpatti:, kathamata: parihāṇiritya- sambhāvayan prcchati | udāyisūtramiti | āryaśāriputrabhāṡitametat sūtram | udāyī tu tatra vibandhaka iti udāyisūtram ityucyate | kathamiti ? "śrāvastyāṃ nidānam | tatrāyuṡmān śāriputro bhikṡūnāmantrayate sma- `ihāyuṡmanto bhikṡu: śīlasampannaśca bhavati samādhisampannaśca prajñāsampannaśca | so'bhīkṡṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca, vyuttiṡṭhate ca | asti caitat sthānamiti yathābhūtaṃ prajānāti | sa na haiva drṡṭa eva dharme pratipadyevājñāmārāgayati | nāpi maraṇakālasamaye | bhedācca kāyasyātikramya devān kavalīkārabhakṡānanyatamasmin divye manomaye kāya upapadyate, sa tatropapanno'bhīkṡṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṡṭhate ca | asti caitat sthānamiti yathābhūtaṃ prajānāti' | tena khalu puna: samayenāyuṡmānudāyī tasyāmeva parṡadi sanniṡaṇṇo'bhūt sannipatita: | athāyuṡmānudāyyāyuṡmantaṃ śāriputramidamavocat-`asthānametadāyuṡmañchāri- putrānavakāśo yadbhikṡuranyatamasmin divye manomaye kāya upapanno'bhīkṡṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṡṭhate ca, asti caitat sthānamiti yathābhūtaṃ prajānāti' | dvirapi trirapyāyuṡmānudāyyāyuṡmantaṃ śāriputramidavocat-`asthānametadāyuṡman' iti pūrvavat | athāyuṡmata: śāriputrasyaitadabhavat-`yāvat trirapi me'yaṃ bhikṡurbhāṡitaṃ prativahati pratikrośati, na ca me kaścit sabrahmacārī bhāṡitamabhyanumodate, nanvahaṃ yena bhagavāṃstenopasaṃkrāmeyam' | athāyuṡmān śāriputro yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekānte niṡaṇṇaścāyuṡmāñchāriputro bhikṡūnāmantrayate sma-`ihāyuṡmanto bhikṡu: śīlasampannaśca bhavati' pūrvavat | tena khalu samayenāyuṡmānudāyī pūrvavat | evaṃ dvirapi trirapyāyuṡmānudāyyāyuṡmantaṃ śāriputramidamavocat, pūrvavat | athāyuṡmata: śāriputrasyaitadabhavat- @192 kāyasyātikramya devān kavalīkārabhakṡānanyatarasmin divye manomaye kāya upapadyate | sa tatropapanno'bhīkṡṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṡṭhate ca, asti caitat sthānamiti yathābhūtaṃ prajānāti" ( ) iti | atra hi divyo manomaya: kāyo rūpāvacara ukto bhagavatā | iyaṃ ca samāpattirbhāvāgrikī | tat kathamaparihīṇasya tallābhino rūpadhātau syādupapatti: ? caturthadhyānabhūmikāmapi nirodhasamāpattiṃ nikāyāntarīyā icchanti | ------------------- `śāsturapi me purastādayaṃ bhikṡuryāvat trirapi bhāṡitaṃ prativahati pratikrośati | na ca me kaścit sabrahmacārī bhāṡitamabhyanumodate, yannvahaṃ tūṡṇīṃ syām' | athāyuṡmān śāriputrastūṡṇīmabhūt | tatra bhagavānāyuṡmantamudāyinamāmantrayate sma-`kaṃ punastvamudāyinnanyatamaṃ divyaṃ manomayaṃ kāyaṃ sañjānīṡe' | `nanu yāvadevārūpiṇaṃ saṃjñāmayamevaṃ bhadanta' | `tvaṃ tāvanmohapuruṡāndha eva sannacakṡuścakṡuṡmatā śāriputreṇa bhikṡuṇā sārdhamabhidharme'bhivinaye saṃ^llapitavyaṃ manyase' iti | tatra bhagavānāyuṡmantamudāyinaṃ sammukhamavasādyāyuṡmantamānandamāmantrayate sma-`tvamapyānanda, sthaviraṃ bhikṡuṃ viheṡyamānamadhyupekṡase, kāruṇyamapi te, mohapuruṡa, notpannaṃ sthavire bhikṡau viheṡyamāne' iti | tatra bhagavānāyuṡmantamudāyinamāyuṡmantaṃ cānandaṃ sammukhamavasādya bhikṡūnāmantrayate sma-`iha bhikṡavo bhikṡu: śīlasampannaśca bhavati samādhisampannaśca, vistareṇa yāvadasti caitat sthānamiti yathābhūtaṃ prajānāti' iti | uktvā bhagavānutthāyāsanād vihāraṃ prāvikṡat pratisaṃlayanāya" iti | atrāyuṡmānudāyī `ārūpyāvacaro'yaṃ manomaya: kāya ukta:' iti manasi krtvā pratibandhamakārṡīt | tatra hi rūpaṃ nāsti, mana eva tu sasamprayogamasti, tasmānmanomaya: kāya: | tatra ceyaṃ samāpattirna samāpadyata iti tasyābhiprāya: | ārya śāriputrasya tu rūpāvacaro divyo manomaya: kāyo'bhipreta:; śukraśoṇitamanuprāpya prādurbhāvāt | ata eva cāsāvāyuṡmānudāyī bhagavatā prṡṭa:-`kiṃ punastvamudāyinnanyatamaṃ divyaṃ manomayaṃ kāyaṃ sañjānīṡe, nanu yāvadevārūpiṇaṃ saṃjñāmayam' iti | tenāpi `evaṃ bhadanta' iti pratipannam | bhagavānapi rūpāvacarameva divyaṃ manomayaṃ kāyamabhipretyārya śāriputrasya mataṃ samarthayan tamāyuṡmantamudāyinamavasādayati sma- `tvaṃ tāvanmohapuruṡāndha eva sannacakṡuścakṡuṡmatā śāriputreṇa bhikṡuṇā sārdhamabhidharme'bhivinaye saṃ^llapitavyaṃ manyase' iti | asti caitat sthānamiti | yadetannirodhasamāpatte: samāpadanaṃ vyutthānaṃ ceti, etat sthānam yathābhūtaṃ prajānāti | pratipadyeveti | pūrvamevetyartha: | ājñāmārāgayatītyarhattvaṃ prāpnotītyartha: | iyañca samāpattirbhāvāgrikīti | vistara:-nirodhasamāpattirbhāvāgrikī | yaśca tallābhī tasya bhavāgra evopapatti: syāt, na rūpadhātau | uktaṃ ca sūtre-"sa tatra rūpadhātāvupapanno'bhīkṡṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṡṭhate ca" ( ) iti | tasmādastyata: parihāṇi- riti gamyate | yujyata evaitad vaibhāṡikāṇām | sautrāntikānāntu kathametat | ārya eva hi @193 teṡāṃ vināpi parihāṇyā sidhyatyetat | etadeva tu na sidhyati-caturthadhyāna- bhūmikāpyasāvastīti | kiṃ kāraṇam ? "navānupūrvasamāpattaya:" iti sūtre vacanāt | yadyeṡa niyama:, kathaṃ vyutkrāntasamāpattayo bhavanti ? prāthamakalpikaṃ pratyeṡa niyama: | prāptaprakāmavaśitvāt tu santo vilaṅghyāpi samāpadyante | evamanayo: samāpattyorbhūmito'pi viśeṡa:; caturthadhyānatayā'grabhūmikatvāt | prayogato'pi, ni:saraṇavihārasaṃjñāpūrvakamanasikāraprayogāt | santānato'pi, prthagjanārthasantānatvāt | phalato'pi, āsaṃjñikabhavāgraphalatvāt | vedanīyato'pi, niyatobhayathāvedanīyatvāt | prathamotpādanato'pi, dvidhātumanuṡyotpādanāt | kasmāt punarete cittacaittanirodhasvabhāve satyāsaṃjñisamāpatti:, saṃjñāveditanirodha- ------------------- nirodhasamāpattilābhī, na cāryamārgādasti parihāṇiriti sautrāntikasiddhānta: | tasyāryasya kathamuparibhūmikādāryamārgāt parihāṇiritīṡyate ? teṡāmapyetat sūtraṃ na virudhyate | katham ? yo hi kaścit bhavāgralābhī niyāmamavakrāmati so'nāgāmī sannirodhasamāpattimutpādayet, sa bhavāgrāt nirodhasamāpatteśca parihīyeta, na tu mārgāt; ūrdhvabhūmikasyāryamārgasya kadācida- nutpāditatvāt | sa parihīṇo bhūtvā dhyānamutpādya rūpadhātāvupapadyeta | tasmādastyata: parihāṇi:, na cāryamārgāt parihāṇiriti na svasiddhāntavirodha: | navānupūrvasamāpattaya iti | catvāri dhyānāni catvāra ārūpyā nirodhasamāpattiśca | prāthamakalpikaṃ pratīti | ādita: samāpattividhāyakaṃ pratītyartha: | niyatobhayathāvedanīyatvāditi | niyatavedanīyāsaṃjñisamāpattirupapadyavedanīyatvāt | ubhayathā vedanīyā nirodhasamāpattirniyatā niyatavedanīyetyartha: | niyatavedanīyā anāgāmina:; aniyatavedanīyā arhata:, ihaiva parinirvāṇāt | prathamotpādanato'pīti | asaṃjñisamāpattiṃ kaścit prathamaṃ manuṡyeṡūtpādayati, kaścit rūpadhātau; kasmānmanuṡyeṡvevaināmutpādayati ? saṃjñāvedanādvāreṇa vitarkavicārādicaittapracāra- parikhinno'nāgāmī tāṃ tena vihāreṇa sukhaṃ vihareyamiti nirodhasamāpattimutpādayati | rūpadhātūpapannastvanāgāmī rūpadhāto: śāntatvānna tathā tatratyacaitasikapravrttyā pīḍyata iti na prathamatastatrotpādayati, parihīṇastu pūrvābhyāsatastāmutpādayati | ārūpyadhātūpapanno'pyata eva śāntatvānnaivasaṃjñāyatanopapanno notpādayati | nirupadhiśeṡanirvāṇaprasaṅgādvā, tatra hi rūpaṃ nāsti | cittacaittā yadi nirudhyeran parinirvāṇamevāsya syāt | cittaviprayuktānāṃ kevalānāma- vasthānāsāmarthyānniyatavedanīyasya ca karmaṇo'parisamāptaphalasya vighnabhāvenāvasthānānna parinirvāṇasambhava: | asaṃjñisamāpattiṃ tu mokṡasaṃjñayā ni:saraṇasaṃjñāpūrvakeṇa manasikāreṇa samāpadyata iti rūpadhātāvapi prathamata: samāpadyate | kasmāt punarete iti | vistara:-sarvacittacaittanirodhasvabhāvatvāt, ubhe apyete @194 samāpattiścocyete ? tatprātikūlyena tatsamāpattiprayogāt vedanādijñāne'pi paracitta- jñānavacanavat | kathamidānīṃ bahukālaniruddhāccittāt punarapi cittaṃ jāyate ? atītasyāpyasti- tvād iṡyate vaibhāṡikai: samanantarapratyayatvam | apare punarāhu:-kathaṃ tāvadārūpyopapannānāṃ ciraniruddhe'pi rūpe punarapi rūpaṃ jāyate ? cittādeva hi tajjāyate, na rūpāt | evaṃ cittamapyasmādeva sendriyāt kāyāt jāyate, na cittāt | anyonyabījakaṃ hyetadubhayaṃ yaduta cittaṃ ca sendriyaśca kāya iti pūrvācāryā: | bhadantavasumitrastvāha pariprcchāyām-"yasyācittikā nirodhasamāpattista- syaiṡa doṡa:, mama tu sacittikā samāpatti:" iti | bhadantaghoṡaka āha-tadidaṃ nopapadyate; "sati hi vijñāne trayāṇāṃ sannipāta:, -------------------- samāpattī cittacaittanirodhe iti vaktavye ityabhiprāya: | tatprātikūlyena tatsamāpattiprayogāditi | saṃjñāvedanāpratikūlyena tayo: samāpattyo: prayogāt | saṃjñāprātikūlyenāsaṃjñisamāpattiprayoga: saṃjñāroga: saṃjñāśalya: saṃjñāgaṇḍa: etacchāntametat praṇītamiti vistara: | saṃjñāveditaprātikūlyena nirodhasamāpattiprayoga: | paracittajñānavacanavaditi | yathā paracittajñānavacanaṃ na ca paricittajñānena caittā na jñāyante kadācit, atha ca `parasya cittaṃ jñāsyāmi' ityevaṃ prathamata: prayogāt paricittajñānamityucyate, na paricittacaittajñānamiti; tadvadihāpyanayo: samāpattyostathā vacanam | tatrācittakānyeva nirodhāsaṃjñisamāpattyāsaṃjñikānīti vaibhāṡikādaya:, aparisphuṭamano- vijñānasacittakānīti sthaviravasumitrādaya:, ālayavijñānasacittakānīti yogācārā:-iti siddhāntabheda: | tasmādidamupanyasyate kathamidānīṃ bahukālaniruddhāditi | vistara:-bahukāla- niruddhagrahaṇaṃ samanantaraniruddhanirāsārtham | samanantaraniruddhādidānīṃ kathaṃ bhavati ? yadi samanantaraniruddhamastītyabhyupagatam, bahukālaniruddhamapyastīti kiṃ nābhyupagamyata iti vaibhāṡikā: | na samanantaraniruddhasyāstitvaṃ brūma:, api tu varttamānaṃ cittamātmano'nyacittahetubhāvaṃ vyavasthāpya nirudhyate, anyaccotpadyate, tulādaṇḍanāmonnāmavat | tacca niruddhamaparaṃ ca cittamutpannaṃ bhavatītyanantaraniruddhāccittāccittāntaramutpadyata ityucyate | "varttamānasāmīpye varttamānavad" (pā^ sū^ 2.3.131) iti krtvā | apare punarāhuriti | sautrāntikā: | kathaṃ tāvadārūpyo- papannānāmiti | vistara:-tāvacchabda: kramārtha: | idameva tāvad drṡṭāntārthaṃ vaktavyamityartha: | rūpasya hi samanantarapratyayo neṡyate, tat kathamutpadyate ? tasmāccittādeva tajjāyate na rūpāditi brūma: | anyonyabījakaṃ hyetadubhayamiti | citte'pi sendriyasya kāyasya bījamasti, kāye ca sendriye cittasyeti | pariprcchāyāmiti | `pariprcchā' nāma śāstram, krti: sthaviravasumitrasya | sa tasyāmāha-"pañcavastukādīnyapi hi tasya santi śāstrāṇi, tasmād viśinaṡṭi | tasyaiva doṡa" iti | katama: sa doṡa: ? kathamidānīṃ bahukālaniruddhāccittāditi ya ukta: | trayāṇāṃ @195 sparśapratyayā ca vedanā saṃjñā cetanā" ( ) ityuktaṃ bhagavatā | ata: saṃjñā- vedanayorapyatra nirodho na syāt | athāpi syāt ? yathā "vedanāpratyayā trṡṇā" ( ) ityuktam | satyāmapi tu vedanāyāmarhato na trṡṇotpatti:, evaṃ satyapi sparśe vedanādayo na syuriti ? tasyāviśe- ṡitvāt | "avidyāsaṃsparśajaṃ hi veditaṃ pratītyotpannā trṡṇā" ityuktam, na tu vedanotpattau sparśo viśeṡita ityasamānametat | tasmādacittikā nirodhasamāpattiriti vaibhāṡikā: | kathamacittikāyā: samāpattitvam ? mahābhūtasamatāpādanāt | samāpatticittena ca tāṃ samāpadyante = samāgacchantīti samāpatti: | kiṃ punarete samāpattī dravyata: sta: ? utāho prajñaptita: ? dravyata ityāha | cittotpattipratibandhanāt ? na; samāpatticittenaiva tatpratibandhanāt | samāpatticittameva hi taccittāntaraviruddhamutpadyate, yena kālāntaraṃ cittasyā- pravrttimātraṃ bhavati; tadviruddhāśrayāpādanāt | yāsau samāpattiriti prajñapyate, taccāpravrttimātraṃ na pūrvamāsīt, na paścād bhavati vyutthitasyeti saṃskrtāsau samāpatti: prajñapyate | ------------------- sannipāta iti | indriyaviṡayavijñānānām | saṃjñāvedanayorapyatra nirodho na syāditi | bhadantavasumitrasyaitanmatam | sacittakatve'pi tasyā nirodhasamāpatte: saṃjñāvedanayostatra nirodha iti | tasmād bhadantaghoṡaka evaṃ prasaṅgaṃ karoti | avidyāsaṃsparśajamiti | avidyāsahita: saṃsparśo'vidyāsaṃsparśa:, tasmājjātam avidyāsaṃsparśajam | na tu vedanotpattāviti | na tu vedanotpattau sparśo viśeṡita:-īdrśa: sparśo vedanāpratyaya iti | sa eva bhadantaghoṡaka upasaṃharati-tasmādacittiketi | kathamacittikāyā: samāpattitvamiti | dhyānādisamāpattitvamarhati | samādhinā hi cittacaittā: samā āpādyanta ekāgrīkriyanta ityevaṃ matvā prcchati | mahābhūtasamatāpādanāditi | mahābhūtāni samānyāpadyante'nayeti samāpatti: | evamasyāṃ nirodhasamāpattau dhyānādiṡu ca samāpattitvam | kā punariha mahābhūtānāṃ samatā ? cittotpattiprātikūlyasamavasthānam | samāgacchantīti | samāpadyante | samāgacchanti tāmiti samāpatti: karmasādhanam | dhyānādīnyapi samāgacchanti yogina: | tasmād dhyānādīnāmapi samāpattitvaṃ bhavati | dravyata iti | svalakṡaṇata:; cittotpattipratibandhanāt, yasmāccittotpattiṃ pratibadhnīta: | na samāpatticittenaiveti | naitadevam; kasmāt ? samāpatticittenaiva tatpratibandhanāt | cittotpatti- pratibandhanādityartha: | kathamiti ? tatpratipādayati-samāpatticittameva hīti | vistara:- tatsamāpatticittameva nānyad dravyam | cittāntaraviruddhamanāgatacittaviruddha mutpadyate | yena cittena kālāntaraṃ nātyantama pravrttimātraṃ bhavati | mātraśabdo dravyāntaravyāvartanārtha: | tadviruddhāśrayāpādanāt | cittaviruddhasyāśrayasya santānasyāpādanāt kāraṇāt | yadetadapravrttimātraṃ sāsau samāpattiriti prajñapyate, prajñaptidharmo'yam, na dravyadharma ityartha: | yadi na dravyadharma: kathamasau saṃskrtamiti @196 atha vā-āśrayasyaiva tatā samāpādanaṃ samāpatti: | evamāsaṃjñikamapi draṡṭavyam | cittamevāsau tatra cittapravrttiviruddhaṃ labhate, taccāpravrttimātramāsaṃjñikaṃ prajñapyata iti tadetanna varṇayanti ||44|| vyākhyāte samāpattī || jīvitaṃ katamat ? āyurjīvitam, evaṃ hyuktamabhidharme-"jīvitendriyaṃ katamat ? traidhātukamāyu:" ( ) iti | etaccaiva na jñāyate-āyurnāma ka eṡa dharma iti ? ādhāra ūṡmavijñānayorhi ya: | idamuktaṃ bhagavatā- "āyurūṡmātha vijñānaṃ yadā kāyaṃ jahatyamī | apaviddhastadā śete yathā kāṡṭhamacetana:" || ( ) iti | tad ya ūṡmaṇo vijñānasya cādhārabhūto dharma: sthitihetu:, tad `āyu:' | tasyedānīmāyuṡa: ka ādhārabhūta: ? te evoṡmavijñāne | evaṃ tarhi parasparāpekṡyavrttitvādeṡāṃ ka: pūrvaṃ nivarttiṡyate, yadvaśādādibhavau nivarttiṡyete iti nityānivrttiprasaṅga: ? āyuṡastarhi karmādhārabhūtaṃ yāvadākṡiptam, karmaṇā tāvadanuvarttanāt | ūṡmavijñānayorapi kimarthaṃ karmaivādhārabhūtaṃ neṡyate ? mā bhūt sarvaṃ vijñānamāmaraṇād vipāka iti | uṡmaṇastarhi karmādhārabhūtaṃ bhaviṡyati, ūṡmā ca vijñānasya ? evamapyārūpyeṡvanā- dhāraṃ vijñānaṃ syād; uṡmābhāvāt | tasya puna: karmādhāro bhaviṡyati ? na vai labhyate ------------------- prajñapyate ? ityata āha-taccāpravrttimātram | na pūrvamabhūnnottarakālaṃ vyutthitasya yogino bhavatīti | saṃskrtāsau samāpattirasaṃjñisamāpatti:, nirodhasamāpattirvā prajñapyate; saṃvyavahārato na tu dravyata: | athaveti vistara: | āśrayasyaiva tathā samāpādanam, tathā vyavasthānam, avasthāviśeṡa: samāpattijanito ya: sā samāpattirityartha: | sa cāvasthāviśeṡa: pūrvaṃ nāsīt paścācca na bhavati vyutthitasyeti saṃskrtatvaṃ na virudhyate | atha vā samāpadanamiti pāṭha: | saṃskrtāvasthā- viśeṡatvādasyā: samāpatte: saṃskrtatvaṃ sidhyatītyartha: | evamāsaṃjñikamiti vistara: | cittamevāsau yogī tatrāsaṃjñiṡu cittapravrttiviruddhaṃ labhate, taccāpravrttimātram | cittacaittānāmiti vākyaśeṡa: | āsaṃjñikamiti prajñapyate, na tu dravyato'stītyabhiprāya: ||44|| ya uṡmaṇa iti vistara: | ūṡmaṇo vijñānasya ca jīvitapratibaddhā pravrtti: | tasmājjīvitamūṡmaṇo vijñānasya cādhāra ucyate sthitihetustayoreva | nityānivrttiprasaṅga iti | nityameṡāṃ srota: prasajyeta | @197 kāmacāro yat kvacidevoṡmā vijñānasyādhāro bhaviṡyati, kvacideva karmeti | uktaṃ cātra | kimuktam ? "mā bhūt sarvaṃ vijñānamāmaraṇād vipāka:" iti | tasmādastyeva tayorādhārabhūtamāyu: | na hi nāstīti brūma:, na tu dravyāntaram | kiṃ tarhi ? traidhātukena karmaṇā nikāya- sabhāgasya sthitikālāvedha: | yāvaddhi karmaṇā nikāyasabhāgasyāvedha: krto bhavati- `etāvantaṃ kālamavasthātavyam' iti, tāvat so'vatiṡṭhate, tad `āyu:' ityucyate | sasyānāṃ pākakālāvedhavat, kṡipteṡusthitikālāvedhavacca | yastu manyate-saṃskāro nāma kaścid guṇaviśeṡa iṡau jāyate, yadvaśād gamanamiṡorāpatanād bhavatīti ? tasya tadekatvāt pratibandhābhāvācca deśāntarai: śīghratarama- prāptikālabhedānupapatti:, patanānupapattiśca | vāyunā tatpratibandha iti cet ? arvākpatana- prasaṅgo na vā kadācid vāyoraviśeṡāt | evaṃ tu varṇayanti-dravyāntaramevāyurastīti | ------------------- nikāyasabhāgasya sthitikālāvedha iti | nikāyasabhāgo vyākhyāta: | ta eva tathābhūtā: saṃskārā rūpādiskandhasvabhāvā iti | teṡāṃ sthiti:, prabandha:, tasyā kālo yāvat tena sthātavyam, ta eva tāvanta: saṃskārakṡaṇā:, tasyā vedha: pratisandhikṡaṇe pūrvajanmakarmaṇo hetubhāvavyavasthānam | ka: punarasau hetu: ? sāmarthyaviśeṡa: | sa hi skandhaprabandhalakṡaṇāyā: sthite: kṡaṇaparamparayā kāraṇaṃ bhavati | ata eva sthitikālāvedha ucyate; tāvatkālaṃ pravāhākṡepalakṡaṇatvāt | tāvat so'vatiṡṭhata iti | sa nikāyasabhāga: | sasyānāṃ pākakālāvedhavat | yathā sasyānāṃ pākakālāvedha: sāmarthyaviśeṡasvabhāvo bījenāṅkura evādhīyate, ya: kṡaṇaparamparayā ā pāka- kālāt sasyasantānaheturbhavati, tadvadetat | kṡipteṡusthitikālāvedhavacca | yathā kṡiptasyeṡo: śarasya sthiti: = ākāśadeśāntarotpatti: santānānuvrtti:, tasyā: kāla: = maryādā yata: pareṇa sā na bhavati, tasyāvedho hetuvyavasthānam | ka: punarasau hetu: ? prayatnabhūtātiśayanirvrttavāyu- dhātujanitasāmarthyaviśeṡa: | tadyathā kṡipteṡusthitikālāvedho na dravyāntaram, tadvadayamāyurlakṡaṇa- māvedho draṡṭavya: | yastu manyata iti | vaiśeṡika: | saṃskāro nāma guṇaviśeṡa iti | prthivyādīnāṃ vaiśeṡiko guṇa: saṃskāro nāma karmaja: karmahetuśca vegadvitīyanāmā iṡau jāyate | yadvaśāt yasya guṇasya vaśāt, gamanamiṡorāpatanād bhavatīti taṃ pratyadrṡṭānta eṡa: | yathā hi saṃskāro nāma bhāvāntaramasti, evamāyurapi syāditi, tena tanmataṃ dūṡayatyācārya:-tasyeti | vistara:- tasya vaiśeṡikasya tadekatvāt saṃskāraikatvāt | pratibandhābhāvācca | pratibandhasya kāṡṭhapratyā- ghātādilakṡaṇasyābhāvācca | kim ? deśāntare śīghrataratamaprāptikālabhedānupapatti: | śīghrā, śīghratarā, śīghratamā prāpti: śīghrataratamaprāpti: | kai: ? saha deśāntarairākāśadeśādibhi:, tasyā: kāla:, tasya bheda:, tasyānupapatti: | śīghrā, śīghratarā, śīghratamā deśāntarai: saha prāptirnopapadyate | pūrvoktādasmāt kāraṇadvayāt saṃskārasyāviśiṡṭatvāt patanānupapattiśca | patanaṃ ceṡornopapadyate | sati saṃskāre na hyetadiṡṭam-sati kāraṇe kāryaṃ na bhavatīti | vāyunā tatpratibandha iti cet ? @198 atha kimāyu: kṡayādeva maraṇaṃ bhavati ? āhosvidanyathāpi ? prajñaptāvuktam- "āyu:kṡayānmaraṇam, na puṇyakṡayāt" ( ) iti | catuṡkoṭi: | prathamā koṭi:- āyurvipākasya karmaṇa: paryādānāt | dvitīyā-bhogavipākasya | trtīyā-ubhayo: | caturthī-viṡamāparihāreṇa | āyurutsargācceti vaktavyam ? na vaktavyam | āyu:kṡayādeva tanmaraṇam; prathama- koṭyantargamāt | kṡīṇe tvāyupi puṇyakṡayasya maraṇe nāsti sāmarthyam | tasmād `ubhayakṡaye sati maraṇamāyu:kṡayād' ityuktam | jñānaprasthāne'pyuktam-"āyu: santatyupanibaddhaṃ varttata iti vaktavyam | sakrdutpannaṃ tiṡṭhatīti vaktavyam ? āha-kāmāvacarāṇāṃ sattvānāmasaṃjñisamāpattiṃ nirodhasamāpattiṃ ca samāpannānāṃ santatyupanibaddhaṃ varttata iti vaktavyam | samāpannānāṃ rūpārūpavacarāṇāṃ ca sattvānāṃ sakrdutpannaṃ tiṡṭhatīti vaktavyam" ( ) | ko'sya bhāṡitasyārtha: ? yasyāśrayopaghātād upaghātastatsantatyadhīnatvāt prathamam | yasya tvāśrayopaghāta eva nāsti tadyathotpannāvasthānād dvitīyam | sāntarāyaṃ prathamam, nirantarāyaṃ dvitīyamiti kāśmīrā: | ------------------- syānmatam-vāyuratra pratibandha:, pratibandhaviśeṡācchīghrataratamaprāptikālabheda: patanaṃ copapadyata iti `sparśavad dravyasaṃyogādabhāva: karmaṇa:' iti vacanāt | atrocyate-arvākpatanaprasaṅga: | jyāvibhāgānantaramevārvāgavarata eva vāyusaṃyogāt sa iṡu: patet | atha pratibadhyamāno'pi vāyunā nārvāk patet, na vā kadācit patet, na paścādapi patedityartha: | kiṃ kāraṇam ? vāyoraviśeṡāt | yathā hi samīpe vāyu:, evaṃ dūre'pīti | caturthī viṡamāparihāreṇeti | atyaśanāderviṡamasyāparihāreṇa | kṡīṇe tvāyuṡi puṇyakṡayasya maraṇe nāsti sāmarthyam | tena trtīyā koṭirna prāpnoti | tasmādubhayakṡaye sati maraṇamubhaya- kṡayāditi | ubhayakṡaye satīti yo'rtha: so'rtha ubhayakṡayādityayamartha ukto veditavya: ? na; āyukṡayādapi maraṇaṃ bhavatīti kathaṃ gamyate, sasyādisādharmyāt | sasyādīnāṃ hi bījāvedhaparikṡaye sati satsu pratyayāntareṡu kṡetrodakādiṡu drṡṭā santānanivrttiraprāpyaiva phalakālaṃ phalapākakālaṃ vā; bījasya nātisāratvāt | satyapi ca sārabījākṡepe salilādisthitivrddhipratyayābhāvādrṡṭā santānanivrtti: | sārabījākṡepasthitivrddhipratyayābhāve'pi drṡṭā-yadā bījākṡepaśca parisamāpto bhavati, salilasya cābhāva: | satyapi ca sārabījākṡepe salilādisthitivrddhipratyaye ca jaṅgamādyupakramakrtā drṡṭā sasyādīnāṃ santānanivrttiriti | yasyāśrayopaghātādupaghātastatsantatyadhīnatvāditi | bahirdeśikamatametat | āśraya- santatipratibaddhaṃ tadāyuriti santatyupanibaddhamityucyate | kāśmīramate'pi sa evārtha:; śabdamātraṃ tu bhidyate | sāntarāyaṃ nirantarāyamiti | atha vā santatyupanibaddhamiti svasantatyupanibaddham | santānavatyeva tat kevalam, na tu sakrdutpannaṃ tiṡṭhatīti sāntarāyamityucyate | @199 tasmādastyakālamrtyu: | sūtre'pyuktam-"catvāra ātmabhāvapratilambhā: | astyātmabhāvapratilambho yatrātmasañcetanā kramate; na parasañcetanā" iti | catuṡkoṭika:- 1. ātmasañcetanaiva kramate kāmadhātau krīḍāpramoṡakāṇāṃ devānām, mana:pradūṡakāṇāṃ ca | teṡāṃ hi praharṡamana:- pradoṡābhyāṃ tasmāt sthanāccayutirbhavati, nānyathā | buddhānāṃ ceti vaktavyam; svayammrtyu- tvāt | 2. parasañcetanaiva kramate garbhāṇḍagatānām | 3. ubhayamapyeṡāṃ kāmāvacarāṇāṃ prāyeṇa | 4. nobhayaṃ sarveṡāmantarābhavikāṇāṃ rūpārūpyāvacarāṇāmekajātīyānāṃ kāmā- vacarāṇām, tadyathā nārakāṇāmuttarakauravāṇāṃ darśanamārgamaitrīnirodhāsaṃjñisamāpatti- samāpannānāṃ rājarṡi-jinadūta-jinādiṡṭa- dharmilottaragaṅgilaśreṡṭhiputrayaśa:- kumārajīvakādīnāṃ sarveṡāṃ caramabhavikānām, bodhisattvamātustadgarbhāyā:, cakravartti- mātuśca tadgarbhāyā: | atha kasmāt sūtra uktam-"katame te bhadanta sattvā yeṡāṃ nātmasañcetanā kramate, na parasañcetanā ? naivasaṃjñānāsaṃjñāyatanopagā: śāriputra" iti ? anyeṡu kila dhyānārūpyeṡvātmasañcetanā svabhūmika āryamārga:, parasañcetanā uttarabhūmisāmantaka:, tatra cobhayaṃ nāstīti | nanu caivaṃ tatrāpi parabhūmika āryamārga: parasañcetanā prāpnoti ? paryantagrahaṇāt ------------------- anenāgamena astyakālamrtyuriti darśayannāha-sūtre'pyuktaṃ catvāra ātmabhāvapratilambhā iti | vistara:-ātmasañcetanā ātmanā māraṇam, parasañcetanā pareṇa māraṇam | buddhānāñceti vaktavyam | kim ? ātmasañcetanaiva kramate, svayaṃmrtyutvāt | anupakramaṇadharmāṇo hi buddhā bhagavantaṃ āyurutsargavaśitvālābhinaśca | prāyeṇeti grahaṇaṃ caturthakoṭyabhihitanārakāntarā- bhavikādiparivarjanārtham | rājarṡayaścakravattipūrvā: pravrajitā: | jinadūto yo buddhena bhagavatā dūta: kaścit sampreṡita: | tadyathā śuka: kaścid bhagavatā āmrapālyā: preṡito licchavibhiśca yogyāṃ kurvāṇairdrṡṭa: | śarajālenāpūryamāṇo'pi mārayituṃ na śakyate | yāvaddhi sa dūtakrtyaṃ na karoti tāvannātmasañcetanā kramate, na parasañcetanā | jinādiṡṭa: | `iyantaṃ kālamanena jīvitavyam' iti ya ādiṡṭo bhagavatā | dharmilādaya: pūrvayogavidbhya: āgamitavyā: | ādiśabdena cānye'pi tata eva cāgamayitavyā: | teṡāṃ nātmasañcetanā kramate, na parasañcetanā | caramabhavikānāṃ ca | ye tasminneva janmanyarhattvaṃ prāpnuvanti | bodhisattvamātustadgarbhāyābodhisattvagarbhāyā: | cakravarttimā- tuścakravarttigarbhāyā: | nātmasañcetanā, na parasañcetanā | yadā tarhi sarveṡāṃ rūpārūpyāvacarāṇāṃ nātmasañcetanā, na parasañcetanā, atha kasmāt sūtra uktamiti ? vistara:-tatra cobhayaṃ nāstīti | tatra naivasaṃjñānāsaṃjñāyatane svabhūmika āryamārgo nāsti, "yāvadeva saṃjñāsamāpattistāvadājñā- prativedha:" iti vacanāt | nāpyuparibhūmisāmantaka:, ūrdhvabhūmyabhāvāt | parabhūmika āryamārga iti | ākiñcanyāyatanabhūmika: | "āryākiñcanyasāmmukhyād @200 tarhi tadādisampratyaya: | kvacidādisampratyaya:, kvacidādinā paryanto'pi pratīyate, yadāha- "tadyathā devā brahmakāyikā: | iyaṃ prathamā sukhopapatti:" iti | kvacit paryantenādirapi pratīyate, yadāha-"tadyathā devā ābhāsvarā: | iyaṃ dvitīyā sukhopapatti:" iti | ayamatra `tadyathā' śabdo drṡṭāntavācaka iti yukta etasmāccheṡasampratyaya: | eṡa hi drṡṭāntadharmo yadekamapi tajjātīyakaṃ drśyate | sa ceha tadyathāśabdo nāstītyanupasaṃhāra eṡa: | yadyayaṃ tadyathāśabdo drṡṭāntavācaka: syād, iha na prāpnuyāt-santi sattvā nānātvakāyā nānātvasaṃjñina:, tadyathā manuṡyāstadekatyāśca devā iti ? tasmādupadarśanārtha evāyaṃ draṡṭavya ityalamatiprasaṅgena || uktaṃ jīvitam || lakṡaṇāni punarjātirjarā sthitiranityatā ||45|| etāni hi saṃskrtasya catvāri lakṡaṇāni | yatraitāni bhavanti sa dharma: saṃskrto lakṡyate | viparyayādasaṃskrta: | ------------------- bhavāgre tvāsravakṡaya:" (abhi^ ko^ 8.20) iti vacanāt | paryantagrahaṇāt tahīti | tarhītyarthāntaravivakṡāyāṃ nipāta: | tadādisampratyaya iti | tasya paryantasya naivasaṃjñānāsaṃjñāyatana- syādiścatvāri dhyānāni trayaśca śeṡā ārūpyā: | na tu kāmadhātustadādi:, asamāhitatvena vaisādrśyāt | samāpattito vā dhyānārūpyā eva tadādi:, "navānupūrvasamāpattaya:" iti vacanāt | tatra sampratyayastadādisampratyaya: | asti kvacidanyatrāpyevaṃ drṡṭamiti ? astītyāha-kvacidādinā paryanta ityādi | tad yathā devā brahmakāyikā iti | devā brahmakāyikā:, tatparyantagrahaṇācca brahmapurohitā mahābrahmāṇaśca | prathama sukhopapatti:, tadyathā devā ābhāsvarā iti | ābhāsvarā:, tadādigrahaṇācca parīttābhā:, apramāṇābhāśca | dvitīyā sukhopapattiriti | tisra eva hi sukhopapattaya iṡyante | "sukhopapattayastisro nava tridhyānabhūmaya:" (abhi^ ko^ 3.71) iti vacanāt | eṡa hi drṡṭāntadharma iti | etad drṡṭāntacaritaṃ yadekamapi tatprakāraṃ nirdiśate, na sarvam, śeṡasampratyayaśca bhavati | yadyathā-`anitya: śabda: krtakatvāt, yathā ghaṭa:' iti paṭādīnyapi hi grhyante; `tadyathā' śabdasya drṡṭāntavācakatvāt | anupasaṃhāra eṡa iti | adrṡṭānta ityartha: | manuṡyāstadekatyāśca devā iti | tadeke devā: ṡaṭ kāmāvacarā devā:, prathamābhinirvrttavarjyāśca prathamadhyānopannā devā ityetāvanta eva nānātvakāyā nānātmasaṃjñina: sattvā:, naitadvyatiriktā: santīti | nāyaṃ tadyathāśabdo drṡṭāntavācaka: | tasmādupadarśanārtha evāyaṃ drṡṭavya: | upadarśanārthatve ca sati tadeva sthitametat-paryantagrahaṇāt tadādisampratyaya iti || viparyayādasaṃskrta iti | yatraitāni na bhavanti so'saṃskrta iti | nanu ca sthitirasaṃskrta- lakṡaṇamasti, nāsaṃskrtasya sthitirdravyāntararūpāsti | dravyāntararūpāṇi ceha saṃskrta- lakṡaṇānīṡyanta ityacodyametat | @201 tatra jātistaṃ dharmaṃ janayati, sthiti: sthāpayati, jarā jarayati, anityatā vināśayati | nanu "trīṇīmāni saṃskrtalakṡaṇāni" iti sūtra uktam, caturthamapyatra vaktavyaṃ syāt, kiṃ cātra noktam ? āha-sthiti: | yat tarhi "idaṃ sthityanyathātvam" iti ? jarāyā eṡa paryāya:; tadyathā jāterutpāda iti, anityatāyāśca vyaya iti | ye hi dharmā: saṃskārāṇāmadhvasañcārāya pravrttā:, ta eva sūtre lakṡaṇānyuktānyu- dvejanārtham | jātirhi yā saṃskārānanāgatādadhvana: pratyutpannamadhvānaṃ sañcārayati | jarā'nityate puna: pratyutpannādatītaṃ durbalīkrtya vighātāt | tadyathā kila gahanapraviṡṭasya puruṡasya traya: śatrava:-tata eka enaṃ gahanādākarṡet, dvau punarjīvitād vyaparopayetām, tadvaditi | sthitistu tān saṃskārānupaguhya tiṡṭhatyaviyogamivecchantī | ato'sau saṃskrtalakṡaṇaṃ na vyavasthāpitā | asaṃskrtasyāpi ca svalakṡaṇasthitibhāvāt | anye puna: kalpayanti-sthitiṃ jarāṃ cābhisamasya sthityanyathātvamityekaṃ ------------------- nanu ca trīṇīmānīti vistara: | katham ? sūtre-"trīṇīmāni bhikṡava: saṃskrtasya saṃskrtalakṡaṇāni | katamāni trīṇi ? saṃskrtasya bhikṡava: utpādo'pi prajñāyate, vyayo'pi prajñāyate, sthityanyathātvamapi" ( ) iti | caturthamapyatra vaktavyaṃ syāditi vaibhāṡikā: | kiñcātra noktamiti codaka: | sthitiriti vaibhāṡikā: | yattarhīdaṃ sthityanya- thātvamapīti | sthitiśabdo'tra śrūyate kathamidamucyate-sthitirnokteti codakābhiprāya: | jarāyā eṡa paryāya iti | jareyamuktā, sthiteranyathātvaṃ sthityanyathātvamiti | tad yathā jāterutpāda iti paryāya:, anityatāyāśca vyaya:, tathā jarāyā: sthityanyathātvaṃ paryāya iti | kasmāt punarlakṡaṇacatuṡṭve sati bhagavatā trīṇyevoktānīti ? ata āha-ye hi dharmā iti | vistara:-udvejanārthe vineyānām | jātijarānityatā iti dharmāṇāṃ lakṡaṇānyuktāni | ābhiprāyiko hi sūtranirdeśa:, na lākṡaṇika:, yathābhidharma: | jarānityate puna: pratyutpannāda- dhvano'tītamadhvānaṃ sañcārayata: | kasmāt ? durbalīkrtya vighātāt | jarā durbalīkaroti | anityatā nihantīti krtvā | nanu cānityataiva dharmaṃ pratyutpannādadhvano'tītamadhvānaṃ sañcārayati; na jarā; jarā hi kevalaṃ dharmaṃ durbalīkaroti, kasmādevamucyate-jarānityate pratyutpannādatītaṃ sañcārayata iti ? āha-durbalīkaraṇamapi tadadhvasañcārāyaiva varttate | na hyadurbalīkrta- syādhvasañcāro'stīti jarāpi tatsañcāre vyavasthāpyate | asaṃskrtasyāpi ca svalakṡaṇasthiti- bhāvāditi | svalakṡaṇe sthiti:, sthityā bhāva: tasmāt sthitibhāvāt | asau sthiti: saṃskrtalakṡaṇaṃ na vyavasthāpitā | sthitirhyasaṃskrtāvasthāviśeṡalakṡaṇayā sthityā sadrśīti tasyāsaṃskrtasya saṃskrtatvaprasaṅgaparijihīrṡayā na lakṡaṇamuktamityabhiprāyo bhagavato dharma- svāmina: | anye puna: kalpayantīti | sūtre'pi sthitirukteti kathayanti | sthitiṃ jarāṃ cābhisamasya | @202 lakṡaṇamuktaṃ sūtre | kiṃ prayojanam ? eṡā hyeṡu saṅgāspadam, ata: śriyamivaināṃ kālakarṇīsahitāṃ darśayāmāsa tasyāmanāsaṅgārthamiti | ataścatvāryeva saṃskrtalakṡaṇāni ||45|| teṡāmapi nāmajātyādīnāṃ saṃskrtatvādanyairjātyādibhirbhavitavyam ? bhavantyeva | jātijātyādayasteṡāṃ teṡāmapi catvāryanulakṡaṇāni bhavanti-jātijāti:, sthitisthiti:, jarājarā, anityatā'nityatā iti | nanu caikaikasya caturlakṡaṇī prāpnoti aparyavasānadoṡaśca, teṡāṃ punaranya- jātyādiprasaṅgāt ? na prāpnoti; yasmāt te'ṡṭadharmaikavrttaya: | teṡāṃ jātyādīnāmaṡṭasu dharmeṡu vrtti: | kimidaṃ vrttiriti ? kāritraṃ puruṡakāra: | --------------------- sthitiśca sthityanyathātvaṃ ca sthityanyathātvamityabhisamasyekaṃ lakṡaṇamuktaṃ sūtre, na vibhāgaśa: | kasmāt ? "trīṇīmāni saṃskrtalakṡaṇāni" iti vacanavirodhaprasaṅgāt | kimatra prayojanam ? ityata āha-eṡā hyeṡu saṅgāspadamiti | vistara:-eṡāṃ hi sthitireṡu jātyādiṡu saṅgāspadaṃ saṅgasthānam, dharmo'nayā tiṡṭhatīti | ata: śriyamivaināṃ sthitiṃ kālakarṇīsahitāmalakṡmīsahitāṃ darśayāmāsa bhagavān tasyāṃ sthityāmanāsaṅgārtham | `nāsyāmāsaṅga: karttavya:, yasmādiyama- nityatayānubaddhā lakṡmīrivālakṡamyā' iti | jarayā hyanyathātvalakṡaṇayāsyā ekīkaraṇam, nānityatayeti | ataścatvāryeva saṃskrtalakṡaṇānīti | ubhayorapi pakṡayorayamupasaṃhāra: ||45|| anyairjātyādibhirbhavitavyamiti | jātisāmarthyāt kaścit saṃskrto dharmo jāyate, jātirapi saṃskrtā, tasmāt tasyā apyanyathā jātyā bhavitavyam; svātmani vrttivirodhāt | "sarvaṃ saṃskrtalakṡaṇai:" (abhi^ ko^ 2.24) iti ca siddhāntāt | evaṃ jarādayo'pi yojyā: | "jātijātyādayasteṡām" iti | jātijātyādayaśca teṡāmiti caśabdo luptanirdiṡṭo draṡṭavya: | nanu caikaikasyeti | vistara:-ekaikasya lakṡaṇasya caturlakṡaṇī, caturṇāṃ lakṡaṇānāṃ samāhāra: caturlakṡaṇī prāpnoti | aparyavasānadoṡaśca, aniṡṭhādoṡaśca; teṡāmanulakṡaṇānāṃ punaranyajātyātiprasaṅgāt | jāterjāterjātijāteryāvadanityatāyā anityatānityatāyāśca prasaṅgāt | "te'ṡṭadharmaikavrttaya:" | `te' iti puṃlliṅganirdeśa:; dharmābhisambandhanāt | te jātyādi- jātijātyādisvabhāvā dharmā yathākramamaṡṭadharmaikavrttaya: | jātyādīnāmaṡṭāsu dharmeṡu vrtti:, jāti- jātyādīnāṃ caikadharme | ātmanavamā hīti lakṡaṇānulakṡaṇāpekṡa evamuktam | na hi yathāsambhavaṃ tatra prāptyādayo bhūtāni bhautikāni vā notpadyante; "kāme'ṡṭadravyako'śabda:" (abhi^ ko^ 2.23) "sarvaṃ saṃskrtalakṡaṇai: prāptyā vā" (abhi^ ko^ 2.24) iti caivamādivacanāt | @203 jātijātyādīnāṃ caikatra dharme kathaṃ krtvā ātmanā navamo hi dharma utpadyate ? sārdhaṃ lakṡaṇānulakṡaṇairaṡṭābhi: | tatra jātirātmānaṃ virahayyānyānaṡṭau dharmān janayati | jātijātistu tāmeva jātim | tadyathā kila kācit kukkuṭī bahūnyapatyāni prajāyate, kācidalpāni; tadvat sthitirapyātmānaṃ varjayitvā'nyānaṡṭau dharmān sthāpayati, sthitisthitistu tāmeva sthitim | evaṃ jarā'nityate api yathāyogyaṃ yojye | tasmānna bhavatyanavasthāprasaṅga: | tadetadākāśaṃ pāṭyata iti sautrāntikā: | na hyete jātyādayo dharmā dravyata: saṃvidyante yathā vibhajyante | kiṃ kāraṇam ? pramāṇābhāvāt | na hyeṡāṃ dravyato'stitve kiñcidapi pramāṇamasti-pratyakṡamanumānamāptāgamo vā, yathā rūpādīnāṃ dharmāṇāmiti | yattarhi sūtra uktam-"saṃskrtasyotpādo'pi prajñāyate, vyayo'pi, sthityanyathā- tvamapi" ( ) iti ? ------------------- jātirātmānaṃ virahayyeti vistara: | svātmani vrttivirodha ityata ātmānaṃ virahayya muktvāṡṭau dharmān janayati | katamānaṡṭau ? taṃ dharmaṃ rūpaṃ cittaṃ vā sthitiṃ jarāmanityatāṃ jātijātiṃ sthitisthitiṃ jarājarāmanityatānityatāṃ ca janayati | jātijātistu tāmeva jātiṃ janayati | evaṃ jarānityate api yathāyogaṃ yojye iti | jarā ātmānaṃ virahayyāṡṭau dharmān janayati, jarājarā punastāmeva jarām | anityatātmānaṃ virahayyāṡṭau dharmān vināśayati, anityatānityatā punastāmevānityatāmiti | tadetadākāśaṃ pāṭyata iti | vibhidyata ityabhiprāya: | sapratighadravyābhāvamātramākāśam | nākāśaṃ nāma kiñcidasti | tad vibhaktaṃ yathā na śakyate na yujyate vā, evamime jātyādayo'santo dharmā vibhaktuṃ na śakyante, na yujyante vā | tata āha-na hyeta iti | vistara:-nahyete dravyata: svalakṡaṇata: saṃvidyante yathā vibhajyante, jātirātmānaṃ virahayyāṡṭau dharmān janayatītyevaṃ vistareṇa vibhajyante | yathā rūpādīnāṃ dharmāṇāmiti | atrādiśabdena śabdādivedanādicakṡurādīnāṃ grahaṇam | tatra rūpaśabdādi tāvat pratyakṡeṇa cakṡurvijñānādilakṡaṇena pramāṇenopalabhyate | vedanādyapi pratyakṡeṇaivopalabhyate; svasaṃvedyatvāt | cakṡurādi tu cakṡurvijñānādinānumānenānumīyate | cakṡu- rvijñānādisanniśrayo rūpaprasādaścakṡurādīni, tadbhāvābhāvayostadbhāvābhāvāt | āgamo'pi cakṡuṡā rūpāṇi drṡṭveti vistara: | evaṃ śrotreṇa śabdāṃ^cchrutveti vistareṇa | evaṃ gandhādiṡvapi yojyam | tathā yatkiñcid rūpamatītānāgatapratyutpannamiti vistara: | evaṃ vedanādiṡvapi yojyam | pārasāntānikānāṃ tvarūpiṇāṃ vedanādīnāmastitvānumānamātmīyavaccharīravikāraṃ drṡṭvā tatsamprati- patte: | āgamo'pi-cakṡu: pratītya rūpāṇi cotpadyante cakṡurvijñānaṃ sahajātā vedanā saṃjñā cetaneti vistara: | jātyādayastu na cakṡurindriyādipratyakṡā bhavanti | na caiṡāmastitve samarthamanumānamasti, na cāpyāgamo dravyato'stitve | yattarhi sūtra uktamiti vistara: | nanu cāyamāgamo'sti-saṃskrtasyotpādo'pi prajñāyata iti vistara: | arthaśca pratisaraṇamuktaṃ bhagavateti | "catvārīmāni bhikṡava: pratisaraṇāni | @204 granthajño devānāmpriyo na tvarthajña: | arthaśca pratisaraṇamuktaṃ bhagavatā | ka: punarasyārtha: ? avidyāndhā hi bālā: saṃskāraprabandhamātmata ātmīyataścādhi- muktā: krtarucayo'bhiṡvajante | tasya mithyādhimokṡasya vyāvarttanārthaṃ bhagavāṃstasya saṃskārapravāhasya saṃskrtatvaṃ pratītyasamutpannatvaṃ dyotayitukāma idamāha-"trīṇīmāni saṃskrtasya saṃskrtalakṡaṇāni" | na tu kṡaṇasya | na hi kṡaṇasyotpādādaya: prajñāyante | na cāprajñāyamānā ete lakṡaṇaṃ bhavitumarhanti | ata evātra sūtre-"saṃskrtasyotpādo'pi prajñāyate" ityuktam | puna: saṃskrtagrahaṇaṃ saṃskrtatve lakṡaṇānīti yathā vijñāyeta ? maivaṃ vijñāyi; saṃskrtasya vastuno'stitve lakṡaṇāni jalabalākāvat, sādhvasādhutve vā kanyā- lakṡaṇavaditi | ------------------- katamāni catvāri ? dharmaṃ pratisaraṇaṃ na pudgala:, artha: pratisaraṇaṃ na vyañjanam, nītārthasūtraṃ pratisaraṇaṃ na neyārtham, jñānaṃ pratisaraṇaṃ na vijñānam" ( ) iti | tathārthapratisaraṇo bhavati na vyañjanapratisaraṇa iti | ka: purasyārtha iti | anyopanyastasya saṃskrtalakṡaṇasūtrasya | tamarthamāha-avidyāndhā hi bālā iti | vistara:-saṃskāraprabandhamātmata ātmīyataścādhimuktā: krtarucayo'bhiṡvajanta ityartha: | saṃskrtatvaṃ pratītyasamutpannatvamiti paryāyāvetau | sametya sambhūya pratyayai: krtam saṃskrtam, taṃ taṃ pratyayaṃ pratītya samutpannaṃ pratītyasamutpannamiti | na tu kṡaṇasyeti | pravāhasyaiva saṃskrtatvaṃ dyotayitukāma idamāha-na tu kṡaṇasya saṃskrtatvam | na hi kṡaṇasyotpādādaya utpādavyavasthityanyathātvalakṡaṇā dharmā: prajñāyante; kṡaṇasya duravadhāratvāt | brūyāstvam- aprajñāyamānā apyete lakṡaṇaṃ bhavitumarhantīti ? ata āha-na cāprajñāyamānā ete lakṡaṇaṃ bhavitumarhantīti | prajñāyamānameva hi lakṡaṇaṃ bhavati, tadyathā-jalasya balāketi | ata evātreti | ata evātra sūtre `prajñāyate' iti padagrahaṇam; anyathā hi `saṃskrtasyotpādo'pi vyayo'pi sthityanyathātvamapi' ityevāvakṡyat | saṃskrtatve lakṡaṇānīti | saṃskrtamiti lakṡaṇānītyarthapratigrahārthaṃ puna: saṃskrtagrahaṇam | jalabalākāvaditi | vaidharmyadrṡṭānto'yam | yathā balākā jalāstitve lakṡaṇam, na punarjalasya jalatve lakṡaṇam | maivaṃ vijñāyi | kim ? saṃskrtasya vastuno'stitve'mūni lakṡaṇāni | sādhva- sādhutve vā kanyālakṡaṇavaditi | yathā kanyāyā: śubhāśubhāni lakṡaṇāni yathākramaṃ sādhvasādhutve lakṡaṇānīti | yadi hyamūni tathā saṃskrtasya vastuno'stitve sādhvasādhutve lakṡaṇānīṡyeran, `trīṇīmāni saṃskrtalakṡaṇāni' ityucyeta, saṃskrtasya saṃskrtalakṡaṇānīti na kriyeta, krtaṃ ca, tena jñāyate-saṃskrtatve lakṡaṇānīti | kathaṃ punaravidyamānā jātyādaya: pravāhe vyavasthāpyante, prajñāyante vā ? na brūma:-jātyādayo na saṃvidyanta iti, yathā tu dravyarūpeṇa vibhajyante tathā na saṃvidyanta iti brūma: | @205 tatra pravāhasyādirutpāda:, nivrttirvyaya:, sa eva pravāho'nuvarttamāna: sthiti:, tasyā: pūrvāparaviśeṡa: sthityanyathātvam | evaṃ ca krtvoktam-"viditā eva nandasya kulaputrasya vedanā utpadyante, viditā iva tiṡṭhanti, viditā iva astaṃ parikṡayaṃ paryādānaṃ gacchanti" iti | āha cātra- "jātirādi: pravāhasya vyayaścheda: sthitistu sa: | sthityanyathātvaṃ tasyaiva pūrvāparaviśiṡṭatā || "jātirapūrvo bhāva: sthiti: prabandho vyayastaduccheda: | sthityanyathātvamiṡṭaṃ prabandhapūrvāparaviśeṡa || iti || "kṡaṇikasya hi dharmasya vinā sthityā vyayo bhavet | na ca vyetyeva tenāsya vrthā tatparikalpanā ||" tasmāt pravāha eva sthiti: | evaṃ ca krtvāyamapyabhidharmanirdeśa upapanno bhavati- "sthiti: katamā ? utpannānāṃ saṃskārāṇāmavināśa:" iti | na hi kṡaṇasyotpannasyā- vināśo'stīti | ------------------- yathā tarhi bhavatāṃ saṃvidyante tathā kathyatām ? ata āha-pravāhasyādirutpāda iti vistara: | nivrttirvyaya iti | pravāhasyoparati: = vyaya: | sa eva pravāho'nuvarttamāna iti | sadrśakṡaṇānuvrtteranuvarttamāna: pravāha: sthitirityucyate | tasyā: pūrvāparaviśeṡa iti | pūrvasmādaparasya kṡaṇasya viśeṡa:, pūrvāparayo: kṡaṇayorvā viśeṡa: pūrvāparaviśeṡa: | evañca krtvoktamiti | pravāharūpānevotpādādīn krtvānityopasthitasmrtitāmāyuṡmata: sundaranandasyā- rabhyoktam | pravāhagatā hi vedanāstasya viditā ivotpadyante viditā iva tiṡṭhante | viditā ivāstaṃ parikṡayaṃ paryādānaṃ gacchanti, na kṡaṇagatā:; kṡaṇasya duravadhāratvāditi | viditasya ca kṡaṇasyāvasthānāsambhavāt | etamevārthaślokadvayena saṃgrhṇannāha-jātirādi: pravāhasyeti sarvam | sthitistu sa iti | sa eva pravāha: sthiti: | tasyaiveti pravāhasya | taduccheda iti | prabandhoccheda: | kṡaṇikasya hi dharmasyetiśloka: | kṡaṇiko hi dharma:, sthitimantareṇa vinaśyedityartha: | sthitirastīti manyase cet ? sa ca dharmo vyetyeva satyāmapi sthitau, vinaśyatyeva kṡaṇikatvāt | vināśahetvabhāvāt | tasmād vrthā tatparikalpanā | niṡprayojanā sthitiparikalpanetyartha: | dvitīyādikṡaṇāvasthānena hi sthitiparikalpanā na vrthā bhavet | tasmāt pravāha eva sthiti:; yasmāt kṡaṇikasya hi dharmasya sthitiparikalpanā vyartheti | evaṃ ca krtvāyamapī ti | pravāha eva sthitiriti krtvetyartha: | na hi kṡaṇasyotpannasyā- vināśo'stīti | atra kasyacidevamabhiprāyo bhavet-sthitisadbhāvādekaṃ kṡaṇamavināśo dharmasyotpannasya | yadi hi sthitirna syāt, so'pyeka: kṡaṇo na syāditi ? na; hetupratyaya- @206 yadapi ca jñānaprasthāna uktam-"ekasmiṃścitte ka utpāda: ? āha-jāti: | ko vyaya: ? maraṇam | kiṃ sthityanyathātvam ? jarā" ( ) iti | tatrāpi nikāyasabhāga- cittaṃ yujyate | pratikṡaṇaṃ cāpi saṃskrtasyaitāni lakṡaṇāni yujyante, vināpi dravyāntarakalpanayā | kathamiti ? pratikṡaṇamabhūtvābhāva utpāda:, bhūtvā'bhāvo vyaya:, pūrvasya pūrvasyottarottara- kṡaṇānubandha sthiti:, tasyāvisadrśatvaṃ sthityanyathātvamiti | yadā tarhi sadrśā utpadyante, na te nirviśeṡā bhavanti | kathamidaṃ jñāyate ? kṡiptā- kṡiptabalidurbalakṡiptasya vajrādeścirāśutarapātakālabhedāt tanmahābhūtānāṃ pariṇāma- viśeṡasiddhe: | nātibahuviśeṡabhinnāstu saṃskārā: satyapyanyathātve sadrśā eva drśyante | ------------------- pūrvakatvāt tadastitvasya; "asmin satīdaṃ bhavati" iti vacanāt | sthitirupagrhṇātīti cet ? syānmataṃ hetupratyayebhya utpadyamānaṃ dharmaṃ sthitirupagrhṇātīti | yadi sthitirnopagrhṇīyāt kiṃ syāt ? ātmasattā dharmasya na bhavet | janikā tarhi sthiti: prāpnoti, na sthāpikā | santānamavasthāpayatīti cet ? hetupratyayeṡu sthityākhyā prasajyate; hetupratyayānāṃ santānahetutvāt | nikāyasabhāgacittaṃ yujyata iti | ekasmin nikāyasabhāge'nekamapi cittameka- mityucyate, ekanikāyasabhāgasambhūtatvādityabhiprāya: | taccittaṃ yujyata ekasmiṃścitta iti vaktum, anyathā hi kathamekasyaiva cittakṡaṇasya jātiśca maraṇaṃ cānyathātvaṃ ca syāt | uttarottarakṡaṇānubandha: sthitiriti | pūrvasya kṡaṇasyottara: kṡaṇa: pratinidhibhūta:; sādrśyāt | ata: sa pūrva: kṡaṇo'dyāpyavatiṡṭhata iveti krtvottara: kṡaṇa: sthitirucyate | yadā tarhi sadrśā utpadyanta iti | yadā sadrśā utpadyante, tadā visadrśatvaṃ nāsti | visadrśatvaṃ ca sthityanyathātvamuktam | ata: sadrśotpattau sthityanyathātvaṃ nāstītyavyāpilakṡaṇaṃ syādityabhiprāya: | kṡiptākṡiptabalidurbalakṡiptasyeti | vistara:-kṡiptaṃ ca tadakṡiptaṃ ca kṡiptākṡiptam, balirdurbalābhyāṃ kṡiptaṃ balidurbalakṡiptam | kṡiptākṡiptaṃ ca tad balidurbalakṡiptaṃ ca kṡiptākṡiptabali- durbalakṡiptam | kiṃ tat ? vajrādi | ādigrahaṇena lohapāṡāṇādergrahaṇam | apare punarevaṃ vigrahaṃ kurvanti-kṡiptaścākṡiptaśca kṡiptākṡiptau, balidurbalābhyāṃ kṡiptau balidurbalakṡiptau | kṡiptasyaivāyaṃ dvidhābheda: | kṡiptākṡiptau ca balidurbalakṡiptau ca kṡiptākṡipta- balidurbalakṡiptam | vajramādirasya vajrādi: | asmin vigrahe vajrādi viśeṡaṇam, kṡiptākṡipta- balidurbalakṡiptaṃ viśeṡyam | tasya vajrāderevaṃvidhasya yathāsambhavaṃ cirāśutarapāta:; kṡiptasya ciraṃ pāta:, akṡiptasya ciratara: pāta:; durbalakṡiptasyāśupāta:, balikṡiptasyāśutara: pāta:, tasya kāla:, kālasya bheda:, cirāśutarapātakālabhedāt | tadbhūtānāṃ vajrādimahābhūtānām | pariṇāmaviśeṡa: kṡipta- syānyathāpariṇāmo yena ciraṃ pāta: | evaṃ yāvad balikṡiptasyānyathāpariṇāmo yenāśutara: pāta:, tasya pariṇāmaviśeṡasya siddhi:, tasyā: pariṇāmaviśeṡasiddhe: | na te nirviśeṡā bhavantītyadhi- krtam | @207 antimasya tarhi śabdārci: kṡaṇasya parinirvāṇakāle ca ṡaḍāyatanasyottara- kṡaṇābhāvāt sthityanyathātvaṃ nāstītyavyāpinī lakṡaṇavyavasthā prāpnoti ? na vai saṃskrtasya sthitirevocyate lakṡaṇam, api tu sthityanyathātvam | ato yasyāsti sthitistasyā- vaśyamanyathātvaṃ bhavatīti nāsti lakṡaṇavyavasthābheda: | samāsatastvatra sūtre saṃskrtasyedaṃ lakṡaṇamiti dyotitaṃ bhagavatā-"saṃskrtaṃ nāma yadabhūtvā bhavati, bhūtvā ca punarna bhavati, yaścāsya sthitisaṃjñaka: prabandha: so'nyathā cānyathā ca bhavati" ( ) iti | kimatra dravyāntarairjātyādibhi: ! kathamidānīṃ sa eva dharmo lakṡyastasyaiva ca lakṡaṇaṃ yokṡyate ? kathaṃ tāvanmahā- puruṡalakṡaṇāni mahāpuruṡānnānyāni, sāsnālāṅgūlakakudaśaphaviṡāṇādīni ca gotva- lakṡaṇāni gornānyāni ? kāṭhinyādīni ca prthivīdhātvādīnāṃ lakṡaṇāni tebhyo nānyāni, yathā cordhvagamanena dūrād dhūmasya dhūmatvaṃ lakṡyate, na ca tat tasmādanyat, sa evātra nyāya: syāt ! --------------------- antimasya tarhīti | śabdasyārciṡaśca, dīpāderyo'nya: kṡaṇa: santānoparatikāle, nirupadhiśeṡanirvāṇakāle vā arhata: | tasya ṡaḍāyatanasyottarakṡaṇābhāvāt sthitirnāsti | sthiterabhāvāt sthityanyathātvaṃ nāstītyavyāpinī lakṡaṇavyavasthā prāpnoti, yeyamuktā tasyāvisadrśatvaṃ sthityanyathātvamiti | yasyāsti sthitistasyāvaśyamanyathātvaṃ bhavati | yasya nāsti sthitistasya nāsti sthityanyathātvamityuktaṃ bhavati | sambhavaṃ hi pratyevamuktaṃ sūtre- `trīṇīmāni saṃskrtalakṡaṇāni' iti | tasmādantyaśabdārci: kṡaṇaprabhrtīnāmutpādavyayāveva dve lakṡaṇe-ityabhipreyete, tadanyeṡāṃ tu sthityanyathātvamapīti | apara āha-antyānāmapi śabdārci:kṡaṇaprabhrtīnāṃ sthitirasti yat svāvasthānam, tasyāścānyathātvaṃ pūrvakṡaṇāpekṡamiti, teṡāmapi trīṇi saṃskrtalakṡaṇāni vyavasthāpyanta iti | kathamidānīṃ sa eva dharmo lakṡya: tasyaiva ca lakṡaṇamiti | lakṡyalakṡaṇayorjala- balākāvadanyatvaṃ paśyantaścodayanti | tadvyabhicārayanta: sautrāntikā āhu:-kathaṃ tāvanmahā- puruṡalakṡaṇānītyādi | mahāpuruṡalakṡaṇāni mahāpuruṡasaṃgrhītatvānnāto'nyāni | brūyāt-na mahāpuruṡalakṡaṇamātraṃ mahāpuruṡa:, dharmamātraṃ tvabhūtvā bhavati bhūtvā ca na bhavatītyadrṡṭānta eṡa: ? atra brūma:-samamevaitat | yathā hi mahāpuruṡalakṡaṇāni mahāpuruṡākhyāni mahāpuruṡa- lakṡaṇākhyāni ca bhavanti, evaṃ saṃskrto dharma: saṃskrtaścocyate saṃskrtalakṡaṇaṃ ca | utpādādi- lakṡaṇena hyavasthāviśeṡeṇa sa dharmo lakṡyate | yadā ca pravāhalakṡaṇavyavasthā kriyate, tadā samudāyibhi: samudāyo lakṡyate, yathā-mahāpuruṡasaṃjña: samudāyo mahāpuruṡalakṡaṇai: samudāyi- bhiriti | etena sāsnādīni lakṡaṇāni vyākhyātāni | kāṭhinyādīni ceti vistara: | ubhayasiddho'yaṃ drṡṭānta:; pravacanasiddhatvāt | kaṭhinalakṡaṇo hi prthivīdhāturucyate, na ca prthivīdhātoranyat kāṭhinyam | evaṃ sarvatra yojyam | sa eva hi prthivīdhātu: kaṭhino lakṡyamāṇa: @208 na ca saṃskrtānāṃ rūpādīnāṃ tāvat saṃskrtatvaṃ lakṡyate, grhṇatāpi svabhāvam, yāvat prāgabhāvo na jñāyate paścācca santateśca viśeṡa: | tasmānna tenaiva tallakṡitaṃ bhavati | na ca tebhyo dravyāntarāṇyeva jātyādīni vidyante | athāpi nāma dravyāntarāṇyeva jātyādīni bhaveyu: ? kimayuktaṃ syāt ? eko dharma: ekasminneva kāle jāta: sthito jīrṇo naṡṭa: syādeṡāṃ sahabhūtatvāt ? na; kāritrakālabhedāt | anāgatā hi jāti: kāritraṃ karoti | yasmānna jātaṃ janyate | janite tu dharme varttamānā: kṡityādaya: kāritraṃ kurvantīti na yadā jāyate tadā tiṡṭhati, vinaśyati vā | idaṃ tāvadiha sampradhāryaṃ bhavet-kimanāgataṃ dravyato'sti nāstīti paścājjanayati vā na veti sidhyet | satyapi tu tasmin jāti: kāritraṃ kurvatī kathamanāgatā sidhyatītyanāgatalakṡaṇaṃ vaktavyam | uparatakāritrā cotpannā kathaṃ varttamānā sidhyatīti vartamānalakṡaṇaṃ vaktavyam | ------------------- kaṭhinalakṡaṇa ucyate | etadeva saṃskrtamabhūtvābhavadbhūtvācābhavallakṡyamāṇaṃ saṃskrtalakṡaṇamucyate, lakṡyata iti lakṡaṇamiti krtvā | na ca tat tasmādanyat | yathā cordhvagamaneneti | vistara:- kṡaṇikavādino vaibhāṡikasya dhūmasyordhvagamanaṃ nānyadasti | sa evordhvadeśāntareṡu nirantara- mutpadyamānaṃ ūrdhvagamanāvasthāṃ labhate | tadūrdhvagamanaṃ tato bhinnamiva lakṡyate, na ca dhūmasyordhva- gamanatvamanyadiṡyate | na ca tat tasmādanyat | na ca tadūrdhvagamanaṃ tasmād dhūmādanyat | sa evātra nyāya iti | evamutpādo vināśo'nyathātvaṃ ca tato bhinnamiva lakṡyate, na ca saṃskrtasya saṃskrtamanyad bhavatīti | na ca saṃskrtānāṃ rūpādīnāṃ tāvat saṃskrtatvaṃ lakṡyate grhṇatāpi svabhāvam | grhṇatāpi rūpādīnāṃ svabhāvam | yāvat prāgabhāvo na jñāyate | yāvat teṡāṃ rūpādīnāṃ prāgutpattyabhāvo na jñāyate | paścācca | kim ? abhāva:, prāgabhāvaśca pradhvaṃsābhāvaśca yāvanna jñāyate | santateśca viśeṡa: | yāvanna jñāyata iti varttate | tasmānna tenaiva tallakṡitaṃ bhavati | na tenaiva saṃskrtatvena saṃskrtatvaṃ lakṡyate | kiṃ tarhi ? prāgabhāvādibhistat saṃskrtatvaṃ lakṡyate | yadi hi rūpādīnāṃ svabhāvam grhṇan saṃskrtamiti grhṇīyāt, prāgabhāvaṃ na santateśca viśeṡamajñātvā tenaiva tallakṡitaṃ syāt | na tvevaṃ jānīta iti | na tenaiva tallakṡitaṃ bhavati | na ca tebhyo'pi rūpādibhyo dravyāntarāṇyeva jātyādīni vidyante | `jātirādi: pravāhasya' iti vistareṇa vacanāt | eṡāṃ sahabhūtatvāt | jātyādīnāṃ samānakālotpādatvāt | na; kāritrakālabhedāditi | naitadevam; kasmāt ? kāritrakālabhedāt, puruṡakārakālabhedādityartha: | tat pratipādayannāha- anāgatā hi jāti: kāritraṃ karotīti vistara: | kimanāgataṃ dravyato'sti nāstīti | anāgatameva tāvad dravyato nāstīti pratipāda- yiṡyate | kuto'nāgatā jāti: kāritraṃ karotītyabhiprāya: | satyapi tu tasminniti | satyapi tu dravyato'nāgate jātiranāgatāvasthāyāṃ kāritraṃ kurvatī kathamanāgatā sidhyati | aprāptakāritraṃ @209 sthityādayo'pi ca yugapat kāritre varttamānā ekakṡaṇa eva dharmasya sthitajīrṇavinaṡṭatāṃ prasañjeyu: | yadaiva hyenaṃ sthiti: sthāpayati tadaiva jarā jarayati anityatā vināśayatīti | kimayaṃ tatra kāle tiṡṭhatu, āhosvijjīryatu vinaśyatu vā ! yo'pi hi brūyāt-sthityādīnāmapi kāritraṃ krameṇeti ? tasya kṡaṇikatvaṃ bādhyate | athāpyevaṃ brūyāt-eṡa eva hi na: kṡaṇo yāvataitat sarvaṃ samāpyata iti ? evamapi tābhyāṃ sahotpannā sthitistāvat sthāpayati, na tu jarā jarayati, anityatā vā vināśayatīti | kuta etat ? sthiterbalīyastvāt | puna: kenābalīyastvam ? yadenāṃ saha dharmeṇānityatā nihanti | krtakrtyā puna: kartuṃ notsahate jātivat | sthāturyuktamanutsoḍhum | na hi śakyaṃ jātyādijanyaṃ varttamānatāmānītaṃ punarānetum | śakyaṃ tu khalu sthityā sthāpyamatyantaṃ sthāpayitum | ato na yuktaṃ yannotsahate | ko vā'tra pratibandha: ? te eva jarā'nityate | yadi hi te balīyasyau syātām, ------------------- hyanāgatamiti siddhānta:, sa virudhyeta, tasmād tad vaktavyam | kathaṃ varttamānā sidhyatīti | uparatakāritro'tīta iṡyate, jātiścānāgataiva | uparatakāritre hi vartamānāvasthāyāmevātītā prāpnotīti na varttamānā bhavediti varttamānalakṡaṇaṃ vaktavyamiti | aparisamāptakāritro varttamāna iti cet ? atīto varttamāna: syāt, atītasyāpi hi phaladānakāritramiṡyate | yadaiva hyenaṃ sthitiriti | vistara:-sthitijarāvināśavrttayo hyanyonyavipratiṡiddhā: | na hi sa eva dharmastiṡṭhati ca jīryati ca vinaśyati ceti yukto vyavasthāpayitum | tasya kṡaṇikatvaṃ bādhyata iti | prathamaṃ sthiti: sthāpayati, tato jarā jarayati, tato'nityatā vināśayati | kṡaṇatrayā-vasthānāt kṡaṇikatvaṃ bādhyata iti | eṡa eva hi na: kṡaṇa iti | kāryaparisamāptilakṡaṇa:, na tūtpattyanantaravināśalakṡaṇa ithyartha: | evamapīti vistara: | sahotpannānāṃ krameṇa kāritraṃ na yujyate | kuta etat ? sthitistāvat sthāpayati, na tu tasmin kāle jarā jarayati, nāpyanityatā vināśayatīti | puna: kenābalīyastvam | paścāt kenābalīyastvam | yadenāṃ yasmādenāṃ sthitiṃ saha dharmeṇa yasyāsau sthiti: | tena dharmeṇa sahānityatā nihanti | krtakrtyā puna: kartuṃ notsahate jātivaditi | yathā jāti: krtakrtyā janyaṃ janayitvā parikṡīṇaśaktirna punarjanayati, tathā sthitirapi tadvadeva na puna: sthāpayatīti | na śakyamiti vistara: | na varttamānatāmānītaṃ janyaṃ punarānetuṃ śakyate; anavasthāprasaṅgāt | śakyaṃ tu khalu sthityā sthāpyamatyantaṃ sthāpayitum; sthitervināśapratibandhalakṡaṇatvāt | te eva jarānityate iti | te eva jarānityate pratibandha:, yena sthiti: sthāpyamatyantaṃ sthāpayituṃ na śaknoti | jarā hi sthitiṃ durbalīkaroti, durbalāmanityatā nihantīti | @210 pūrvameva syātām | nivrttakāritrāyāṃ khalvapi sthitau te api na tiṡṭhata:, sa cāpi dharma iti, kathaṃ kutra vā kāritraṃ karttumutsahiṡyete, kiṃ vā punastābhyāṃ karttavyam | sthitiparigrahāddhi sa dharma utpannamātro na vyanaśyat | sa tu tayā'pyupekṡyamāṇo niyataṃ na sthāsyati-ayamevāsya vināśa: | syācca tāvadekasya dharmasyotpannasyāvināśa: sthiti:, vināśo'nityatā | jarā tu khalu sarvathātvena tathā; pūrvāparaviśeṡāt, vipariṇāmācca | atastadanyathātve'nya eva | uktaṃ hi- "tathātvena jarā'siddhiranyathātve'nya eva sa: | tasmānnaikasya bhāvasya jarā nāmopapadyate" || ( ) yo'pyāha nikāyāntarīya:-"vināśakāraṇaṃ prāpyānityatā vināśayati" iti ? tasya `harītakīṃ prāpya devatā virecayati' ityāpannaṃ bhavati, kiṃ punastāṃ kalpayitvā ! tata evāstu vināśakāraṇād vināśa:, cittacaittānāṃ ca kṡaṇikatvābhyupagamāt tadanityatāyā vināśakāraṇāpekṡatvāt sthityanityate kāritramabhinnakālaṃ kuryātāmityekasyaikatra kāle sthitivinaṡṭatā samprasajyate | tasmāt pravāhaṃ pratyetāni saṃskrtalakṡaṇānyuktānīti, evametat sūtraṃ sunītaṃ bhavati | --------------------- ācārya āha-yadīti sarvam | yadi hi te jarānityate balīyasyau syātāṃ pūrvameva syātāṃ sthitikāritrakāle | yata: sā sthitirna labhate kāritraṃ karttum | nivrttakāritrāyāmiti | vistara:-yadā nivrttikāritrā sthiti:, tadā te api jarānityate na tiṡṭhata:, sa cāpi dharma: | sthitikāritrāddhi teṡāṃ sthiti: kalpyate | tasmātte api na tiṡṭhata: | kathamatiṡṭhantyau jarānityate kutra vā dharmiṇyatiṡṭhati kāritraṃ kartum utsahiṡyete | kiṃ vā punastābhyāṃ jarānityatābhyāṃ karttavyam | sthitisāmarthyāddhi sa dharma utpannamātro na vinaṡṭo'bhūt | sa tayā uparatakāritrayā sthityā pyupekṡyamāṇo'sthāpyamāno dhruvaṃ na sthāsyatīti ayamevāsya vināśoyadidamanavasthānam | kiṃ punarjarānityatābhyāṃ kāryamityabhiprāya: | na ca tasmādeva tasyānyaprakāratā yujyata iti ? yadi sa eva nāsāvanyathā, athānyathā na sa eva | yayorhyanyathātvaṃ tayoranyatvaṃ drṡṭam, tadyathā- devadattayajñadattayo: | yo'pyāha nikāyāntarīya iti | āryasammatīya: | sa ghaṭādermudgarādikrto vināśa iti manyate | kālāntarāvasthāyi hi tasya rūpam | cittacaittānāṃ ca kṡaṇikatvam | ata ucyate cittacaittānāṃ ca kṡaṇikatvābhyupagamāt tadanityatāyāścittacaittānityatāyā vināśakāraṇānapekṡatvāt svayaṃ vinaśvaratvāt sthityanityate kāritraṃ yugapat kuryātām | atha ekasya cittasya caittasya vā yugapat sthitivinaṡṭatā anyonyaviruddhāpi samprasajyate | evametat sūtraṃ sunītamiti | yadetat-"trīṇīmāni, bhikṡava:, saṃskrtalakṡaṇāni" iti | @211 api ca-yadyanāgatā jātirjanyasya janikā, kimarthaṃ sarvamanāgataṃ yuga- pannotpadyate ? yasmāt janyasya janikā jātirna hetupratyayairvinā ||46|| na hi vinā hetupratyayasāmagryā jātirjanikā bhavati | hetupratyayānāmeva tarhi sāmarthyaṃ paśyāma:; sati sāmagrye bhāvād, asati cābhāvāt | na jāteriti hetupratyayā eva janakā: santa: | kiṃ ca bho: sarvaṃ vidyamānamupalabhyate, sūkṡmā api hi dharmaprakrtaya: saṃvidyante | jātamityeva tu na syād, asatyāṃ jātau ṡaṡṭhīvacanaṃ ca-rūpasyotpāda: iti, yathā- rūpasya rūpamiti | evaṃ yāvadanityatā yathāyogaṃ vaktavyā | tena tarhyanātmatvamapyeṡṭavyamanātmabuddhisiddhyartham | saṅkhyāparimāṇaprthaktvasaṃyoga- ------------------- sati sāmagrye bhāvāt, asati cābhāvāt iti | sati hetupratyayānāṃ sāmagrye bhāvāt janyasya, asati cābhāvāt | na jāte: | kim ? `sāmarthyam paśyāma:' ityadhikrtam | na hi hetupratyayasāmagrye'pi tajjanyaṃ kadācid bhavati, kadācinna bhavati | atra bhadantānantavarmā''ha-yathā cakṡurna vinālokādibhiścakṡurvijñānaṃ janayati, na cātastadutpattau na kāraṇam, evaṃ jātirna vinā hetupratyayairdharma janayati; na cātastadutpattau na kāraṇamiti ? atrocyate-asamānametat | cakṡurhi drṡṭasāmarthyaṃ satsvālokādiṡvandhānandhayoścakṡu- rvijñānasyānutpattyutpattidarśanāt, na tvevaṃ jātiriti | sūkṡmā api hi dharmaprakrtaya iti | tadyathā sparśādīnāṃ caitasikānāṃ prakrtaya: svabhāvā: du:parichedyatvāt sūkṡmā: | astyetadevam; adrśyamāno'pi kaściddharma: kāritreṇa nirdhāryate, na tvevaṃ jāti: nirdhāryate | sparśasya hi kāritraṃ bhagavataiva nirdhāritam-`ya: kaścid vedanāskandha: saṃjñāskandha: saṃskāraskandha: sarva: sa sparśaṃ pratītya' iti vistara: | jātamityeva tu na syādasatyāṃ jātāviti | svalakṡaṇāpekṡā rūpe rūpabuddhi: | na tu jātamiti svalakṡaṇāpekṡā jātabuddhi:; vedanādisvapi bhāvāt | tasmādarthāntarabhūtajātidravyāpekṡeyaṃ jātabuddhiriti nirdhāryate | ṡaṡṭhīvacanaṃ ca na syādrūpasyotpāda iti | vaiyadhikaraṇye hi ṡaṡṭhī nirdeśa: na samānādhikaraṇye, tenāha-yathā rūpasya rūpamiti | vaidharmyadrṡṭānta eṡa: | yathā rūpaṃ rūpādanyaditi krtvā ṡaṡṭhīnirdeśo na bhavati-rūpasya rūpamiti, tathā rūpasyotpāda iti na syāt | tasmājjātinimitto'yaṃ ṡaṡṭhīnirdeśa iti gamyate | evaṃ yāvadanityatā yathāyogaṃ vaktavyeti | sthitameva tu na syādasatyāṃ sthitau | ṡaṡṭhīvacanaṃ ca-rūpasya sthitiriti, yathā-rūpasya rūpam iti | jīrṇamityeva tu na syāt rūpasya jarāyām | ṡaṡṭhīvacanaṃ ca-rūpasya jareti, yathā rūpasya rūpamiti | tathā vinaṡṭamityeva tu na syādasatyāmanityatāyām | ṡaṡṭhīvacanaṃ ca-rūpasya vināśa iti, yathā rūpasya rūpamiti | @212 vibhāgaparatvāparatvasattādayo'pi tīrthakaraparikalpitā abhyupagantavyā ekadvimahadaṇu- prthaksaṃyuktavibhaktaparāparasadādibuddhisiddhyartham | ṡaṡṭhīvidhānārthaṃ ca-rūpasya saṃyoga iti | eṡā ca ṡaṡṭhī kathaṃ kalpyate-rūpasya svabhāva iti ! tasmāt prajñaptimātramevaitada- bhūtvābhāvajñāpanārthaṃ kriyate jātamiti | sa cābhūtvābhāvalakṡaṇa utpādo bahuvikalpa: | tasya viśeṡaṇārthaṃ rūpasyotpāda iti ṡaṡṭhīṃ kurvanti-yathā rūpasaṃjñaka evotpāda: pratīyeta, mā'nya: pratyāyīti | tadyathā- candanasya gandhādaya:, śilāputrakasya śarīramiti | evaṃ sthityādayo'pi yathāyogaṃ veditavyā: | yadi jātyā vinā jāyate, kasmādasaṃskrtamapyākāśādikaṃ na jāyate ? ------------------- tena tarhīti vistara: | yadi jātamityevamādibuddhisiddhyarthaṃ ṡaṡṭhīvidhānārthaṃ ca jātyādaya: kalpyante, anātmatvamapyeṡṭavyam, na hi nirnimittānātmabuddhirbhavitumarhati | athānātmatvaṃ prajñaptisadiṡyate, tannimittā nātmabuddhi: ? jātyādyapi prajñaptisadeṡṭavyam, tannimittā ca jātyādi- buddhiriti | sādhanaṃ cātra "prajñaptisajjātyādi, dravyasadapekṡya grhyamāṇatvādanātmatvavat" iti | sattādayo'pīti | ādiśabdena dravyatvarūpaghaṭatvādi grhyate | ekaṃ rūpaṃ dve rūpe mahadaṇu prthak saṃyuktaṃ vibhaktaṃ paramaparaṃ sad rūpamiti | tathā dravyametad, rūpamidam, ghaṭo'yamityevamādi- buddhisiddhyarthaṃ saṃkhyādayo'pi vaiśeṡikaparikalpitā abhyupagantavyā: | ṡaṡṭhīvidhānārthaṃ ca rūpasya saṃyoga iti | saṃyogagrahaṇamudāharaṇamātram | rūpasya vibhāga:, paratvāparatvamityevamādyapi yojyam | eṡā ca ṡaṡṭhī kathaṃ kalpyate-rūpasya svabhāva iti | na hi vaibhāṡikāṇāṃ rūpādanyo rūpasya svabhāva iṡṭa: | jātamiti | jātameva na vinaṡṭamityabhūtvābhāvajñāpanārthaṃ kriyate prajñapti: | bahuvikalpa iti | bahubhedo rūpavedanādibhedāt | tasya viśeṡaṇārthaṃ rūpasyotpāda iti | na vedanādīnāmutpāda iti viśeṡaṇāthaṃ ṡaṡṭhī kurvanti | mā anya: pratyāyi rūpasaṃjñaka evotpādo na vedanādisaṃjñaka iti | drṡṭāntaṃ kathayanti-candanasya gandhādaya:, śilāputrakasya śarīramiti | anarthāntarabhāve'pi ṡaṡṭhīnirdeśa: kriyate | gandhādisamūhamātraṃ hi candanamiti bauddhasiddhānta: | vaiśeṡikasiddhāntāpekṡayā tvasiddhaścandana ityaparo drṡṭānta: upanyasyate-śilāputrakasya śarīramiti | śilāputrakaśarīrayorvaiśeṡikāṇāmapi siddhānte nārthāntarabhāva: | bhavati ca ṡaṡṭhīnirdeśa: | arthāntaraparikalpakrto hi tathā nirdeśa: | evaṃ sthityādayo'pi yathāyogaṃ veditavyā iti | tasmāt prajñaptimātramevedaṃ pravāhāvasthāna- jñāpanārthaṃ kriyate-sthitamiti | sa ca pravāhāvasthānalakṡaṇā sthitirbahuvikalpā | tasyā viśeṡaṇārthaṃ rūpasya sthitiriti ṡaṡṭhī kurvanti, yathā rūpasaṃjñakaiva sthiti: pratīyeta, mānyā pratyāyīti | tathā prajñaptimātramevaitat pūrvāparaviśeṡajñāpanārthaṃ kriyate-jīrṇamiti | sā ca pūrvāparaviśeṡalakṡaṇā jarā bahuvikalpā | tasyā viśeṡaṇārthaṃ jareti ṡaṡṭhī kurvanti, yathā rūpasaṃjñakaiva jarā pratīyeta, mānyā pratyāyīti | tathā prajñaptimātramevaitat pravāhanivrttijñāpanārthaṃ kriyate-vinaṡṭamiti | sa ca pravāhanivrttilakṡaṇo vināśo bahuvikalpa: | tasya viśeṡaṇārthaṃ @213 jāyata ityabhūtvā bhavati | asaṃskrtaṃ ca nityamastīti na jāyate | yathā ca dharmatayā na sarvaṃ jātimadiṡyate, tathā na sarvaṃ jāyata ityeṡṭavyam | yathā ca tulye jātimattve tadanye pratyayāstadanyasyotpādane na samarthā bhavanti, evamevāsaṃskrtasyotpādane sarve'pyasamarthā: syu: | siddhā eva tu dravyabhāvena jātyādaya iti vaibhāṡikā: | na hi dūṡakā: santītyāgamā apāsyante, na hi mrgā: santīti yavā nopyante, na hi makṡikā: patantīti modakā na bhakṡyante ! tasmāddoṡeṡu pratividhātavyam, siddhāntaścānusartavya: ||46|| uktāni lakṡaṇāni || nāmakāyādaya: katame ? nāmakāyādaya: saṃjñāvākyākṡarasamuktaya: | --------------------- rūpasya vināśa iti ṡaṡṭhīṃ kurvanti, yathā rūpasaṃjñaka eva vināśa: pratīyeta, mānya: pratyāyīti | sarvatra ca drṡṭāntadvayaṃ vaktavyam | tadyathā candanasya gandhādaya:, śilāputrakasya śarīramiti | yathā ca dharmatayeti | dharmatā dharmaprakrti:, dharmasvabhāva:, dharmaśailītyartha: | dharmatā dharmaprakrtiriti kuta etat ? cakṡu: samrddhe śūnyaṃ nityena dhruveṇa śāśvatenāvipariṇāma- dharmeṇātmanātmīyena ca | tat kasya heto: ? prakrtirasyaiṡeti | yathā ca na sarvaṃ jātimadiṡyate ākāśādi, tathā dharmatayā na sarvaṃ jāyata ityeṡṭavyam | na hyatra kiñcit kāraṇamasti yat saṃskrtameva jātimad bhavati, nāsaṃskrtamityanyatra dharmatāyā: | evamasatyāmapi jātau saṃskrta- mevotpadyate, nāsaṃskrtamiti | yathā ca tulyajātimatāṃ keṡāñcid rūpavedanādīnām | tadanye pratyayā:, tebhya: rūpotpattipratyayebhyo'nye vedanādyutpattipratyayāstadanye, te tadanye pratyayāsta- danyasyotpādane na samarthā bhavanti | tebhyo vedanādibhyo'nyat tadanyat, kiṃ tat ? rūpam, tasya tadanyasya te vedanādipratyayā utpādane yathā na samarthā bhavanti; evama saṃskrtasyākāśāderutpādane sarve'pi rūpavedanādipratyayā na samarthā: syuriti | pūrvaṃ svabhāvaniyamenoktam, idānīṃ śakti- niyameneti | na hi dūṡakā: santi iti | vistara:-yathā na mrgā: santīti yavā nopyante | upyanta evetyartha: | dvau pratiṡedhau prakrtamarthaṃ gamayata:-yathā na makṡikā: patantīti modakā na bhakṡyante | kiṃ tarhi ? bhakṡyanta eva | tathā na dūṡakā: santītyāgamo'bhidharmaśāstrāṇyapāsyante | tasmāddoṡeṡu pratividhātavyam, doṡeṡu vyavasthāpiteṡu parihāra: kartavya: | siddhāntaścānusartavya: | na parityājya ityabhiprāya: ||46|| "nāmakāyādaya: saṃjñāvākyākṡarasamuktaya:" iti | saṃjñāsamuktayo nāmakāyā:, vākya- samuktaya: padakāyā:, akṡarasamuktayo vyañjanakāyā: | saṃjñākaraṇamiti lokabhāṡeyam | saṃjñākaraṇam, nāmadheyamiti paryāya: | tathā hi loke vaktāro bhavanti-`devadatta:' iti asya saṃjñākaraṇamiti | saṃjñāyā: karaṇaṃ saṃjñākaraṇam, yena saṃjñā caitasiko dharma: kriyate janyate | saṃjñaiva karaṇaṃ saṃjñākaraṇam | saṃjñāgrahaṇaṃ cānyakaraṇa- @214 ādigrahaṇena padavyañjanakāyagrahaṇam | tatra saṃjñākaraṇaṃ nāma, tadyathā-rūpam, śabda ityevamādi: ! vākyaṃ padam, yāvatā'rthaparisamāpti:, tadyathā-"anityā bata saṃskārā:" ityevamādi, yena kriyāguṇakālasambandhaviśeṡā gamyante | vyañjanam = akṡaram, tadyathā-a, ā ityevamādi | nanu cākṡarāṇyapi lipyavayavānāṃ nāmāni ? na vai lipyavayavānāṃ pratyāyanārtha- makṡarāṇi praṇītāni, akṡarāṇāmeva tu pratyāyanārthaṃ lipyavayavā: praṇītā: | kathamaśrūya- māṇāni lekhyena pratīyeranniti nākṡarāṇyeṡāṃ nāmāni | eṡāṃ ca saṃjñādīnāṃ samuktayo nāmādikāyā: | "uca samavāye" (mā^ dhā^ ------------------- nivrtyartham, karaṇagrahaṇaṃ caitasikaviśeṡaṇārtham | yadi hi saṃjñā nāmetyucyeta, caitasiko'pi sambhāvyeta | tata: puna: saṃjñākaraṇaṃ nāma rūpaṃ śabdo raso gandho vetyevamādi | vākyaṃ padamiti | padyate gamyate'neneti | padaṃ tu suptiḍantaṃ padaṃ grhyate | tenāhu:- yāvatārthaparisamāptistadyathā "anityā bata saṃskārā:" ityevamādīti | ādiśabdena "utpādavyayadharmiṇa:, utpadya hi nirudhyante, teṡāṃ vyupaśama: sukham" ityevamādi | asyā gāthāyā evamarthaṃ vyācakṡate-`anityā bata saṃskārā:' iti pratijñā, `utpādavya- yadharmiṇa:' iti hetu:, yasmādutpādavyayadharmavantastasmādanityā iti paricchidyante | `utpadya hi nirudhyante' iti drṡṭānta: | ya utpadyante nirudhyante ca te'nityā: | tadyathā ghaṭādaya:, yathā ca saṃskārā iti | apare punarvyācakṡate-asiddhahetusādhanārthametaditi | kathametad gamyate-utpādavyaya- dharmiṇasta iti ? yasmādete utpadyanirudhyamānā drṡṭā iti | aparevarṇayanti-anityā bata saṃskārā utpādavyayadharmiṇa iti paryāyadvayametaducyate | kasmād ? ityāha-yasmādutpadya nirudhyanta iti hetuvacanam | teṡāṃ vyupaśama: sukham | ye hyanityāste du:khā:, atasteṡāṃ vyupaśama: sukhamiti vineyajanaṃ niyojayati | yena kriyāguṇakālasambandhaviśeṡā gamyante | sāvyayakārakaviśeṡaṇaṃ vākyamiti vākyavido vadanti | tadyathā-pacati paṭhati gacchatīti, krṡṇo gauro rakta: iti, pacati pakṡyatyapākṡīditi kriyāguṇakālānāṃ sambandhaviśeṡā gamyante tat padam | tathā hi sāmānye padānāṃ yadviśeṡe'vasthānaṃ sa vākyārtha ityāhu: | tadeva svalakṡaṇābhidyotakaṃ nāma kriyādi- sambandhaviśeṡābhidyotakaṃ padamityuktaṃ bhavati | vyañjanamakṡaramiti | varṇa ityartha: | na tu hal eva; acāmapi vyañjanakatveneṡṭatvāt | nanu cākṡarāṇyapi lipyavayavānāṃ nāmānīti | lipayo manuṡyādibhi: pattrādiṡu ye likhitā:, teṡāmakṡarāṇi nāmāni | rūpanāmagrahaṇe rūpapratītivad vyañjanagrahaṇe lipipratīti: | ato vyañjanamapi lipyavayavānāṃ nāma bhavatīti lakṡaṇasāṅkaryam | tataśca yadabhipretam-nāmno vyatiriktamanyadeva vyañjanamakṡaramiti, tannopapadyate | na vai lipyavayavānāmiti | vistara:- @215 4.114) paṭhanti, tasya `samukti:' ityetad rūpaṃ bhavati | yo'rtha: samavāya iti, so'rtha: samuktiriti | tatra nāmakāyastadyathā- rūpaśabdagandharasaspraṡṭavyānītyevamādi | padakāyastadyathā-"sarve saṃskārā anityā:", "sarve dharmā anātmāna:", "śāntaṃ nirvāṇam", ityevamādi | vñjanakāyastadyathā-ka, kha, ga, gha, ṅetyevamādi | nanu ca te vāksvabhāvatvācchabdātmakā iti rūpasvabhāvā bhavanti, kasmāccitta- viprayuktā ityucyante ? naite vāksvabhāvā: | ghoṡo hi vāk, na ca ghoṡamātreṇārthā: pratīyante | kiṃ tarhi ? vāṅnāmni pravarttate, nāma arthaṃ dyotayati | na vai ghoṡamātraṃ vāk, yena tu ghoṡeṇārtha: pratīyate sa ghoṡo vāk | kena punarghoṡeṇārtha: pratīyate ? yo'rtheṡu krtāvadhirvaktrbhi:, tadyathā-gaurityeṡa śabdo navasvartheṡu krtāvadhi:- "vāgdigbhūraśmivajreṡu paśvakṡisvargavāriṡu | navasvartheṡu medhāvī gośabdamupadhārayet" || ( ) iti | yo'pi hi manyate-nāmārthaṃ dyotayatīti ? tenāpyetadavaśyamabhyupagantavyaṃ yadi pratītapadārthakaṃ bhavatīti | taccaitacchabdamātrād pratītapadārthakāt sidhyatīti kimarthāntaraṃ nāma kalpayitvā ! ------------------- viparītametaditi vyācaṡṭe | yattu vyañjanagrahaṇe lipipratītiriti, tat pratyāyyapratyāyakabhāvena saṃketitatvāt, na tu tannāmabhāvāt | samuktiriti | `uca samavāye' (mā^ dhā^ 4.114) ityetasya dhāto: ktini `samukti:' ityetad rūpaṃ bhavati | yo'rtha: samavāya iti so'rtha: samuktiriti | samavāya ityartha: | nanu ca te iti | sautrāntikavacanam | naite vāksvabhāvā iti vistareṇa vaibhāṡikavacanam | na ca ghoṡamātreṇeti, nānakṡarātmakena ghoṡeṇārtho'vagamyate, kiṃ tarhi ? vāṅnāmni pravarttate, tannāmātmarūpatāmiva vāca āpādayadarthatvaṃ dyotayati | tāṃ vācamupādāya padārthaṃ dyotayati, pratyāyayatītyartha: | sautrāntika āha-na vai ghoṡamātraṃ vāgiti | vistara:-na vayaṃ ghoṡamāṇaṃ vāgiti varṇayāma:, kaścideva tu ghoṡo varṇātmaka: | saiva vāgyo'rtheṡu krtāvadhi: | krtamaryāda: | etena saṅketāpekṡa: śabdo'rthaṃ pratyāyayati, na ya: kaścicchabda iti darśayati, krtasaṅketa: śabdo'rthaṃ pratyāyayatīti | taccaitacchabdamātrāt pratītapadārthakāt sidhyatīti | taccaitadarthadyotanaṃ nāmarahitācchabdā- jjātyādyabhidheyapadārthakāt sidhyatītyayamasyārtha iti | @216 idaṃ cāpi na jñāyate-kathaṃ vāṅ nāmni varttata iti, kiṃ tāvadutpādayati ? āhosvit prakāśayati ? yadyutpādayati, ghoṡasvabhāvatvād vāca: sarvaṃ ghoṡamātraṃ nāmotpādayiṡyati | yādrśo vā ghoṡaviśeṡa iṡyate nāmna utpādaka:, sa evārthasya dyotako bhaviṡyati | atha prakāśayati, ghoṡasvabhāvatvād vāca: sarva ghoṡamātraṃ nāma prakāśayiṡyati | yādrśo vā ghoṡaviśeṡa iṡyate nāmna: prakāśaka:, sa evārthasya dyotako bhaviṡyati | na khalvapi śabdānāṃ sāmagryamasti kṡaṇaikamilanam | na caikasya bhāgaśa utpādo yukta iti kathamutpādayantī vāṅ nāmotpādayet ! kathaṃ tāvadatītāpekṡa: paścimo vijñaptikṡaṇa utpādayatyavijñaptim ? evaṃ tarhi paścime śabde eva nāmna utpādādayo'pi tamevaikaṃ śrṇoti so'pyarthaṃ pratipadyeta | ------------------- yadyutpādayatīti | vistara:-vāci satyāṃ sa cittaviprayukta utpadyata itīṡyate, tenāśaṅkyate-yadyutpādayatīti | evaṃ cet sarvaṃ ghoṡamātraṃvrṡabhādi garjitamapi nāmotpādayiṡyati, ghoṡasvabhāvā vāgiti krtvā | brūyāstvam-viśiṡṭa eva ghoṡo yo varṇātmaka: sambhāvita:, sa eva nāmotpādayatīti ? atrocyate-yādrśo vā ghoṡaviśeṡa iṡyate nāmna: utpādaka:, sa evārthasya dyotako bhaviṡyati | na tu sa cittaviprayukta ityabhiprāya: | atha prakāśayatīti | vistara:-ghoṡeṇotpadyamānena sa cittaviprayukta utpadyate, sa taṃ prakāśayatyarthadyotanāyeti yadīṡyate ? atrocyate-sarvaṃ ghoṡamātraṃ nāma prakāśayiṡyatīti pūrvavad vācyam | na khalvapi śabdānāṃ sāmagryamastīti | yadanekākṡaraṃ nāma tadutpattiparikalpo'nekaśabdāpekṡa: | tenaivaṃ vicāryate-ihoccaritapradhvaṃsina: śabdā:, tasmādeṡāṃ yugapadavasthānaṃ nāsti | ekasya ca dravyasato dharmasya bhāgaśa: khaṇḍaśa utpādo na yukta:, yathā ghaṭapaṭāde: prajñaptisata: kalpyata iti kathamutpādayantī vāṅnāmotpādayet | yadā tadutpādayati tadā kathaṃ sā tadutpādayatīti vākyārtha: | varttamānā hi vāṅ nāmotpādayantyutpādayet, na ca sarve vākchabdakṡaṇā yugapad varttamānā bhavanti | yadā hi rūpamiti ra śabdo varttamāno bhavati tadā ūkārapakārākārā anāgatā bhavanti, yadā ūkāro varttamāno bhavati tadā raśabdo'tīta: pakārākārāvanāgatau, evaṃ pakārākārāvapi kramaśo yadā varttamānau bhavatastadā itare na varttamānā:-ityevaṃ sā vāṅnāma naivotpādayet | brūyāstvam-varttamāno raśabdastasya rūpanāmna: pūrvaṃ bhāgamutpādayati, ūśabdo'pi varttamāno dvitīyaṃ bhāgam, evaṃ yāvadakāraśabdastasya caturthabhāgamutpādayatīti ? tadayuktam; ekasya dharmasya bhāgaśa utpādāsambhavāditi | uktametat | kathaṃ tāvadatītāpekṡa: paścimo vijñaptikṡaṇa: utpādayatyavijñaptimiti | prātimokṡa- saṃvarasamādāne kāyavāgvijñaptaya: pravarttante, tāsāṃ nāsti sāmagryam | atha cātītakāyavāgvijñapti- kṡaṇāpekṡa: paścimo vijñaptikṡaṇa: prātimokṡasaṃvarasaṃgrhītāmavijñaptimutpādayati, evamatīta- śabdakṡaṇāpekṡa: paścimo vākchabdakṡaṇo nāmotpādayatīti | evaṃ tarhīti vistara: | paścimaśabda eva nāmna utpādāt yo'pi tamevaikaṃ śrṇoti yo'pi paścimamevaikaṃ śabdaṃ śrṇoti rūpamiti | @217 athāpyevaṃ kalpyeta-vāg vyañjanaṃ janayati, vyañjanaṃ tu nāmeti ? atrāpi sa eva prasaṅga:; vyañjanānāṃ sāmagryābhāvāt | eṡa e tu prasaṅgo nāmna: prakāśakatve vāca: | vyañjanaṃ cāpi vāgviśiṡṭaprājñā apyavahitacetaskā lakṡaṇata: paricchettuṃ notsahanta iti vyañjanasyāpi vāṅnaivotpādikā, na prakāśikā yujyate | athāpyarthasahajaṃ nāma jātyādivadiṡyeta ? evaṃ satyatītānāgatasyārthasya varttamānaṃ ------------------- so'pyarthaṃ pratipadyeta | so'pi rūpanāmārthaṃ grhṇīyāt; tannāmotpatte: | na caivaṃ pratipadyate | tasmādayuktametat | athāpyevaṃ kalpyeta iti vistara: | kṡaṇapratibhāsā varṇavāg, vyañjanamapi tatpratibhāsamiti pakṡāntaramupanyasyate | vāg vyañjanaṃ janayati, vyañjanaṃ tu nāma janayatīti | atrāpi sa eva prasaṅgo vyañjanānāṃ sāmagryābhāvāt | katham ? na khalu vyañjanānāṃ sāmagryamasti | na caikasya dharmasya bhāgaśa utpādo yukta iti kathamutpādayad vyañjanaṃ nāmotpādayet, kathaṃ tāvadatītāpekṡa: paścimo vijñaptikṡaṇa: utpādayatyavijñaptim ! evaṃ tarhi paścima eva vyañjane nāmna utpādād yo'pi tamevaikaṃ paścimaṃ vyañjanotpādakaṃ śabdaṃ śrṇoti, yo vā tadevaikaṃ paścimaṃ vyañjanaṃ śrṇoti, so'pyarthaṃ pratipadyeta | eṡa eva tu prasaṅgo nāmna: prakāśakatve vāca iti | na khalvapi śabdānāṃ sāmagryamasti | na caikasya dharmasya bhāgaśa: prakāśo yukta iti kathaṃ prakāśayantī vāṅnāma prakāśayet | kathaṃ tāvadatītāpekṡa: paścimo vijñaptikṡaṇa: prakāśayatyavijñaptim | evaṃ tarhi paścima eva śabde nāmna: prakāśād yo'pi tamevaikaṃ prakāśayati, vyañjanaṃ tu nāmeti ? atrāpi sa eva prasaṅga:; vyañjanānāṃ sāmagryābhāvāt | yasya tarhi śabdamātraṃ nāmānekākṡaraṃ ca nāma bhavati, na ca śabdānāṃ sāmagryamasti, tasya kathaṃ nāmārthaṃ pratyāyayati ? sarvākṡarasmrtyanantaratvādarthapratipatte: | ata eva ca nāntarīya- kanyāyena prathamākṡaraśravaṇakāla eva śeṡākṡarānusmrtibalena kaścidarthaṃ pratipadyata eveti | vyañjana- syāpi vāṅnaivotpādikā na prakāśikā yujyata iti | pūrvaśabdasyotpādyaṃ śabdasya vyaṅgyaṃ vā vyañjanamabhyupagamya doṡa udgrāhita:, idānīṃ śabdavyatiriktānupalabdherutpādyavyaṅgyatvamapi tasya nāstīti tadevonmūlayati | na tu śabdānāṃ sāmagryabhāvāditi doṡo vaktavya: | na hyanekaśabdāpekṡā vyañjanapratipatti: | api ca-ghoṡasvabhāvatvād vāca: sarvaṃ ghoṡamātraṃ vyañjanamutpādayiṡyati, prakāśayiṡyati vā | yādrśo vā ghoṡaviśeṡa iṡyate vyañjanasyotpādaka: prakāśako vā, sa eva vyañjanārthaṃ kariṡyatīti | athāpyarthasahajaṃ nāma jātyādivadiṡyeteti | vistara:-atha sahaje nāmni kalpyamāne vācotpādyaṃ prakāśyaṃ vā nāmetyevamādighoṡaprasaṅgo na bhaviṡyatīti matvā pakṡāntaramidaṃ vikalpyate | yathā jātyādīni lakṡaṇānyarthasahajānyeveṡyante, nātītānāgatasyārthasya varttamānāni bhavanti | evameva yadi nāmeṡyeta, atītānāgatasyārthasya varttamānaṃ nāma na syāt | tataścātītānāgatārtha- @218 nāma na syād | apatyānāṃ pitrbhiryatheṡṭaṃ nāmāni kalpyanta iti katamannāma tat sahajaṃ syāt ! asaṃskrtānāṃ ca dharmāṇāṃ kena sahajaṃ nāma na syāt ityaniṡṭireveyam | yadapyuktaṃ bhagavatā- "nāmasanniśritā gāthā gāthānāṃ kavirāśraya:" ( ) iti | tatrārtheṡu krtāvadhi: śabdo nāma, nāmnāṃ ca racanāviśeṡo gātheti nāmasanniśritā bhavati | racanāviśeṡaśca dravyāntaraṃ nopapadyate, paṃktivat, cittānupūrvyavacca | astu vā vyañjanamātrasya dravyāntarabhāvaparikalpanā | tatsamūhā eva nāmakāyādayo bhaviṡyantītyapārthikā tatpraklrpti: | santyeva tu viprayuktasaṃskārabhāvanā nāmakāyādayo dravyata iti vaibhāṡikā: | na hi sarve dharmāstarkagamyā bhavantīti | atha kiṃpratisaṃyuktā ete nāmakāyādaya: sattvākhyāsattvākhyā vipākajā aupacayikā nai:ṡyandikā: kuśalā akuśalā avyākrtā iti vaktavyam ? āha- kāmarūpāptasattvākhyā ni:ṡyandāvyākrtā: ------------------- vyavahāro na śakyeta karttum | na hyatītānāgataṃ nāmārthaṃ dyotayitumarhati, yathātītānāgatā vāṅnāma notpādayituṃ vyañjayituṃ cārhati | nāmabahutve ca na sahajaṃ nāma paricchidyeta | asaṃskrtānāṃ cānutpattimattvāt sahajaṃ nāma na syādityaniṡṭireveyam | na karttavyaiveyamiṡṭirityabhiprāya: | nāmasanniśritā gāthā iti | gāthā = vākyam | sā nāmāni sanniśritā; nāmasūtpanneṡu bhāvāt | tasmāt santi nāmāni vākyaṃ ceti vacanāvakāśo'sti ? ityāha-tatrārtheṡu krtāvadhi- śabdo nāmeti | vistara:- arthakrtāvadhiśabdasvabhāvānāṃ nāmnāṃ racanāviśeṡo gāthā | vinyāsa- viśeṡa ityartha: | paṃktivaditi | yathā paṃkti: pipīlikādīnāṃ racanāviśeṡa:, na tato dravyāntara- mupapadyate, tadvat | ekakālavarttināṃ pakṡipipīlikādīnāṃ racanāviśeṡa: paṃktirityucyate, krama- varttināṃ tu śabdānāṃ na racanāviśeṡa:, tena vaiṡamyamiti vacanāvakāśamabhisamīkṡya dvitīyo drṡṭānta upanyasyate-cittānupūrvyavacceti | yathānukramavarttibhyaścittebhyo nānyadānupūrvyamasti, tadvat | apārthikā tat praklrptiriti | niṡprayojanā nāmapadayorarthāntaraparikalpanetyartha: | na hi sarve dharmāstarkagamyā iti | kecideva tarkagamyā:, na sarve | ye hi tathāgata- jñānagocarapatitā eva, na te tarkagamyā ityabhiprāya: | cittaviprayuktaprabhedavivakṡayedamupanyasyate-atha kiṃpratisaṃyuktā iti | vistara:- kasmin dhātau pratisaṃyuktā: kiṃpratisaṃyuktā: | sattvākhyāsattvākhyeti kimiti | "kāmarūpāptasattvākhyā niṡyandāvyākrtā:" iti | kāmarūpāptā eva, sattvākhyā eva, niṡyandā eva, avyākrtā eva cetyavadhāraṇam | @219 kāmāptā:, rūpāptāśceti | ārūpyāptā api santi, te tvanabhilāpyā ityapare | sattvākhyā ete | yaśca dyotayati sa tai: samanvāgata:, na yo dyotyate | nai:ṡyandikā anivrtāvyākrtāśca | yathā caite nāmakāyādaya: sattvākhyā nai:ṡyandikā anivrtāvyākrtāśca, tathā ||47|| sabhāgatā sā tu punarvipākāpi na kevalaṃ nai:ṡyandikī kāmarūpārūpyāvacarī, āptayo dvidhā | prāptayo nai:ṡyandikya:, vipākajāśca | lakṡaṇāni ca, dvidheti varttate, prāptivat | ni:ṡyandā: samāpattyasamanvayā: ||48|| dve acittasamāpattī asamanvāgamaśca nai:ṡyandikā eva | śeṡameṡāṃ vaktavyamuktam | ------------------- te tvanabhilāpyā iti | te tvārūpyāptā nāmakāyādayo'kathyā:; vācastatrābhāvāt | kathaṃ te santīti gamyante ? yadā te nābhilapyante | tasmāt kāmarūpāptā eva, nārūpyāptā iti vaibhāṡikā: | sattvākhyā eva ca; sattvaprayatnābhinirvrtavarṇādisvabhāvatvāt | yaśca dyotayati, sa tai: samanvāgata iti | kuta: punariyamāśaṅkā-anyonyasya tai: samanvāgama: syāditi ? asyedaṃ nāmeti vyapadeśāt | yathā cakṡurindriyeṇa draṡṭaiva samanvāgato na drśya: sattva:, yathā dyotayitaiva tai: samanvāgato na dyotya: | naiṡyandikā: | sabhāgahetujanitvāt | na vipākajā:, icchāta: pravrtte: | naupacayikā:, kasmāt ? samucchinnakuśalamūlakāmavītarāgāṇāmapi tatsamanvāgama- prasaṅgāt | itarathā hi yadā samucchinnakuśalamūla: kuśalān dharmān dyotayati, tadāsya kuśaladharmasamanvāgama: syāt | evaṃ kāmavītarāgasyāpyakuśaladharmadyotane yojyam | tasmāda- nivrttāvyākrtā eva; anivrttāvyākrtānāṃ kuśalākuśalairavirodhāt ||47|| tathā "sabhāgatā" iti | tathāśabdena sattvākhyanaiṡyandikāvyākrtatvameva sabhāgatāyā atidiśyate; tridhātvāptāyā apavādarūpeṇa vakṡyamāṇatvāt | sā tu iti | tuśabdo viśeṡaṇārtha: | nāmakāyādibhyo hi sabhāgatā viśiṡyate | katham ? ityāha--"vipākāpi" iti | vipākajāpītyartha: | na kevalamiyaṃ naiṡyandikī, kiṃ tarhi ? vipākajāpīti | na tvaupacayikī; tathaiva cayābhāvāt | "āptayo dvidhā" iti | dvidhāśabdena naiṡyandikavipākajatvaprabhedāveva prāptīnāmucyete, prabhedāntaratvoktatvāt | lakṡaṇānāmapi jātyādīnāṃ tāveva prabhedāvevameva vaktavyau | asamanvāgama: aprāpti:, sānivrttāvyākrtāpi na vipākajā | na hi vipākasyāpyasamanvāgamo vipāko bhavitumarhati | tathā hyakuśalasya kuśalasāsravasya ca vipāka iṡyate | na cānayoraprāptirvipāko bhavitumarhati | yo hi buddhipūrvakaścetanātmakastatsamprayuktasamuttho vā dharma: sa vipākahetu: | na cāsamanvāgama evaṃ buddhipūrvakakarmakrta ityato na vipākaja: | śeṡameṡāṃ vaktavyamuktamiti | @220 śeṡayoścāsaṃjñikajīvitayo:, ato na punarbrūma: | kathaṃ prāptyādīnāṃ sattvākhyatoktā ? samanvāgamavacanāt | kathaṃ lakṡaṇānāṃ sattvāsattvākhyatoktā ? sarvasaṃskrtasahabhūtvāt ||48|| uktā viprayuktā: || yattūktam-"janyasya janikā jātirna hetupratyayairvinā" (abhi^ ko^ 2.46) iti, ka ime hetava: ? ke ca pratyayā: ? ------------------- eṡāṃ prāptilakṡaṇasamāpattyasamanvāgamānāṃ vaktavyaṃ vyākhyātavyamuktaṃ vyākhyātamityartha: | kiṃ puna: taccheṡamiti ? dhātvāptatā, sattvāsattvākhyatā, kuśalākuśalāvyākrtatā ca | kathaṃ punastaduktam ? prāptestāvaddhātvāptatoktā, `svadhātukā tadāptānām" (abhi^ ko^ 2.37) iti vacanāt | sattvākhyatoktā, samanvāgamavacanāt | na hyasattvasaṅkhyātena saṃskrtena santi samanvāgamā:; "prāptyaprāptī svasantānapatitānām" (abhi^ ko^ 2.36) iti vacanāt | kathaṃ kuśalākuśalāvyākrtatoktā ? "śubhādīnāṃ śubhādikā" (abhi^ ko^ 2.37) iti vacanāt | lakṡaṇānāmapi traidhātukapratisaṃyuktatoktā, "sarva saṃskrtalakṡaṇai:" (abhi^ ko^ 2.23) iti vacanāt | sattvāsattvākhyatāpyata evoktā:; sarvaṃ saṃskrtasahabhūtatvāt | ata eva ca kuśalākuśalāvyākrtatāpyuktā; "caittā dvau saṃvaro teṡāṃ cetaso lakṡaṇāni ca | cittānuvarttina: kālaphalādiśubhatādibhi:" || (abhi^ ko^ 2.51) iti vacanāt | asaṃjñisamāpatte rūpadhātvāptatoktā, "dhyāne'ntye" (abhi^ ko^ 2.42) iti vacanāt | kuśalatāpi "śubhā" (abhi^ ko^ 2.42) iti vacanāt | sattvākhyatāpyata eva, "upapadyavedyaiva" (abhi^ ko^ 2.42) iti vacanāt | nirodhasamāpatterapyārūpyadhātvāptoktā, "bhavāgrajā" (abhi^ ko^ 2.43) iti vacanāt | kuśalatāpi "śubhā" (abhi^ ko^ 2.42) iti vacanāt, sattvākhyatāpyata eva, kuśalasaṃskrtatvāt | asamanvāgamasya tridhātvāptatoktā, "kāmādyāptamalānāṃ" ca (abhi^ ko^ 2.40) iti vacanāt | sattvākhyatā, samanvāgamavacanāt | avyākrtatāpyuktā, "akliṡṭāvyākrtā prāpti:" (abhi^ ko^ 2.39) iti vacanāt | śeṡayoścāsaṃjñikajīvitayo: | kim ? vaktavyamuktamiti varttate | āsaṃjñikasya rūpāptasattvākhyavipākāvyākrtatoktā, "vipākaste brhatphalā:" (abhi^ ko^ 2.41) iti vacanāt | jīvitasya tridhātvāptatoktā:, "āyurjīvitam" (abhi^ ko^ 2.45) iti vacanāt | āyuṡaśca traidhātukatvāt | sattvākhyatāpyuktā, "vipāko jīvitam" (abhi^ ko^ 2.10) iti sūtrāt | vipāko hi sattvākhya eva, "vipāko'vyākrto dharma: sattvākhyo vyākrtodbhava:" (abhi^ ko^ 2.58) iti vacanāt | ata evāsyānivrttāvyākrtatāpyukteti | ācāryeṇa tu yaddarśanaṃ vaktavyamuktaṃ tadvivrttam | kathaṃ prāptyādīnāṃ sattvākhyatoktā ? samanvāgama- vacanādityādi ||48|| ka ime hetava: ke ca pratyayā iti | hetunāṃ ca ka: prativiśeṡa: ? na kaścidityāha | @221 kāraṇaṃ sahabhūścaiva sabhāga: samprayuktaka: | sarvatrago vipākākhya: ṡaḍvidho heturiṡyate ||49|| ṡaḍime hetava:-kāraṇahetu: sahabhūhetu:, sabhāgahetu:, samprayuktakahetu:, sarvatragahetu:, vipākaheturiti | tatra- ------------------- tathā hyuktaṃ bhagavatā-"dvau hetū dvau pratyayau samyagdrṡṭerutpādāya | katamau dvau ? parataśca ghoṡo'dhyātmaṃ ca yoniśomaskāra:" iti | hetu: pratyayo nidānaṃ kāraṇaṃ nimittaṃ liṅgamupaniṡaditi paryāyā: | upaniṡacchabdastu kadācid upāṃśau, kadācit prāmukhya iti | tad tathāpi sūryopaniṡado devā iti, upāṃśuprayoga upaniṡatprayoga iti | yadi prativiśeṡo nāsti kimarthaṃ hetūnāṃ pratyayānāṃ ca prthaṅnirdeśa: ? anyenārthaviśeṡeṇa hetunirdeśo'nyena pratyayanirdeśa: | hetunirdeśe hyavighnabhāvasaha- bhūtvasadrśatvādirarthaviśeṡa ukta: | pratyayanirdeśe tu hetusamanantaratvādibhiraparo'rthaviśeṡa ukta iti | atha katamasmin sūtre ṡaḍ hetava: uktā: ? sarvo hyabhidharma: sūtrārtha: sūtranikaṡa: sūtravyākhyānamiti | antarhitaṃ tat sūtramiti vaibhāṡikā: | tathā hi-ekottarikāgama ā śatāddharmanirdeśa āsīt, idānīṃ tvā daśakād drśyanta iti kathayanti | api tu santi pratiniyatahetuvācakāni sūtrāṇi tānyudāhariṡyāma: | `cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānam" iti kāraṇahetu: | jananāvighnabhāvena hyeṡu vyavasthāpyate | (1) "imāni trīṇi mārgāṅgāni samyagdrṡṭimanuparivarttante | tai: saha jātā vedanā saṃjñā cetanā ca" iti sahabhūhetu: | anyonyānuparivarttanaikakrtyārthena hyeṡa vyavasthāpyate | (2) "samanvāgamo'yaṃ pudgala: kuśalairapi dharmairakuśalairapi yāvadasti cāsyāṇusahagataṃ kuśalamūlamasamucchinnaṃ yato'sya kuśalamūlādanyad kuśalamūlamutpatsyate | evamayaṃ pudgala āyatyāṃ viśuddhidharmā bhaviṡyati" iti sabhāgahetu: | eṡa hyatītapratyutpannānāṃ dharmāṇāṃ svaphalanivartanārthena vyavasthāpyate | (3) "iyamucyate darśanamūlikā śraddhā vetyajñānasamprayuktā | yadvijānāti tat prajānāti" iti samprayuktakahetu: | ekālambanakrtyārthena hyeṡa vyavasthāpyate | (4) "mithyādrṡṭe: puruṡapudgalasya yacca kāyakarma taddrṡṭeryacca vākkarma yā cetanā ya: praṇidhirye ca saṃskārāstadanvayā:, sarve'pyete dharmā aniṡṭatvāya saṃvartante'nekāntatvāyāpriyatatvāyāmana- āpatvāya | tat kasya heto: ? drṡṭirhyasya pāpikā yaduta mithyādrṡṭi:" iti sarvatragahetu: | eṡa hi sabhāgavisabhāgakliṡṭadharmaprabandhajanakārthena vyavasthāpyate | (5) "iha krtasya karmaṇa: kuśalasya sāsravasya bhāvanāmayasya tatrotpannā vipākaṃ pratisaṃvedayante | sañcetanīyasya karmaṇa: krtasyopacitasya vipāka:" iti vipākahetu: | eṡa hi visadrśaphalākṡepatvena vyavasthāpyate | (6) ityata ete ṡaḍ hetava: sūtrata eva prasiddhā iti "ṡaḍvidho heturiṡyate" vaibhāṡikairityabhiprāya: ||49|| @222 svato'nye kāraṇaṃ hetu:, saṃskrtasya hi dharmasya svabhāvavarjyā: sarvadharmā: kāraṇahetu:; utpādaṃ prati avighnabhāvāvasthānāt | nanu ca ye'syājānata udapatsyantāsravā jānato'sya te notpadyanta iti jñānameṡāṃ vighnamutpattau karoti, sūryaprabhā ca jyotiṡāṃ darśanasyeti kathaṃ svabhāvavarjyā: sarvadharmā: saṃskrtasya kāraṇaheturbhavanti ? utpadyamānasyāvighnabhāvenāvasthānāditi jñātavyam | bhavet tāvadutpattau vighnakāraṇe samarthānāmavighnakāraṇāddhetutvam | tadyathā anupadrotāraṃ bhojakamadhikrtya grāmīṇā bhavanti vaktāra:-`svāminā sma: sukhitā:' iti | yasya punarnāstyeva śaktirvighnayitum, tasya kathaṃ hetubhāva:, tadyathā nirvāṇa- ------------------- "svato'nye" iti | ātmano'nya ityartha: | svātmani vrttivirodhāt svātmā na hetu: | sarvadharmā: saṃskrtāsaṃskrtā kāraṇaheturiti | kāraṇameva hetu: kāraṇahetu: | yo heturviśeṡasaṃjñayā nocyate, sāmānyaṃ hetubhāvaṃ parigrhyocyate, sa kāraṇahetu: | anyeṡu hi viśeṡasaṃjñānirukteṡu hetuṡu yo na viśeṡita: kāraṇaṃ ca | tasya tadeva viśeṡaṇaṃ bhavati | yathā rūpāyatanamuktamiti | utpādaṃ pratyavighnabhāvāvasthānāditi | yasmādutpādaṃ pratyutpattimatāṃ svato'nye dharmā avighna- bhāvenāvatiṡṭhante, tasmāt kāraṇaheturityucyate | nanu ca ye'syājānata iti vistara: | jñānañcennodapatsyata | udapatsyantāsravāsta iti | vistaro lrṅo'rtha: | tenāha-asyājānata anutpannadarśanabhāvanāmārgapudgalasya ye darśanabhāvanā- mārgavadhyā rāgādaya: sāsravā udapatsyanta | jānata utpannadarśanabhāvanāmārgasyāsya pudgalasya tadvadhyāste rāgādayo notpadyante | tata: kim ? ityāha-jñānameṡāṃ vighnamutpattau karoti darśana- bhāvanāmārgasaṃgrhītam | sūryaprabhā ca jyotiṡāṃ darśanasya | vighnamutpattau karotītyadhikrtam | evaṃ sati kathaṃ svabhāvavarjyā: sarvadharmā: saṃskrtasya kāraṇaheturbhavanti | yasmādāsravotpattau na jñānaṃ kāraṇahetu:, jyotirdarśanotpattau ca sūryaprabhā | evaṃ hi vaktavyaṃ syāt-āsravotpattau svabhāva- jñānavarjyā: sarvadharmā: kāraṇahetu:, jyotirdarśanotpattau ca svabhāvasūryaprabhāvarjyā: sarvadharmā kāraṇaheturiti | utpadyamānasyāvighnabhāvāvasthānāditi | samagreṡu hetupratyayeṡvanantarabhāvī dharma utpadyamāna ucyate | tasyotpadyamānasyotpādaṃ prati sarvadharmā evāvighnabhāvenāvatiṡṭhante, na sarvasyetyavagantavyam | jñāne puna: sati ta āsravā notpadyamānā bhavanti, prāptyādyabhāvena pratyayasāmagryabhāvāt | jyotirdarśanamapi pratyayavaikalyādeva notpadyamānamiti yojyam | atastadavasthamidaṃ svabhāvarjyā: sarvadharmā: saṃskrtasya kāraṇaheturbhavantīti | tadyathā'nupadrotāraṃ bhojakamiti vistara: | anupadravakaraṃ grāmapatimabhisandhāya manuṡyā brūyu:-svāminā sma: sukhitā iti | kasmāt ta evaṃ vaktāro bhavanti ? yasmādasāvupadravakaraṇe samartha upadravaṃ na karoti | @223 syānutpattidharmāṇāṃ ca sarvotpattau, nārakādīnāṃ cārūpyaskandhotpattau ? asanto'pi hyete tathaiva vighnaṃ karttumasamarthā: syu: | asamarthe'pi hi bhojake tathā vaktāro bhavantīti sa evātra drṡṭānta:, sāmānyenaiva nirdeśa: | yastu pradhāna: kāraṇahetu:, sa utpādane'pi samartha: | yathā cakṡūrūpe cakṡu- rvijñānasya, āhāra: śarīrasya, bījādayo'ṅkurādīnāmiti | yastvevaṃ codayati-anāvaraṇabhāvena cet sarve dharmahetavo bhavanti, kasmānna sarvasyotpādo yugapadbhavati, prāṇātipātena ca ghātakavat sarve tadbhājo bhavantīti ? tasyedamacodyam; yasmādanāvaraṇabhāvena sarvadharmā: hetu: pratijñāyante, na kāraka- bhāveneti | sarvasyaiva kāraṇaheto: sarvotpattau sāmarthyamityapare | tadyathā-nirvāṇasyāpi cakṡurvijñānam | kathaṃ krtvā ? tena hyālambanāt manovijñānamutpadyate kuśalākuśalam; yata: ------------------- tadyathā nirvāṇasyānutpattidharmāṇāṃ ca | kim ? kathaṃ hetubhāva: sarvotpattau | nārakādīnāñca nārakatiryagyonyādikānāmā rūpyaskandhotpattau kathaṃ hetubhāva: ? nārakādigrahaṇaṃ manuṡyādīnāṃ kadācid bhavedupadeśādinetyabhiprāya: | asanto'pi hyeveti | asanto'pi hyete nirvāṇadayastathaiva, yathā santo vidyamānā vighnaṃ kartumasamarthā: syu: | ato'satāṃ satāṃ caiṡāṃ nirvāṇādīnāṃ vighnakaraṇe nirviśiṡṭatvam | asattulyāsta ityartha: | asamarthe'pīti | upadravaṃ kartumasamarthe'pi bhojake grāmīṇāstathā vaktāro bhavanti-`svāminā sma: sukhitā:' iti | sa evātra drṡṭānto ya: prāktana: | ato'nenaiva drṡṭāntena vighnayitumasamarthānāmapi nirvāṇādīnāmavighnabhāvāvasthānāt kāraṇahetubhāva: siddha: | kasmāt punarasattulyānāṃ nirvāṇādīnāṃ kāraṇahetutvamiṡyate, na punarasatāṃ śaśaviṡāṇādīnām ? asaddrṡṭāntābhāvāt | na hyasantaṃ bhojakamadhikrtya grāmīṇā bhavanti vaktāra:-svāminā sma: sukhitā iti | acodyametat | sāmānyenaiva nirdeśa iti | yaśca pradhāna: kāraṇahetu, yaścāpradhāna: sarvamadhikrtyoktam-"svato'nye kāraṇaṃ hetu:" iti | yo hi pradhānojanaka: sa kāraṇahetu: | sa sutarāmavighnabhāvenāvatiṡṭhate, na kevalamitara: | āhāra: śarīrasyotpādane'pi samartha ityadhikrtam; "āhārasamudayāt kāyasamudaya:" iti vacanāt | rasādipariṇāmayogāt | bījādayo'ṅkurādīnāmiti | bījāṅkuranālagaṇḍaprasavādīnā- mutpādane samarthā ityevam | yastvevaṃ codayatīti | vistara:-kāraṇe sati kāryeṇa bhavitavyamiti matvā codayati- kasmānna sarvasyotpādo yugapad bhavati | yathā ca prāṇātipātakāraka: prāṇātipātabhāg bhavati, tathā sarve'pi kasmānna tadbhājo bhavantīti | na kārakabhāvaneti | na mukhyavrttyāsya kāraṇatvamiti darśayati | tena sarvasya tāvad yugapadutpādo na prāpnoti; pratyayasamāgryabhāvenānutpadyamānatvāt | prāṇātipātayogaśca bhavati; akārakatvāt | yastu kāraka: sa prāṇātipātabhāgeva bhavati | @224 krameṇa paścāccakṡurvijñānamiti kāraṇaparamparayā tasyāpi pratyayībhāvādasti sāmarthyam | evamanyasyāpi pratipattavyam | eṡā hi dik | ukta: kāraṇahetu: || sahabhūrye mitha: phalā: | mitha: pāramparyeṇa ye dharmā: parasparaphalāste paraspara: sahabhūheturyathākatham | bhūtavaccittacittānuvartilakṡaṇalakṡyavat ||50|| catvāri mahābhūtānyanyonyaṃ sahabhūhetu: | cittaṃ cittānuvarttināṃ dharmāṇām, te'pi tasya | saṃskrtalakṡaṇāni lakṡyasya, so'pi teṡām | evaṃ ca krtvā sarvameva saṃskrtaṃ sahabhūheturyathāyogam | vināpi cānyonyaphalatvena dharmo'nulakṡaṇānāṃ sahabhūhetu:, na tāni tasyetyupasaṃkhyātavyam ||50|| ke punarete cittānuvarttino dharmā: ? caittā dvau saṃvarau teṡāṃ cetaso lakṡaṇāni ca | cittānuvarttina:, sarve cittasamprayuktā:, dhyānasaṃvara:, anāsravasaṃvara:, teṡāṃ ca ye jātyādaya:, cittasya ca | ete dharmāścittānuvarttina ucyante | ------------------- manovijñānamutpadyate kuśalākuśalamiti | kuśalaṃ manovijñānamiti nirvāṇālambanatvāt | nirvāṇālambanāt kuśalādakuśalādvā manovijñānamutpadyate | tataścakṡurvijñānamiti | evaṃ paramparayā tasyāpi pratipattavyamiti | nārakādīnāmapyārūpyaskandhotpattau sāmarthyam | katham ? amī bata nārakapretādaya: paramadu:khitā iti nārakādyālambanaṃ manovijñānaṃ kuśalamutpadyate, yata: krameṇa śīle vyavasthitasya bhāvanāyāṃ prayogādārūpyasamāpatti:, utpattiścopapadyata iti || "sahabhūrye mitha: phalā:" iti | heturiti varttate | sahabhūhetuste dharmā bhavanti ye dharmā: mitha: phalā:, ye parasparaphalā ityartha: | sahabhūhetu: sahabhuva iti noktam | kasmāt ? santi hi dharmā: kecit sahabhuvo na tu sahabhūhetu:, tadyathā-nīlādyupādāyarūpaṃ bhūtai: sahabhūrbhavati, na cānyonyaṃ sahabhūhetu: | ato mitha: phalā ityarthaparigraha: | idañca sāvaśeṡaṃ lakṡaṇam, ato vakṡyati-vināpi cānyonyaphalatvena dharmo'nulakṡaṇānāṃ sahabhūhetu:, na tāni tasyetyupasaṅkhyā- tavyamiti | upasaṅkhyānakaraṇañca mahāśāstratāpradarśanārtham | sopasaṃkhyānaṃ hi vyākaraṇādi mahāśāstraṃ drśyate | "bhūtavat" iti | tad yathārthe vatipratyaya: | evañca krtvā sarvaṃ me saṃskrtaṃ sahabhūhetu- ryathāyogamiti | yasmāt saṃskrtalakṡaṇāni lakṡyasya sahabhūhetu:, so'pi teṡām, ato yathāyogaṃ yathāsambhavaṃ sarvaṃ saṃskrtaṃ sahabhūhetu:; saṃskrtasya lakṡaṇavattvāt, lakṡyalakṡaṇayośca sahabhūhetutvāt | na tu sarvaṃ sarvasya; aparalakṡaṇairasahabhūhetutvāditi yathāyogagrahaṇam ||50|| teṡāñca ye jātyādayaścittasya ceti | teṡāñca cittasamprayuktānāṃ cetanādīnāṃ dhyānasaṃvara- syānāsravasaṃvarasya ye jātyādayaścatvāro dharmāścittānuparivartina ucyante | @225 kathamete cittamanuparivarttante ? samāsata: kālaphalādiśubhatādibhi: ||51|| kālastāvaccittenaikotpadasthitinirodhatayā ekādhvapatitatvena caturthena | phalādibhirekaphalavipākani:ṡyandatayā | pūrvakastvekaśabda: sahārthe veditavya: | śubhatādibhi: kuśalākuśalāvyākrtacitte kuśalākuśalāvyākrtatayā | evaṃ daśabhi: kāraṇaiścittānuparivarttina ucyante | tatra sarvālpaṃ cittamaṡṭapañcāśato dharmāṇāṃ sahabhūhetu: | daśānāṃ mahābhūmikānāṃ catvāriṃśatastallakṡaṇānām, aṡṭānāṃ ca svalakṡaṇānulakṡaṇānām | ------------------- "kālaphalādiśubhatādibhi:" iti | kālena ca phalādibhiśca śubhatādibhiśceti kāla- phalādiśubhatādibhi: | kālastāvaditi | vistara:-cittena sahete ekotpādā ekasthitaya ekanirodhāśca, tadbhāva:, tayā ekotpādasthitinirodhatayeti | ekamadhvānaṃ patitā: ekādhvapatitā:, tadbhāva:, tena ekādhvapatitatvena caturtheneti | kālataścittamanuparivarttante | ekaphalatayaikavipākatayaikaniṡyandatayā ca cittamanuparivarttante | phalamiha puruṡakārakaṃ ca, vipākaphalaniṡpandayo: prthag grhītatvāt | adhipatiphalaṃ tu sarvasādhāraṇatvānna gaṇyate | ayaṃ caikaśabda: saṃkhyāne sādhāraṇe vā ekaphalatayetyādi | pūrvakastvekaśabda: sahārthe | cittena sahotpādasthitinirodhatayetyartha: | na hyatra saṃkhyānārthaṃ sambhavati | na hi yaścittasyotpāda: sa eva cittānuparivarttinām, yo vā teṡāṃ sa cittasyeti | evaṃ daśabhi: kāraṇairiti | kālataścaturbhirekotpādatayaikasthiti tayaikanirodhatayaikādhva- patitatvena ceti | nanu caikotpādasthitinirodhatayetyetenaivaikādhvapatitatvamuktam ? na sarvamuktam; anutpattidharmiṇi hi citte te cittānuparivartina ekādhvapatitā bhavanti, naikotpādasthitinirodhā iti | tasmādekādhvapatitatvaṃ caturthaṃ kāraṇamucyate | ekaphalavipākaniṡyandatayeti tribhi: | kuśalākuśalāvyākrtatayā ceti punastribhiriti daśabhi: | paryāyavrttiṃ jātiṃ vā pratyevamuktam-daśabhiriti | na hyekatra citte daśa kāraṇāni bhavanti | na hi kuśale cetasya- kuśalāvyākrte kāraṇe bhavata:, na cākuśalāvyākrte citte anutpattidharmiṇi | ekādhvapatitatve- naikaphalaniṡyandatābhyāmavyākrtatvena ceti caturbhi: | utpattidharmiṇi tvebhireva caturbhirekotpāda- sthitinirodhatābhiśceti saptabhi: | anāsrave'pyevam | avyākrtatāṃ tu kevalamapanīya kuśalatā prakṡeptavyā | akuśale tu kuśalasāsrave cānutpattidharmiṇyakuśalatayā kuśalatayā ca yathā- vastvekādhvapatitatvenaikaphalavipākaniṡyandatābhiśceti pañcabhi: | utpattidharmiṇi tu tasminnebhireva pañcabhirekotpādasthitinirodhatābhiścetyaṡṭābhi: | sarvālpaṃ cittamiti | sarvebhyo yadalpaparivāraṃ cittaṃ tat sarvālpamityucyate | tat puna: katamat ? dvitīyadhyānāt prabhrtyūrdhvamanivrttavyākrtaṃ cittam | tatra vitarkavicārau na sta: | na cāpi kuśalādimahābhūmikā:, kevalamahābhūmikā eva daśa bhavanti | tallakṡaṇānāmiti | @226 tasya punaścatu:pañcāśad dharmā: sahabhūhetu:, svānyanulakṡaṇāni sthāpayitvā | caturdaśetyapare-daśa mahābhūmikā: svānyeva ca lakṡaṇānīti | tadetanna varṇayanti | prakaraṇagrantho hyevaṃ virudhyate-"syād du:khasatyaṃ satkāyadrṡṭihetukam, na satkāyadrṡṭirhetu: | satkāyadrṡṭestatsamprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitiminityatāṃ ca sthāpayitvā yattadanyat kliṡṭaṃ du:khasatyaṃ satkāyadrṡṭihetukam, satkāyadrṡṭeśca hetu:, yadetat sthāpitam" ( ) iti | ------------------- daśamahābhūmikalakṡaṇānām | na tadanulakṡaṇānām; viprakrṡṭatvāt | svānulakṡaṇānāṃ tu bhavati, sannikrṡṭatvāt | āha-aṡṭānāṃ ca svalakṡaṇānulakṡaṇānāmiti | svānyanulakṡaṇāni sthāpayitveti | lakṡaṇeṡvanulakṡaṇānāṃ vyāpāra:, na viśiṡṭe ca citte | nyūnāni tāni | rājāyate hi cittaṃ lakṡaṇānu- lakṡaṇānām | ataścittamanulakṡaṇānāṃ sahabhūhetu:, na tu tāni cittasya | lakṡaṇānāṃ tu citte'sti vyāpāra iti tāni cittasya sahabhūheturbhavanti | caturdaśetyapara iti | yathānulakṡaṇānāṃ nāsti dharme vyāpāra:, kiṃ tarhi ? dharmasya lakṡaṇeṡu, ato na teṡāṃ hetubhāvo dharma iṡyate | yathā samprayukteṡveva tallakṡaṇānāṃ vyāpāro na citta iti na tāni cittasya sahabhūhetu: | cittaṃ tu teṡāṃ rājakalpamiti sahabhūheturbhavatītya- pareṡāmabhiprāya: | prakaraṇagrantho hyevaṃ virudhyeta, daśānāṃ mahābhūmikānāṃ yāni catvāriṃśallakṡaṇāni, tāni yadi cittasya sahabhūheturneṡyeran | yasmāt prakaraṇeṡūktam-"catvāryāryasatyāni du:khasatyaṃ yāvanmārgasatyam | eṡāṃ kati satkāyadrṡṭihetukāni na satkāyadrṡṭerhetu:, kati satkāyadrṡṭerheturna satkāyadrṡṭihetukāni, kati satkāyadrṡṭihetukāni na satkāyadrṡṭeśca hetu:, kati naiva satkāyadrṡṭihetukāni na satkāyadrṡṭerhetu: ?-iti praśne krte visarjanaṃ karoti-dve naiva satkāya- drṡṭihetuke na satkāyadrṡṭerhetu:, nirodhasatyaṃ mārgasatyaṃ ca | dvayorbheda: | du:khasamudayasatyayorvibhaṅga: | kathamiti ? du:khasatyaṃ syāt satkāyadrṡṭihetukaṃ na satkāyadrṡṭerhetu:, syāt satkāyadrṡṭihetukaṃ satkāyadrṡṭeśca hetu: | syānnaiva satkāyadrṡṭihetukaṃ na satkāyadrṡṭerheturiti trikoṭikam | dvitīyā koṭirnāsti | tatra satkāyadrṡṭihetukaṃ na satkāyadrṡṭerhetu:, atītapratyutpannān du:khadarśana- prahātavyānanuśayāṃ^statsamprayuktaṃ ca du:khasatyaṃ sthāpayitvā | atītapratyutpannān samudayadarśana- prahātavyān sarvatragānanuśayān tatsamprayuktaṃ ca du:khasatyaṃ sthāpayitvā | anāgataṃ ca satkāya- drṡṭisamprayuktaṃ du:khasatyaṃ sthāpayitvā | satkāyadrṡṭestatsamprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā yattadanyat kliṡṭaṃ satkāyadrṡṭihetukaṃ satkāyadrṡṭeśca heturyadetat sthāpitamiti | "naiva satkāya- drṡṭihetukaṃ na satkāyadrṡṭerheturakliṡṭaṃ du:khasatyam | yathā du:khasatyam, evaṃ samudayasatyam" iti prakaraṇagrantha: | tasyārthaṃ vivrṇmahe-ye atītapratyutpannā du:khadarśanaprahātavyā daśānuśayā: satkāyadrṡṭyādaya:, te sthāpitā: | taidarśabhiranuśayai: samprayuktaṃ du:khasatyaṃ vedanādikaṃ sthāpitam | kimatrāsthāpitam ? eta evānāgatā daśānuśayāstatsamprayuktaṃ ca vedanādikaṃ du:khasatyaṃ varjayitvānāgatasatkāyadrṡṭisamprayuktaṃ du:khasatyam | taddhi sthāpayiṡyate; "anāgataṃ ca @227 satkāyadrṡṭisamprayuktaṃ du:khasatyaṃ sthāpayitvā" iti vacanāt | tatprāptijātyādayaścāsthāpitā varjayitvā satkāyadrṡṭestatsamprayuktānāṃ ca dharmāṇāṃ jātyādīn | te hi sthāpayiṡyante, "satkāyadrṡṭestatsamprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā" iti vacanāt | tadevaṃ tāvadanāgato'nuśayastatsamprayuktaṃ ca sthāpitādanyat | tadanyat kliṡṭamityucyate satkāyadrṡṭihetukam | satkāyadrṡṭiheturasyeti satkāyadrṡṭihetukam | sabhāgahetunā sarvatragahetunā cātītapratyutpannasatkāyadrṡṭihetukatvāt, na tu satkāyadrṡṭerhetu: | na hyanāgato dharma: sabhāgahetu: sarvatragaheturvā vyavasthāpyate | na ca sahabhūhetu: samprayuktakaheturvātra sambhavati | na hi satkāyadrṡṭi: satkāyadrṡṭyā saha bhavati samprayujyate vā; ekasmin kalāpe dvitīyasatkāyadrṡṭyabhāvāt | na cāpyantagrāhadrṡṭyādibhi: saha bhavati samprayujyate vā; prthakkalāpatvāt | viprayuktāsteṡā- matītapratyutpannānāṃ du:khadarśanaheyānāṃ prāptayo jātyādayaścāsthāpitā: | te sthāpitakādanye kliṡṭāśca | te'pi sarvatragahetunā pūrvotpannasatkāyadrṡṭihetukā:, na tu te satkāyadrṡṭerhetu: | kasmāt ? prāptayastāvad vrkṡaprapāṭikāvat svasarvatragebhyo bahiravasthitatvānna sarvatragā vyavasthāpyante | sarvatragatvābhāvācca na satkāyadrṡṭe: sarvatragahetu: | sarvatragajātyādayo'pi yadyapi sarvatragā iṡṭā:; "prāptivarjyā: sahabhuvo ye'pyebhiste'pi sarvagā:" (abhi^ ko^ 5.13) iti siddhāntavacanāt | na tu te cittacaittavat paścimānāṃ cittacaittānāṃ sarvatragahetu:; svalakṡya- vyāpāraparatvenāprādhānye sati cittacaittāntareṡu sarvatragatve sati puruṡakārābhāvāt | sarvatragavya- vasthānaṃ tu teṡāṃ jātyādīnāṃ svasantānasarvatragahetutvāt | tasmānna te satkāyadrṡṭerheturiti śāstrārtho lakṡyate | sabhāgahetustarhi kasmānna bhavati ? sabhāgahetuvyavasthā hi puruṡakārāpekṡayāpi | yasya hi dharmasya janane ya: puruṡakāravān dharma: sa tasya sabhāgahetu: | idameva ca jñāpakam-yatheṡṭaṃ sabhāgahetuvyavastheti | vibhāṡāyāmapyevamuktam-"cakṡuśca cakṡuṡa: sabhāgahetu:, devadattacakṡuṡo devadattacakṡu: sabhāgahetu: | dakṡiṇaṃ dakṡiṇasya vāmaṃ vāmasya yāvaccakṡurdravyaṃ cakṡurdravyāntarasya | bāhyeṡvapi yavo yavasya, śāli: śāle:" iti | yadi hi sarvacakṡu: sarvasya cakṡuṡa: sabhāgaheturiṡyeta, avyākrtatvaṃ tulyamiti krtvā naivaṃ viśeṡaṇamucyeta | tasmānna te satkāyadrṡṭe: sabhāgaheturityavagantavyam | apare tvāhu:-sāvaśeṡametad bhāṡyam | tasmāt sajātyādi- kāste'nuśayāstatsamprayuktāśca dharmā: sthāpitā veditavyā: | ye hi dharmasya tatsamprayuktānāṃ ca jātyādaya: sahabhūheturbhavanti, tai: sārdhaṃ te dharmā: pūrvotpannā: sarvatragahetu: sabhāgaheturvā bhavanto bhavanti; "prāptivarjyā: sahabhuvo ye'pyebhiste'pi sarvagā:" (abhi^ ko^ 5.13) iti siddhāntāt | ata evoktam-`satkāyadrṡṭestatsamprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthiti- manityatāṃ ca sthāpayitvā' iti | tasmājjātyādayo'pi kecit sthāpitā: | ato'nyadasthāpita- mityavagantavyam | yuktiriha draṡṭavyā | yato yuktistato'vagantavyam | samudayadarśanaprahātavyā api ye sarvatragā atītapratyutpannāstatsamprayuktaṃ ca du:khasatyaṃ vedanādikam, tat sthāpitam | kimanyat samudayadarśanaprahātavyamasthāpitam ? ye sarvatragā anāgatāstatsamprayuktaṃ ca du:khasatyaṃ vedanādikam, tadasthāpitam | ye'pyasarvatragā rāgādayastraiyadhvikā api, yāśca teṡāṃ sarveṡāṃ @228 ye tarhi "tatsamprayuktānām" ityatanna paṭhanti, tairapyetat paṭhitavyam-arthato vaivaṃ boddhavyamiti kāśmīrā: | yattāvat sahabhūhetunā hetu:, sahabhvapi tat | syāttu sahabhūrna sahabhūhetunā hetu: ------------------- prāptaya:, na te sthāpitā: | jātyādayastvekasmin pakṡe naiva sthāpitā: | pakṡāntare tu kecit sthāpitā:, kecinna sthāpitā: | tadetat sarvamasthāpitaṃ samudayadarśanaprahātavyasarvatragahetunā satkāyadrṡṭihetukaṃ bhavati, pūrvotpannasatkāyadrṡṭihetukatvāt | na tu satkāyadrṡṭerhetu:, sarvatragāṇāṃ tatsahabhuvāṃ cānāgatatvenāsarvatragahetutvāt | asarvatragāṇāṃ ca rāgādīnāṃ tatsahabhuvāṃ ca vedanādīnāṃ jātyādīnāṃ caikasmin pakṡe sarvaprāptīnāṃ cāsarvatragatvāt | nirodhamārgadarśanaprahātavyā bhāvanā- prahātavyāśca kliṡṭā anuśayatatsamprayuktatatsamutthajātyādisvabhāvā asthāpitā: | te sarvatra- gahetunā satkāyadrṡṭihetukā:, na tu te satkāyadrṡṭerhetu:; sarvatragahetutvāsambhavāditarahetvayogācca | satkāyadrṡṭihetukaṃ satkāyadrṡṭeśca heturyadetat sthāpitamiti | ye atītapratyutpannā du:khadarśana- prahātavyā daśānuśayāstatsaṃprayuktaṃ ca du:khasatyaṃ yacca pakṡāntare jātyādikaṃ tat sabhāgahetunā ca pūrvasatkāyadrṡṭihetukam | ye ca satkāyadrṡṭijātyādayastatsamprayuktajātyādayaśca te sahabhūhetunā pūrvoktābhyāṃ ca hetubhyāṃ taddhetukā: | ye puna: satkāyadrṡṭisamprayuktāste samprayuktahetunā ca pūrvoktaiśca hetubhistaddhetukā: | satkāyadrṡṭeśca te tathaiva hetu: | ye'pyatītapratyutpannā: samudaya- darśanaprahātavyā: sarvatragāstatsahabhuvaśca vedanādayo jātyādayaśca pakṡāntare, te sarvatragahetunaiva satkāyadrṡṭihetukā:, satkāyadrṡṭeśca hetu: | pūrvotpannā hi satkāyadrṡṭisteṡāṃ hetu:, te ca pūrvotpannā satkāyadrṡṭeriti | asaṃkliṡṭaṃ tu du:khasatyaṃ kuśalamanivrttāvyākrtaṃ ca na satkāyadrṡṭihetukaṃ na ca satkāyadrṡṭerhetu:; pañcavidhahetutvāsambhavāt | janako hyatra heturadhikriyate, na kāraṇahetu:; sādhāraṇatvāt | vipākahetoścehāyoga:; satkāyadrṡṭernivrtāvyākrtatvenāvipākatvāt | tatra yadetaduktam-`satkāyadrṡṭestatsamprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā' iti, tadvirudhyeta; yadi hi satkāyadrṡṭisamprayuktadharmajātyādayo na sahabhūheturbhaveyu:, na te sthāpyeran | ye hi sthāpitāste satkāyadrṡṭihetukā:, satkāyadrṡṭeśca heturiti | ye tarhi tatsamprayuktānāmityetanna paṭhanti | teṡāṃ kathaṃ prakaraṇagrantho virudhye- tetyadhyāhāryam | te hi satkāyadrṡṭerjātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvetyevaṃ paṭhanti | tatsamprayukteṡveva tallakṡaṇāni vyāpriyante, na satkāyadrṡṭau, atastāni tasyā na sahabhūheturiti teṡāmevaṃvādināmabhiprāya: | tairapyetat paṭhitavyamiti | evamapāṭhe doṡa: ityatastairetat paraṃ paṭhitavyam-tatsamprayuktānāṃ ceti | tatsamprayuktā hi satkāyadrṡṭerātmakalpā:; ekālambana- krtyādyarthatvāt | tasmādyathā teṡu tatsamprayukteṡvetāni lakṡaṇāni sahabhūhetu:, tathā satkāya- drṡṭāvapīti vaibhāṡikābhiprāya: | arthato vaivaṃ boddhavyamiti | satkāyadrṡṭigrahaṇena satkāya- drṡṭisamprayuktānāmapi grahaṇam | adhikārānuvrttervā tenaivaṃ boddhavyam-tatsamprayuktānāñceti | kāśmīrā: | na bahirdeśakā iti darśayati | sahabhvapitaditi | caittādi | cittasya hi caittāstāni ca lakṡaṇāni sahabhūhetu: sahabhūni @229 dharmasyānulakṡaṇāni, tāni cānyonyam | cittānuparivarttyanulakṡaṇāni caivaṃ cittasya, tāni cānyonyaṃ sapratighaṃ copādāyarūpamanyonyamapratighaṃ ca kiñcit sarvaṃ ca bhūtai: prāptayaśca sahajā: prāptimata: sahabhuvo na sahabhūhetu:; anekaphalavipākaniṡyandatvāt | na caittā: sahacariṡṇava:; pūrvamapyutpatte: paścādapīti | sarvamapyetat syāt; prasiddhahetuphalabhāvānāṃ bījādīnāmeṡa nyāyo na drṡṭa iti vaktavyametat-kathaṃ sahotpannānāṃ dharmāṇāṃ hetuphalabhāva iti ? tadyathā pradīpaprabhayoraṅkuracchāyayośca | ------------------- ca tāni bhavanti | dharmasyānulakṡaṇānīti | vistara:-dharmasya jātijātyādīni sahabhūhetunā hetu:; viprakrṡṭatvāt | jātyādiṡu hi teṡāṃ vyāpāro na dharme | tāni cānyonyam | tāni cānulakṡaṇānyanyonyaṃ sahabhūni; jātyādiṡu vyāpārāt | na sahabhūhetunā hetu: | dharmastu teṡāṃ sahabhūheturbhavati, prādhānyāt | sa hi rājeva yātrāyāṃ sabhrtyastadbhrtyavargāṃ sarvaṃ svakalāpa- mākarṡanniva pravarttate | cittānuparivarttyanulakṡaṇāni ceti | cittānuparivarttināṃ caittadhyānāsrava- saṃvarāṇām anulakṡaṇāni ca tathaiva cittasya sahabhūni, na tu sahabhūhetunā hetu: | evaśabdo- 'rthapradarśanārtha: | tāni cānyonyamanuparivarttyanulakṡaṇāni sahabhūni, na tu sahabhūhetunā hetu: | sapratighaṃ copādāyarūpamanyonyamaṡṭadravyakādiṡu paramāṇuṡu rūpaśabdagandharasaspraṡṭavyātmakaṃ sahabhū, na tu sahabhūhetunā hetu: | sapratighagrahaṇamapratighanirāsārtham | apratighaṃ hi dhyānāsravaṃ saṃvararūpaṃ saptavidhāvijñaptisvabhāvaṃ parasparaṃ sahabhū:, sahabhūhetunā ca heturiti | sarva ca bhūtairiti | sapratighaṃ cāpratighaṃ copādāyarūpaṃ yathāsvabhūtai: sahabhū:, na tu sahabhūhetunā hetu: | prāptayaśca sahajā: prāptimato dharmasya sahotpāde'pi na sahabhūhetu: | pūrvapaścātkālajāt prāptīnām | asahabhūtvādeva sahabhūhetutvāprasaṅga iti | sahaja iti viśeṡaṇam | kasmād ? ityāha-anekaphalavipāka- niṡyandatvāditi | yasmāttāsāṃ prāptimatā saha naikaṃ phalaṃ puruṡakāraphalaṃ vrkṡaprapāṭikāvat prthaksrotastvāt | nāpyekaṃ vipākaphalam, "nākṡepike samāpattī acitte prāptayo na ca" (abhi^ ko^ 4.96) iti vacanāt | na cāpyekaniṡyandaphalam; prāpnīnāṃ hi prāptya eva niṡyandaphalaṃ prthaksantānatvāt | cittānuparivartināmevaikaṃ phalaṃ vipākaniṡyandaphalaṃ ceṡyate, na prāptīnām | na caittā: sahacariṡṇava: sahacaraṇaśīlā: | sarvamapyetat syāditi | yattāvat sahabhūhetunā heturiti vistareṇa yaduktam | bījādīnā- miti | ādiśabdenāṅkuranālakāṇḍādīnāṃ grahaṇam | eṡa nyāyo na drṡṭa iti | sahotpannayorhetu- phalabhāvalakṡaṇo nyāyo na drṡṭa: | pūrvaṃ hi bījaṃ paścādaṅkura:, pūrvamabhighāta: paścācchabda iti | tadyathā pradīpaprabhayoraṅkuracchāyayośca | kima ? hetuphalabhāva iti varttate | pradīpa: saprabha evotpadyate, na niṡprabha: | aṅkucarasyātape utpadyamānasyaiva chāyā bhavati | atha ca pradīpa: prabhāyā: sahotpannāyā heturbhavati, chāyāyāścāṅkura:, tadvat | sampradhāryaṃ tāvaditi | vistara:- asiddho drṡṭānta iti parasyābhiprāya: | yasmāt pūrvotpannaiva varttisnehādikā sāmagrī saprabhasya @230 sampradhāryaṃ tāvadetat-kiṃ prabhāyā: pradīpo hetu:; āhosvit pūrvotpannaiva sāmagrī saprabhasya pradīpasya sacchāyasyāṅkurasyotpattau heturiti ? itastarhi bhāvābhāvayostadvattvāt | etaddhi hetuhetumato lakṡaṇamācakṡate haitukā:- yasya bhāvābhāvayo: yasya bhāvābhāvau niyamata:, sa hetu:, itaro hetumāniti | sahabhuvā ca dharmāṇāmekasya bhāve sarveṡāṃ bhāva:, ekasyābhāve sarveṡāmabhāva iti yukto hetuphalabhāva: | syāttāvat sahotpannānām, parasparaṃ tu katham ? ata eva kāraṇāt | evaṃ tarhyavinābhāvino'pyupādāyarūpasyānyonyameṡa prasaṅga:, bhūtaiśca sārdhaṃ cittānulakṡaṇādīnāṃ ca cittādibhi: ? tridaṇḍānyonyabalāvasthānavat tarhi sahabhuvāṃ hetuphalabhāva: sidhyati | mīmāṃsyaṃ tāvadetat-kimeṡāṃ sahotpannabalenāvasthānam, āhosvit pūrva- ------------------- pradīpasyotpattau hetu: | pradīpasya prabhāyāśca saiva sāmagrī hetu:, na tu pradīpa: prabhāyā heturiṡyate | evaṃ sacchāyasyāṅkurasyotpattau pūrvotpannaiva sāmagrī bījātapādikā vācyā | niyamata iti | yasya dharmasya bhāve yasya dharmasya bhāvo niyamena na yadrcchayā, sa hetu:, itaro hetumān | kāryadharma ityartha: | sahabhuvāṃ ca dharmāṇām, tadyathā bhūtānāṃ caturṇāṃ citta- caittānuparivartināṃ lakṡyalakṡaṇānāṃ ca | ekasya bhāve sarveṡāṃ bhāva ekasya cābhāve sarveṡāmabhāva iti yukto hetuphalabhāva: | syāttāvat sahotpannānāmiti vistara: | sahotpannānāṃ hetuphalabhāva iṡyate | tadyathā- cakṡu: sahotpannamapi cakṡurvijñānena tadutpattau heturbhavati | parasparaṃ tu katham ? na hi cakṡurvijñānaṃ tasya cakṡuṡo heturbhavatīti āha-ata eva kāraṇād | bhāvābhāvayostadvattvadityartha: | caittādīnāṃ bhāve cittasya bhāvādabhāve cābhāvāt cittasya hetavo bhavantīti | evaṃ tarhīti | visstara:- yadyekasya bhāve sarveṡāṃ bhāva:, sarveṡāṃ cābhāva ekasyetyato'nyonyaṃ hetuphalabhāva: ? "kāme'ṡṭadravyaka:" (abhi^ ko^ 2.22) ityavinābhāvino'pi rūparasagandhaspraṡṭavya- svabhāvasyopādāyarūpasyānyonyameṡa prasaṅga: | anyonyasahabhūhetuprasaṅga: | bhūtaiśca sārdhamupādāya- rūpasya sahabhūhetutvaprasaṅga: | cittānulakṡaṇādīnāṃ ceti | ādiśabdena cittānuparivartyanulakṡaṇānāṃ ca | cittādibhiriti | atrāpyādiśabdena cittānuparivarttibhiścānyonyahetuprasaṅga: | tenaiva cādiśabdena prāptibhi: sahajābhi: prāptimatāmeṡa prasaṅga iti vaktavyam | tridaṇḍānyonyabalāvasthānavaditi | anyonyabalenāvasthānamanyonyabalāvasthānam, tridaṇḍasyānyonyabalāvasthānaṃ tridaṇḍānyonyabalāvasthānam, tadvat tridaṇḍānyonyabalāvasthānavat | yathā tridaṇḍasya daṇḍatrayasyānyonyabalenāvasthānam, evaṃ sahabhuvāṃ cittacaittādīnāṃ hetuphalabhāva: sidhyati | mīmāṃsyaṃ tāvadetaditi | vistara:-parīkṡyametat, na siddho'yaṃ drṡṭānta ityabhiprāya: | sahotpannāstrayo daṇḍāsteṡāṃ balam, tena sahotpannabalena kimeṡāṃ daṇḍānāmavasthānam, āhosvit pūrvasāmagrīvaśāt tathotpāda: | āhosvid yathaivaiṡāmavasthita: pūrvabhūtabhautikasamudāya- @231 sāmagrīvaśāt tathaivotpāda iti ? anyadapi ca tatra kiñcidbhavati-sūtrakam, śaṅkuko vā, prthivī vā dhārikā | eṡāmapi nāmānye'pi sabhāgahetutvādayo bhavantīti siddha: sahabhūhetu: ||51|| sabhāgahetu: katama: ? sabhāgahetu: sadrśā:, sadrśā dharmā: sadrśānāṃ dharmāṇāṃ sabhāgahetu:, tadyathā-kuśalā: pañca skandhā: kuśalānāmanyonyaṃ kliṡṭā: kliṡṭānām, avyākrtā: avyākrtānām, rūpamavyākrtaṃ pañcānām | catvārastu na rūpasyetyapare, nyūnatvāt | kalalaṃ kalalādīnāṃ daśānāmavasthānam, arbudādayo'rbudādīnāmekaikā- pahrāsenaikasmin nikāyasabhāge | anyeṡu tu samānajātīyeṡu daśāpyavasthā daśānām | ------------------- lakṡaṇasāmagrīvaśāt sahabhāvastathaiva paścādapi parasparāśritānāmutpāda iti | anyadapi ca tatra kiñcid bhavati | nānyonyabalameveti darśayati | kiṃ tad ? ityāha-sūtrakaṃdaṇḍatrayaṃ niveśitam, śaṅkuko vā kīlako vetyartha: | prthivī vā dhārikā adhastāt | eṡāmapi nāmeti | eṡāmapi sahabhuvāmanye'pi sabhāgasarvatravipākakāraṇā hetava: sūtrakādisthānīyā bhavantīti siddha: sahabhūhetu: ||51|| kliṡṭā: kliṡṭānāmiti | kliṡṭā:, akuśalā:, nivrttāvyākrtāśca | kliṡṭatvasāmānyena nivrtāvyākrtānām | akuśalā nivrtāvyākrtānām | nivrtāvyākrtāścākuśalānāṃ sabhāgaheturiti darśitaṃ bhavati | avyākrtā avyākrtānāmiti | anivrtāvyākrtā anivrtāvyākrtānāmityartha: | rūpamavyākrtamavyākrto rūpaskandha:, pañcānāṃ skandhānāṃ sabhāgahetu: | catvārastu skandhāvedanādayo na rūpasya sabhāgaheturviśiṡṭatvāt | na hi viśiṡṭo nyūnasya sabhāgaheturiṡyate; "samaviśiṡṭayo:" iti vacanāt | kuśalākuśalaṃ tu rūpamābhisaṃskārikatvāt samaṃ viśiṡṭaṃ ceti catvārastasya sabhāgaheturbhavanti | kalalaṃ kalalādīnāmiti | pañca garbhāvasthā:-kalalārbudapeśīghanapraśākhāvasthā:, pañca jātāvasthā:-bālakumārayuvamadhyavrddhāvasthā: | ityete daśa daśānāmavasthānāṃ sabhāgahetu: | kalalaṃ kalalāntasya yāvad vārdhasya | arbudamarbudasya yāvadvardhasya | evaṃ yāvadvārdhaṃ vārdhasyaiva | ekaikāpahrāsena ekaikaparihāreṇa ekasmin nikāyasabhāge vaktavyam | anyeṡu samānajātīyeṡu nikāyasabhāgeṡu yadā manuṡyajanmano manuṡyajanmaivotpadyate tadā daśāpyavasthā daśānāmapyavasthānām | vrddhāvasthāpi yāvaddaśānāmavasthāntarāṇām | sā hi vrddhāvasthā kṡaṇāntare tajjanmavrddhāvasthāyā: sabhāgahetu: | antyā tu janmāntarakalalādīnāṃ daśānāmapyavasthānāṃ sabhāga- heturityavagantavyam | @232 bāhyeṡvapi yavo yavasya, śāli: śāleriti vistareṇa yojyam | ye tu rūpaṃ rūpasya necchanti sabhāgahetum, teṡāmeṡa grantha icchāvighātāya sampravarttate-"atītāni mahābhūtānyanāgatānāṃ mahābhūtānāṃ heturadhipati:" ( ) iti | kiṃ puna: sarve sadrśā: sabhāgahetu: ? netyāha | kiṃ tarhi ? svanikāyabhuva:, svo nikāyo bhūścaiṡāṃ ta ime svanikāyabhuva: | pañca nikāyā:-du:khadarśanaprahātavyo yāvat bhāvanāprahātavya: | nava bhūmaya:-kāmadhāturaṡṭau ca hānārūpyā: | tatra du:khadarśanaheyā du:khadarśanaheyānāṃ sabhāgahetu:, nānyeṡām | evaṃ yāvad bhāvanāheyā bhāvanāheyānām | te'pi kāmāvacarā: kāmāvacarāṇāṃ prathamadhyānabhūmikā: prathamadhyānabhūmikānāṃ yāvad bhavāgrabhūmikāstadbhūmikānāmeva nānyeṡām | te'pi na sarve, kiṃ tarhi ? agrajā: | pūrvotpannā: paścimānāmutpannānutpannānāṃ sabhāgahetu: | anāgatā naiva sabhāgahetu: | evamatīte | kuta etat ? āha-śāstrāt | "sabhāgahetu: katama: ? pūrvotpannāni kuśala- ------------------- bāhyeṡvapi yavo yavasyeti vistara: | yavo yavasya sabhāgaheturna śāle:, śāli: śālereva na yavasya-ityanena tulye'pyavyākrtatve svasantāna eva sabhāgahetutvam, nānyasantāne; janana- śaktyabhāvāditi darśayati | atītāni mahābhūtānyanāgatānāṃ mahābhūtānāṃ heturadhipatiriti | hetupratyaya:, adhipati- pratyayaścetyartha: | ayugapadbhāvānna sahabhūhetu:, ata evācittacaittatvācca na samprayuktakahetu:, asarvatragatvānna sarvatragahetu:, avyākrtatvānna vipākahetu:, pāriśeṡyāt sabhāgaheturevetyavagamyate | yadi sadrśā: sadrśānāṃ sabhāgahetu:, evaṃ paścādutpanno'pi pūrvotpannasya sabhāgahetu: prāpnoti, sahotpanno'pi sahotpannasya, anutpanno'pyanutpannasya ? ityata āha-te'pi na sarve | kiṃ tarhi ? "agrajā:" | agre jātā atītā: pratyupannā vā sabhāgahetu: | anāgatā na sabhāgahetu- rityarthāduktaṃ bhavati | evamatītānyatītapratyutpannānāmiti | pūrvotpannānyatītāni paścādutpannātītā- nāmiti vibhajya vyākhyeyam | atītapratyutpannānyanāgatānāṃ sabhāgahetu:, na tvanāgatānya- nāgatānāmityuktam | ato gamyate-nāstyanāgata: sabhāgaheturiti | na kadāciditi | na kadācinna heturityadhikrtam, heturevetyartha: | tasmādastyanāgata: sabhāgaheturityabhiprāya: | @233 mūlāni paścādutpannānāṃ kuśalamūlānāṃ tatsamprayuktānāṃ ca dharmāṇāṃ svadhātau sabhāgahetunā hetu: | evamatītāni atītapratyutpannānām | atītapratyutpannānyanāgatānāmiti vaktavyam" | idamapi śāstram-"yo dharmo yasya dharmasya hetu: kadācit sa dharmastasya dharmasya na hetu: ? āha-kadācid" iti ? sahabhūsamprayuktakavipākahetvabhisandhivacanādadoṡa: eṡa:| yastu manyate-anāgato'pi sa dharma utpadyamānāvasthāyāṃ sabhāgahetutve niyatī- bhūto bhavati, atastāṃ caramāvasthāmabhisandhāyoktam-"kadācinna hetu:" iti ? tasyāmaparihāra:; yasmāt sa dharma utpadyamānāvasthāyā: pūrva sabhāgaheturabhūtvā paścād bhavati | ihāpi ca praśne-yo dharmo yasya dharmasya samanantara: kadācit sa dharmastasya na samanantara iti śakyamanayā kalpanayā vaktuṃ syāt-na kadāciditi | ------------------- sahabhviti | vistara:-sahabhūsamprayuktakavipāka hetuṡvabhisandhirabhiprāya:, tena vacanam, tasmāt | sahabhūsamprayuktakavipākahetvabhisandhivacanādadoṡa:, na kadācinna heturiti vacane | bāhuliko hyeṡa nirdeśa iṡyate | caramāvasthāmabhisandhāyeti | antyāmanāgatāvasthāmabhipretyetyartha: | adhvatraye'pi heturbhavatīti tasyābhiprāya: | tasyāyamaparihāra iti vistara: | tasya vādino'yamaparihāra: | kasmāt ? yasmāt sa dharma utpadyamānāvasthāyā: pūrvaṃ sabhāgaheturabhūtvā paścād bhavati, na nityaṃ sabhāgaheturityartha: | bahvīnāmanāgatāvasthānāmekā caramāvasthā sabhāgahetutve niyatībhūtā | tadanyā bahvyastatrā- niyatībhūtā: santi | tatra ca sāmānyenoktam-na kadācinna heturiti | evaṃ krtvāyamaparihāra: | ekasyāmapi hyavasthāyāṃ sa na sabhāgaheturiti śakyameva vaktuṃ syāt | yo dharmo yasya dharmasya samanantara iti | samanantarapratyaya ityartha: | śakyamanayā kalpanayeti | sa dharma utpadyamānāvasthāyāṃ samanantarapratyayatve niyatībhūto bhavati | ata: śakyaṃ tāṃ caramāvasthāmabhisandhāyetyanayā kalpanayā vaktum-syānna kadācinna samanantara iti | kasmādevamāha-yadi sa dharmo notpanno bhavatīti | yadi sa dharmo'nāgato bhavati nāsau samanantarapratyayayo bhavatītyartha: | caramāvasthāvādyāha-dvimukhasandarśanārthamiti | vistara:- yathā tatra yo dharmo yasya dharmasya hetu: kadācit sa dharmastasya dharmasya na hetu: | āha-na kadāciditi | tathehāpi karttavyam | yo dharmo yasya dharmasya samanantara:, kadācit sa dharmastasya dharmasya na samanantara iti | āha-na kadāciditi karttavyam | yadi sa dharmo notpanno bhavatīti | yathā ceha tathā tatreti | katham ? yo dharmo yasya dharmasya samanantara: kadācit sa dharma: tasya dharmasya na samanantara: | āha-yadi sa dharmo notpanno bhavatīti, evaṃ tatra karttavyam | katham ? yo dharmo yasya dharmasya hetu: kadācit sa dharma: tasya dharmasya na hetu: | āha-yadi sa dharmo notpanno bhavatīti | yadi sa dharmo'nāgato bhavati nāsau hetupratyayo bhavatītyartha: | @234 kasmādevamāha ? yadi sa dharmo notpanno bhavatīti dvimukhasandarśanārtham-yathā tatra tathehāpi karttavyam, yathā ceha tathā tatreti | evaṃ sati ko guṇo labhyata ityakauśalamevātra śāstrakārasyaivaṃ sambhāvyate | tasmāt pūrvaka evaiṡa parihāra: sādhu: | yat tarhīdamuktam-"anāgatānāṃ satkāyadrṡṭiṃ tatsamprayuktaṃ ca du:khasatyaṃ sthāpayitvā yat tadanyat kliṡṭaṃ du:khasatyaṃ tat satkāyadrṡṭihetukaṃ na satkāyadrṡṭerhetu:, yattu sthāpitaṃ tatsatkāyadrṡṭihetukaṃ satkāyadrṡṭeśca hetu:" iti ? anāgatasatkāyadrṡṭisamprayuktaṃ du:khasatyaṃ sthāpayitvetyevametat karttavyam, arthato vaivaṃ boddhavyamiti | ------------------- atrācārya āha-evaṃ sati ko guṇa iti vistara: | iti dvimukhasandarśanena kaścid guṇo labhyate | naiva hyutpadyamānāvasthāyāṃ sa dharmo hetu: samanantaro vā mukhyavrttyā bhavatītyakauśalamevātra śāstrakārasyaivaṃ sambhāvyate | kvacit sāvakāśaṃ bruvata:, kvacinniravakāśam | sāvakāśaṃ tāvad yadidamuktam-yo dharmo yasya dharmasya hetu: kadācit sa dharmastasya dharmasya na hetu: | āha-na kadāciditi | kathaṃ na kadācinna heturityevamuktvā punarvarṇayati- caramāvasthāyāṃ sabhāgaheturiti | niravakāśam-yadi sa dharmo notpanno bhavati na samanantara:, utpannastu samanantara iti | ayamatrābhiprāyārtha ekāntikamarthaṃ vyavasthāpya punaranyathākarotīti tasmāt pūrvaka evaiṡa parihāra: sādhuriti | sahabhūsamprayuktakavipākahetvabhisandhivacanādadoṡa iti | yattarhīdamuktamiti | vistara:-kuta etadāyātam ? anāgato naiva sabhāgaheturityuktam | tad yadyanāgato naiva sabhāgahetu:, kasmādanāgatā satkāyadrṡṭi: sthāpitā | yaddhi sthāpitaṃ tat satkāyadrṡṭihetukaṃ satkāyadrṡṭeśca heturiti vyākhyātam | tatra kathamanāgatā satkāyadrṡṭi: satkāyadrṡṭerhetu: | na tāvat sahabhūhetu: samprayuktakaheturvā sambhavati; asahabhūtvāt | na vipākahetu:, avyākrtatvāt | na kāraṇahetu:, sādhāraṇatvenāgaṇyamānatvāt | pāriśeṡyāt sabhāgahetu: sarvatragaheturvā bhavantī bhavet | iha ca sabhāgahetureva sarvatragahetu: | ato yadyanāgatā satkāyadrṡṭi: satkāyadrṡṭerna sabhāgahetu:, kasmādasau trtīyakoṭyarthaṃ sthāpiteti ? vaibhāṡika āha-anāgatasatkāyadrṡṭisamprayuktakaṃ du:khasatyaṃ sthāpayitvetyevametat karttavyamiti | satkāyadrṡṭisamprayuktakameva sthāpayitavyam, na tu satkāyadrṡṭi: | taddhi vedanādikaṃ sahabhūhetunā samprayuktakahetunā vā satkāyadrṡṭihetukaṃ satkāyadrṡṭeśca hetu:, na sabhāgahetunā | vinaṡṭako hyamanāgatāṃ satkāyadrṡṭimiti pāṭha: | paścātpadasthena tacchabdena saha na paṭhitavya: | samprayuktadu:khasatyaviśeṡaṇārthaṃ tu samasyaitat padadvayaṃ paṭhitavyam-anāgatasatkāyadrṡṭi- samprayuktakamiti | arthato vaivaṃ boddhavyaṃ yadyevaṃ na kriyeta pāṭha: | bhāṡyākṡepanirvrtta: pāṭho na tantramityabhiprāya: | @235 idaṃ tarhi prajñaptibhāṡyaṃ kathaṃ nīyate-"sarvadharmāścatuṡke niyatā:-hetau phale āśraye ālambane niyatā:" iti ? heturatra samprayuktakahetu:, sahabhūhetuśca | phalam- puruṡakāraphalam, adhipatiphalaṃ ca | āśrayaścakṡurādirālambanaṃ rūpādikamiti draṡṭavyam | nanu caivaṃ sati sabhāgaheturabhūtvā heturbhavatīti prāptam ? iṡyata evāvasthāṃ prati na dravyam | avasthāphalaṃ hi sāmagryam, na dravyaphalam | kiṃ puna: syād-yadi vipākahetuvadanāgato'pi sabhāgahetu: syāt ? śāstre tasya grahaṇaṃ syāt | ya eva hi phaladānagrahaṇakriyāsamarthastasyaiva grahaṇādadoṡa: ? naitadasti; niṡyandaphalena hi saphala: sabhāgahetu: | taccānāgatasyāyuktam; pūrvapaścimatābhāvāt | ------------------- prajñaptibhāṡyaṃ kathaṃ nīyate-sarvadharmāścatuṡke niyatā iti | hetau niyatā yasya dharmasya yo dharmo hetu: | sa dharmastasya dharmasya na kadācinna hetu: | triṡvapi kāleṡu heturityartha: | evaṃ phale niyatā yasya dharmasya yo dharma: phalaṃ puruṡakārādi yojyam | evamāśraye niyatā yasya dharmasya cakṡuvijñānāderyo dharma āśrayaścakṡurādiriti yojyam | evamālambane niyatā yasya dharmasya cakṡurvijñānāderyo dharma ālambanaṃ rūpādiriti yojyam | tena dharmāṇāṃ hetau niyatatvāt triṡvapi kāleṡu sabhāgaheturbhavatīti codakābhiprāya: | sarvahetvamabhisandheradoṡa iti darśayan vaibhāṡika āha-heturatra samprayuktakahetu: sahabhūhetuśca | na sabhāgahetu: sarvatragaheturvā; anāgatāvasthā- yāmavyavasthāpitatvāt | na vipākahetu:, anāniñjyasya karmaṇa: kasyacid gatyantare'pi vipākādānāt | phalaṃ puruṡakāraphalamadhipatiphalaṃ ca | tayo sahabhūsamprayuktakahetvo: phalatvāt | vaibhāṡikāṇāmetanmatam-anāgataṃ vidyamānamutpadyata iti | tasmādayaṃ prasañjayati | nanu caivaṃ sati sabhāgaheturabhūtvā anāgatāvasthāyāṃ heturbhavati varttamānāvasthāyāmiti | prāptaṃ prasaktamityartha: | iṡyata evāvasthāṃ prati na dravyamiti | iṡyata eva sabhāgaheto: sabhāgahetutvāvasthā- pūrvaṃ nāsīdidānīṃ bhavatīti | na tu dravyasvalakṡaṇam-pūrva nāsīdidānīṃ bhavatīti | avasthāphalaṃ hi sāmagryaṃ na dravyaphalamiti | hetupratyayasāmagryā varttamānāvasthāphalaṃ na dravyam | yasmādanā- gato'pi sa dharmo dravyato'sti, na puna: pratyutpanna eveti | codaka āha-kiṃ puna: syāditi vistara: | vaibhāṡika āha-śāstre tasya grahaṇaṃ syāditi | tasyānāgatasya sabhāgaheto: | na cāsti grahaṇam | na hi tatra śāstramuktam-anāgatāni kuśalamūlānyanāgatānāṃ kuśalamūlānāṃ sabhāgaheturiti | codaka āha-ya eva hīti vistara: | codakasyāyamabhiprāya:-yadyapya- nāgato'sti sabhāgaheturna tvasau phaladānagrahaṇakriyāyāṃ samartha: | ya eva hi phaladānagrahaṇa- kriyāsamartha: phalākṡepakriyāsamarthaśca tasyaiva sabhāgahetoratītasya varttamānasya ca grahaṇāt adoṡa:, anāgatasya sabhāgahetoragrahaṇam; tasya phaladānagrahaṇakriyāyāmasāmarthyāt | tasmād- styanāgata: sabhāgahetu: | atha ca śāstre nokta iti ? āha-naitadastīti vistara: | @236 na cotpannamanāgatasya niṡyando yujyate, yathā-varttamānasya | mā bhūddheto: pūrvaṃ phalamiti, nāstyanāgata: sabhāgahetu:; vipākaheturapi evamanā- gato na prāpnoti, vipākaphalasya pūrvaṃ saha cāyogādanāgate cādhvani pūrvapaścimatā'bhāvāt ? naitadasti; sabhāgahetorvinā paurvāparyeṇa sadrśa: sadrśasya sabhāgaheturityanyonya- hetutvādanyonyani:ṡyandatā samprasajyeta | na cānyonyani:ṡyandatā yuktimatīti | na tvevaṃ vipākahetu:; vinā paurvāparyeṇānyonyahetuphalatā samprasajyate; bhinnalakṡaṇatvāddhetuphalayo: | tasmādavasthāvyavasthita eva sabhāgahetu:, lakṡaṇavyavasthitastu vipāka- heturityanāgato'pi na vāryate | ------------------- naitad yujyate | niṡyandaphalena hi saphala: sabhāgahetu: | "sabhāgasarvatragayorniṡyanda:" (abhi^ ko^ 2.56) "niṡyando hetusadrśa:" (abhi^ ko^ 2.57) iti vacanāt | taccānāgatasyāyuktam | tanniṡyandaphalamayuktam | kasmāt ? pūrvapaścimatābhāvāt | anāgatā- vasthāyām `idaṃ pūrvamidaṃ paścimam' iti na paricchidyate; viprakīrṇatvāt | na cāsati pūrvāparabhāve sadrśa: sadrśasya niṡyando yujyate | atha matam-utpannamatītaṃ varttamānaṃ vā anāgatasya niṡyanda iti ? ata āha-na cotpannamanāgatasya niṡyando yujyata iti | yathātītaṃ varttamānasya niṡyando na bhavati, tathā'nāgatasyāpyutpanno na niṡyando bhaviturmahati | kasmād ? ityāha-mā bhūddheto: pūrva phalamiti | doṡāt | vipākaphalasya pūrvaṃ saha cāyogāditi, mā bhūddheto: pūrvaṃ phalamiti pūrvamayoga: | saha cāyogo'nāgatāvasthāyām | na hi pratyutpannāvasthāyāṃ sahabhūhetoriva vipākaheto: sahotpannaṃ phalamupalabhyate | kasmāt ? anāgate cādhvani pūrvapaścimatābhāvāt | viprakīrṇatvādanāgatasyādhvano na pūrvaṃ vipākahetu: paścād vipākaphalaṃ yujyate | tasmācca sabhāgahetuvad vipākaheturapyanāgato na prāpnoti | vaibhāṡika āha-naitadasti | yaduktam-vipākaheturapyevamiti | na cānyonyaniṡyandatā yuktimatīti | yasya ya: sabhāgahetu: sadrśo dharmastasya sa eva dharmastadānīmeva kathaṃ niṡyando yokṡyate, na hi putra: svasyaiva pitustadānīmeva pitā bhavatīti ! na tvevaṃ vipākahetu: | kim ? anyonyahetuphalatā na paurvāparyeṇa vinā samprayujyate prāpnoti | kasmāt ? bhinnalakṡaṇatvād dhetuphalayo: | hetoranyallakṡaṇaṃ svabhāva ityartha: | akuśalatā kuśalasāsravatā vā tasya lakṡaṇam | phalasya cānyallakṡaṇamanivrtāvyākrtatvam | "vipākaheturaśubhā: kuśalāścaiva sāsravā:" (abhi^ ko^ 2.54) "vipāko'vyākrto dharma:" (abhi^ ko^ 2.57) iti vacanāt | tasmāditi vistara: | avasthāvyavasthita eva sabhāgahetu: | avasthāyāṃ vyavasthita:, atītāvastha: pratyutpannāvasthaśca sabhāgahetu:, nāgatāvastha: | lakṡaṇavyavasthitastu vipākahetu: | lakṡaṇena vyavasthitastriṡvapi kāleṡu yathoktalakṡaṇa ityanāgato'pi vipākaheturna vāryate na- pratiṡidhyate | idamiha vicāryate-kimanāgate'dhvani sadrśā dharmā viprakīrṇā iti na śakyate paricchettum-`ayaṃ heturidamasya niṡyandaphalam' iti, ato nānāgata: sabhāgaheturvyavasthāpyate ? @237 yaduktam-`svabhūmika: sabhāgaheturbhavati' iti, kimeṡa niyama: sarvasya sāsravasyaiva niyama: ? anyonyaṃ navabhūmistu mārga:, `sabhāgahetu:' ityadhikāra: | anāgamye dhyānāntarikāyāṃ caturṡu dhyāneṡu triṡu cārūpyeṡu mārgasatyamanyonyaṃ sabhāgahetu: | kiṃ kāraṇam ? āgantuko hyasau tāsu bhūmiṡu na taddhātupatita:; tadbhūmikābhi- strṡṇābhirasvīkrtatvāt | ata: samānajātīyasyānyabhūmikasyāpi sabhāgaheturbhavati | sa puna:- samaviśiṡṭayo: ||52|| na nyūnasya heturbhavati | tadyathā-du:khe dharmajñānakṡāntirasyā evānāgatāyā: sabhāgaheturviśiṡṭasya ca yāvadanutpādajñānasya | anutpādajñānamanutpādajñānasyaiva; anya- viśiṡṭasyābhāvāt | darśanabhāvanā'śaikṡyamārgāstridvyekeṡām | tatrāpi mrdvindriyamārgo mrdutīkṡṇendriya- ------------------- āhosvid yo dharmo yasya dharmasya sabhāgaheturbhavet sa dharmastasya hetupratyayavaśānniṡyandaphalaṃ bhavedityato'nāgata: sabhāgaheturna vyavasthāpyate ? naitad vyākhyānakārairvicāritam, mama tu pūrvaka evāyaṃ pakṡa: pratibhātīti | kimeṡa niyama iti | kiṃ svabhūmika evetyavadhāryate | nānyathāpyastītyabhiprāya: | "anyonyaṃ navabhūmistu mārga:" iti | tuśabdo viśeṡaṇe | mārga iti mārgasatyaṃ vivakṡitam | sāsravānmārgasatyaṃ viśiṡyate | sāsravo hi dharma: svabhūmika eva sabhāgahetu:, nānyabhūmika: | mārgastvanyabhūmiko'pi sabhāgahetu: | iha bhūmigrahaṇe sāsravānāsravagrahaṇam, dhātugrahaṇe tu sāsravasyaiva, ityata āha-yat sāsravāṇāṃ mārgasya ca tulye bhūmibhede mārga eva navabhūmiko'nyonyaṃ sabhāgaheturna sāsrava iti | kuta: ? ityāha-āgantuko hyasau tāsu bhūmiṡu na taddhātupatita:, tadbhūmikābhistrṡṇābhirasvīkrtatvāditi | na hi kāmarūpārūpyacarya- strṡṇā: sāsravānivānāsravān dharmān svīkurvanti | yadā tarhi nirvāṇaṃ mārgaṃ vābhilaṡati kuśalo'sau dharmacchanda:, na rāga:, tasya varjyatvāditi vacanāt | samānajātīyasyeti | anāsravajātīyasya | evaṃ tarhi sarva: sarvasya sabhāgahetu: prāpnoti ? ata āha-"samaviśiṡṭayo:" iti | anyonyagrahaṇaṃ tarhi kimartham ? urdhvabhūmikādharabhūmikayoranyonyamityevamartham | ūrdhvabhūmiko- 'pyadharabhūmikayo: samaviśiṡṭayo: sabhāgaheturbhavati, adharabhūmiko'pyūrdhvabhūmikayoriti | tadyatheti | vistara:-du:khe dharmajñānakṡāntistasyā evānāgatāyā: sameti krtvā sabhāgahetu:, viśiṡṭasya ca du:khe dharmajñānasya du:khe'nvayajñānakṡānteryāvadanutpādajñānasya, na tu nyūnasya | na hi du:khe dharmajñānamanāgatāyā du:khe dharmajñānakṡānte: sabhāgaheturbhavati | @238 mārgasya hetu: | tīkṡṇendriyamārgastīkṡṇendriyamārgasyaiva | tadyathā-śraddhānusāriśraddhā- dhimuktasamayavimuktamārgā: ṡaṇṇāṃ caturṇāṃ dvayośca | dharmānusāridrṡṭiprāptāsamayavimuktamārgā: trayāṇāṃ dvayorekasya | kathaṃ punarūrdhvabhūmikasyādhobhūmiko mārga: samo vā bhavati ? viśiṡṭo vā ? indriyata:, hetūpacayataśca | ------------------- darśanabhāvanāśaikṡaṇārgāstridvyekeṡāmiti | darśanamārgo darśanamārgāntarasya bhāvanāmārga- syāśaikṡamārgasya ca sabhāgaheturiti trayāṇām | bhāvanāmārgo bhāvanāmārgāntarasyāśaikṡamārgasya ca sabhāgahetu:, na darśanamārgasyeti dvayo: | aśaikṡamārgo'śaikṡamārgāntarasya na darśanamārga- bhāvanāmārgayorityekasya sabhāgahetu: | tatrāpīti | tatra darśanamārgādiṡu mrdvindriyamārgodarśanamārga- svabhāvo mrdutīkṡṇendriyamārgasya tatsvabhāvasyaiva | tīkṡṇendriyamārgastīkṡṇendriyamārgasyaiva, na mrdvindriyamārgasya, nyūnatvāt | evaṃ bhāvanāmārgo'śaikṡamārgaśca vaktavya: | taddarśayannāha-tadyatheti | vistara:-ekasyāpi mrdvindriyasya pudgalasya ṡaṇmārgā: santi | prakrtitīkṡṇendriyasya traya: | tatra śraddhānusārimārga: śraddhānusārimārgāntarasyātmīyasya sabhāgahetu: | dharmānusārimārgasya cātmīyasyānāgatāvasthasya śraddhādhimuktadrṡṭiprāptasamayavimuktā samayavimuktamārgāṇāṃ cātmīyānāṃ yathāyogamutpattyanutpattidharmāṇāṃ ceti ṡaṇṇāṃ sabhāgahetu: | śraddhādhimuktamārga: śraddhādhimukta- mārgāntarasya drṡṭiprāptisamayavimuktāsamayavimuktamārgāṇāṃ cāpareṡāmapi trayāṇāmiti caturṇāṃ sabhāgahetu: | samayavimuktamārga: samayavimuktamārgāntarasyāsamayavimuktamārgasya ceti dvayo: sabhāgahetu: | na tu śraddhādhimuktamārga: śraddhānusāridharmānusārimārgayorhetu:; pūrvakālīnatvād darśanamārgasya, bhāvanāmārgasya ca viśiṡṭatvāt | evamanyatrāpi yojyam | dharmānusārimārgo dharmānusārimārgāntarasya drṡṭiprāptāsamayavimuktamārgayośceti trayāṇāṃ sabhāgahetu: | drṡṭiprāptamārgo drṡṭiprāptamārgāntarasyāsamayavimuktamārgasya ceti dvayo: | asamayavimuktamārgo'samayavimukta- mārgāntarasyaivetyekasya sabhāgahetu: | na tu dharmānusārimārga: śraddhānusārimārgasya sabhāgahetu:; dharmānusārimārgasyendriyato viśiṡṭatvāt | nāpi śraddhādhimuktamārgasyendriyato viśiṡṭatvāt, nāpi samayavimuktamārgasyendriyato viśiṡṭatvāt | samayavimuktamārgastarhīndriyato viśiṡṭasya drṡṭiprāptamārgasya sabhāgahetu: prāpnoti ? na prāpnoti; aśaikṡamārgasaṃgrhītatvāt | nahi pūrvakālīnaṃ phalaṃ paścātkālīno heturiti | drṡṭiprāptamārga: puna: samayavimuktamārgasya na sabhāgahetu:; indriyato nyūnatvāt | kathaṃ punariti | vistara:-kathaṃ punarūrdhvabhūmikasya dvitīyadhyānāt prabhrti yāvadā- kiñcanyāyatanabhūmikasya darśanamārgasya bhāvanāmārgasya vā aśaikṡamārgasya vā yathāyoga- madhobhūmiko mārgo vijñānānantyāyatanāt prabhrti yāvadanāgamyabhūmiko yathāyogaṃ darśanamārgo bhāvanāmārgo vā aśaikṡamārgo vā samo vā viśiṡṭo vā bhavati | kathañca na bhavitavyam ? hīnatvādadharāyā bhūme: | indriyato hetūpacayataśca | indriyatastāvat samo bhavati viśiṡṭo vā, darśanamārge śraddhānusārimārgaścaturthadhyānabhūmiko'dhara bhūmikasya tasyaiva śraddhānusārimārgasya sama:; @239 tatra darśanādimārgāṇāṃ mrdumrdvādīnāṃ cottarottare hetūpacitatarā: | yadyapyekasantāne śraddhādharmānusāriṇārgayorasambhava:; utpannastvanāgatasya hetu: ||52|| ------------------- ubhayormrdvindriyatvāt | tasyaivādharabhūmiko dharmānusārimārgo viśiṡṭa:, tīkṡṇendriyatvāt | tathā dharmānusārimārgaścaturthadhyānabhūmiko'dhara bhūmikasya dharmānusārimārgasya sama: | evametāveva śraddhānusāridharmānusārimārgau caturthadhyānabhūmikāvadharabhūmikayorbhāvanāśai kṡamārgayo: pratyekaṃ bhūmīndriyabhedabhinnayo: samau vā viśiṡṭau veti sambhavato yojyau | tathā bhāvanāmārge ākiñcanyā- yatanabhūmikasya śraddhādhimuktamārgasyādharabhūmika: śraddhādimuktamārga: sama:; ubhayormrdvindriyatvāt | tasyaivādharabhūmiko drṡṭiprāptamārgo viśiṡṭa:, tīkṡṇendriyatvāt | tathā tasyaiva samayavimukta- mārgo'dharabhūmika: sama:, ubhayormrdvindriyatvāt | tasyaivāsamayavimuktamārgo'dharabhūmiko viśiṡṭa:, tīkṡṇendriyatvāt | evamaśaikṡamārge ākiñcanyāyatanabhūmikasyāśaikṡamārgasyādharabhūmika: samo viśiṡṭo veti yathāyogaṃ yojyam | anayā diśā sarvabhūmayo yojyā: | kathaṃ hetūpacayata: ? ūrdhvabhūmikasyādharabhūmiko mārga: samo viśiṡṭo vā bhavatītyata idamucyate | tatra darśanādimārgāṇāmiti | vistara:-ādigrahaṇena bhāvanāśaikṡamārgopasaṃgraha: | ūrdhvabhūmikāyā du:khe dharmajñānakṡānteradhobhūmikaṃ du:khe dharmajñānaṃ hetūpacayato viśiṡṭaṃ bhavati | du:khe dharmajñānādapyūrdhvabhūmikādadharabhūmikā du:khe'nvayajñānakṡāntiryāvadūrdhvabhūmikānmārge dharma- jñānādadharabhūmikā mārge'nvayajñānakṡāntirhetūpacayato viśiṡṭā bhavati; ekaikādhikasabhāgahetū- pacitatvāt | darśanamārgādūrdhvabhūmikādadhobhūmiko bhāvanāmārgo hetūpacayato viśiṡṭo bhavati | darśanamārgo hi darśanamārgahetūpacita: | bhāvanāmārgastu darśanabhāvanāmārgahetūpacita: | ūrdhva- bhūmikābhyāṃ darśanabhāvanāmārgābhyāmadharabhūmiko'śaikṡamārgo hetūpacayato viśiṡṭo bhavati; darśana- bhāvanāmārgahetūpacitatvāt ūrdhvabhūmikasya darśanamārgasyādhobhūmiko darśanamārgo hetūpacayata: samānakṡaṇāpekṡayā samo bhavati | evaṃ bhāvanāmārgasya bhāvanāmārga:, aśaikṡamārgasyāśaikṡamārga iti | tadevaṃ kaścidindriyata: samo bhavati hetūpacayato viśiṡṭa satyapyadharabhūmikatve, tadyathā- athamadhyānabhūmikācchraddhānusārimārgādadharabhūmikau śraddhādhimuktasamayavimuktamārgau | kaściddhetū- pacayata: samo bhavatīndriyato viśiṡṭa:, tadyathā- caturthadhyānabhūmikācchraddhānusāryādimārgādadho- bhūmikadharmānusāryādimārga:, samānakṡaṇāpekṡayā | kaścidindriyato hetūpacayataśca viśiṡṭa:, tadyathā-caturthadhyānabhūmikācchaddhānusārimārgāda dharabhūmikau drṡṭiprāptāsamayavimuktamārgau | mrdu- mrdvādīnāṃ cottarottare hetūpacitatarā iti | darśanamārgavarjyā: tasmin mrdumrdvādyasambhavāt | tatra mrdumrdo: prakārādūrdhvabhūmikādadharabhūmiko'pi mrdumadhyo yāvadadhimātramadhyādadhimātrādhimātra: samānāsamānakṡaṇāpekṡayā hetūpacayata: samo viśiṡṭo vā bhavati: ekaikādhikaprakārahetū- pacitatvāt | yaduktam-`śraddhānusārimārga: ṡaṇṇāṃ sabhāgahetu:' iti, kathaṃ śraddhānusārimārgo @240 kiṃ puna: mārga eva samaviśiṡṭayo: sabhāgaheturbhavati ? netyāha | laukikā api hi- prayogajāstayoreva, samaviśiṡṭayo: sabhāgaheturbhavanti, na nyūnasya | yathā katame ? ityāha- śrutacintāmayādikā: | ete hi prāyogikā: śrutacintābhāvanāmayā guṇā: samaviśiṡṭayoreva hetu:, na nyūnānām | tadyathā-kāmāvacarā: śrutamayā: śrutacintāmayānām, cintāmayāścintā- mayānām; bhāvanāmayābhāvāt | rūpāvacarā: śrutamayā:; śrutabhāvanāmayānāṃ cintā- mayābhāvāt | bhāvanāmayā bhāvanāmayānāmeva | ārūpyāvacarā bhāvanāmayā bhāvanā- mayānāmeva | teṡāmapi navaprakārabhedāt mrdumrdava: sarveṡāṃ mrdumadhyā aṡṭānām-ityeṡā nīti: | ------------------- dharmānusārimārgasya sabhāgaheturbhavati, na hi tayorekasantāne sammukhībhāvo'sti ? tenāha- yadyapyekasantāne śraddhādharmānusārimārgayorasambhava:, utpannastvanāgatasya heturiti | asambhavo hyatrāsammukhībhāva: | na tvabhāva:, santi hi mrdvindriyāṇāṃ mrdvindriyamārgavadātmīyāstī- kṡaṇendriyamārgā api | drṡṭiprāptāsamayavimuktamārgāstu tatsantāne sammukhībhaveyurapi, yadīndriya- sañcāra: kriyeta | tasmādutpanna: śraddhānusārimārgo'nutpattidharmiṇo dharmānusārimārgasya śraddhādhimukta- drṡṭiprāptasamayavimuktāsamayavimuktamārgāṇāṃ ca yathāyogamanāgatānāmutpattidharmāṇāmanutpatti- dharmāṇāṃ vā samaviśiṡṭānāṃ sabhāgaheturiti | ācāryavasumitrastvāha-"utpanna: śraddhānusārimārgo'nutpannasya dharmānusārimārgasya drṡṭiprāptamārgasya vā hetu:, yadā śraddhānusāryādaya indriyāṇi sañcaranto dharmānusārimārgādīn sammukhīkurvanti", tadayuktam; na hi śraddhānusārīndriyāṇi sañcarati, śraddhādimuktādayastu sañcareyu: ||52|| prāyogikā iti | prayogeṇa nivrttā: prāyogikā:, prāyogikagrahaṇamupapatti- pratilambhikanirāsārtham | kāmavacarā: śrutamayā iti | ye buddhavacanaśrutena niryātā:, te śrutamayā: | cintāmayāśca cintāmayānāmiti, cintāmayānāmeva na śrutamayānām, "tayoreva samaviśiṡṭayo:" iti vacanāt | bhāvanāmayābhāvāditi | kāmadhātorasamāhitatvād bhāvanāmayā na santi | cintāmayābhāvāditi | yadā hi cintayitumārabhante, tadaiṡāṃ samādhirevottiṡṭhata iti cintāmayābhāvakāraṇam | teṡāmapīti | śrutamayādīnām | mrdumrdava: sarveṡāmiti | mrdumrdavo mrdamrdvantarāṇāṃ samānāṃ mrdumadhyādīnāṃ cānyeṡāmaṡṭānāṃ viśiṡṭānāmiti sarveṡāṃ sabhāgahetu: | mrdumadhyā aṡṭānām | mrdumrduprakāramapāsya tasya nyūnatvāt | eṡā nītiriti | tadyathā-mrdvadhimātrā: saptānāṃ madhyamrdava: ṡaṇṇāṃ yāvadadhimātrādhimātrā adhimātrādhimātrāntarāṇāmekarūpāṇāṃ sabhāgaheturiti: pūrvān pūrvānapāsya teṡāṃ teṡāṃ nyūnatvāt | @241 upapattipratilambhikāstu kuśalā dharmā: sarve navaprakārā: parasparaṃ sabhāgahetu: | kliṡṭā apyevam | anivrtāvyākrtāstu caturvidhā:-vipākajā airyāpathikā: śailpasthānikā: nirmāṇacittasahajāśca | te yathākramaṃ catustridvyekeṡāṃ sabhāgahetu: | nirmāṇacittamapi kāmāvacaraṃ caturdhyāna- phalam | tatra nottaradhyānaphalamadharadhyānaphalasya | na hyābhisaṃskārikasya sabhāgahetorhīyamānaṃ phalaṃ bhavati | tadyathā-śāli- ryavādīnām, mā bhūnniṡphala: prayatna iti | ata evāhu:-syādutpanno'nāsravo'nutpannasyāsravasya na hetu: syāt, tadyathā- du:khe dharmajñānamutpannamanutpattidharmāṇāṃ du:khe dharmajñānakṡāntīnām | ------------------- upapattipratilambhikāstu kuśalā iti | upapattyā pratilambha upapattipratilambha:, sa eṡāmastītyupapattipratilambhikā:, "ata iniṭhanau" (pā^ sū^ 5.2.115) iti ṭhan | sarve te nava prakārā parasparaṃ sabhāgahetu:, mrdumrdūnāṃ yāvadadhimātrādhimātrāṇāmeva, adhimātrādhimātrā mrdumrdūnāṃ yāvadadhimātrādhimātrāṇāṃ sabhāgahetu:, na samaviśiṡṭānāmeva; anābhisaṃskārikatvāt | ābhisaṃskārikasya hi sabhāgahetornyūnaṃ phalaṃ neṡyate nānābhisaṃskārikasya | kliṡṭā apyeva- miti | sarve nava prakārā: parasparaṃ sabhāgahetu:; aprāyatnikatvāt | pūrvotpannā: sarve samānabhūmikānāṃ paścādvarttināṃ sarveṡāṃ sabhāgahetu: | nātra samaviśiṡṭate apekṡyete | te yathākramaṃ catustridvyekeṡāṃ sabhāgaheturiti | vipākajā vipākajādīnāṃ caturṇāṃ- sabhāgahetu: | airyāpathikā airyāpathikādīnāmeva trayāṇām, na vipākajānām; teṡāmanābhi- saṃskārikatvena nyūnatvāt | śailpasthānikā dvayo: śailpasthānikanairmāṇikayo:, nairmāṇikā nairmāṇikānāmeva, na pūrveṡām; uttareṡāmuttareṡāmābhisaṃskārikatvāt | nirmāṇacittamapi kāmāvacaraṃ caturdhyānaphalamiti | caturṇāṃ dhyānānāṃ phalaṃ prathamadvitīyatrtīyacaturthadhyānaphalamiti catuṡprakāraṃ kāmāvacaraṃ nirmāṇacittam | tadyathākramaṃ catustridvyekeṡāṃ ca sabhāgaheturiti varttate | prathamadhyānaphalaṃ caturṇāṃ prathamadvitīyatrtīyacaturthadhyānaphalānāṃ sabhāgahetu: | dvitīyadhyānaphalaṃ trayāṇāṃ dvitīya- trtīyacaturthadhyānaphalānām, trtīyadhyānaphalaṃ dvayostrtīyacaturthadhyānaphalayo:, caturthadhyānaphala- mekasya caturthadhyānaphalāntarasyaiva sabhāgahetu: | kā punaratra yuktiryayaivaṃ niyama iti ? tāṃ yuktiṃ nirdidikṡurāha-nottaradhyānaphalamadhara- dhyānaphalasyeti | vistara:-na caturthadhyānaphalaṃ kāmāvacaraṃ nirmāṇacittaṃ prathamadhyānaphalasya kāmāvacarasya nirmāṇacittasya yāvat trtīyadhyānaphalasya kāmāvacarasya nirmāṇacittasya sabhāgahetu: | kasmād ? ityāha-na hyābhisaṃskārikasya mahāyatnasādhyasya sabhāgahetorhīyamāna- mahāyatnasādhyaṃ phalaṃ bhavati | yādrśena hi yatnaviśeṡeṇa prathamaṃ dhyānaṃ yāvat trtīyaṃ dhyānaṃ niṡpādyate, na tādrśenaiva caturthaṃ dhyānaṃ niṡpādyate | kiṃ tarhi ? utkrṡṭatareṇa yatnaviśeṡeṇa niṡpādyate | tasmāt phalamasyotkrṡṭatareṇaiva yatnaviśeṡeṇa niṡpādyata ityavagamyate | tena adharadhyānaphala- muttaradhyānaphalasya sabhāgahetu:, na tūttaradhyānaphalamadharadhyānaphalasya | yathā ca caturthadhyānaphalaṃ yojitam, evaṃ trtīyadvitīyadhyānaphalamapi yojyam | @242 sarvaṃ ca viśiṡṭaṃ nyūnasya na hetu: | syādekasantānaniyata: pūrvapratilabdho'nāsravo dharama: paścādutpannasya na hetu: | syādanāgatā: du:khe dharmajñānakṡāntayo du:khe dharmajñānasya, yasmānna pūrvataraṃ phalamasti, anāgato vā sabhāgahetu: | syāt pūrvotpanno'nāsravo dharma: paścādutpannasyānāsravasya na hetu: | syādadhimātro nyūnasya | tadyathā-uttaraphalaparihīṇasyādharaphalasammukhībhāve du:khe dharmajñānaprāptiśca; uttarottarakṡaṇasahotpannānāṃ du:khe dharmajñānakṡāntiprāptīnāṃ nyūnatvā- diti | ukta: sabhāgahetu: || ------------------- ata evāhuriti | yasmādābhisaṃskārikasya sabhāgahetorhīyamānaṃ phalaṃ na bhavati, tasmādāhurityartha: | kimāhuriti ? āhu:-syādutpanna iti | vistara:-du:khe dharmajñānamanāsrava- mutpannamanutpattidharmāṇāṃ du:khe dharmajñānakṡāntīnāṃ ca hetu:; du:khe dharmajñānakṡāntibhyo du:khe dharmajñānasyābhisaṃskārikatvena viśiṡṭatvāt | evaṃ hi tad viśiṡṭam yat kleśavisaṃyogaprāptyā sahotpadyate | viśiṡṭaṃ na nyūnasya na hetu: | tadyathārhattvāt parihīṇasyāśaikṡo mārga: pūrvotpanna: sakrdā- gāmyanāgāmimārgayo: paścādutpadyamānayorna sabhāgahetu: | syādekasantānaniyata: pūrvapratilabdha iti | vistara:-anāgatā du:khe dharmajñānakṡāntaya: prathama eva kṡaṇe pratilabdhā ekasantānagatā: | du:khe dharmajñānaṃ dvitīyakṡaṇotpannam, tasya tā na hetu: | yasmānna pūrvataraṃ phalam | pūrvataraṃ hi du:khe dharmajñānaṃ du:khe dharmajñānakṡāntibhya:; tasyotpannatvāt tāsāñcānutpannatvāt | anāgato vā dharmo yasmānna sabhāgahetu: | anāgatā du:khe dharmajñāna- kṡāntayo'parimitā: pratilabdhā eva, na tūtpannā: | syāt pūrvotpanna iti | vistara:-pūrvaṃ pratilabdhamātro dharma: prṡṭo na tūtpanna:, anutpannaśca na sabhāgaheturbhavatīti; idānīṃ pūrvotpanno'pi kimasti na sabhāgaheturityatiśayarūpeṇa prcchyate | adhimātro nyūnasyeti | viśiṡṭo nyūnasyetyartha: | tadyathā-uttaraphalaparihīṇasya arhattvaphala- parihīṇasyānāgāmiphalaparihīṇasya vā adharaphalasammukhībhāve'nāgāmiphalasammukhībhāve sakrdāgāmiphalasammukhībhāve vā yo'rhattvamārgo'dhimātra: pūrvotpanna: sa paścādutpannasyānāgā- miphalasya sakrdāgāmiphalasya vā na sabhāgahetu:; nyūnatvāt | evamanāgāmiphalaparihīṇasya yo'nāgāmiphalamārga: sa pūrvotpanna: paścādutpannasya sakrdāgāmiphalasya na sabhāgahetu:, nyūnatvāt | du:khe dharmajñānaprāptiśceti | vistara:-du:khe dharmajñānaprāptiryā pūrvotpannā, sā uttarakṡaṇasahotpannānā- muttarai: kṡaṇairdu:khe'nvayajñānakṡāntikṡaṇādibhirā mārge'nvayajñānakṡānte: sahotpannānāmuttarai: kṡaṇai- rdu:khe'nvayajñānakṡāntikṡaṇādibhirā mārge'nvayajñānakṡānte: sahotpannānāṃ du:khe dharmajñānākṡānti- prāptīnāṃ na sabhāgahetu: | kiṃ kāraṇam ? tāsāṃ nyūnatvāt, tasyāśca viśiṡṭatvāt | kathaṃ punastāsāṃ nyūnatvam, tasyāśca viśiṡṭatvam ? du:khe dharmajñānakṡānterdu:khe dharmajñānaṃ viśiṡṭaṃ tadvadhyakleśaprāpti- @243 samprayuktahetustu cittacaitā:, evaṃ sati bhinnakālasantānajānāmapyantonya samprayuktakahetutvaprasaṅga: | ekākārālambanāstarhi ? evamapi sa eva prasaṅga: | ekakālāstarhi ? evaṃ tarhi sati bhinnasantānajānāmapi prasaṅgo navacandrādīni hi paśyatām | tasmāt tarhi- samāśrayā: ||53|| samāna āśrayo yeṡāṃ te cittacaittā anyonyaṃ samprayuktakahetu: | samāna ityabhinna: | tadyathā-ya eva cakṡurindriyakṡaṇaścakṡurvijñānasyāśraya:, sa eva tatsamprayuktānāṃ vedanādīnāmeva, yāvanmana: | indriyakṡaṇo manovijñānatatsamprayuktānāṃ veditavya: | ya: samprayuktahetu: sahabhūheturapi sa: | atha kenārthena sahabhūhetu: ? kena samprayuktakahetu: ? anyonyaphalārthena sahabhūhetu:; ------------------- vimuktatvāt, hetūpacitataratvācca | tasmāddhetūpacitatarābhyo'pi du:khe dharmajñānakṡāntiprāptibhyo du:khe dharmajñānaprāptirviśiṡṭā, tāśca nyūnā:; tatprāptitvāt | kiñca-prathamakṡaṇotpannāyā du:khe dharmajñānakṡāntiprāpterdu:khe dharmajñānaprāpti:, tasmādeva hetudvayād viśiṡṭā | nyūnā ca sā du:khe dharmajñānakṡāntiprāpti: | atastatpūrvikā apyanyā uttarakṡaṇasahotpannā du:khe dharmajñānakṡāntiprāptayo hetūpacitataratve'pi nyūnā eveti | tasmānna sā tāsāṃ sabhāgaheturiti | "samprayuktakahetustu cittacaittā:" iti | tu-śabdo'vadhāraṇe, bhinnakramaśca | cittacaittā eva samprayuktakaheturiti | evaṃ satīti vistara: | yadi `cittacaittā eva samprayuktakahetu:' ityetāvaducyate bhinnakālajā api bhinnakālajai: saha bhinnasantānajā api ca bhinnasantānajai: saha samprayuktakahetu: samprayujyate | na hi te kālasantānabhinnā na cittacaittā bhavanti | ekākā- rālambāstahīti | yadi cittacaitā ekākārā ekanīlādyākārā ekālambanāśca ekanīlādyā- lambanā: evaṃ te samprayuktahetu:, nānyatheti | evaṃ bhinnakālajatvaṃ bhinnasantānajatvaṃ ca vyāvartitaṃ bhavatītyabhiprāya: | evamapi sa eva prasaṅga: | bhinnakālasantānajānāmanyonyaṃ samprayuktahetutva- prasaṅga ityartha: | sambhavati hi bhinnakālasantānajānāmapi cittacaittānāmekākārālambanatvam | bhinnasantānajānāmapi prasaṅga iti | bhinnakālajatvamekaṃ parihrtam | navacandrādīni hi paśyatāṃ bahūnāmekākārālambanāścittacaittā varttante | "samāśrayā:" iti | sama: abhinna āśraya eṡāmiti samāśrayā: | turyyārthe samaśabda- grahaṇe hi jātitulyatvāt sa eva prasaṅga: syāt | anyonyaphalārtheneti vistara: | yathā sahasārthikānāṃ parasparabalena mārgaprayāṇam, evaṃ cittaṃ caittasya phalam, caitto'pi cittasyetyanyonyaphalamiti tenārthena sahabhūhetu: | pañcabhiriti | vistara: | pañcabhi: samatābhi:, āśrayālambanākārakāladravyasamatābhirityartha: | samaprayogārthena @244 sahasārthikānyonyabalamārgaprayāṇavat | pañcabhi: samatābhi: samprayogārthena samprayuktahetu: | teṡāmeva sārthikānāṃ snānaśayanādiparibhogakriyāprayogavat | ekenāpi hi vinā na sarve samprayujyanta ityayameṡāṃ hetubhāva: ||53|| ukta: samprayuktahetu: || sarvatragahetu: katama: ? sarvatragākhya: kliṡṭānāṃ svabhūmau pūrvasarvagā: | svabhūmikā: pūrvotpannā: sarvatragā dharmā: paścimānāṃ kliṡṭānāṃ dharmāṇāṃ sarvatragahetu: | tān puna: paścādanuśayanirdeśakośasthāna eva vyākhyāsyāma: | kliṡṭadharmasāmānyakāraṇatvenāyaṃ sabhāgaheto: prthag vyavasthāpyate; nikāyānta- rīyāṇāmapi hetutvāt | eṡāṃ hi prabhāveṇānyanaikāyikā api kleśā upajāyante | kimāryapudgalasyāpi kliṡṭā dharmā: sarvatragahetukā: ? sarva eva kleṡṭā dharmā darśanaprahātavyahetukā iti kāśmīrā: | tathā prakaraṇeṡūktam- ------------------- samapravrttyarthena samprayuktakahetu: | yathā-teṡāmeva sārthikānāmanyonyabalena mārgaṃ gacchatā samo'nnapānasnānaśayanādiparibhogakriyāyā prayoga: | tadvat samprayogatvameṡāmanyonyaṃ bhavati | ata evāha-ekenāpi hi vinā na sarve samprayujyanta iti ||53|| "pūrvasarvagā:" iti | pūrve ca te sarvagāśca pūrvasarvagā:, pūrvotpannā: sarvagā ityartha: | svabhūmikā: pūrvotpannā atītā pratyutpannā vā sarvatragā kliṡṭānāṃ kleśasvabhāvasamprayuktasamutthānāṃ paścimānāṃ paścādatītapratyutpannānāmagatānāṃ ca sarvatragahetu: | vyākhyāsyāma iti | "sarvatragā du:khahetudrggheyā drṡṭayastathā | vimati: saha tābhiśca yāvidyāveṇikī ca yā" || (abhi^ ko^ 5.12) ityatra pañcame kośasthāne nirdekṡyāma: | kliṡṭadharmasāmānyakāratveneti vistara: | yasmādayaṃ sarvatragahetu: kliṡṭānāmeva sāmānyena pañcanikāyānāmapi bhavati, sabhāgahetustu kliṡṭānāṃ cākliṡṭānāṃ ca, tasmāt prthagvyavasthāpyate | kathaṃ kliṡṭadharmasāmānyakāraṇatvamasya ? iti pratipādayannāha-nikāyāntarīyāṇāmapi hetutvāditi | eṡāṃ hi prabhāveṇeti | eṡāṃ hi sarvatragāṇāṃ prabhāveṇa anyanaikāyikā anya- nikāyabhavā: kleśā rāgādaya upajāyante | ke punaste ? du:khadarśanaprahātavyasya sarvatragaheto: samudayanirodhamārgadarśanabhāvanāprahātavyā nikāyāntarīyā bhavanti | samudayadarśanaprahātavyasya sarvatragahetordu:khanirodhamārgadarśanabhāvanā prahātavyā nikāyāntarīyā bhavanti | sarvān kleśa- nikāyān gacchanti bhajante ālambante, sarveṡāṃ vā kleśanikāyānāṃ hetubhāvaṃ gacchantīti sarvatragā: | ata evoktam-"satkāyadrṡṭimūlakā: sarvakleśā: satkāyadrṡṭiprabhavā: satkāya- drṡṭisamudayā:" iti; ātmagrāhadvāreṇa rāgamānapratighādisamudācārāt | kimāryapudgalasyāpīti | sarvatragā āryapudgalasya sarva eva prahīṇā:; darśanaprahātavyatvāt | rāgādayaśca śaikṡāṇāṃ samudācaranti | te rāgādayasteṡāṃ na sarvatragahetukā iti manyamāna evaṃ @245 "darśanaprahātavyahetukā dharmā: katame ? kliṡṭā dharmā:, yaśca darśanaprahātavyānāṃ dharmāṇāṃ vipāka iti | avyākrtahetukā dharmā: katame ? avyākrtā: saṃskrtā dharmā akuśalāśceti | du:khasatyaṃ syāt satkāyadrṡṭihetukaṃ na satkāyadrṡṭerheturiti vistaro yāvanna satkāyadrṡṭe: | teṡāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā yattadanyat kliṡṭaṃ du:khasatyam" ( ) iti | idaṃ tarhi prajñaptibhāṡyaṃ kathaṃ nīyate-"syāddharmo'kuśalahetuka eva | syādārya- pudgala: kāmavairāgyāt parihīyamāṇo ya: tatprathamata: kliṡṭāṃ cetanāṃ sammukhīkaroti" iti ? aprahīṇahetumetat sandhāyoktam | darśanaprahātavyo hi tasyā hetu: prahīṇatvānnokta: | ukta: sarvatragahetu: || vipākahetu: katama: ? vipākaheturaśubhā: kuśalāścaiva sāsravā: ||54|| akuśalā: kuśalasāsravāśca dharmā vipākahetu:; vipākadharmatvāt | ------------------- prcchati | kliṡṭā dharmā iti | aviśeṡitatvāt prthagjanāryasantānajā iti gamyate | yaśca darśanaprahātavyānāṃ dharmāṇāṃ vipāka iti | arthaparisamāptyarthametaduktam, naitadudāharaṇam | avyākrtā saṃskrtā dharmā iti | nivrtāvyākrtā anivrtāvyākrtāśca grhyante | nivrtāvyākrtā: kāmadhātau satkāyāntagrāhadrṡṭitatsamprayuktasamutthā dharmā rūpārūpyāvacarāśca kliṡṭā dharmā: | saṃskrtagrahaṇa- mākāśāpratisaṃkhyānirodhanirāsārtham | "paramavyākrte dhruve" (abhi^ ko^ 4.11) iti tayoravyākrtatvāt | tatra kāmavāccarā: kliṡṭā dharmā yathāyogaṃ sabhāgasarvatragasahabhūsamprayukta- kahetubhūtaistaireva satkāyadrṡṭyādibhiravyākrtahetukā:, nānyai rāgādibhi: | ūrdhvabhūmikastvanyaira- pīti sugamametat | anivrtāvyākrtā: sabhāgahetunānivrtāvyākrtahetukā: | akuśalā: kāmā- vacarā rāgādaya: | te ca sarvatragahetunā satkāyadrṡṭyādihetukā: | idamatrodāharaṇam | akuśalāśceti hyaviśeṡitatvād darśanaprahātavyā bhāvanāprahātavyāśca grhyante | idamatra dvitīyajñāpakam | yat tadanyat kliṡṭaṃ du:khasatyamiti trtīyaṃ jñāpakam | tadanyaddhi kliṡṭaṃ du:khasatyaṃ darśanaprahātavyaṃ bhāvanāprahātavyaṃ cāviśeṡitatvād grhyate | sarvatragahetunā hi bhāvanāprahātavyaṃ prthagjanā- nāmivāryāṇāmapi satkāyadrṡṭihetukaṃ na satkāyadrṡṭerheturiti vyākhyātametat | idaṃ tarhi prajñaptibhāṡyamiti | yadyakuśalā avyākrtahetukā api bhavanti na kevala- makuśalahetukā:, prajñaptibhāṡyaṃ kathaṃ nīyate | syāt āryapudgala: kāmavairāgyāt parihīyamāṇo yastatprathamata: kliṡṭāṃ cetanāṃ sammukhīkarotīti | kāmavairāgyaparihāṇikāle hi sā āryapudgalasya cetanā sahabhūhetunā ca samprayuktakahetunā akuśalahetukaiva, nāvyākrtahetukā; satkāyāntagrāha- drṡṭyo: prahīṇatvāt-iti prajñaptibhāṡyārtho lakṡyata iti, anenābhiprāyeṇa codayati | vaibhāṡika āha-aprahīṇaṃ hetumetat sandhāyoktamiti | aprahīṇaṃ sahabhūhetuṃ samprayuktakahetuñca sandhāya abhipretya etat prajñaptibhāṡyamuktam | darśanaprahātavyo hi satkāyadrṡṭyādika: tasyāścetanāyā hetu: | prahīṇatvāt darśanamārgeṇa nokta: prajñaptibhāṡya iti | @246 kasmādavyākrtā dharmā: vipākaṃ na nirvarttayanti ? durbalatvāt, pūtibījavat | kasmānnānāsravā: ? trṡṇānabhiṡyanditatvāt, anabhiṡyanditasārabījavat | apratisaṃyuktā hi kimpratisayuktaṃ vipākamabhinirvarttayeyu: | śeṡāstūbhayavidhitvānnirvarttayanti vipākam, sārābhiṡyandibījavat | kathamidaṃ vijñātavyam-vipākasya heturvipākahetu: ? āhosvid vipāka eva heturvipākahetu: ? kiṃ cāta: ? yadi vipākasya heturvipākahetu:, `vipākajaṃ cakṡu:' iti etanna prāpnoti | atha vipāka eva heturvipākahetu:, "karmaṇo vipāka:" ityetanna prāpnoti | naiṡa doṡa:, "ubhayathāpi yoga:" ityuktaṃ prāk | ------------------- akuśalā: kuśalasāsravāśceti | akuśalā avaśyaṃ sāsravā eveti na viśeṡyante | kuśalāstu dviprakārā:-sāsravā:, anāsravāśceti | ato viśeṡyante | ye sāsravā: kuśalā:, te vipākahetu: nānāsravā iti | vipākadharmatvāditi | vipaktiprakrtitvādityartha: | durbalatvāt pūtibījavaditi vistara: | yathā pūtīni bījānyabhiṡyanditānyapi durbalatvā- nnāṅkurotpattiheturbhavanti, evamavyākrtā dharmāstrṡṇābhiṡyanditā api na vipākotpattiheturbhavanti; durbalatvāt | anāsravā balavanto'pi trṡṇānabhiṡyanditatvād vipākaṃ na nirvartayanti | yathādbhiranabhiṡyanditatvācchuṡkāṇi balavantyapi sārabījāni nāṅkuraṃ nirvartayanti, tadvat | pūrveṡāṃ svaśaktivaikalyam, apareṡāṃ sahakārikāraṇāntaravaikalyam | kiṃpratisaṃyuktamiti | kasmin pratisaṃyuktaṃ kiṃpratisaṃyuktam | vipākamapratisaṃyuktā: kāmādiṡvapratisaṃyuktā anāsravā abhinirvartayeyu: | pratisaṃyuktena vipākena bhavitavyam, nāpratisaṃyuktena; kāmadhātvādipratisaṃyuktadharmasvabhāvatvāt | śeṡāstviti vistara: | akuśalā kuśalasāsravāśca śeṡā ubhayavidhatvāt ubhaya- prakāratvāt | balavadabhiṡyanditaprakāratvādityartha: | nirvartayanti vipākaṃ yathā sārāṇya- bhiṡyanditāni bījānyaṅkuram, tadvat | vipākasya heturiti vistara: | yadi vipāka iti bhāvasādhano ghañ-vipaktirvipāka iti | tatra ṡaṡṭhīsamāsa:-vipākasya heturiti | atha vipacyate svayamiti karmasādhano ghañ- tatra karmadhāraya:-vipāka eva heturvipākaheturiti | kiṃ cāta: ? kaścāto doṡa: | yadi vipākasya heturiti bhāvasādhanaparigraha:, vipākajaṃ cakṡurityetanna prāpnoti | na hi cakṡurvipakterjātam | kiṃ tarhi ? vipaktiheto: karmaṇa ityartha: | na hi vipāko hetu: | atha vipāka eva heturiti karmasādhanaparigraha:, sidhyati tad vipākajaṃ cakṡuriti | karmaiva hi vipāka:, vipacyate iti krtvā | kintu karmaṇo vipāka ityetanna prāpnoti, vipāko hi karmaivocyate na vipakti: | karmaṇo vipāka iti cātra bhāvasādhanārtha iṡṭe na karmasādhanārtha iti | tasmāt karmaṇo vipāka ityetanna prāpnoti | ubhayathāpi yoga ityuktaṃ prāgiti | "vipākajaupacayikā: pañcādhyātmam" (abhi^ @247 atha vipāka iti ko'rtha: ? visadrśa: pāko vipāka: | anyeṡāṃ tu hetūnāṃ sadrśa: pāka: | ekasyobhayatheti vaibhāṡikā: | naiva tu teṡāṃ pāko yukta: | pāko hi nāma santatipariṇāmaviśeṡaja: phalaparyanta: | na ca sahabhūsamprayuktahetvo: santatipariṇāmaviśeṡajaṃ phalamasti | na cāpi sabhāgahetvādīnāṃ phalaparyanto'sti; puna: puna: kuśalādyāsaṃsāraphalatvāt | kāmadhātāvekaskandhako vipākaheturekaphala: pratyaya:, tajjātyādayaśca | dviskandhaka ekaphala: kāyavākkarma, tajjātyādayaśca | catu:skandhaka ekaphala: kuśalā- kuśalāścittacaittā: saha jātyādibhi: || rūpadhātāvekaskandhako vipākaheturekaphala: prāpti:, asaṃjñisamāpattiśca saha ------------------- ko^ 1.36) ityatroktam | vipākahetorjātā vipākajā:, madhyapadalopād gorathavaditi bhāvasādhanaparigraha: | phalakālaprāptaṃ vā karma vipāka ityucyate, vipacyata iti krtvā, tasmājjātā vipākajā iti karmasādhanaparigraha: | phalaṃ tu vipaktireveti vipāka: | phalavivakṡāyāṃ bhāvasādhana eva parigrhyata ityartha: | tasmād vipākajaṃ cakṡuriti madhyapadalopāt karmasādhanaparigrahādvā sidhyati | karmaṇo vipāka iti ca sidhyati, bhāvasādhanaparigrahāt | vivakṡitapūrvikā hi śabdapratipattiriti | visadrśa: pāko vipāka iti | hetorvisadrśaṃ phalamityartha: | heturhi vyākrta eva, phalaṃ tvavyākrtameveti | sahabhūhetvādīnāṃ tu sadrśa eva pāka iti viśeṡaṇam | abhidharmaśāstra evaṃ vyutpādyate tenedaṃ pratyādiśyate | ekaskandhako vipākaheturekaphala iti vistara: | iha prāptayo vrkṡaprapāṭikāvat cittādibhya: prthagavasthitā: | tāsāṃ paripūrakanyāyena prthak phalaṃ varṇyate | eka: skandho- 'syetyekaskandhako vipākahetu: | yatra skandhe prāptaya:, tatraiva ca tajjātyādaya ityekaskandhaka:, yadeva ca prāptīnāṃ phalaṃ tadeva tajjātyādīnāmiti sādhāraṇaphalatvādekaphala: | dviskandhaka: ekaphalovipākahetu: | kāyavākkarmatajjātyādayaśca | kāyavākkarmaṇo rūpaskandhasaṃgrhītatvāt tajjātyādīnāṃ ca saṃskāraskandhasaṃgrhītatvāt dviskandhaka:, ekaphalaśca, teṡāmaprthakphalatvāt | catuskandhaka ekaphala: kuśalākuśalaścittacaittā iti | te saha jātyādibhiriti | teṡāṃ cittacaittānāṃ yathāyogaṃ vedanāsaṃjñāsaṃskāravijñānaskandhasaṃgrhītatvāt | jātyādīnāñca saṃskāraskandhasaṃgrhīta- tvāccatu:skandhako vipākaheturekaphala:; sādhāraṇaphalatvāt, na hi cittasyānyat phala- manyaccaittādīnāmiti, asamāhitatvāt | kāmadhātau pañcaskandhako vipākaheturnāsti | na hyatra rūpaskandhasaṃgrhītaṃ kāyavākkarmacittacaitairekaphalaṃ bhavati, prthak kalāpatvāt | triskandhakastu triṡvapi dhātuṡu nāsti; cittacaittānāmavaśyamekaphalatvāt | yathāyogaṃ catu:skandhasvabhāvatvāt | rūpadhātāvekaskandhaka iti vistara: | prāpti: saha jātyādibhi: | saṃskāraskandhasaṃgrhī- tetyekaskandhaka: | tathaiva sādhāraṇaphalatvādekaphala: | asaṃjñisamāpattirapi saha jātyādi- bhistathaiva vaktavyā, vijñapte rūpaskandhasaṃgrhītatvāt, jātyādīnāṃ ca saṃskāraskandhasvabhāvatvāt | @248 jātyādibhi: | dviskandhaka ekaphala: prathame dhyāne vijñapti saha jātyādibhi: | catu:skandhaka ekaphala: kuśale cetasyasamāhite | pañcaskandhaka ekaphala: samāhite || ārūpyadhātāvekaskandhako vipākaheturekaphala: prāpti:, nirodhasamāpattiśca saha jātyādibhi: | catu:skandhaka: kuśalāścittacaittā: tajjātyādayaśca | asti karma yasyaikameva dharmāyatanaṃ vipāko vipacyate yasya jīvitendriyam | yasya mana āyatanaṃ tasya dve manodharmāyatane | evaṃ yasya spraṡṭavyāyatanaṃ tasya trīṇi kāyaspraṡṭavyadharmāyatanāni | evaṃ yasya rūpagandharasāyatanāni | yasya cakṡurāyatanaṃ tasya catvāri cakṡu:kāyaspraṡṭavyadharmāyatananāni | evaṃ yasya śrotraghrāṇajihvāyatanāni | asti tat karma yasya pañca ṡaṭ saptāṡṭau nava daśaikādaśāyatanāni vipāko vipacyate | ------------------- dviskandhaka ekaphala: pūrvavat | kuśale cetasyasamāhite'nuparivarttirūpaṃ nāstīti rūpaskandha- varjitavedanādiskandhasaṃgrhītatvāccatu: skandhaka: | pañcaskandhaka: samāhite cetasi | anupari- varttirūpasya cittādibhirekavarttitvāt | ārūpyadhātāviti | vistara:-tatra sarvameva rūpaṃ nāstītyekaskandhakaścatu:skandhakaśca vipākahetu: | prāptiriti | tatra saha svajātyādibhirekaskandhaka: pūrvavat | nirodhasamāpattirapi saha svajātyādibhirekaskandhako vipākaheturekaphala iti sugamam | asti karmeti vistara: | yasya jīvitendriyaṃ vipāka:, tasya karmaṇo'vaśyaṃ tajjīvitendriyaṃ tajjātyādayaśca viprayuktā vipāka: | taccaitat sarvaṃ dharmāyatanasaṃgrhītamityeka- māyatanaṃ vipāko vipacyate | yasya mana āyatanaṃ tasya dve manodharmāyatane | tasya hi mana āyatanasya kalāpe avaśyaṃ vedanādaya: sahabhuvo jātyādayaśca vipākarūpā bhavanti | vedanādijātyādayo dharmāyatanasaṃgrhītā iti te dve manodharmāyatane vipāko vipacyate | evaṃ yasya spraṡṭavyāyatanamiti | tasya spraṡṭavyasyāvaśyaṃ jātyādaya: santīti dharmāyatanamapi vipacyate | na kevale spraṡṭavyāyatana- miti dve āyatane tasya vipacyete | yasya kāyāyatanaṃ tasya trīṇi | tadeva kāyāyatanaṃ spraṡṭavyāyatanaṃ ca tadāśrayabhūtacatuṡkam, tasyāvaśyaṃ bhūtacatuṡkāśritatvāt | tasya ca jātyādibhirbhavitavyamiti dharmāyatanamapi tatra trtīyaṃ vipacyate | evamiti | vistara:-evaṃ yasya rūpagandha- rasāyatanānāmanyatamad vipākastasya trīṇyāyatanāni vipāka: | tadevāyatanaṃ rūpādīnāmanyatamat spraṡṭavyāyatanaṃ ca tadāśrayabhūtasvabhāvaṃ dharmāyatanaṃ ca tajjātyādisvabhāvamiti | yasya cakṡurāyatanam, tasya catvāri | tadeva cakṡu: kāyāyatanaṃ cāvaśyaṃ cakṡuṡa: kāyapratibaddha-vrttitvāt | spraṡṭavyadharmāyatane ca pūrvavat | evaṃ yasyeti vistara: | evaṃ yasya śrotrādīnāmanyatamad vipākasta- syāpi catvāryāyatanāni vipāka: | tadeva śrotrādīnāmanyatamadāyatanaṃ kāyaspraṡṭavyadharmāyatanāni ca pūrvavat | asti tat karmeti | vistara:-pañca yāvadekādaśāyatanānīti sambhavata: | na tu dvādaśāyatanāni vipāka:, śabdāyatanasyāvipākasvabhāvatvāt | @249 atrācāryavasumitro vyākhyāpayati-`asti karma yasyaikameva dharmāyatanaṃ vipāko vipacyate' iti nopapadyate, kiṃ kāraṇam ? ākṡepakakarmaphalatvājjīvitendriyasya | yadi tāvat kāmadhātau jīvitaṃ vipāko vipacyate, karmaṇastatrāvaśyaṃ kāyajīvitendriye bhavata: kalalādya- vasthāsu anutpanne ṡaḍāyatane | utpanne tu ṡaḍāyatane saptabhirāyatanairbhavitavyam-cakṡurādibhi: ṡaḍbhirmanaāyatanena ceti | rūpadhātāvapi saptabhirārūpyadhātāvapi manodharmāyatanābhyāmavaśyaṃ bhavitavyam, sakalajanmākṡepakaphalatvājjīvitendriyasya | ko vātra dhāturabhipreta iti ? brūma:- ārūpyadhātu: | nanu ca tatrākṡepakakarmaphalatvājjīvitendriyasyāvaśyaṃ manaāyatanenāpi bhavitavyam | na ca jīvitendriyameva vipāko vipacyate; vedanāprabhāvitatvād vipākasyeti vedanayāpi tatra bhavitavyamiti ? atrocyate-kṡaṇotpattimetat sandhāyoktam | yasmin kṡaṇe ārūpyopapannasya vipākajaṃ cittaṃ na samudācarati, tasmin kṡaṇe jīvitendriyameva vipāko vipacyate | vipākasya jīvitendriyasyaivotpādānmana āyatanasya cāsamudācārāditi kimarthaṃ tatsamudācāre mana āyatanamaparaṃ na bhavatīti tasya dve manodharmāyatane iti | tadidaṃ vicāryate-bhavatyevaṃ cākṡepakasya karmaṇo jīvitendriyaṃ vipāka iti | jīvitendriye ca vipacyamāne mana āyatanādīnyapi vipacyante | nāyatanāntaravipāka: pratiṡidhyate, vipākaheturiti cintyate | `asti tatkarma yasyaikameva dharmāyatanaṃ vipacyate, nānyadāyatanam' ityetāvad vivakṡitam | atha matam-jīvitendriyākṡepakasyaiva karmaṇo manaāyatanādīnyapi vipacyante, naikamāyatanamiti ? atra brūma:-tasyaiva karmaṇo'nye'pi manaāyatanādayastatra varttamānā: vipāko na punaranyasya karmaṇa iti, kiṃkrto'yaṃ niyama:-asti hi sambhavo yadekasya karmaṇo nikāyasabhāgo vipāke'nyasya jīvitendriyam, anyasyaiva ca manaāyata- nādīnīti ? brūyāstvam-yathā yasya cakṡurāyatanaṃ tasya cakṡu: kāyaspraṡṭavyadharmāyatanānīti vacane yasya cakṡurāyatanaṃ vipākastasya kāyāyatanamāvaśyakatvāt, evaṃ manaāyatanādīnyapi tasyaiva karmaṇo vipāka iti ? tanna; kvacideva kasyacit pratibaddhavrttitvāt | na hi vinā kāyendriyeṇa cakṡurindriyaprādurbhāvo'stītyasamametat | ācāryasaṅghabhadrastvāha-asti karma yasya dharmāyatanameva vipāko vipacyate, yasya jīvitendriyam, yasya cakṡurāyatanam, tasya pañca-cakṡu: kāyarūpaspraṡṭavyadharmāyatanāni | evaṃ yāvajjihvāyatanam | yasya kāyāyatanam, tasya catvāra:-kāyarūpaspraṡṭavyadharmāyatanānīti | rūpāvinābhāvitvād rūpāyatanamapi tasyaiva cakṡurnirvartakasya karmaṇo vipāka iti samayāntara- micchati | ayaṃ tvācāryo na rūpāyatanamavaśyaṃ tasyaiva karmaṇo vipāka ityaparaṃ pakṡamavalambate- yasya kāyāyatanaṃ trīṇi, yasya cakṡurāyatanaṃ tasya catvāri iti | na hyanyonyamavinābhāvino jīvitanikāyasabhāgādīnyāvaśyakamekasyaiva karmaṇo vipāka ityabhiprāya: | tāvetau pakṡau vibhāṡākārairlikhitau | tayoryo yasmai rocate, sa tena parigrhyate | ityalaṃ prasaṅgena || atha kathaṃ kasyacit karmaṇa ekamāyatanaṃ vipāko vipacyate, kasyacid yāvadekādaśa ? @250 vicitrāvicitraphalatvāt karmaṇo bāhyabījavat | tadyathā-bāhyāni bījāni kānicid vicitraphalāni bhavanti | tadyathā-padmadāḍimanyagrodhādīnām | kānicidavicitraphalāni bhavanti | tadyathā-padmadāḍimanyageodhādīnām | kānicidavicitraphalāni | tadyathā-yavagodhūmādīnām | ekādhvikasya karmastraiyadhviko vipāko vipacyate | na tu dvaiyadhvi- kasyāpyekādhvika:, mā bhūdatinyūnaṃ heto: phalamiti | ekamekakṡaṇikasya bahukṡaṇika:; na tu viparyayāt | na ca karmaṇā saha vipāko vipacyate, nāpyanantaram; samanantarapratyayā- krṡṭatvāt samanantarakṡaṇasya | pravāhāpekṡo hi vipākahetu: ||54|| atha ka eṡāṃ hetūnāmadhvaniyama: ? uktameṡāmarthato'dhvaniyama:; na tu sūtrita ityata: sūtryate- sarvatraga: sabhāgaśca dvyadhvagau, atītapratyutpannāveva anāgatau na sta: | uktaṃ cātra kāraṇam | ------------------- ityata āha-vicitrāvicitraphalatvāt karmaṇo bāhyabījavaditi | vistara:-padmadāḍimanya- grodhādīnāṃ bījāni vicitraphalāni | mūlāṅkuranālapatrakeśarakiñjalkakarṇikāraiśca rūpyaṃ hi padmabījādīnām | anekaskandhaśākhāviṭapapatra pallavāṅkurapuṡpaphalasamrddhāśca nyagrodhādaya: pādapā jaladharāyamāṇā drśyante | kānicidavicitraphalāni | tadyathā yavagodhūmādīnāṃ bījāni | ekarūpaphalatvāt | bījadharmataiṡā | ekādhvikasya karmaṇo'tītasya traiyadhviko vipāko vipacyate atītapratyutpannānāgata:, na tu viparyayāditi | bahukṡaṇikasya karmaṇa ekakṡaṇika: | mā bhūdatinyūnaṃ heto: phalamiti varttate | na ca karmaṇā saha vipāko vipacyate | sahotpanne sahabhūsamprayuktakahetorvyāpārāt, vipākahetośca visadrśapākāpekṡatvāt | nāpyanantaraṃ vipāko vipacyate | kiṃ kāraṇam ? samanantarapratyabalenākrṡṭa:, na vipākahetubalena | yadyapyasau samanantarapratyayo vipākaheturitthaṃ caitadeva, yasmāt samanantarakṡaṇo vipākaheto samanantarapratyayāt kadācit kuśala:, kadācida- kuśala:, kadācidavyākrta:, anyathā hi avyākrta eva syāt | atha vā-samanantarakṡaṇasyā- vipākasvabhāvasya samanantarapratyayākrṡṭatvādityabhiprāya: | pravāhāpekṡo hi vipākahetuścitta- caittādipravāhe satyatikrānte vipākaheturvipākaṃ dadyāt | dharmataiṡetyabhiprāya: ||54|| uktameṡāmarthato'dhvaniyama iti | arthata ukto na śabdata: ityartha: | dvividhaṃ hi vacanam- svaśabdābhihitam, arthoktaṃ ca | katham ? "sabhāgahetu: sadrśā: svanikāyabhuvo'grajā:" (abhi^ ko^ 2.52) tathā "sarvatra- gākhya: kliṡṭānāṃ svabhūmau pūrvasarvagā:" (abhi^ ko^ 2.54) iti vacanāt | sabhāgasarvatragahetū atītapratyutpannāveva sta:, nānāgatau | aviśeṡavacanādeva sahabhūsamprayuktakavipākahetavastrai- yadhvikā ityarthata uktā: | sabhāgasarvatragahetū eva hi pūrvotpannau, pūrvotpannāveva ca tāvitya- vadhāraṇāt | parasparaphalatvavacanāt, cintādyakuśalādisvābhāvyāccaiṡāmanadhvapatitvaṃ vyā- vartitam | sūtryata iti | sūtraṃ sūtrī vā kriyate sūtryate | uktaṃ cātra kāraṇamiti | kathamuktam ? @251 tryadhvagāstraya: | saha bhū-samprayukta-vipākahetavastrikālā: | kāraṇahetustu kālaniyamānu- padarśanāt | sarvādhvakaścādhvavinirmuktaśca veditavya: | uktā hetava: || kiṃ punastatphalaṃ yasyaite hetava: ? saṃskrtaṃ savisaṃyogaṃ phalaṃ, phalaṃ dharmā: | katame ? "saṃskrtā dharmā: pratisaṅkhyānirodhaśca" (dra^-a.ko. 1-4,5) iti śāstram | evaṃ tarhi phalatvādasaṃskrtasya hetunā bhavitavyam, yasya tat phalam; hetutvācca phalena bhavitavyam, yasya taddhetu: ? saṃskrtasyaiva dharmasya hetuphale bhavata:, nāsaṃskrtasya te ||55|| kiṃ kāraṇam ? ṡaḍvidhahetvasambhavāt, pañcavidhaphalāsambhavācca | ------------------- niṡyandaphalena hi saphala: sabhāgahetu:, taccānāgatasyāyuktam; pūrvapaścimatābhāvādityevamādi | yaccaitat kāraṇamuktaṃ sabhāgaheto:, sarvatragahetorapyuktarūpaṃ veditavyam | sabhāgahetukalpo hi sarvatragahetu: | sabhāgaheturhi kliṡṭa: kliṡṭānām, sarvatragaheturapi kliṡṭa:, kliṡṭānāmeva | kliṡṭadharmasāmānyakāraṇatvena tvayaṃ sabhāgaheto: prthagvyavasthāpyata iti uktametat | sabhāga- hetuvadeva cāyaṃ nānāgata:, niṡyandaphalena ca saphala iti, tadvadevāsya vārttā | "tryadhvakāstraya:" iti | trayadhvakā eva trayastraya eva tryadhvakā ityavadhāraṇāt | kāraṇaheturanyathā bhavati | kathaṃ cānyathā ? sarvādhvakaścādhvavinirmuktaśceti | svato'nye hi svabhāvavarjyā: sarvadharmā: kāraṇaheturiti | ata evameva bhavati, nānyathā | hetu: phalamityanyonyāpekṡayaitad dvayamityata: prcchati-kiṃ punastat phalaṃ yasyaite hetava iti | "saṃskrtaṃ savisaṃyogaṃ phalam" iti | ākāśāpratisaṅkhyānirodhavarjyā: sarvadharmā: phalamityuktaṃ bhavati | evaṃ tarhīti vistara: | phalatvādasaṃskrtasya phalamasaṃskrtamiti krtvā hetunā svato'nye- nāsya bhavitavyam | yasya hetostadasaṃskrtaṃ phalam | shetutvāccāsaṃskrtasya svato'nyenāsya phalena bhavitavyam, yasya phalasya tadasaṃskrtaṃ hetu: | nāsaṃskrtasya te hetuphale | asaṃskrtaṃ pratisaṅkhyānirodhalakṡaṇaṃ visaṃyogaphalaṃ bhavati | na ca tasya hetu:; ajanyatvāt | hetuśca bhavati; saṃskrtotpādāvighnabhāvāvasthānāt | na ca tasya phalaṃ vyavasthāpyate, phalapratigrahaṇadānā- samarthatvācca | ata eva ca ṡaḍvidhahetvasambhavāditi | vistara:-na sahabhūheturasya samprayukta- kaheturvā sambhavati; tena kasyacid dharmasyāsahabhavatvāt, asamprayogācca | na sabhāgaheturasya @252 kasmāt mārgo visaṃyogasya kāraṇaheturneṡyate ? yasmāt sa utpādāvighnabhāvena vyavasthāpita:, na cāsaṃskrtamutpattimat | kasyedānīṃ tatphalam ? kathaṃ vā mārgasya phalam ? tadvalena prāpte: | prāptireva tarhi mārgasya phalaṃ prāpnoti ? tasyāmeva sāmarthyānna visaṃyoga: | anyathā hyasya prāptau sāmarthyamanyathā visaṃyoge | kathamasya prāptau sāmarthyam ? utpādanāt | kathaṃ visaṃyoge ? prāpaṇāt | tasmānna tāvadasya kathañcidapi hetu: | phalaṃ cāsya visaṃyoga: | ------------------- kaścid bhavati, asaṃskrtasyāsadrśatvāt, samānabhūmitvāyogācca | ata eva cāsya na sarvatragahetu: asya cākliṡṭatvāt | na cāsya vipākahetu: asaṃskrtasyāvipākasvabhāvatvāt | vipāko hi sattvasaṃkhyāto dhātupatito dharma: | anutpādyatvādeva cāsyaite hetavo na bhavanti | anutpādyatvādeva cāsya kāraṇaheturna bhavati | ata evocyate-kasmānmārgo visaṃyogasya kāraṇaheturneṡyate ? yasmāt sa utpādāvighnabhāvena vyavasthāpita:, na cāsaṃskrtamutpattimaditi | anadhvapatitvāccāsya hetavo na bhavanti, adhvapatitasya hi dharmasya heturvyavasthāpyate | evaṃ ṡaḍvidhahetvasambhavānnā- saṃskrtasya hetu: | pañcavidhaphalāsambhavācca nāsaṃskrtasya phalam | kasmāt ? sāmānyatastā- vadadhvavinirmuktasya phalapratigrahaṇadānāsamarthatvāt | tathā hyuktam- "varttamānā: phalaṃ pañca grhṇanti dvau prayacchata:" (abhi^ ko^ 2.59) ityevamādi | kiñca na tāvadadhipatiphalaṃ bhavati ? taddhi sahotpannaṃ paścādutpannaṃ ceṡyate | "apūrva: saṃskrtasyaiva saṃskrto'dhipate: phalam" (abhi^ ko^ 2.58) iti | taccānutpattimaditi nāsya sahajaṃ paścājjātaṃ vā phalaṃ bhavati, anutpattimattvādeva | na ca niṡyanda- phalam, utpattimato hi sadrśo dharma utpattimān niṡyandaphalam | ata eva ca na puruṡakāraphalam; asaṃskrtasya puruṡakārābhāvāt | yasya hi balena ya utpadyate prāpyate vā, sa tasya puruṡakāra- phalam | ata eva ca na visaṃyogaphalam, mārgasyaiva hi balena visaṃyoga: prāpta:, na cāsaṃskrto mārga iti | na cāpi vipākaphalam; vipākahetuvaidharmyāt | sāsravo hi vipākahetu:, na cāsaṃskrtaṃ sāsravamiti | atha vā-pañcavidhaphalāsambhava iti nāsaṃskrtasya phalaṃ sambhavati | yadi mārgo visaṃyogasya kāraṇaheturneṡyate kasyedānīṃ tat phalam ? hetumatā hi phalena bhavitavyam, kathaṃ vā kena vā prakāreṇa tat phalam ? āha-yattāvaduktaṃ kasyedānīṃ tatphalamiti, mārgasya | yadapyuktaṃ kathaṃ vā tat phalamiti, phalaṃ tadbalena | mārgabalena prāpterityartha: | atha vaivaṃ padasambandha:-kasya tat phalamiti, mārgasya tat phalam | kathaṃ vā tatphalamiti, tadbalena prāpteriti | prāptireva tarhi mārgasya phalaṃ prāpnoti | tasyāmeva prāptau tasya mārgasya sāmarthyānna visaṃyoga: | kim ? mārgasya phalamityadhikrtam | tatrāsāmarthyāditi | evaṃ tatra visaṃyoge mārgasyāsāmarthyādityartha: | tasmānna na tāvadasya mārga: kathañcidapi hetu: | ṡaṇṇāṃ hetūnāmanya- tamo'pi heturasya mārgo na bhavati | phalaṃ cāsya visaṃyoga: | prāpyaṃ phalaṃ na janyamityabhiprāya: | pañcavidho hi heturiti kecidicchanti-kāraka:, jñāpaka:, vyañjaka:, dhvasaṃka:, prāpakaśceti | @253 athāsatyadhipatiphale kathamasaṃskrtaṃ kāraṇahetu: ? utpattyanāvaraṇabhāvena kāraṇahetu: | na cāsya phalamasti; adhvavinirmuktasya phalapratigrahaṇadānāsamarthatvāt | naiva hi kvacidasaṃskrtaṃ bhagavatā heturityuktam | uktaṃ tu paryāyeṇa heturiti sautrāntikā: | kathamuktam ? "ye hetavo ye pratyayā rūpasyotpādāya te'pyanityā: | anityānkhulu hetupratyayānpratītyotpannaṃ rūpaṃ kuto nityaṃ bhaviṡyati" evaṃ yāvaddhi vijñānamiti | evaṃ tarhi vijñānasyālambanapratyayo'pyasaṃskrtaṃ na prāpnoti ? utpādāyetyavadhāraṇāt | prāpnoti ? "ye hetavo ye pratyayā vijñānasyotpādāya te'pyanityā:" ityuktam, na tūktam-"ye vijñānasya pratyayā: te'pyanityā:" iti | nanu ca `hetavo'pi utpādāya ta evānityā:' iti vacanādasaṃskrtasyānāvaraṇa- bhāvamātreṇa kāraṇahetutvāpratiṡedha ukta ālambanapratyaya: sūtre, na tvanāvaraṇaheturiti, na sūtre sidhyatyasaṃskrtasya hetubhāva: ? ------------------- kārako heturbījamaṅkurasya, jñāpako dhūmo'gne:, vyañjako dīpo ghaṭasya, dhvaṃsako mudgaro ghaṭasya, prāpako ratho deśāntaraprāpaṇīyasyeti | tadevaṃ mārga: prāpako'sya, na janako hetu: | prāpyaṃ ca visaṃyogaphalaṃ na janyamiti darśitaṃ bhavati | athāsatyadhipatiphalaṃ iti | vistara:-asaṃskrtasya yadi phalaṃ syādadhipatiphalaṃ syāt; tasya kāraṇahetutvena vyavasthāpanāt | "nāsaṃskrtasya te" iti vacanāt tadapyasya nivāritamiti paricchinne codaka: prcchati-athāsatyadhipatiphale kathamasaṃskrtaṃ kāraṇahetu: | utpattyanāvaraṇabhāvena kāraṇahetu:, utpattyanāvaraṇabhāvavacanāt | saṃskrtameva pratīdamasaṃskrtaṃ kāraṇaheturvyavasthāpyate, nāsaṃskrtaṃ pratīti darśitaṃ bhavati | kasmādasya saṃskrtavat phalaṃ na vyavasthāpyate ? ityata āha-na cāsya phalamasti; adhvavinirmuktasya phalapratigrahaṇadānā- samarthatvāditi | adhvasaṃgrhītasyaiva hi dharmasya phalapratigrahaṇadānasāmarthyamasti, nānyasya | vakṡyati hi-"varttamānā: phalaṃ pañca grhṇanti dvau prayacchata:" (abhi^ ko^ 2.59) iti | uktaṃ tu paryāyeṇa, heturiti | paryāyeṇoktam, na svaśabdenetyartha: | te'pi anityā iti | te'pyanityā evetyavadhāraṇādarthānna nityo heturityuktaṃ bhavati | ālambanapratyayo'pīti | yathā hetavo'trānityā uktā:, evaṃ pratyayā apyanityā evoktā:; "ye hetavo ye pratyayā:" iti vacanāt | tasmādasaṃskrtamālambanapratyayo na prāpnoti | utpādāyetyavadhāraṇāditi | ye hetavo ye pratyayā rūpasyotpādāya te'pyanityā:, na tu ye'nutpādāya | dvividhā hi pratyayā:-janakāśca, ajanakāśca | ālambanapratyayaścājanaka:; ālambanamātratvāt | ālambanapratyayo hi nirudhyamāne dharme kāritraṃ karoti, varttamānaiścittacaittairgrahaṇāt | "nirudhyamāne kāritraṃ dvau hetū kuruta:" (abhi^ ko^ 2.63) iti vacanāt | nanu ca hetavo'pīti vistara: | heturapi janakaścājanakaśca | tasmādasaṃskrtasyānāvaraṇa- @254 yadyapi nokta:, na tu pratiṡiddha: | sūtrāṇi ca bahunyantarhitānīti kathamettanni- rdhāryate-nokta iti | atha ko'yaṃ visaṃyogo nāma ? nanu coktaṃ prāk-"pratisaṅkhyānirodha:" iti ? tadānīṃ "pratisaṅkhyānirodha: katama: ? yo visaṃyoga:" ityuktam, idānīṃ "visaṃyoga: katama: ? ya: pratisaṅkhyānirodha:" ityucyate, tadidamitaretarāśrayaṃ vyākhyānasamarthaṃ tatsvabhāvadyotane, tasmādanyathā tatsvabhāvo vaktavya: ? āryaireva tatsvabhāva: pratyātmavedya: | etāvat tu śakyate vaktum-nityaṃ kuśalaṃ cāsti dravyāntaram | tadvisaṃyogaścocyate pratisaṅkhyānirodhaśceti sarvamevāsaṃskrta- madravyamiti | sautrāntikā:-na hi tad rūpavedanādivat bhāvāntaramasti, kiṃ tarhi ? spraṡṭavyābhāvamātramākāśam | tadyathā hyandhakāre pratighātamavindanta ākāśamityāhu: | utpannānuśayajanmanirodhe pratisaṅkhyābalenānyasyānutpāda: pratisaṅkhyānirodha: | vinaiva pratisaṅkhyayā pratyayavaikalyādanutpādo ya: so'pratisaṅkhyānirodha: | tadyathā nikāya- sabhāgaśeṡasyāntarāmaraṇe | ------------------- bhāvamātreṇa ajanakasyāpi kāraṇahetutvāpratiṡedha: | ukta ālambanapratyaya: sūtra iti | "catasra: pratyayatā:" ityatra sūtre | na tu pratiṡiddha: | dharmatāyā avirodhānna doṡa ityabhiprāya: | sūtrāṇi ca bahūnyantarhitāni | mūlasaṅgītibhraṃśāt | atrācāryo na nirbandhaṃ karoti-dharmatāvirodhī nāstīti; kintu asaṃskrtameva vicāryate-asti vā, na veti | sarvamevāsaṃskrtamiti | na kevalaṃ pratisaṃkhyānirodha: | rūpavedanādivaditi | ādiśabdena saṃjñādīnāṃ grahaṇam | yathā rūpād vedanābhāvāntaraṃ vedanāyāśca saṃjñā yāvat saṃskārebhyo vijñānam, tathā na rūpādibhya: pañcabhyo'saṃskrtaṃ bhāvāntaramasti | ato nāsaṃskrtaṃ dravyamiti sautrāntikā: | spraṡṭavyābhāvamātramiti | saprati- ghadravyābhāvamātramityartha: | avindanta iti | alabhamānā: | utpannānuśayajanmanirodhe utpannānāmanuśayānāṃ janmanaśca nirodhe pratisaṅkhyābalena prajñābalena anyasyānuśayasya janmanaścānutpāda: pratisaṅkhyānirodha: | tadevamanuśayanirodha: samudayasatyanirodha:, janmanirodho du:khasatyanirodha ityuktaṃ bhavati | sopadhiśeṡanirupadhi- śeṡanirvāṇavyavasthāpanārthaṃ cobhayanirodhavacanam | sautrāntikanayena ke'nuśayā: ? kathaṃ ca teṡāṃ janmanaśca pratisaṅkhyābalena nirodha: ? aṡṭānavateranuśayānāṃ vāsanānuśaya: | yasya cānuśayasya ya: pratipakṡo mārga: pratisaṅkhyā tena saha prathame kṡaṇe so'nuśaya utpadyate, tadbalād dvitīyādiṡu kṡaṇeṡu tasya nirodha: | tadbalādeva ca paunarbhavikasya janmano'pratisandhiko nirodha: | tadyathā nikāyasabhāgaśeṡasyeti | vistara:-nikāyasabhāgo manuṡyatvādilakṡaṇa:, ātmabhāvo vā pañcaskandhalakṡaṇa:, tasya śeṡastallakṡaṇa evotpadyamāna:, tasya nikāyasabhāga śeṡasyāntarāmaraṇe āyuṡyaparisamāpta eva pratyayavaikalyād yo'nutpāda: so'pratisaṅkhyānirodha: | pratyayavaikalyaṃ @255 nikāyāntarīyā: punarāhu:-anuśayānāmutpattau prajñāyā: sāmarthyam, ato'sau pratisaṅkhyānirodha: | yastu puna: du:khasyānutpāda: sa utpādakāraṇanuśayavaikalyādeveti na tasmin prajñāyā: sāmarthyamasti, ato'sāvapratisaṅkhyānirodha iti ? so'pi tu nāntareṇa pratisaṅkhyāṃ sidhyatīti pratisaṅkhyānirodha evāsau | ya evotpannasya paścādabhāva: sa eva svarasaṃ nirodhādapratisaṅkhyānirodha ityapare | asyāṃ tu kalpanāyāmanityo'pratisaṅkhyānirodha: prāpnoti; avinaṡṭe tadabhāvāt | nanu ca prati saṅkhyānirodho'pyanitya: prāpnoto; pratisaṅkhyāpūrvakatvāt | na vai sa pratisaṅkhyāpūrvaka:, na hi pūrvaṃ pratisaṅkhyā paścādanutpannānāmanutpāda: | kiṃ tarhi ? pūrvameva sa teṡāmanutpādo'sti | vinā tu pratisaṃkhyayā ye dharmā utpatsyante tadutpannāyāṃ pratisaṃkhyāyāṃ punarnopapadyanta iti | etadatra pratisaṅkhyāyā: sāmarthyaṃ yaduta akrtotpattipratibandhānāmutpatti- pratibandhabhāva: | yadi tarhi anutpāda eva nirvāṇam, idaṃ sūtrapadaṃ kathaṃ nīyate-"pañcemānīndriyāṇi āsevitāni bahulīkrtāni atītānāgatapratyutpannasya du:khasya prahāṇāya saṃvarttante" iti ? prahāṇaṃ hi nirvāṇam, anāgatasyaiva cānutpāda:, nātītapratyutpannasyeti ? astyetadevam; kintu tadālambanakleśaprahāṇāt du:khasya prahāṇamuktaṃ bhagavatā- ------------------- punarantyānāṃ skandhānāṃ maraṇabhavākhyānāṃ nikāyasabhāgasambandhe yadasāmarthyam, upakaraṇādi- pratyayāsāmagryāt | ato'sau pratisaṅkhyānirodha iti | sopadhiśeṡo nirvāṇadhātu: | du:khasyānutpāda iti nirupadhiśeṡa: | so'pi tu du:khasyānutpādo yo'pratisaṅkhyānirodha ityukta: | nāntareṇa pratisaṅkhyā sidhyati | utpattikāraṇānuśayavaikalyasya pratisaṃkhyānakrtatvāt | ata: pratisaṅkhyā- nirodha evāsau | svarasaṃ nirodhāditi | svātmanā nirodhānna prajñāsāmarthyenetyartha: | avinaṡṭe tadbhāvāditi avinaṡṭe tasminnanuśaye tasyāpratisaṅkhyānirodhasyābhāvāt | akrtotpattipratibandhānāmiti | akrta utpattau pratibandha eṡāmityakrtotpatti- pratibandhā:, teṡām ya utpattipratibandhabhāva:, etadatra pratisaṅkhyāyā: sāmarthyam | yadi tarhyanutpāda eveti | vistara:-prahāṇaṃ hi nirvāṇamabhipretam | anāgatasyaiva cānutpāda iti yadi nirvāṇamucyate, atītapratyutpannasyotpannatvānnāstyanupāda iti kathamidamuktaṃ sūtre-atītānāgatapratyutpannasya du:khasya prahāṇāya saṃvarttanta iti | tatsūtrapadaṃ kathaṃ nīyate ? yasya punardravyāntaraṃ nirvāṇaṃ tasyātītapratyutpannayorapi tadāsevanādibhirnirvāṇaṃ prāpyata iti sunīta- padaṃ sūtraṃ bhavatīti | tadālambana kleśaprahāṇāditi | atītapratyutpannadu:khālambanakleśa- @256 "yo rūpe cchandarāgastaṃ prajahīta | chandarāge prahīṇe evaṃ vastad rūpaṃ prahīṇaṃ bhaviṡyati parijñātam, yāvad vijñānam" ( ) iti | evaṃ traiyadhvikasyāpi du:khasya prahāṇaṃ yujyate | athāpyatītānāgatapratyutpannasya kleśasya prahāṇāyetyucyeta ? atrāpyeṡa naya: | atha vāyamabhiprāya:-bhavedatīta: kleśa: paurvajanmika:, pratyutpanna: kleśa aihajanmiko yathā trṡṇāvicariteṡvaṡṭādaśa trṡṇāvicaritānyatītamadhvānamupādāyetyatītaṃ janmādhikrtyoktam, evaṃ yāvat pratyutpannam | tena ca kleśadvayenāsyāṃ santatau bījabhāva āhito'nāgate'syotpattaye | tasya prahāṇāt tadapi prahīṇaṃ bhavati, yathā vipākakṡayāt karma kṡīṇaṃ bhavati | anāgatasya punardu:khasya kleśasya vā bījābhāvāt atyantamanutpāda: prahāṇam; ------------------- prahāṇādityartha: | yo rūpe chandarāga iti | yo vedanāyāṃ saṃjñāyāṃ saṃskāreṡu vijñāne chandarāgastaṃ prajahīta | chandarāge prahīṇe evaṃ vastadvijñānaṃ prahīṇaṃ bhaviṡyati | evaṃ traiyadhvikasyāpi du:khasyeti | chandarāgaprahāṇameva rūpādidu:khaprahāṇam, tasya cānāgatasya cchandarāgasyānutpādo bhavati | atastraiyadhvikasyāpi du:khasya prahāṇaṃ yujyata iti darśayati | eṡa eva naya iti | `yadyatītānāgatapratyutpannasya kleśasya prahāṇāya' iti pāṭha:, tatrāpyeṡa eva naya iti | ya: kleśe rāge dveṡe vā cchandarāgastaṃ prajahīteti vistara: | tadālambanakleśaprahāṇādapi kleśasya prahāṇam, na svabhāvata eveti traiyadhvikasyāpi kleśasya prahāṇaṃ yujyata ityartha: | atha veti | vistara:-pūrvajanmani bhava: paurvajanmika: | iha janmani bhava aihajanmika: | tadevamaikakṡaṇika: kleśa: paryudasto bhavati | kathametat pratyetavyam-paurvajanmika: sarvakleśa: aihajanmikaśca, na punaraikakṡiṇaka: ? ityata āha-anyatrāpyevandarśanādevaṃ pratyetavyam | yathā trṡṇāvicariteṡviti | vistara: | aṡṭādaśa trṡṇāvicaritāni kathamatīte'dhvanyekasmin kṡaṇe yojyanta ityato'tītaṃ janmādhityoktam-"aṡṭādaśa trṡṇāvicaritāni | asmīti bhikṡava: satītthamastīti bhavati, evamasmītyanyathāsmīti sadasmītyasadasmīti bhavati | bhaviṡyāmītyasya bhavati-na bhaviṡyāmītthaṃ bhaviṡyāmyevaṃ bhaviṡyāmyanyathā bhaviṡyāmītyasya bhavati | syāmityasya bhavati-itthaṃ syāmevaṃ syāmanyathā syāmityasya bhavati | api syāmityasya bhavati-apītthaṃ syāmapyevaṃ syāmapyanyathā syāmityasya bhavati | evaṃ yāvat pratyutpannam | tathehāpi paurvajanmika: krtsna: kleśapravāha aihajanmikaśca sambadhyate naikakṡaṇika iti | tadevaṃ prasādhyatābhiprāyaṃ bravīti | tena ca kleśadvayeneti | vistara:-paurvajanmikenaihajanmikena ceti kleśadvayenāsyāṃ santatau pratyutpannāyāṃ bījabhāvo vāsanālakṡaṇaṃ sāmarthyamāhito'nāgate'syotpattaye | tasya bījabhāvasya prahāṇāt tadapi kleśadvayaṃ prahīṇaṃ bhavati | yathā vipākakṡayād vipākopabhogāt karma kṡīṇaṃ bhavatītyupacaryate, tadvat | anāgatasya tarhi kathaṃ prahāṇaṃ vyavasthāpyate, na hi tena santatau bījabhāva āhito yasya prahāṇāt bhavet ? ityata āha-anāgatasya punardu:khasya kleśasya vā bījabhāvādatyanta- @257 anyathā hyatītapratyutpannasya kiṃ prahātavyam ? na hi niruddhe nirodhābhimukhe ca yatna: sārthako bhavatīti | yadyasaṃskrtaṃ nāstyeva yaduktaṃ bhagavatā-"keciddharmā: saṃskrtāścāsaṃskrtā vā, virāgasteṡāmagra ākhyāyate" iti, kathamasatāmasannagro bhavitumarhati ? na vai nāstyevāsaṃskrtamiti brūma: | etattu tadīdrśaṃ yathā'smābhiruktam | tadyathā- `asti śabdasya prāgabhāva:', `asti paścādabhāva:' ityucyate | atha ca punarnābhāvo bhāva: sidhyati | evamasaṃskrtamapi draṡṭavyam | abhāvo'pi kaścit praśasyatamo bhavati ya: sakalasyopadravasyātyantamabhāva ityanyeṡāṃ so'gra iti prasaṃsāṃ labdhumarhati, vineyānāṃ tasminnupacchandanārtham | yadyapyasaṃskrtamabhāvamātraṃ syāt, nirodha āryasatyaṃ na syāt | na hi tat kiñcidastīti ? kastāvadayaṃ satyārtha: ? nanu cāviparītārtha: | ubhayamapi caitadaviparītaṃ drṡṭamāryairyaduta du:khaṃ ca du:khameveti, du:khābhāvaścābhāva eveti ko'syāryasatyatve virodha: | kathamabhāvaśca nāma trtīyaṃ cāryasatyaṃ syāt ? uktaṃ yathāryasatyaṃ dvitīyasya cānantaraṃ drṡṭamuddiṡṭaṃ ceti trtīyaṃ bhavati | yadyasaṃskrtamabhāvamātraṃ syād, ākāśanirvāṇālambanavijñānamasadālambanaṃ syāt | etadatītānāgatasyāstitvacintāyāṃ cintayiṡyāma: | yadi punardravyamevāsaṃskrtamiṡyeta, kiṃ syāt | kiṃ ca puna: syāt ? vaibhāṡikapakṡa: pālita: syāt | devatā enaṃ pālayiṡyanti pālanīyaṃ cet maṃsyate | abhūtaṃ tu parikalpitaṃ syāt | kiṃ kāraṇam ? na hi tasya rūpavedanādivat svabhāva upalabhyate, na cāpi cakṡurādivat karma | ------------------- manutpāda: prahāṇamiti bījabhāvaśca pratisaṅkhyābalena bhavati | na hi niruddhe'tīte nirodhābhimukhe ca pratyutpanne yatna: pratipakṡotpādane yatna: sārthaka: saprayojanamityartha: | virāgasteṡāmagra iti | rāgakṡayo virāga: pratisaṅkhyānirodha ityartha: | kathamasatāmasannagro bhavitumarhatīti | kathamasatāmākāśādīnāmasaṃskrtānāmasannasaṃskrto virāgo'gro bhavitumarhatīti ? asyottaraṃ bravīti-abhāvo'pi kaściditi vistara: | dvitīyasya ceti | dvitīyasya samudayasatyasyānantaraṃ drṡṭaṃ svayaṃ prajñayā uddiṡṭaṃ parebhyo deśanayā trayāṇāṃ pūraṇaṃ trtīyaṃ bhavati | kiṃ puna: syāditi | ko doṡa: syādityartha: | kiñca puna: syāditi | ko guṇa: syādityartha: | kiñca puna: syāditi guṇaparipraśna āha-vaibhāṡikapakṡa: pālita: syāditi | yat tūktam-kiṃ syāt ko doṡa: syādityatrocyate-abhūtaṃ tu parikalpitaṃ syāditi | doṡa: @258 `amuṡya ca vastuno'yaṃ nirodha:' iti ṡaṡṭhīvyavasthā kathaṃ prakalpyate, nahi tasya tena sārdhaṃ kaścit sambandha:; hetuphalādibhāvāsambhavāt; pratiṡedhamātraṃ tu yujyate- amuṡyābhāva iti ? bhāvāntaratve'pi yasya kleśasya prāptivicchedād yo nirodha: prāpyate sa tasyeti vyapadiśyate | tasyaitarhi prāptiniyame ko hetu: ? "drṡṭadharmanirvāṇaprāpto bhikṡu:" ityuktaṃ sūtre | tatra kathamabhāvasya prāpti: syāt ? pratipakṡalābhena kleśapunarbhavotpādātyantaniruddhāśraya- lābhāt prāptaṃ nirvāṇamityucyate | āgamaścāpyabhāvamātraṃ dyotayati | evaṃ hyāha-"yat svalpasya du:kha- syāśeṡaprahāṇaṃ pratini:sargo vyantībhāva: kṡayo virāgo nirodho vyupaśamo'staṅgama: anyasya ca du:khasyāpratisandhiranutpādo'prādurbhāva: | etat kāntametat praṇītaṃ yaduta sarvopādhipratini:sargastrṡṇākṡayo virāgo nirodho nirvāṇam" iti | kimevaṃ neṡyate-nāsmin prādurbhāva ityato'prādurbhāva iti ? asamarthāmetāṃ saptamīṃ paśyāma: | kimuktaṃ bhavati ? nāsmin prādurbhavatīti yadi satītyabhisambadhyate, nitya- mevāprādurbhāvaprasaṅga:; nirvāṇasya nityatvāt | atha prāpta ityabhisambadhyate; yata eva tatprāpti: parikalpyate tasminneva sammukhībhūte prāpte vā du:khasyeṡyatāmaprādurbhāva: | ayaṃ ca drṡṭānta eva sūpanīto bhavati- ------------------- syādityartha: | rūpavedanādivaditi | pratyakṡata: cakṡurādivaditi | karmato'numānata ityartha: | asakrd vyākhyātametat | vastuna iti | rāgadivastuna: | hetuphalādibhāvasambhavāditi | ādiśabdena svasvāmya- vayavāvayavisambandhādayo grhyante | na hi vastuno nirodhe hetu: phalamavayavāvayavītyevamādi | tasyaitarhi prāptiniyama iti | vistara:-tasya nirodhasya yo'yaṃ prāpterniyama:-asyaiva nirodhasya prāptirnānyasyeti, tasmin prāptiniyame ko hetu: ? na hi nirodhasya prāptyā sārdhaṃ kaścit sambandho'sti; hetuphalādibhāvāsambhavāt | drṡṭadharmanirvāṇaprāpta iti | pratyakṡe janmani nirvāṇaprāpta: sopadhiśeṡanirvāṇastha ityartha: | yadyabhāva: kathamasya prāpti: syāt, pratipakṡalābheneti | vistara:-āryamārgalābhena kleśasya punarbhavasya cotpāde'tyantaviruddhasyāśrayasya lābhāt prāptaṃ nirvāṇamityucyate | abhāvamātratva- miti | mātraśabdo dravyāntaratvanivrttyartha: | yat khalvasyeti | vistara:-prahāṇaṃ yāvada prādurbhāva iti paryāyaśabdā ete | aprādurbhāva ityetat sphuṭamityudāharaṇamuktam | nāsmin prādurbhāva ityato'prādurbhāva ityadhikaraṇasādhanamiti darśayanti, na tu aprādurbhūtiraprādurbhāva iti bhāvasādhanamityartha: | yata eva tatprāpti: parikalpyate yato mārgāt prahāṇaprāpta: parikalpyate, tasmin sati mārge prāpte vā du:khasyeṡyatāmaprādurbhāva:, kimanyena @259 "pradyotasyeva nirvāṇaṃ vimokṡastasya cetasa:" ( ) iti | yathā pradyotasya nirvāṇamabhāva:, evaṃ bhagavato'pi cetaso vimokṡa iti | abhidharme'pi coktam-"avastukā dharmā: katame ? asaṃskrtā dharmā:" iti | avastukā: = aśarīrā:, asvabhāvā ityuktaṃ bhavati | nāsyāyamartha: | kastarhi ? pañcavidhavastu | 1. svabhāvastu, yathoktam-"yadvastu pratilabdhaṃ samanvāgata: sa tena vastunā" iti | 2. ālambanavastu, yathoktam- "sarvadharmajñeyā jñānena yathāvastu" iti | 3. saṃyogavastu, yathoktam-"yasmin vastuni anunaya: saṃyojanena samprayukta: pratighasaṃyojanenāpi tasmin" iti | 4. hetuvastu, yathoktam-"savastukā dharmā: katame ? saṃskrtā dharmā:" iti | 5. parigrahavastu, yathoktam-"kṡetravastu grhavastu" iti | tadatra heturvastu śabdenokta: | tasmādastyevāsaṃskrtaṃ dravyata iti vaibhāṡikā: | tasya tu hetuphale na vidyete iti | gataṃ tāvadetat ||55|| athaiṡāṃ phalānāṃ katamat phalaṃ kasya heto: ? vipākaphalamantyasya, vipākaheturante'bhihitatvāt antya:, tasya vipākaphalam | pūrvasyādhipajaṃ phalam | kāraṇahetu: pūrvamuktatvāt pūrva:, tasyādhipajaṃ phalam | anāvaraṇabhāva- mātreṇāvasthitasya kimādhipatyam ? etadevādhipatyam | aṅgībhāvo'pi vāsati kāraṇaheto:, tadyathā-"pañcasu vijñānakāyeṡu daśānāmāyatanānāṃ bhājanaloke ca ------------------- nirvāṇena parikalpitena ! vimokṡastasya cetasa iti | nirupadhiśeṡanirvāṇakāle bhagavata: | yathāvastu yathālambanam | saṃyogasya vastu yatra kleśena saṃyujyate | savastukā dharmā iti sahetukā: | parigrahavastu | parigrhyata iti parigraha: sa eva vastu parigrahavastu ||55|| ante'bhihitatvāditi | kārikāyā ante vipākahetu: paṭhita: | tasya vipākaphalameva | pūrva: kāraṇahetu: ślokādau paṭhitatvāt, tasya "adhipajaṃ phalam" | adhipatiradhipa:, tasmājjātamadhipajam, adhipatiphalamityartha: | pūrvasyādhipatamiti kecit paṭhanti | adhipateridaṃ phalamādhipatamiti | ādhipatyamiti tu prāpnoti; "dityadityādityapatyuttarapadāṇṇya:" (pā^ su^ 4.1.85) ityapavādāt | athāpavādaviṡaye'pyutsargasamāveśa iti bhavet, bhavedetad rūpam | etadevādhipatyamiti | yadanāvaraṇabhāvamātrāvasthānam | aṅgībhāvo'pi vāstīti | pradhāna- bhāvo'pi, janakabhāvo'pītyartha: | tadanena dvividhasyāpi kāraṇaheto: kārakasya vā, adhyupekṡa- kasya vādhipatiphalamastīti darśitaṃ bhavatyanyatrāsaṃskrtāt | yasmād vakṡyati-"apūrva: saṃskrtasyaiva saṃskrto'dhipate: phalam" (abhi^ ko^ 2.58) iti | daśānāmayatanānāmiti | cakṡūrūpāyatanayoryāvat kāyaspraṡṭavyāyatanayo: | "cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānaṃ @260 karmaṇām | śrotrādīnāmapyasti cakṡurvijñānasyotpattau pāramparyeṇādhipatyam; śrutvā draṡṭukāmatotpatte:" ( ) ityevamādi yojyam | sabhāgasarvatragayorniṡyanda:, sadrśaphalatvādanayorni:ṡyandaphalam | pauruṡaṃ dvayo: ||56|| sahabhūsamprayuktakahetvo: puruṡakāraphalam | puruṡabhāvāvyatirekāt purukāra: puruṡa eva, tasya phalaṃ pauruṡam | ko'yaṃ puruṡakāro nāma ? yasya dharmasya yat kāritram | puruṡakāra iva hi puruṡakāra: | tadyathā-kākajaṅghā oṡadhi:, mattahastī manuṡya iti | kimanyeṡāmapyasti puruṡakāraphalam ? utāho dvayoreva ? anyeṡāmapyastyanyatra ------------------- yāvat kāyaṃ pratītya spraṡṭavyāni cotpadyate kāyavijñānam" iti vacanāt | kāraṇahetureva cāyam | na hi cakṡurādīnyāyatanāni cakṡurvijñānādīnāṃ sahabhūhetvādaya: pañca hetava: sambhavanti, manaāyatanaṃ tu manovijñānasya sabhāgahetvādi sambhavati | dharmāyatanamapi sahabhūsamprayuktakahetvādi sambhavatīti na kāraṇaheturevetyavadhāryate | tasmād daśānāmityuktam, na dvādaśānāmiti | bhājanaloke ca karmaṇām | kim ? aṅgībhāvo'sti | kāraṇahetorityadhikrtam, bhājanaloko hi kuśalākuśalakarmajanito'pyavyākrto'pi na vipākaphalamiṡyate, "sattvākhyo vipāka:" (abhi^ ko^ 2.57) iti lakṡaṇāt | tasmāt kāraṇahetoretadadhipatiphalam | śrotrādīnāmapi | na kevalaṃ cakṡuṡo'sti, kim ? cakṡurvijñānasyotpattau pāramparyeṇādhi- patyam na sākṡād, yathā cakṡuṡa: | kathaṃ jñāyate ? ityāha-śrutvā draṡṭukāmatotpatte: | draṡṭukāmatāyāṃ ca cakṡurvijñānamutpadyata ityabhiprāya: | evamādi yojyamiti | ghrātvā draṡṭukāmatotpatterityādi yojyam | "sabhāgasarvatragayorniṡyanda:" | phalamiti varttate | sabhāgasarvatragahetvoreva niṡyanda- phalamityavadhāryate | puruṡakāraphalamapi hi tayoranantaraṃ sambhavati | "pauruṡaṃ dvayo:" iti | puruṡakāraphalameva sahabhūsamprayuktakahetvorityavadhāraṇam | puruṡakārasya phalaṃ pauruṡam, puruṡakāraphalamityartha: | puruṡabhāvāvyatirekāt puruṡakāra: puruṡa- bhāvānna vyatirikta: | puruṡakarmaiva hi puruṡakāra:, na puruṡādanya: | na hi karma karmavadbhyo'nya- diṡyate bauddhai: | tasmāt puruṡakārasya yat phalaṃ tat puruṡasyaiveti pauruṡamityucyate | yasya dharmasya yat kāritramiti | yasya dharmasya yatkarma yā kriyā sā tasya puruṡakāra ityartha: | nanu cāntarvyāpārapuruṡābhāve dharmamātraṃ puruṡa ityato dharmakāra iti prāpnoti, na puruṡakāra: ? ityata āha puruṡakāra iva hi puruṡakāra: | yathā loke kalpitasya puruṡasya puruṡakāra:, evaṃ dharmasyāpīti puruṡakāra iva puruṡakāra: | drṡṭāntaṃ kathayati-kākajaṅghā oṡadhirityādi | kākajaṅghākārā oṡadhi: kākajaṅghetyucyate | mattahastīva yo drṡṭa: śūro vā sa manuṡyo mattahastīti | kimanyeṡāmiti | hetūnām | anyeṡāmapyasti sabhāgasarvatragakāraṇahetūnām | anyatra @261 vipākaheto:; yasmāt sahotpannaṃ samanantarotpannaṃ vā puruṡakāraphalaṃ bhavati | na caiva vipāka: | tasyāpyasti viprakrṡṭapuruṡakāraphalam | yathā karṡakāṇāṃ sasyamityapare ||56|| kiṃ punaridaṃ vipākaphalaṃ nāma kiṃ yāvadadhipatiphalam ? vipāko'vyākrto dharma:, anivrtāvyākrto hi dharmo vipāka: | asattvākhyo'pi syād | atha āha- sattvākhya:, aupacayiko'pi syāt, nai:ṡyandiko'pi ? ata āha- vyākrtodbhava: | kuśalākuśalaṃ hi vipākaṃ prati vyākaraṇād vyākrtam | tasmādya uttarakālaṃ bhavati na yugapad nāpyantaraṃ sa vipāka: | etad vipākasya lakṡaṇam | kasmādasattvākhyo'rtha karmajo na vipāka: ? sādhāraṇatvāt | anyo'pi hi tat tathaiva paribhoktuṃ samartha: | asādhāraṇastu vipāka: | na hyanyakrtasya karmaṇo'nyo vipākaṃ pratisaṃvedayate | adhipatiphalaṃ kasmāt pratisaṃvedayate ? sādhāraṇakarmabhūtatvāt | ni:ṡyando hetusadrśa:, ------------------- vipākaheto: | kasmād ? ityāha-yasmāt sahotpannaṃ samanantarotpannaṃ vā puruṡakāraphalamiti | sahabhūsamprayuktakahetvorhi sahotpannaṃ phalamuktam | tacca puruṡakāraphalameva | na hyanyat phalaṃ sahotpannamasti | sabhāgasarvatragahetvoranantarotpannameva puruṡakāraphalam | kāraṇahetostūbhayathā | kiṃ punarniṡyandaphalādadhipatiphalād vānyat puruṡakāraphalam ? netyucyate; tadeva hi phalaṃ tattannāma labhate | tathā hi taddhetusadrśotpatterniṡyandaphalam | tadbalenotpatte: puruṡakāraphalam | avighnabhāvāvasthānenotpatteścādhipatiphalamiti | na caiva vipāka: | kim ? sahotpanno vā samanantarotpanno vetyadhikrtam ||56|| "vipāko'vyākrto dharma:" iti | vistara:-avyākrta eva sattvākhya eva vyākrtodbhava evetyavadhāraṇam | avyākrta iti anivrttāvyākrto vivakṡita: | sattva iti ākhyā yasya sa: "sattvākhya:" | satvasantānaja ityartha: | vyākrtādudbhavatīti "vyākrtodbhava:" | aupacayikanaiṡyandikau tu na vyākrtādudbhavata: | nanu ca indriyamahābhūtopacayo dhyānaviśeṡasamāpannasya bhavati, asāvapi vyākrtādudbhavati, sa vipāka: prāpnoti, nirmāṇacittaṃ cāpi, tathaiva samādhibhūtacittatvāt ? naiṡa doṡa:; vyākrtodbhava: ityucchabda: uttarakālārtha: | vyākrtāt kuśalādakuśalādvā ya uttarakālameva bhavati yugapannāpyanantaraṃ sa vipāka iti | samādhijastūpacaya: samādhinā saha cānantaraṃ ca bhavati | nirmāṇacittaṃ tvanantarameva ca bhavati | vipākaśca samānabhūmika evābhipreta ityetaccobhayaṃ bhinnabhūmikamapi bhavatīti na vipākasya prasaṅga: | niṡyando hetusadrśa iti | kuśalakliṡṭā- @262 hetorya: sadrśo dharma: sa niṡyandaphalam, tadyathā-sabhāgasarvatragahetvo: | yadi sarvatragahetorapi samānaṃ phalam, kasmānna sabhāgahetoreveṡyate ? yasmād bhūmita: kliṡṭatayā cāsya sādrśyam, na tu prakārata: | yasya tu prakārato'pi sādrśyaṃ so'bhyupagamyata eva sabhāgahetu: | ata eva yo yasya sabhāgahetu: sarvatragaheturapi sa tasyeti catuṡkoṭi: kriyate | prathamā koṭi:-asarvatraga: sabhāgahetu:, dvitīyā-anyanaikāyika: sarvatragahetu:, trtīyā-ekanaikāyika: sarvatragahetu:, caturthī-etānākārān sthāpayitveti | visaṃyoga: kṡayo dhiyā ||57|| kṡaya: = nirodha: | dhī: = prajñā | tena tena pratisaṅkhyānirodho visaṃyogaphalamityuktaṃ bhavati ||57|| ------------------- nivrttāvyākrtasādrśyamadhikrtya | yadyevam, kuśalasāsravasya hetoranāsravaṃ niṡyandaphalaṃ prāpnoti, kuśalasādrśyāt ? na; nikāyasādrśyābhāvāt | samānanikāyo hi sabhāgaheturiṡyate, na sarva: | bhūmita: kliṡṭatayā cāsya sādrśyamiti | asya sarvatragaheto: sādrśyaṃ bhūmita: kliṡṭatayā ca | kena saha ? svaphalena | kathamiti ? bhūmitastāvat sarvatragahetu: kāmāvacaro yāvadbhāvāgrika: | tatphalamapi kāmāvacaraṃ yāvadbhāvāgrikamiti | kliṡṭatayā ca sarvatragaheturapi kliṡṭa:, tatphalamapi kliṡṭam | na tu prakārata: sādrśyaṃ yathā sabhāgaheto: | yasya tu prakārato'pi sādrśyam | yasya sarvatragaheto: svaphalena saha prakārato'pi sādrśyam | sa sarvatragaheturabhyupagamyata eva sabhāga- heturiti | bhūmikliṡṭatvasādrśyāddhi sarvatragaheturbhavati, sabhāgahetuśca sa bhavati; prakārato'pi sādrśyāt | ata eva catuṡkoṭika: kriyate | ubhayasvabhāvatayā trtīyakoṭisambhavāt | prathamā koṭirasarvatraga: sabhāgaheturiti | rāgādika: sabhāgahetu: | sa hi sabhāgahetureva svanaikāyikasya kleśasya, na tu sarvatragahetu:; asarvatragasvabhāvatvāt | dvitīyānyanaikāyika: sarvatragaheturiti | satkāyadrṡṭyādika: sarvatraga: | sa hi sarvatragahetureva sarvatragasvabhāvatvāt, anyanaikāyikakliṡṭa- hetutvācca | na sabhāgahetu:; anyanaikāyike kliṡṭe sabhāgahetutvābhāvāt | trtīyaikanaikāyika: sarvatragaheturiti | satkāyadrṡṭyādika: sarvatraga: | sa hyekanaikāyikasya kleśasya sabhāgahetu:, ekanaikāyikakliṡṭasādrśyāt | sarvatragahetuśca sa:, tasya sarvatragatvādekanaikāyikakliṡṭa- hetutvayogena sarvatragahetutvayogācca | caturthyetānākārān sthāpayitveti | trikoṭyuktāṃ dharmaprakārāṃ varjayitvetyartha: | tadyathā kliṡṭā dharmā: kuśalānāṃ na sabhāgahetu:; sādrśyāt | na sarvatragaheturata eva kuśalānāṃ cākliṡṭatvāt | evaṃ kuśalā: kliṡṭānāṃ yojyam | kliṡṭā api kliṡṭānāṃ na sabhāgahetu:, nāpi sarvatragaheturbhavanti, tadyathā rāgādayo'nyanaikāyikānāṃ na sabhāgaheturanyanaikāyikatvāt, na sarvatragaheturasarvatratvād rāgādīnāmiti | sarvatragā api dharmā: kliṡṭānāmekanaikāyikānāmapi na sabhāgaheturna sarvatragahetu: | yadyanāgatāste bhavantīti yojyam | @263 yadbalājjāyate yattat phalaṃ puruṡakārajam | tadyathā adharabhūmikasya prayogacittasyoparibhūmika: samādhi:; sāsravasyānāsrava: dhyānacittasya nirmāṇacittamityevamādi | pratisaṃkhyānirodhastu yadbalāt prāpyata iti vaktavyam | apūrva: saṃskrtasyaiva saṃskrto'dhipate: phalam ||58|| pūrvotpannādanya: saṃskrto dharma: saṃskrtasyaiva sarvasyādhipatiphalam | puruṡādhipatiphalayo: kiṃ nānā kāraṇam ? kartu: puruṡakāraphalam | akarturapyadhi- ------------------- "visaṃyoga: kṡayo dhiyā" iti | dhiyā prāpyamāṇo nirodho visaṃyogaphalamityartha: | teneti | tena kāraṇena yasmāt kṡayo nirodha:, dhī prajñā, tena kāraṇena pratisaṅkhyānirodho visaṃyogaphalamityuktaṃ bhavatītyācaṡṭe ||57|| "yadbalājjāyate" iti vistara: | yasya balaṃ yadbalamiti ṡaṡṭhīsamāsa: | yasya balājjāyate yatsaṃskrtam, tatphalam, tasya puruṡakārajam | puruṡakārājjātaṃ puruṡakārajam | puruṡakāraphala- mityartha: | udāharaṇaṃ kathayati-tadyathā adharabhūmikasya kāmāvacarasya prathamadhyānabhūmikasya vā tatprayogacittasyoparibhūmika: prathamadhyānabhūmiko dvitīyadhyānabhūmiko vā samādhi: | phalaṃ puruṡakārajamityadhikrtam | sāsravasya dharmasyā nāsrava: | dhyānacittasya nirmāṇacittaṃ tadeva phalaṃ bhavati | ādiśabdenānyadapi | tadyathā kāmāvacarānmaraṇacittād rūpāvacara: prathamo'ntarābhavakṡaṇa ityevamādi vijātīyodāharaṇaṃ niṡyandaphalavivecanārtham | adharabhūmikasya hi prayoga- cittasyoparibhūmika: samādhirna niṡyandaphalam | bhinnabhūmikaṃ hi na hetusadrśam | nāpi sāsrava- syānāsravamiti vaktavyam | na tu sarvaṃ niṡyandaphalaṃ puruṡakāraphalaṃ bhavati | yaddhi yasya balājjāyate sadrśaṃ samānabhūmikamanantaraṃ ca bhavati, tattasya puruṡakāraphalaṃ niṡyandaphalaṃ ca bhavati | catu:koṭikaṃ cātra bhavati-asti puruṡakāraphalameva na niṡyandaphalam, yathodāhrtam; asti niṡyandaphalameva na puruṡakāraphalam, sabhāgasarvatragahetvorvyavahitaṃ phalam; astyubhayam, samanantarotpannaṃ sabhāgasarvatragahetvo: phalam; asti nobhayam, tadyathā vipākahetorvipākaphalam | pratisaṅkhyānirodho'pi puruṡakāraphalamiṡyate | na cāsau hetubalājjāyate nityatvādityata: kārikāyāmanuktaṃ tadupasañcaṡṭe-pratisaṅkhyā- nirodhastu yadbalāt prāpyata iti vaktavyamiti | pratisaṅkhyābalena hi pratisaṅkhyānirodha: prāpyate | tasmāt sa pratisaṅkhyāyā: puruṡakāraphalaṃ bhavati | "apūrva:" iti vistara: | apūrva: pūrvotpannādanya: | ka: punarasau ? sahotpanna: paścādutpannaśca na hi pūrvaṃ phalaṃ paścāddheturbhavati | saṃskrta eva dharmo'dhipatiphalam, nāsaṃskrta: | saṃskrtasyaiva nāsaṃskrtasya phalapratigrahaṇadānāsamarthatvāt | sarvasyeti | janakasyāvighnabhāvā- vasthāyinaśca | kartu: puruṡakāraphalamiti | "yadbalājjāyate yāvat phalaṃ puruṡakārajam" iti vacanāt | @264 patiphalameva, tadyathā-śilpini śilpaṃ puruṡakāraphalamadhipatiphalaṃ ca | anyeṡā- madhipatiphalameva ||58|| athaiṡāṃ hetūnāṃ katamo hetu: kasmin kāle phalaṃ pratigrhṇāti ? dadāti vā ? varttamānā: phalaṃ pañca grhṇānti, nātītā:, pratigrhītatvāt | nāpyanāgatā:, niṡpuruṡakāratvāt | kāraṇaheturapyevam | sa tu nāvaśyaṃ saphala ita nocyate | sahabhūsamprayuktakahetū varttamānāveva phalaṃ prayacchata: | samānakālameva hyanayo: phaladānagrahaṇam | varttamānābhyatītau dvau, phalaṃ prayacchata: sabhāgasarvatragahetū | yuktaṃ tāvad yadatītāviti | atha kathaṃ varttamānau niṡyandaphalaṃ prayacchata: ? samanantaranivarttanāt | nivrtte phale tau cābhyatītau bhavata: | phalaṃ cāpi dattaṃ na punastadeva datta: | asti kuśala: sabhāgahetu: phalaṃ pratigrhṇāti na dadātīti catuṡkoṭika: | ------------------- akarturapyadhipatiphalameveti | "apūrva: saṃskrtasyaiva saṃskrto'dhipate: phalam" iti vacanāt | anyaiṡāmadhipatiphalameveti | aśilpināmavighnabhāvāvasthāyināṃ tacchilpamadhi- patiphalameva, na puruṡakāraphalam | tadevaṃ catu:koṭikaṃ bhavati-1. asti puruṡakāraphalameva nādhipatiphalam, tadyathā visaṃyogaphalam | 2. astyadhipatiphalameva na puruṡakāraphalam, udāsīnasya hetorvyavahitañca phalam | 3. astyubhayam, sahotpannānantarotpannaśca kārakasya heto: | 4. asti nobhayam, tadyathā ākāśamapratisaṃkhyānirodhaśceti ||58|| "vartamānā: phalaṃ pañca" iti | varttamānā eva phalam | "grhṇanti" ityavadhāraṇam | pratigrhṇantīti | ākṡipanti, hetubhāvenāvatiṡṭhanta ityartha: | kāraṇaheturapyevamiti | vartamāna eva phalaṃ pratigrhṇāti nātīto nānāgato vā | sa tu nāvaśyaṃ saphala iti nocyate | tathā hi-asaṃskrtaṃ kāraṇaheturiṡyate, na cāsya phalamasti | anāgataśca kāraṇahetu: | na ca pūrvamutpadyamānena dharmeṇa saphala: | "dvau prayacchata:" iti | vartamānāvadhikrtam | sahabhūsamprayuktakahetuvartamānāveva phalaṃ yacchata: | yuktaṃ tāvad yadatītāviti | niṡyandaphalena saphalāvetāvuktau; "sabhāgasarvatra- gayorniṡyanda:" (abhi^ ko^ 2.56) iti vacanāt | atha kathaṃ varttamānau niṡyandaphalaṃ prayacchata: | na hi tayorvarttamānāvasthāyāṃ niṡyando drśyata ityata āha-samanantaranirvarttanāt | kim, phalaṃ prayacchata ityadhikrtam | tau cābhyatītau bhavata iti | hetuphalayorasamavadhānāt | na punastadeva datta iti | na punastadeva phalaṃ prayacchata ityartha: | `datta:' iti hyākhyātapadaṃ @265 prathamā koṭi:-kuśalamūlāni samucchindan yā: prāptī: sarvapaścādvijahāti | dvitīyā-kuśalamūlāni pratisandadhāno yā: sarvaprathamaṃ pratisandadhānasya | trtīyā-asamucchinnakuśalamūlasya śeṡāsvavasthāsu | caturthī-etānākārān sthāpayitvā | akuśalasya tu prathamā koṭi:-kāmavairāgyamanuprāpnuvan yā: prāptī: sarvapaścād vijahāti | dvitīyā-kāmavairāgyāt parihīyamāṇo yā: sarvaprathamaṃ pratilabhate | evaṃ tu vaktavyaṃ-syāttā eva parihīyamāṇasya | trtīyā-kāmāvītarāgasya śeṡāsvavasthāsu | caturthī-etānākārān sthāpayitvā | ------------------- dvivacanāntam; varttamānāvasthāyāmeva dattatvāt | na hi varttamānatāmānītaṃ punarānetuṃ śakyate | yadā ca tāvatītau phalaṃ prayacchatastadaiva tat svaphalaṃ prayacchata: | utpadyamānāvasthāyāmeva hi phalaṃ nirvartate, nānyadā | kevalaṃ tu vyavahitaṃ tat phalamityavagantavyam | kuśalamūlāni samucchindan yā prāptī: sarvapaścādvijahātīti | iha kuśalamūlāni krameṇa samucchidyante | katham ? mithyādrṡṭirnavaprakārā, mrdumrdvī, yāvadadhimātrādhimātrā | kuśalamūlānyapi navaprakārāṇi | tadviparyayeṇa mrdumrdvyā mithyādrṡṭyādhimātrādhimātrāṇi kuśalamūlāni samucchidyante yāvadadhi- mātrādhimātrayā mithyādrṡṭyā mrdumrdūni kuśalamūlāni samucchidyante, bhāvanāheyakleśavat | tatrāntyāvasthāyāṃ mrdumrdūni kuśalamūlāni na samudācaranti | prāptayastu teṡāṃ mrdumrdūnāṃ samudācaranti | tā: sarvapaścimādikā yāstadā vijahāti, tāsāṃ prāptīnāṃ prāptīrnirodhayatītyartha: | tā: prāptayo'ntyāvasthā: kuśala: sabhāgahetu: phalaṃ pratigrhṇāti, phalaṃ parigrahaṃ karoti | na dadāti svaniṡyandaphalam | kuśalasya kṡaṇāntarasya janyasyābhāvāt | dvitīyā koṭi: | dadāti na pratigrhṇātīti | kuśalamūlāni pratisandadhāno yā: sarvaprathamaṃ pratilabhate | yā prāptī: sarvapūrva pratilabhate tā: kuśala: sabhāgahetu: phalaṃ dadātīti | prāptiṃ svaniṡyandaṃ janayati, na tu pratigrhṇāti; pūrvameva pratigrhītatvāt | ayaṃ tu sāvadyo dvitīyakoṭinirdeśa: kuśalamūlapratisandhānakāle hi navaprakārāṇāmapi kuśalamūlānāṃ prāptayo'tītānāgatapratyutpannā: samaṃ pratilabhyante | tāsāṃ yā atītā: prāptaya: sa kuśala: sabhāgahetu: phalaṃ dadāti na pratigrhṇāti; pratigrhītatvāditi yuktametat | yāstu varttamānāstathaiva pratilabdhā: prāptaya: sa kuśala: sabhāgahetu: kathamavadhāryate- phalaṃ dadātyeva na pratigrhṇātīti, sa hi pratigrhṇāti na dadāti ceti ! evamaviśeṡitatvāt sāvadyo'yaṃ dvitīyakoṭinirdeśa: | tasmādācārya āha-evaṃ tu vaktavyaṃ syāt | tā eva prati- sandadhānasyeti | tā eva prāptaya: kuśala: sabhāgahetu: phalaṃ dadatyeva, svaniṡyandaphaladānāt | na pratigrhṇāti, pūrvapratigrhītatvāt | trtīyā koṭi: | phalaṃ pratigrhṇāti dadāti ceti | asamucchinna- kuśalamūlasya śeṡāsvavasthāsviti | dve avasthe hitvā-yasyāmavasthāyāṃ kuśalamūlāni pratisandadhāno yā: sarvajñaprathamaṃ pratilabhate | yathāsmadādīnāṃ kuśalā: prāptaya: phalaṃ pratigrhṇanti dadati ceti | visabhāgakṡaṇāntarāvyavahita iti vaktavyam ? na vaktavyam; visabhāgakṡaṇāntara- vyavadhāne'pi prāptilakṡaṇasya sabhāgaheto: phalapratigrahaṇadānasambhavāt | caturthyetānākārān @266 evaṃ nivrtāvyākrtasyāpyarhattvaprāptiparihāṇito yathāyogaṃ yojyam | anivrtāvyākrtasya paścātpādaka: | yastāvat dadāti pratigrhṇātyapi sa: | syāt pratigrhṇāti na dadātyarhataścaramā: skandhā: | sālambananiyamena tu kṡaṇaśa: | kuśala: sabhāgahetu: phalaṃ pratigrhṇāti na dadātīti catuṡkoṭika: | prathamā koṭi:-yadā kuśalacittānantaraṃ kliṡṭamavyākrtaṃ vā cittaṃ sammukhī- karotīti | dvitīyā-viparyayāt | trtīyā-kuśalacittānantaraṃ kuśalameva | caturthī- etānākārān sthāpayitvā | ------------------- sthāpayitvā | tadyathā-ūrdhvabhūme: parihīṇasya ūrdhvabhūmikānāṃ yā prāptayastā: kuśala: sabhāgaheturna phalaṃ pratigrhṇāti, pūrvaṃ pratigrhītatvāt | na dadāti, tadbhūmiparihīṇasya tadbhūmikānāṃ kuśalamūlānāṃ dharmāṇāṃ prāptyabhāvāt | evaṃ samucchinnakuśalamūlāvasthāyāmapi vaktavyam | atrācārya: saṅghabhadra āha-"naitad yujyate yaduktam | evaṃ tu vaktavyaṃ syāt-tā eva pratisandadhānasyeti | kasmāt ? na hi yāstā: sarvapaścādvihīnāstāsāmeva tanniṡyandaphalam | yā: pratisandadhāna: sarvaprathamaṃ pratilabhata iti pūrvaniruddhasyāpi hi tatprāptisantānasya sa niṡyanda:" iti | atha kathaṃ phalagrahaṇāt krtsna eva tat sabhāgaheturgrhīta: syāditi tadarthamevedamucyate | tasmāt yathānyāsa eva sādhviti | tadevamubhayatrāpi pāṭhadoṡa udgrāhite katara: pāṭha: śreyāniti ? atrābhidharmapāṭha eva śreyāniti paśyāma: | nanu coktam-aviśeṡitatvāt kuśalapratisandhānakāle pratilabdhā varttamānā: prāptaya: phalaṃ dadati pratigrhṇantyapi | nanu dadatyeva na pratigrhṇantīti doṡa iti ? naiṡa doṡa:; kuśamūlāni pratisandadhāna iti kuśalamūlaprāptyutpadyamānāvasthāyāmetaducyate; na varttamānāvasthāyām | tatra na kāścidapi kuśalamūlaprāptayo varttamānā bhavanti | tā: kathaṃ phalaṃ pratigrhṇanti dadati ceti śakyate vaktum ! atītāstu svasantāne kuśalamūlaprāptaya: sarvā api sabhāgahetubhūtā: svaniṡyanda- phalaṃ tadānīṃ dadatyeva samanantaranirvarttananyāyena, na pratigrhṇanti pūrvaṃ pratigrhītatvāt | ityanayā yuktyā'bhidharmapāṭhameva samarthayāma: | nanu caivamaviśeṡite pāṭhe'nāgatānāṃ kuśalamūlaprāptīnāṃ dvitīyakoṭitvavacanaprasaṅga:, tā api hi tadānīmatītaprāptivat prāpyante ? naiṡa doṡa:; anāgatānāṃ sabhāgahetutvābhāvāt, sabhāgahetoścehādhikrtatvāt | evamapi na prāptaya evaṃ vaktavyā:, yā eva sarvaprathamaṃ pratilabhata iti | evaṃ tu vaktavyaṃ syāt-yān sarvaprathamaṃ pratilabhata iti | yān kuśalān dharmānityartha: | cittacaittā api hi kuśalapratisandhāne prathamata: pratilabhyante, na kevalaṃ tatprāptaya: ? astyetat; kintu prāptīnāmeva kuśalapratisandhāne āvaśyakatvādevaṃ vacanam | kuśalaprāptayo hi samyagdrṡṭyā vicikitsayāpi vā kuśalapratisandhāne'vaśyamutpadyante | cittacaittāstu vicikitsayā kuśalapratisandhāne na tāvadutpadyanta iti prāptaya evotpadyanta iti varṇayanti | akuśalasyeti vistara: | akuśalo'pi sabhāgahetuścatuṡkoṭika:-astyakuśala: @267 sabhāgahetu: phalaṃ pratigrhṇāti na dadātīti vistareṇa | prathamā koṭi: kāmavairāgyamanuprāpnuvan yā prāptī: sarvapaścād vijahāti, tā: akuśala: sabhāgahetu: phalaṃ pratigrhṇāti na dadāti | kathaṃ krtvā ? iha kleśo navaprakāra:, mārgo'pi navaprakāra: | tatra mrdumrdunā mārgeṇādhimātrā- dhimātra: kleśaprakāra: prahīyate | yāvadadhimātrādhimātreṇa mrdumrdu: prahīyate | tatprāptayo'pi tathaiva prahīyante | kāmavairāgyamanuprāpnuvan yā mrdumrdūnāmakuśalānāṃ prāptī: sarvapaścādvijahāti, tā: akuśala: sabhāgahetu: phalaṃ pratigrhṇāti na dadāti; akuśalaprāptikṡaṇāntarābhāvāt | dvitīyā-_ -kāmavairāgyāt parihīyamāṇo yā: sarvaprathamaṃ pratilabhate'kuśalānāṃ prāptī:, tā akuśala: sabhāgahetu: phalaṃ dadāti na pratigrhṇāti, pūrvavad vaktavyam | atrācāryo bravīti-evaṃ tu vaktavyaṃ syāt | tā eva parihīyamāṇasyeti | tā eva yā: kāmavairāgyamanuprāpnuvan prāptī: sarvapaścād vijahātīti, tā hi pratigrhītatvānna pratigrhṇanti | dadatyeva tu kevalaṃ phalam | pūrvapāṭhe tu dvitīyā koṭirna sambhavati, yathoktaṃ prāk | atrācāryasaṅghabhadrastathaiva pratyācaṡṭe-naitad yujyata iti | pūrveṇa samānametat sarvaṃ prapañcayitavyam | trtīyā-kāmāvītarāgasya śaiṡāsvasthāsviti | dve avasthe hitvā | ete eva yathokte prathamadvitīyāvasthe śeṡāsvavasthāsu | yathāsmākam | yā akuśalānāṃ prāptayastā akuśala: sabhāgahetu: phalaṃ pratigrhṇāti dadāti ca | caturthī-etānākārāna yathoktān sthāpayitvā | tadyathā kāmavītarāgasyāparihāṇadharmaṇo yā akuśalānāṃ prāptaya: so'kuśala: sabhāgaheturna phalaṃ pratigrhṇāti, pūrvaṃ pratigrhītatvāt | na dadāti, tasya prāptyabhāvāt | evaṃ nivrttāvyākrtasyāpi iti vistara: | evaṃ nivrttāvyākrtasyāpi catu:koṭika- vidhānam | arhattvaprāptito'rhattvaparihāṇitaśca yathāyogaṃ yojyam | asti nivrtāvyākrta: sabhāgahetu: phalaṃ pratigrhṇāti na dadāti iti vistara: | prathamā koṭi:-arhattvaṃ prāpnuvan yā: prāptī: sarvapaścādvijahāti, sa nivrttāvyākrta: sabhāgahetu: phalaṃ pratigrhṇāti na dadāti; kliṡṭakṡaṇāntarābhāvāt | dvitīyā-arhattvāt parihīyamāṇo yā: sarvaprathamaṃ pratilabhate | evaṃ tu vaktavyaṃ syāt-tā eva parihīyamāṇasyeti | evaṃ hi phaladānamevaikamupapāditaṃ bhavati | pūrvapāṭhasamarthanamapi tenaivānukrameṇa vaktavyam | trtīyā-bhavāgrāvītarāgasya śeṡāsvavasthāsu | caturthī-etānākārān sthāpayitvā | tadyathā-arhattvaṃ prāptasya yāstridhātukyo nivrttāvyākrtānāṃ prāptayo yathāsambhavam, sa nivrttāvyākrta: sabhāgaheturna phalaṃ pratigrhṇāti; pratigrhītatvāt | na dadāti; prahīṇatvāt | anivrttāvyākrtasya paścātpādaka iti | paścātpādakalakṡaṇaṃ vyākhyātamiti na punarucyate | yo'nivrttāvyākrta: sabhāgahetu: phalaṃ pratigrhṇāti dadātyapi sa: | āha-yastāvad dadāti pratigrhṇātyapi sa: | anivrttāvyākrtasyāparinirvāṇāt sannihitatvāt | syāt pratigrhṇāti na dadāti | arhataścaramā: skandhā:; sarvopadhini: sargeṇānivrttāvyākrtaniṡyandābhāvāt | sālambana- niyamena tu kṡaṇaśa iti | pūrvamanālambanānāṃ sambhavato niyama ukta:, sālambananiyamena tu cittacaittānāmeva sabhāgahetutvamucyate kṡaṇaśa: kṡaṇāntarāpekṡayā, na tu paryādāya vicchedata ityartha: | @268 evamakuśalādayo'pi yojyā: | kathaṃ puna: phalaṃ pratigrhītaṃ bhavati, tasya bījabhāvopagamanāt ? eko'tīta: prayacchati ||59|| vipākaheturatīta eva phalaṃ prayacchati; yasmānna saha vā samanantaro vā'sti vipāka: | punaranye caturvidhaṃ phalamāhu: | 1. pratiṡṭhāphalam, yathā-jalamaṇḍalaṃ vāyu- maṇḍalasya, yāvat trṇādaya: prthivyā: | 2. prayogaphalam, yathā-aśubhāyā yāvada- nutpādajñānam | 3. sāmagrīphalam, yathā-cakṡurādīnāṃ cakṡurvijñānādīni | 4. bhāvanāphalam, yathā-rūpāvacarasya cittasya nirmāṇam | ------------------- kuśalacittānantaramiti vistara: | yadā kuśalacittāntaraṃ kliṡṭamavyākrtaṃ vā cittaṃ sammukhīkaroti, tadā tat kuśalaṃ cittaṃ phalaṃ pratigrhṇāti yastatsantānapatitaṃ vyavahitamanāgataṃ kuśalaṃ phalaṃ bhaviṡyati, anutpattidharmi vā, na dadāti; yasmādasyānantaraṃ kuśalameva nāsti | sadrśena hi phalena saphala: sabhāgaheturiṡyate | dvitīyāviparyayāditi | yadā kliṡṭanivrtāvyākrta- cittānantaraṃ kuśalaṃ cittaṃ sammukhīkaroti, tadā yena kuśalena cittena tat kuśalaṃ cittaṃ phalatvena pratigrhītamāsīt, tad dadāti na tat pratigrhṇāti, pūrvaṃ prati grhītatvāt | trtīyākuśalacittānantaraṃ kuśalameveti | sammukhīkarotītyadhikrtam | tatpūrvakaṃ kuśalaṃ cittaṃ phalatvena pratigrhṇāti dadāti ca; samanantaranirvartanāt | caturthī-etānākārān sthāpayitveti | yadā kliṡṭāvyākrtacittānantaraṃ kliṡṭamavyākrtaṃ vā cittaṃ sammukhīkaroti:, tadāsau sālambana: kuśala: sabhāgaheturna phalaṃ pratigrhṇāti, pratigrhītatvāt | na dadāti, kliṡṭāvyākrtacittasammukhībhāvāt | evamakuśalādiyo'pi yojyā iti | asti sālambano'kuśala: sabhāgahetu: phalaṃ pratigrhṇāti na dadātīti catu:koṭika: | prathamā koṭi:-akuśalānantaraṃ kuśalanivrttāvyākrtaṃ vā cittaṃ sammukhīkaroti | dvitīyā-viparyayāt | trtīyā-akuśalānantaramakuśalameva | caturthī-etānākāran sthāpayitvā | ādiśabdena nivrttāvyākrto'nivrttāvyākrtaśca sabhāga- heturyojya: | nivrttasya tāvat prathamā koṭi:-nivrttāvyākrtacittānantaraṃ kuśalamanivrttā- vyākrtaṃ vā cittaṃ sammukhīkaroti | dvitīyā-viparyayāt | trtīyā-nivrttāvyākrtacittānantaraṃ nivrttāvyākrtameva | caturthī-etānākārān sthāpayitvā | anivrttasya prathamā koṭi:- anivrttāvyākrtānantaraṃ kuśalaṃ kliṡṭaṃ vā cittaṃ sammukhīkaroti | dvitīyā-viparyayāt | trtīyā-anivrttāvyākrtānantaramanivrttāvyākrtameva | caturthī-etānākārān sthāpayitvā | tasya bījabhāvopagamanāditi | tasya phalasya hetubhāvopagamanādityupamā | sautrāntika- prakriyaiṡā | kvacit pustake nāstyevampāṭha: | yathā jalamaṇḍalamiti vistara: | yatheti drṡṭāntapradarśanam | jalamaṇḍalaṃ vāyumaṇḍalamasya pratiṡṭhāphalam, yāvacchabdena jalamaṇḍalasya kāñcanamayī prthivī, kāñcanamayyā: prthivyāstathā sasyauṡadhiprabhrtaya: pratiṡṭhāphalamityadhikāra: | aśubhāyā: smrtyupasthānānyārabhya yāvadanutpāda- @269 etattu sarvaṃ puruṡakārādhipatiphalayorantarbhūtam ||59|| uktā hetava: phalāni ca || tatra katame dharmā: katibhi: hetubhirutpadyante ? ityāha-samāsata ime caturvidhā dharmā:, tadyathā-kliṡṭā dharmā:, vipākajā:, prathamānāsravā:, tebhyaśca śeṡā: | ke puna: śeṡā: ? vipākavarjyā: avyākrtā: prathamānāsravakṡaṇavarjyāśca kuśalā iti | ta ete caturvidhā dharmā: kliṡṭā vipākajā: śeṡā: prathamāryā yathākramam | vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṡajā: ||60|| kliṡṭā dharmā vipākahetuṃ hitvā śeṡebhya: pañcabhyo jāyante | vipākajā: sarvatragahetuṃ hitvā śeṡebhya: pañcabhya eva | śeṡā dharmāstau vipākasarvatragahetū hitvā śeṡebhyaścaturbhyo jāyante | ------------------- jñānam | evamanyasyāpyānāpānasmrtyāde: | prayogasya phalaṃ yojyam | sāmagryā: phalaṃ sāmagrī- phalam | cakṡurādīnāmiti | ādiśabdena cakṡūrūpālokamanaskārāṇāṃ grahaṇam | evaṃ bhāvanāyā: phalaṃ bhāvanāphalamiti samāsa: | etattu sarvamiti vistara: | etaccaturvidhaṃ phalaṃ puruṡakārādhipati- phalayorantararbhūtam | pratiṡṭhāphalamadhipatiphalāntarbhūtam | prayogaphalādi puruṡakārādhipati- phalayo: ||59|| kliṡṭā iti vistara: | kleśatatsamprayuktatatsamutthā: kliṡṭā: | vipākahetujātā vipākajā: | du:khe dharmajñānakṡāntitatsahabhuva: prathamānāsravā: | tebhyaśca śeṡā: kliṡṭādibhya- stribhya: | vipākavarjyā avyākrtā airyāpathika-śailpasthānika-nairmāṇikā: | prathamā- nāsravakṡaṇavarjyāśca kuśalā iti | kuśalagrahaṇena sāsravānāsravā grhyante | tatra du:khe dharmajñāna- kalāpādaya: sarva eva śaikṡāśaikṡāmārgā laukikāśca kuśalā: śeṡā ityavagantavyam | śeṡāścātra trtīyo rāśi: kriyate | tenāha-te ete caturvidhā dharmā: | vipākam iti | vipākahetum | kliṡṭā dharmā vipākahetuṃ hitvā śeṡebhya: pañcabhya: kāraṇasahabhūsabhāgasamprayuktakasarvatragebhyo yathāsambhavaṃ jāyante | svabhāvarjyāt sarvadharmalakṡaṇāt kāraṇaheto:, svakalāpacittādilakṡaṇāt sahabhūheto:, pūrvotpannasvasantānakliṡṭalakṡaṇāt sabhāgaheto:, svakalāpacittalakṡaṇāt samprayuktakaheto: | yasmāt te cittacaittasvabhāvā: pūrvotpannasatkāyadrṡṭyādilakṡaṇāt sarvatragahetorjāyante, na tu vipākaheto: | vipākaphalena hi saphalo vipākahetu: | na ca kliṡṭā dharmā vipākasvabhāvā iti te na tato jāyante | vipākajā: sarvatragahetuṃ hitvā śeṡebhya: pañcabhya eva hetubhyo jāyante, na tu sarvatragaheto:; vipākajānāma- kliṡṭatvāt | `sarvatragākhya: kliṡṭānām' iti hi sarvatragahetulakṡaṇam | yadyapi mithyā- drṡṭyādibhya: sarvatragebhyo vipākajā jāyante; na tu sarvatragahetoriti krtvā tato jāyante, kiṃ tarhi ? vipākahetoriti | śeṡā iti | vistara:-śeṡāṇāmavipākasvabhāvatvānna vipākaheturasti | @270 prathamānāsravāstau ca vipākasarvatragahetū sabhāgahetuṃ ca hitvā śeṡebhya: tribhyo jāyante ||60|| katame ime dharmāścaturvidhā nirdiṡṭā: ? ityāha- cittacaittā:, atha ye cittaviprayuktā rūpiṇaśca dharmā:, te katham ? ityāha- tathānye'pi samprayuktakavarjitā: | samprayuktakahetunaikena varjitā: anye'pi kliṡṭādayo dharmāstathaivotpadyante, yathā cittacaittā: | tatra kliṡṭāścaturbhyo vipākajāśca | śeṡāstribhya: | prathamānāsravā dvābhyām | ekahetusambhūto nāsti dharma: || samāpto hetuvistara: || pratyayā: katame ? catvāra: pratyayā uktā:, kvoktā: ? sūtre | "catasra: pratyayatā: | hetupratyayatā, samanantarapratyayatā, ālambanapratyayatā, adhipatipratyayatā ca" ( ) iti | pratyayajāti: pratyayatā | tatra- hetvākhyā: pañca hetava: ||61|| -------------------- akliṡṭasvabhāvatvācca na sarvatragaheturasti | atastau vipākasarvatragahetū varjayitvā śeṡebhyaśca- turbhyo jāyante | pūrvavad vyākhyānam | prathamānāsravāstau vipākasarvatragahetū pūrvoktau | ca- śabdenānukrṡṭau sabhāgahetuṃ ca hitvā śeṡebhya: kāraṇasahabhūsamprayuktakahetubhyo yathāsambhavaṃ jāyante | anāsravāṇāmavipākasvabhāvatvānna vipākaheturasti | akliṡṭatvānna sarvatragahetu: | mārgasya pūrvamanutpāditatvānna sabhāgaheturasti | na hi sāsravā agradharmā anāsravasya kalāpasya sabhāgaheturyujyate | tasmānna tebhyo jāyante ||60|| "cittacaittā:" iti | samprayuktakahetusambhavārthaṃ cittacaittagrahaṇam | prāptijātyādayaśca cittaviprayuktā: | anāsravasaṃvaraśca rūpisvabhāvo'nāsraveṡu veditavya: | te cittaviprayuktā rūpiṇaśca cittacaittebhyo'nye kliṡṭādaya: kliṡṭavipākajaśeṡaprathamānāsravasaṃgrhītā stathaivotpadyante yathā cittacaittā: | kevalaṃ tu samprayuktakahetunaikena varjitā: | teṡāmasamprayuktakasvabhāvatvānna samprayuktakahetorjāyante | kathamiti ? kliṡṭāścittaviprayuktarūpiṇo vipākasamprayuktakahetū hitvā śeṡebhyaścaturbhyo hetubhyo jāyante | vipākajā api samprayuktakasarvatragahetū hitvā śeṡebhyaścaturbhya eva | śeṡā vipākasarvatragasamprayuktakahetūn hitvā śeṡebhyastribhya: | prathamānāsravā vipāka- sarvatragahetū sabhāgahetuṃ ca samprayuktakahetuṃ ca hitvā śeṡābhyāṃ hetubhyāṃ jāyanta iti | ekahetusambhūto nāstīti | kāraṇasahabhūhetvoravaśyamavinābhāvāt || "janyasya janikā jātirna hetupratyayairvinā" (abhi^ ko^ 2.47) ityuktam | ato hetuvistaravacanānantaraṃ prcchati-pratyayā: katame iti | @271 kāraṇahetuvarjyā: pañca hetavo hetupratyaya: | cittacaittā acaramā utpannā: samanantara: | arhata: pañcimānapāsyotpannāścittacaittā: samanantarapratyaya: | samaścāyamanantaraśca pratyaya iti samanantarapratyaya: | ata eva rūpaṃ na samanantarapratyaya:; viṡamotpatte: | tathā hi-kāmāvacarasya rūpasyānantaraṃ kadācit kāmāvacaraṃ rūpāvacaraṃ cāvijñaptirūpamutpadyate, kadācit kāmāvacaraṃ cānāsravaṃ ceti ākulo rūpasammukhībhāva: | avyākulastu samanantarapratyayoniruddha eva; ekasminnaupacayikarūpasantāne dvitīyotpatteriti bhadantavasumitra: | alpabahutarotpatteriti bhadanta: | kadāciddhi mahato rūpādalpamutpadyate, tadyathā- palālarāśerbhasma | kadācidalpād bahūtpadyate, tadyathā-vaṭanikāyā: krameṇa, yāvadaneka- śākhāvaroho nyagrodha iti | nanu cāsti caittānāmapyalpabahutarotpatti:, kuśalākuśalāvyākrteṡu citteṡu savitarkasavicārādau ca samādhitraye ? ------------------- pratyayajāti: pratyayateti | pratyayaprakāra ityartha: | gotāvat ||61|| "cittacaittā:" iti vistara: | cittacaittā eva samanantara ityavadhāraṇam | acaramagrahaṇaṃ sottarāṇāṃ samanantaratvāt | utpannagrahaṇamanāgatanirāsārtham | samaścāyamanantaraśca pratyaya iti samanantarapratyaya iti samānārthe samśabda: | kāmāvacarasya rūpasyeti | avijñaptirūpasya kadācit kāmāvacaramavijñaptirūpaṃ rūpāvacaraṃ cāvijñaptirūpamutpadyate sāsravadhyānasammukhībhāve grhītasaṃvarasya | kadācit kāmāvacaraṃ cānāsravaṃ cānāsravadhyānasammukhībhāve | na tu kāmāvacara- cittānantaraṃ kadācit kāmāvacaraṃ rūpāvacaraṃ ca yugapaccittamutpadyate | kāmāvacaraṃ cānāsravaṃ cetyākulo rūpasammukhībhāva: | dvitīyatpatteriti | dvitīyaupacayikotpatte: | yadā hi bhuktvā svapiti dhyānaṃ vā samāpadyate tadāhāraja aupacayika: svapnajaśca samādhijo vā aupacayika utpadyate | alpabahutarotpatteriti | kim ? rūpaṃ na samanantarapratyaya iti prakrtam | bhadanta: sthavira: sautrāntika: | kuśalākuśalāvyākrteṡu citteṡviti | savitarkavicāritvāt kuśale kāmacetasi | dvāviṃśatiścaitasikā: kaukrtyamadhikaṃ kvacit || āveṇike tvakuśale drṡṭiyukte ca viṃśati: | kleśaiścaturbhi: krodhādyai: kaukrtyenaikaviṃśati: || nivrtte'ṡṭādaśānyatra dvādaśāvyākrte matā: |" (abhi^ ko^ 2.29-31) @272 asti jātyantaraṃ prati, na svajātim | na kadācid bahutarā vedanotpadyate, saṃjñādayo vā | kiṃ puna: svajātereva samanantarapratyayo bhavati ? naitadasti; sakala eva kalāpa: sakalasya kalāpāntarasya samanantarapratyaya:, na tvalpakād vedanādidravyāt prabhūtaṃ vedanādi dravyamamutpadyata ityetāvadevātroktam | sāntānasabhāgikāstu manyante-"svajātereva samanantarapratyarya: | tadyathā- cittaṃ cittasyaiva, vedanā vedanāyā eva" iti | vistara:-yadā tvakliṡṭāntaraṃ kliṡṭamutpadyate, tasya kleśasya pūrvaniruddhakleśa: samanantarapratyaya:, tadyathā nirodha- samāpatticittaṃ vyutthānacittasyeti | tadetanna vartsyate; prathamānāsravacittānutpattiprasaṅgāt cittaviprayuktā api saṃskārā: | ------------------- ityanena krameṇa kadācid bahubhyaścaittabhyastrayoviṃśaterekaviṃśatiraṡṭādaśa dvādaśa vālpe caittā utpadyante, kadācidalpād bahavo viparyāt | savitarkasavicārādau ca samādhitraye | asti savitarka: savicāra: samādhi:, astyavitarko vicāramātra:, astyavitarko'vicāra iti-etasmin samādhitraye caittānāmalpabahutarotpatti: | ataśca cittacaitā api na samanantara- pratyayā: syuriti | asti jātyantaraṃ prati na svajātimiti | astyalpabahutarotpattirjātyantaraṃ prati na svajātim | vitarkavicārādīnāṃ hi kvaciccitte jātyantarabhūtānāṃ satāṃ vrttiravrttiśca bhavati | na kadācit bahutarā vedaneti | nahi kadācidvedanaikasmiṃścitte ekā, kvacidaparasmin dve tisro veti | rūpasya tu svajātiṃ pratyalpabahutarotpatti: | kiṃ puna: svajātereveti | kiṃ vedanā vedanāyā eva samanantarapratyaya: | anekavedanotpattā- vasāmarthyāt | evaṃ saṃjñādaya: | na parajāte:, na vedanā saṃjñādīnām, yataścaittānāmalpabahutarotpattirna parigrhītā bhavet | sāntānasabhāgikāstviti vistara: | cittaṃ cittāntarasya samanantarapratyaya:, na vedanāyā: | vedanā vedanāntarasya, na cittasyeti | santānasabhāga: sabhāgaheturityartha: | santānasabhāgena dīvyanti vyavaharanti vā sāntānasabhāgikā: kecidābhidhārmikā: | yadi santāna: santānāntarasya sabhāgahetu: akliṡṭāntaraṃ yadā kliṡṭamutpadyate, kathaṃ tatra samanantarapratyayavyavastheti ? ata āha-yadā tvakliṡṭānantaramiti | vistara:-tasya kleśasya paścādutpannasya pūrvaniruddhakleśa: kṡaṇāntaravyavahita: samanantarapratyaya iti vyavasthāpayanti; tulyajātīyena cittāntareṇā- vyavadhānāt | akliṡṭena vyavadhānaṃ tvavyavadhānameva, atulyajātīyatvāt | tadyathā nirodha- samāpatticittaṃ vyutthānacittasya; cittāntareṇāvyavadhānāt | samāpattidravyeṇa vyavahitamapi samanantarapratyaya: vyavasthāpyate, tadvat | @273 ata eva vyākulasammukhībhāvānna samanantarapratyaya:; traidhātukāpratisaṃyuktānāṃ yugapat sammukhībhāvāt | kasmādanāgato neṡyate samanantarapratyaya: ? vyākulatvādanāgatasyādhvana: pūrvottarā'bhāvāt | kathaṃ tarhi bhagavān jānāti-`amuṡyānāgatasyānantaramidamanāgataṃ bhāvi' iti ? atītasāmpratānumānāt | atītaṃ kilādhvānaṃ paśyati bhagavān-`evañjātīyakāt karmaṇa: evañjātīyako vipāka: utpanna:, dharmādvā dharma:' | `idaṃ cāpi sampratyevañjātīyakaṃ karma, tasmādato'pyevañjātīyako vipāka utpatsyate dharmādvā dharma:' iti jānāti | na cānyat jñānamānumānikaṃ bhavati; yasmādatītasāmpratānumānena bhagavān vikīrṇānyanāgatāni dravyāṇi pratyakṡamīkṡitvā jānāti-`anena pudgalenaivaṃvidhaṃ karma kurvatedamanāgataṃ phalaṃ parigrhītam' iti | evaṃ tarhi bhagavān pūrvāntamadrṡṭvā aparāntaṃ na jānīyāt | anye punarāhu:-phalacihnabhūta: sattvānāṃ santatau cittaviprayukta: saṃskāra- viśeṡo'sti, yaṃ vyavalokya bhagavānanāgataṃ jānātyasammukhīkrtvāpi dhyānamabhijñāṃ ceti | naimittiko hi nāma bhagavān syādevaṃ sati, na puna: sākṡātkārī | tasmāt sarvamicchāmātreṇa bhagavān jānātīti sautrāntikā: | "acintyo hi buddhānāṃ buddhiviṡaya:" ityuktaṃ bhagavatā | ------------------- traidhātukāpratisaṃyuktānāṃ yugapatsammukhī bhāvāditi | kāmadhātvavītarāgasyāryasya kāmāvacaryā: prāpteranantaraṃ traidhātukāpratisaṃyuktānāṃ prāptaya utpadyante; traidhātukai: kleśai: samanvāgatatvāt | evaṃ tajjātyādayo'pyutpadyante | ityevaṃ vyākulasammukhībhāvāt viprayuktā api saṃskārā: prāptijātyādayo na samanantarapratyaya: | kasmādanāgata iti vistara: | "utpannā: samanantara:" ityatītapratyutpannā eva samananta- rapratyaya iti pūrvamuktam | ata evaṃ prcchati | vyākulatvāditi | vyākulatvādanāgato neṡyate samanantarapratyaya: | vyākulatvaṃ punaranāgatasyādhvana: pūrvottarābhāvāt | pūrvottaratāyā abhāvāt, varttamāno hyanāgatāt pūrvo varttamānādatīta iti śakyate vaktum; pūrvottarakālayogāt | na tvanāgatasya pūrvapaścimatāsti | ata eva ca varttamāno varttamānasya na samanantarapratyaya iṡyate; pūrvapaścimatāyā abhāvāt, tulyakālatvāt | atītasāmpratānumānāditi | atītena ca sāmpratena cānumānāt | atītenānumānamiti darśayannāha-atītaṃ kilādhvānaṃ paśyatīti vistara: | sāmpratenānumānamiti darśayannāha-idaṃ cāpi sampratyevañjātīyakamiti vistara: | aparāntaṃ na jānīyāditi | sarvavittvamasya hīyetetyabhiprāya: | phalacihnabhūta:, phalaliṅgabhūta: | na sākṡātkārī, na sākṡāddarśī | @274 atha asatyanāgatasya kramaniyamānavasthāne kasmādagradharmānantaraṃ du:khe dharmajñāna- kṡāntirevotpadyate, nānyo dharma:, evaṃ yāvad vajropamānantaraṃ kṡayajñānamevotpadyate, nānyo dharma iti ? yasya yatpratibaddha utpāda: sa tasyānantaramutpadyate, tadyathā-bījādīnāmaṅkurādayo vināpi samanantarapratyeneti | kasmādarhataścaramāścittacaittā na samanantarapratyaya: ? anyacittāsambandhāt | nanu caivaṃ samanantaraniruddhaṃ cittaṃ mano bhavatītyanantaravijñānābhāvāt mano'pi caramaṃ cittaṃ na prāpnoti ? āśrayabhāvapratibhāvitaṃ mano na kāritraprabhāvitamityastyevāśrayabhāva: | kāraṇāntaravaikalyāt tu vijñānāntaraṃ notpadyata iti | kāritraprabhāvitastu samanantarapratyaya:, tena yo dharma: phalaṃ pratigrhīta: sa sarvairapi dharmai: sarvaprāṇibhirvā na śakya: pratibandhum, yathā notpadyeta | ye dharmāścittasamanantarā:, cittanirantarā api te ? catuṡkoṭika: | prathamā ------------------- anāgato neṡyate samanantarapratyayo vyākulatvāt pūrvapaścimatāyā abhāvāt ityukte- 'yamāha-kasmādagradharmānantaramiti vistara: | tasya vaibhāṡika: parihāramāha-yasya yatpratibaddha utpāda iti vistara: | yasya dharmasya du:khe dharmajñānakṡāntyāderyasmin dharme laukikāgradharmādau pratibaddha utpāda:, sa tasyānantara- mutpadyate | tadyathā bījādīnāmaṅkurādaya: | aṅkurasya hi bīje pratibaddha utpāda:, tasmāt tadanantaramutpadyate | evaṃ kāṇḍādīnāmaṅkurādiṡu | vināpi samanantarapratyayena | asatyapi samanantara- pratyaye | apiśabdāt sati samanantarapratyaye sutarāmutpadyata ityabhiprāya: | tasmānnāsti ca kramaniyamāvasthānam | tadvat samanantarotpattiniyamaśca bhavatīti vākyārtha: | "kasmādarhataścaramā:" iti | "acaramā:" iti vacanādayaṃ praśna āgata: | anyacittā- sambandhāditi | yasmāt tadanantaramanyacittaṃ na sambadhnanti | āśrayabhāvaprabhāvitaṃ mana iti | yathā cakṡurutpannaṃ cakṡurvijñānāśrayabhāvenāvasthitam, yadi kāraṇāntaravaikalyāccakṡurvijñānaṃ notpadyate na tatra cakṡuraparādhyate | evamarhato'pi caramaṃ cittamāśrayabhāvenāsthitam | kāraṇāntaravaikalyāttu vijñānāntaraṃ notpadyata iti na tadaparādhyate | taddhi na kāritraprabhāvitam | na jananapuruṡakāraprabhāvitamityartha: | yadi hi tajjanaprabhāvitaṃ syāt, jāyamāna eva sati kārye tanmana: syāt | na caivam, ato'satyapi janye tanmano bhavatyeva | kāritraprabhāvitastu samanantarapratyaya: | satyeva janye samanantarapratyayo bhavati, nāsati | tena yo dharma: phalaṃ pratigrhīta: | tena samanantarapratyayena yo dharma: phalaṃ pratigrhīto jāyatā- metaditi, sa sarvairapi dharmairabuddhimadbhi: sarvaprāṇibhirvā sañcintyakāribhirna śakya: pratibandhuṃ yathā notpadyeta | motpādīti | ye dharmāścittasamanantarā iti vistara: | samanantarapratyayacittajanitāścittasamanantarā: | @275 koṭi:-acittakāyā: samāpattivyutthānacittaṃ dvitīyādayaśca samāpattikṡaṇā: | dvitīyā- prathamasya samāpattikṡaṇasya sacittakāvasthāyāṃ ca jātyādaya: | trtīyā koṭi:-prathama: samāpattikṡaṇa: sacittikā avasthā | caturthī-dvitīyādīnāṃ samāpattikṡaṇānāṃ vyutthānacittasya ca jātyādaya: | ye dharmāścittasamanantarā: samāpattinirantarā api te ? catuṡkoṭika: | ye trtīyācaturthyau te prathamādvitīye, ye prathamādvitīye te trtīyācaturthyau karttavye | kathamidānīṃ dūrāntaravicchinnaṃ vyutthānacittaṃ samāpatticittasya samanantara- mityucyate ? cittāntarāvyavahitatvāt || ukta: samanantarapratyaya: || ālambanaṃ sarvadharmā:, ------------------- cittasya samāśca te'nantarāśca te iti cittasamanantarā: | atha vā cittaṃ samanantaraṃ samanantarapratyaya eṡāmiti cittasamanantarā: | kṡaṇāntarāvyavahitāstu cittanirantarā: | te punaścittasamanantarāścitta- caittā dve ca samāpattī asaṃjñi-nirodhasamāpattī | nāsaṃjñikaṃ cittasamanantaraṃ śāstre paṭhitam; karmasāmarthyotpatte: | prathamā koṭiriti vistara: | samāpattivyutthānacittaṃ samāpattipraveśacitta- janitam | ataścittasamanantaraṃ na cittanirantaram; samāpattikṡaṇavyavahitatvāt | dvitīyādayaśca samāpattikṡaṇā:, prathamakṡaṇavarjyā ityartha: | cittasamanantarā:, tatpratyayajanitvāt | na citta- nirantarā:, yathāyogaṃ prathamādikṡaṇavyavahitatvāt | dvitīyāprathamasya samāpattikṡaṇasya jātyādayaścittanirantarā:, kṡaṇāntarāvyavahitatvāt | na tu cittasamanantarā:, acittasamanantara- svabhāvatvāt | cittacaittā eva hi saha samāpattidvayena cittasamanantarā iṡṭā: | sacittikāvasthā- yāñca jātyādaya: | teṡāmaviśeṡitatvāt sarveṡāṃ cittacaittādīnāṃ jātyādaya: | ādigraheṇa ca sarva eva viprayuktā grhyante samāpattidvayaṃ varjayitvā | te ca tathaiva cittanirantarā na citta- samanantarā: | pūrvavad vyākhyānam | sacittikāvastheti | yadā cittaccittāntaramutpadyate tadā paścimāścittacaittā: pūrvakeṇa cittena cittasamanantarāścittanirantarāśca bhavanti | caturthī-dvitīyā- dīnāṃ samāpattikṡaṇānāṃ vyutthānacittasya ca jātyādaya: | na cittasamanantarā:, acitta- samanantarasvabhāvatvāt | na cittanirantarā:, prathamādisamāpattikṡaṇavyavahitatvāt | ye trtīyacaturthyau te prathamādvitīye iti vistara: | prathamā koṭi:-prathamasamāpattikṡaṇa: sacittikā cāvasthā | te hi cittasamanantarā:, samanantarapratyayajanitatvāt; na samāpattinirantarā:; prathamasamāpattikṡaṇasya sarvasamāpattikṡaṇābhāvena na tannirantarābhāvāt, sacittikāvasthāyāñca samāpattyabhāvāt | dvitīyā-dvitīyādīnāṃ samāpattikṡaṇānāṃ jātyādayo vyutthānacittasya ca, ime dharmā: samāpattinirantarā na cittasamamanantarā: | trtīyā-acittikāyā: samāpattervyutthāna- cittaṃ dvitīyādayaśca samāpattikṡaṇā:, ete cittasamanantarā: samāpattinirantarāśca | caturthī- prathamasya samāpattikṡaṇasya sacittikāyāṃ cāvasthāyāṃ jātyādaya:, ime dharmā na cittasamanantarā na samāpattinirantarā:; acittasamanantarasvabhāvatvāt, pūrvasamāpattikṡaṇābhāvācca @276 yathāyogaṃ cakṡurvijñānasya sasamprayogasya rūpam, śrotravijñānasya śabda:, ghrāṇa- vijñānasya gandha:, jihvāvijñānasya rasa:, kāyavijñānasya spraṡṭavyam, manovijñānasya sarvadharmā: | yo dharmo yasya dharmasyālambanaṃ na kadācit sa dharmastaddharmasya nālambanam; anālambyamāno'pi tathālakṡaṇatvād | yathā-anidhyamānamapīndhanamucyate kāṡṭhādikam, tathālakṡaṇatvāditi | ta ete cittacaittā dharmā āyatanadravyakṡaṇaniyamenālambane yathāsvaṃ niyatā: | kimāśrayaniyamenāpi niyatā: ? utpannāstvāśrayasahitā:, anutpannā hyatītā āśrayaviśliṡṭā: | atītā apyāśrayasahitā ityapare || ukta ālambanapratyaya: || kāraṇākhyo'dhipa: smrta: ||62|| ya eva kāraṇahetu: sa evādhipatipratyaya: | adhiko'yaṃ pratyaya ityadhipati- pratyaya: | ālambanapratyayo'pi sarvadharmā: adhipatipratyayo'pīti kimastyādhikyam ? na jātu sahabhuvo dharmā ālambanaṃ bhavanti; bhavanti tvadhipatipratyaya ityasyaivādhikyam | adhikasya vā pratyaya: | sarva: sarvasya saṃskrtasya svabhāvavarjyasya | syāddharmo ------------------- sasamprayogasya sacaitasikasya | tathālakṡaṇatvāditi | ālambyalakṡaṇatvāt | āyatana- dravyakṡaṇaniyameneti | āyatanañca dravyañca kṡaṇaśca teṡāṃ niyama:, tenaiva | te cittacaittā: svasmin svasminnā lambane niyatā: | yathā tāvaccakṡurvijñānaṃ sasamprayogaṃ rūpāyatane ālambane niyatam, na śabdāyatanādau | evamāyatananiyamena | tatrāpyāyatane dravyaniyamena nīlarūpe nīlarūpakagrāhakameva cakṡurvijñānaṃ sasamprayogaṃ niyatam, nānyatra pītādau | evaṃ dravyaniyamena | tatrāpi nīlarūpe ālambane yo nīlarūpakṡaṇo yasyālambanaṃ sa tasyaiva, nānyasyeti | evaṃ kṡaṇaniyamena | evaṃ śabdāyatanā- diṡvapi śrotrādivijñānaṃ sasamprayogaṃ yojyam | kimāśrayaniyamenāpīti | kiṃ cakṡurādyāśrayaniyamenāpyete cittacaittā niyatā: ? omityāha | evamityartha: | ālambanapratyayo'pi sarvadharmā iti manovijñānāpekṡayā | adhiko'yaṃ pratyaya ityadhi- patipratyaya iti | hetupratyayādibhya: | hetupratyayo hi paraṃ pañca hetava: | ālambanapratyayo hi sahabhuvāṃ na sambhavatīti nādhika: | adhikasya vā pratyaya iti | pūrvam-adhika: patiradhipati:, sa pratyaya iti samāsa: | idānīm-adhikasya bhūyasa: patiradhipati:, sa pratyaya ityadhipati- pratyaya iti samāsa: | katham ? ityāha-sarva iti vistara: | sarva: saṃskrtāsaṃskrta: sarvasya saṃskrtasya @277 dharmasya caturbhirapi pratyayairna pratyaya: | syāt svabhāva: svabhāvasya parabhāvo'pi | syāt saṃskrtamasaṃskrtasya asaṃskrtaṃ cāsaṃskrtasya | athaite pratyayā: kāritraṃ kurvanta: kimavasthe dharme kurvanti ? hetupratyayastāvat ukta: | tatra- nirudhyamāne kāritraṃ dvau hetū kuruta:, nirudhyamānaṃ nāma varttamānam, nirodhābhimukhatvāt | tatra sahabhūsamprayuktakahetū kāritraṃ kuruta: | sahotpanne'pi phale tayorvyāpāra: | traya: | jāyamāne, jāyamānaṃ nāma anāgatamutpādābhimukham | tatra sabhāgasarvatragavipākahetava: kāritraṃ kurvanti | evaṃ tāvad hetupratyaya: | tato'nyau tu pratyayau tadviparyayāt ||63|| yena kāritranyāyena hetupratyayo dvidhā krtvokta:, tadviparyayāt samanantarapratyayā- lambanapratyayau veditavyau | samanantarapratyayo jāyamāne kāritraṃ karoti; avakāśadānāt | ālambanapratyayau nirudhyamāne; varttamānaiścittacaittairgrahaṇāt | adhipatipratyayastu sarvasyāmavasthāyāmanāvaraṇa- bhāvenāvasthita ityetadevāsya kāritram || uktā: sakāritrā: pratyayā: || ------------------- svabhāvavarjyaśca sālambanasyānālambanasya ca pratyayo'dhipatipratyaya: | ālambanapratyayastu sālambanasyaiva, nānālambanasya | prathame vigrahe pratyayasyādhikyaṃ darśitam, dvitīye pratyayavata: ||62|| "nirudhyamāne kāritram" iti | nirudhyamāna evetyavadhāraṇam, mitha: phalatvāt samāśrayatvācca sahabhūsamprayuktakahetvoryathākramam | "trayo jāyamāne" iti jāyamāna evetyavadhāraṇam | "tato'nyau tu pratyayau tadviparyayāt" iti | samanantarapratyaya: pūrvoktastaṃ paścāduktaṃ kāritrakālaniyamamāśrayate | jāyamāne kāritraṃ karotītyartha: | paścādukta ālambanapratyaya: pūrvoktaṃ kāritrakālaniyamāśrayate | nirudhyamāne kāritraṃ karotītyartha: | evaṃ tau viparyayāt kāritraṃ kuruta: | tenāha-samanantarapratyayo jāyamāne kāritraṃ karotyavakāśadānāt, ālambanapratyayo nirudhyamāne varttamānaiścittacaittairvartamāna grahaṇāditi | grahaṇārthena hyālambanapratyayo vyavasthāpyate | na cātītānāgatāścittacaittā grāhyamartha grhṇantīti | etadevāsya kāritramiti | yadanāvaraṇabhāvena sarvasyāmavasthāyāmavasthānam, etadevā- @278 atha katamo dharma: katibhi: pratyayairutpadyate ? caturbhiścittacaittā hi, tatra hetupratyaya:-eṡāṃ sarve pañca hetava:; samanantarapratyaya:-pūrvakāścittacaittā anyairavyavahitā:; ālambanapratyaya:-yathāyogaṃ pañca viṡayā: sarve dharmāśca; adhipati- pratyaya:-svabhāvavarjyā: sarvadharmā: | samāpattidvayaṃ tribhi: | nirodhāsaṃjñisamāpattyorālambanapratyayo nāsti | na hi te ālambike | hetupratyayastu tayordvividho hetu:-sahabhūhetuśca jātyādaya:, sabhāgahetuśca pūrvotpannā: samānabhūmikā: kuśalā dharmā: | samanantarapratyaya: sasamprayogaṃ samāpatti- cittam | adhipatipratyaya: pūrvavat | cittābhisaṃskārajatvādete samāpattī cittasamanantare | cittotpattivibandhanāt na samanantarapratyaya: | dvābhyāmanye tu jāyante, anye tu viprayuktā rūpiṇaśca dharmā hetvadhipatipratyayābhyāṃ jāyante yathāvihitameva | āha tu-"pratyayebhyo bhāvā upajāyante, na puna: sarvasyaiva jagata: īśvarapuruṡapra- dhānādikaṃ kāraṇam" ( ) iti | ko'tra hetu: ? yadi khalu hetukrtāṃ siddhiṃ manyase | nanu ca ata evāsya vādasya vyudāsa: prāpnoti-ekaṃ kāraṇamīśvarādikaṃ sarvasyeti | api ca- ------------------- syādhipatipratyayasya kāritramiti sugamatvānnādhipatipratyayasya kāritrakālaniyama: sūcita ityabhiprāya: ||63|| dvividho heturiti | samprayuktakasarvatragavipākahetūnāmasambhavāt | samānabhūmikā: kuśalā dharmā iti | nirodhasamāpatterbhāvāgrikā: kuśalā dharmā: sabhāgaheturhetupratyaya: | asaṃjñisamāpatterapi caturthadhyānabhūmikā: | yeṡāṃ balena te samāpattī bhavata: | samanantarapratyaya: sasamprayogaṃ samāpatti- cittamiti | sarveṡāṃ nirodhasamāpattikṡaṇānāmasaṃjñisamāpattikṡaṇānāṃ ca cittāntareṇāvyavadhānāt | pūrvavaditi | svabhāvarjyā: sarvadharmā: | cittābhisaṃskārajatvāditi | cittābhogajatvādityartha: | cittotpattivibandhanānna samanantarapratyaya iti | samanantarapratyayasya cittotpattihetutvāt | "dvābhyāmanye tu" iti | tuśabdo'vadhāraṇe, bhinnakramaśca | dvābhyāmeva hetvadhipatipratyayā- yābhyāmanye vai cittacaittasamāpattidvayavinirmuktā dharmā jāyante | īśvarapuruṡapradhānādikamiti | ādiśabdena kālasvabhāvaparamāṇvādi grhyate | @279 neśvarāde: kramādibhi: ||64|| yadi hyekameva kāraṇamīśvara: syādanyadvā, yugapat sarveṇa jagatā bhavitavyaṃ syāt | drśyate ca bhāvanāṃ kramasambhava: | sa tarhi cchandavaśādīśvarasya syād-`ayamidānīmutpadyatāmayaṃ nirudhyatāmayaṃ paścād' iti ? chandabhedāt tarhi siddhamanekaṃ kāraṇaṃ syāt | sa cāpi chandabhedo yugapat syāt; taddhetorīśvarasyābhinnatvāt | kāraṇāntara- bhedāpakṡaṇe ca neśvara eva kāraṇaṃ syāt | teṡāmapi ca kramotpattau kāraṇāntarabhedā- pekṡaṇādanavasthāprasaṅga: syādityanantarabhedāyā: kāraṇaparamparāyā anāditvābhyupagamādaya- mīśvarakāraṇādhimukta: śākyaputrīyameva nyāyaṃ nātikrānta: syāt | ------------------- nanu cāta eveti | yadi veśvara ekaṃ kāraṇaṃ puruṡa iti vātra pakṡe ko heturiti heturmrgyate | īśvaravyatiriktaṃ hetuṃ krtvā tatsiddherityabhyupagataṃ bhavati | tadabhyupagamāccaikamīśvara: puruṡa iti vā kāraṇaṃ sarvasya jagata ityasya vādasya vyudāsa: parityāga: prāpnotīti piṇḍena vākyārtha: | "neśvarāde: kramādibhi:" iti | naiśvarāderbhāvā jāyante | kasmāt ? kramādibhi: | ādigrahaṇena deśakālādīnāṃ grahaṇam | atha vā-anekakāraṇatvānavasthāprasaṅgādanya- puruṡakālanihnavādīnāṃ grahaṇam | yadi hyekameveti vistara: | yadi hyekameva kāraṇamīśvara: syāt mahādevo vā vāsudevo vā anyadvā puruṡādi vetyartha: | yugapat sarveṇa jagatā bhavitavyam; kāraṇasya sadbhāvāt | na hyetadiṡṭam-sati kāraṇe kārya na bhavatīti | drśyate ca bhāvānāṃ kalalādīnāmaṅkurādīnāṃ ca kramasambhava: | tasmāt svakāraṇaparamparānirvrtta iti neśvarādi kāraṇamiti gamyate | īśvarādyeka- kāraṇaṃ jagaditi hi pratijānānasya svakāraṇakramotpāditādilakṡaṇena dharmaviśeṡeṇa tasya sāpakṡālatvaṃ pakṡasyopalakṡyate | sa tarhi chandavaśāditi | sa kramabheda icchāvaśādīśvarasya syāt | katham ? ityāha- ayamidānīṃ bhāva: utpadyatāṃ yā vadayaṃ paścādutpadyatāmiti | evaṃ kramasambhavaśca bhāvānāmīśvaraśca kāraṇamiti īśvarakāraṇikābhiprāya: | chandabhedāditi | vistara:-īśvarachandabhedādaneka- kāraṇatvābhyupagamāt, prākpakṡavirodhāt dharmasvarūpaviparyaya: pakṡasyotpadyate | sa cāpīti vistara: | sa cāpi chandabhedo yugapat syāt taddhetośchandabhedahetorīśvarasyā- bhinnatvādekatvādityartha: | tataścaiva sa pūrvokto doṡo yugapat syāditi | atha manyase-anyadapi kāraṇāntaraṃ bhinnaṃ tadutpattāvīśvaro'pekṡata iti ? ata idamucyate-kāraṇāntarabhedāpekṡaṇe ceti | vistara:-neśvara eva kāraṇamityabhyupagame sa eva doṡa: | teṡāmapi ceti vistara: | teṡāmapi ca kāraṇāntarāṇāṃ kramotpattāviṡyamāṇāyāṃ kāraṇāntarabhedānāmapi puna: kāraṇāntabhedāpekṡaṇā- danavasthāprasaṅga: | teṡāmapi kāraṇāntarabhedāpekṡaṇam, teṡāmapi kāraṇantarabhedāpekṡaṇamitya- paryavasānaprasaṅga: syāt | śākyaputrīyameva nyāyamiti | `anādi: saṃsāra:' iti śākyaputrīyaṃ nyāyaṃ nātikrānta: syāt | @280 yaugapadye'pīśvaracchandānāṃ na jagato yaugapadyam; yathācchandamutpādāditi cet ? na; teṡāṃ paścād viśeṡābhāvāt | kaṃśca tāvadīśvarasyeyatā sargaprayāsenārtha: ? yadi prīti:, tāṃ tarhi nāntareṇopāyaṃ śakta: karttumiti na tasyāmīśvara: syāt, tathaiva cānyasmin | yadi ceśvaro narakādiṡu prajāṃ bahubhiścetibhirupasrṡṭāṃ srṡṭvā tena prīyate, namo'stu tasmai tādrśayeśvarāya | sugītaścāyaṃ tamārabhya śloko bhavati- "yannirdahati yattīkṡṇo yadugro yatpratāpavān | māṃsaśoṇitamajjādo yattato rudra ucyate || ( ) iti | evaṃ khalvapi jagata: kāraṇaṃ parigrhṇatā'nyeṡāmarthānāṃ pratyakṡa: puruṡakāro nihnuta: syāt | sahāpi ca kāraṇai: kāraṇamīśvaraṃ kalpayatāṃ kevalo bhaktivāda: syāt; ------------------- yaugapadye'pīti vistara: | athāpi syāt-yaugapadye'pīśvaracchandānāṃ na jagato yaugapadyam | kasmāt ? yathācchandamutpādāt | yaśchando'yamidānīmutpadyatāmiti, tasya tasmācchandādidānīmevotpatti: | ya: paścādutpadyatāmiti, tasya tasmāt paścādutpatti: | idaṃ ca paścāt paścāttaramevamprakāramiti, tasya tasmāt paścāttaraṃ tathaivotpattiriti | tacca na; teṡāṃ paścādviśeṡābhāvāt | teṡāṃ chandānāṃ paścānna kaścid viśeṡa iti | yathaiva pūrvaṃ nārabhante tathā paścādapi nārabheran, yathā vā paścādārabhante tathā pūrvamapīti | atha vā-eka evotpādayitā netara iti teṡāṃ viśeṡābhāva: | ata: prāptameva bhāvānāmīśvaracchandānāmiva yaugapadyam | kāraṇāntarāpekṡatve vā chandaviśeṡāṇāṃ pūrvavad doṡa: | na tasyāmīśvara: syāditi | na tasyāṃ prītāvīśvara: syāt | vinopāyena tatkāraṇāśakte: | etadīśvaratvam, yadasau kāraṇāntarānapekṡa: kuryāt | tathaiva cānyasminniti | yathā prītāvanīśvara:, evamanyasminnapi trailokye neśvara ityanumīyate | yadi ceśvara iti vistara: | narakādiṡu prajāṃ srṡṭvā bahubhiścetibhirupasrṡṭām | bahubhiranekai: prakārai rītibhirupasargai rogādibhirupasrṡṭāmupadrutāṃ srṡṭvā yadi prīyeta namo'stu tasmai ityutprāsavacanametat | sugītaśceti vistara: | sūktaścāyaṃ tamārabhya tamīśvaramadhikrtya śloka: śatarudrīye vyāsena | "yannirdahati" ityādi | yasmānnirdahati tasmād rudra ityevaṃ sarvatra | anyeṡāmiti | bījādīnāmaṅkurādiṡu pratyakṡa: puruṡakāro nihnuta: syāt, kāraṇebhyo'nyasya vyāpārādarśanāditi | cakṡūrūpālokamanaskārādibhyaśca cakṡurvijñānādyutpattau, bījakṡetrodakādibhyaścāṅkurādyutpattāvanyasya vyāpārānupalabdhe: | yathā hi cakṡurādīnāṃ cakṡurvijñānādyutpattau bījādīnāṃ cāṅkurādyutpattau vyāpāro drśyate-tadbhāve bhāvāt, tadabhāve cābhāvāt; na tathā cakṡurādibhāve ceśvarasyābhāve cakṡu- rvijñānāṅkurādyabhāvo drṡṭa: | punaśca tadbhāve bhāva:; yatastasyāpi tadutpattau vyāpāro gamyeta, ityatastadvyāpārādarśanāt saha kāraṇairīśvaraṃ kāraṇaṃ kalpayatāṃ kevalo bhaktivāda: syāt | @281 kāraṇebhyo'nyasya vyāpārādarśanāt | kiñca-sahakāriṡu cānyeṡu kāraṇeṡvīśvaro neśvara: syāt | athādisarga īśvarahetuka: ? tasyāpyanyakāraṇānapekṡatvādī śvaravadanāditvaprasaṅga: | evaṃ pradhāne'pi yathāyogaṃ vācyam | tasmānna lokasyaikaṃ kāraṇamasti | svānyevaiṡāṃ karmāṇi tasyāṃ jātau janayanti | akrtabuddhayastu varākā: svaṃ svaṃ vipākaphalaṃ cānubhavantaṃ īśvaramaparaṃ mithyā parikalpayanti | atha kathaṃ bhūtāni bhūtānāṃ hetupratyaya: ? dvidhā bhūtāni taddhetu:, bhūtaheturityartha: | sabhāgasahabhūhetubhyāṃ bhautikasya tu pañcadhā | bhautikasya tu bhūtāni pañcaprakāro hetu: | katham ? ------------------- kiñca sahakāriṡu ceti vistara: | yāni sahakārīṇyanyāni tasyeśvarasya kiṃ teṡvīśvaro neśvara: syāt | tāni hi kāryotpattau svasāmarthyena vyāpriyante | anyeṡu tu sahakāriṡvīśvara: syādityanya- grahaṇam | ādisarga īśvarahetuka: | tathā hi pratyakṡapuruṡakāranihnavo na syāt, kāraṇebhyo'nyasya vyāpārādarśane cādoṡo jagataśceśvara: kāraṇamiti | tasyāpyanyakāraṇānapekṡatvāt | tasyāpyādi- sargasyānyakāraṇānapekṡatvāt | īśvara evaika: kāraṇaṃ nānyaditi | īśvaravadanāditvaprasaṅga: | aniṡṭaṃ caitat, tasmānneśvara: kāraṇam | evaṃ pradhāne'pi yathāyogaṃ yojyamiti | pradhānamacetanam | tasmāttatra chandavikalpanāṃ hitvā śeṡapratiṡedhavidhānaṃ yojyam | yadyekameva kāraṇaṃ pradhānaṃ syāt, yugapat sarveṇa jagatā bhavitavyaṃ syāt | drśyate ca bhāvānāṃ kramasambhava: | kāraṇāntarabhedāpekṡaṇe vā na pradhānameva kāraṇaṃ syāt | teṡāmapi kramotpattau kāraṇāntarabhedāpekṡaṇādanavasthāprasaṅga: syāditi vistara: | evaṃ khalvapi jagata: kāraṇaṃ parigrhṇatā anyeṡāmarthānāṃ pratyakṡa: puruṡakāro nihnuta: syāt | sahāpi ca kāraṇai: kāraṇaṃ pradhānaṃ kalpayatāṃ kevalo bhaktivāda: syāt; kāraṇebhyo'nyasya vyāpārādarśanāt | sahakāriṡu cānyeṡu kāraṇeṡu tat pradhānamapradhānaṃ syāt | athādisarga: pradhānahetuka: ? tasyāpi mahadādyutpādasvabhāvasyādisargasyādyalakṡaṇatvāt pradhānavacanāditva- prasaṅga: | nityaṃ hi pradhānam, pradhānañca mahata: kāraṇamiti pūrvaṃ pradhānaṃ paścānmahāniti na sidhyati | prasavadharmi ca pradhānamiti tena nityaṃ pravarttitavyam; kāraṇāntaranirapekṡatvāt | na hi prakāśa: prakāśyamarthaṃ prakāśya punarna prakāśayatīti | svabhāvo hi krtārthatāṃ nopekṡate | akrta- buddhaya: | paramārthaśāstrairasaṃskrtabuddhaya: ityartha: ||64|| "dvidhā bhūtāni taddhetu:" iti | pūrvotpannāni bhūtāni paścādutpannānāṃ svāsantānikānāṃ @282 "jananānniśrayāt sthānādupastambhopavrṃhaṇāt" | so'yaṃ kāraṇahetureva puna: pañcadhā bhinna:-1. jananahetu:; tebhya utpatte: | 2. niśrayahetu:; jātasya bhūtānuvidhāyitvāt, puruṡakāraphalād, ācāryādiniśrayavat | 3. pratiṡṭhāhetu:; ādhārabhāvāt, citrakrtyavat | 4. upastambhahetu:; anucchedahetutvāt | 5. vrddhihetu:; upavrṃhaṇahetutvāt | evameṡāṃ janmavikārādhārasthitivrddhihetutvamākhyātaṃ bhavati | tridhā bhautikamanyonyam, hetusahabhūsabhāgavipākahetubhi: kāraṇaheturaviśeṡavarttitvāt na sarvadā gaṇyate | tatra sahabhūheturanyonyaṃ cittānuparivartti kāyavākkarma, nānyadupādāyarūpam | sabhāgahetu: sarvaṃ pūrvotpannaṃ sabhāgasya | vipākaheturyasya vākkarmaṇaścakṡurādayo vipāka: | bhūtānāmekadhaiva tat ||65|| bhūtānāṃ tu tadbhautikaṃ rūpaṃ vipākahetureva, yasya kāyavākkarmaṇo bhūtāni vipākā:; prthakkalāpatvāt ||65|| abhedena cittacaittā: samanantarapratyaya uktā: | niyamastu nokta:-kasya cittasyānantaraṃ kasyotpattiritti, sa idānīṃ vaktavya: | tatra tāvat samāsena dvādaśa cittāni | kimartham ? ityāha- ------------------- sabhāgaheturavinirbhāgavartīni sahabhūhetu: | bhūtānuvidhāyitvāditi | bhautikaṃ bhūtānyanuvidhatte; tadvikāre vikārāt | ācāryādiniśrayavaditi | yathā bhikṡurācāryamāśrayate, ādiśabdena upādhyāyañca niśrayate, tadvadbhūtāni bhautikaṃ niśrayate | evameṡāmiti vistara: | janmahetutvameṡāṃ bhūtānām ākhyātaṃ tu; bhautikasya tebhya utpatte: | vikārahetutvaṃ tadanuvidhāyitvāt | ādhāra- hetutvamādhārabhāvāt | sthitihetutvamanucchedahetutvāt | vrddhihetutvamupavrṃhaṇahetutvāditi | aviśeṡavarttitvāditi | avighnabhāvāsthānenānyeṡāmapi hetutvādityartha: | anyonyaṃ cittānuparivartikāyavākkarmeti | kāyakarma cittānuparivartti dhyānānāsrava- saṃvarasaṃgahītaṃ trividhaṃ prāṇātipātādattādānakāyamithyācāraviratibhedena | vākkarmāpi cittānu- parivartti dhyānānāsravasaṃvarasaṃgrhītameva caturvidham mrṡāvādapaiśunyapāruṡyasambhinnapralāpavirati- bhedena | tadevaṃ saptavidhaṃ kāyavākkarmānyonyaṃ sahabhūhetu:, prāṇātipātaviratirupādāyarūpamitareṡāṃ ṡaṇṇāṃ sahabhūhetu: | tānyapi ṡaṭ tasya sahabhūheturiti sarvaṃ yojyam | nānyaditi | cakṡurādikaṃ sarvamupādāyarūpaṃ prātimokṡasaṃvarādisaṃgrhītamapi yāvannānyo'nyaṃ sahabhūhetu: prthakkalāpatvāt | sabhāgasyeti | kuśalaṃ kuśalasya svāsantānikasya, kliṡṭasyetyādi | yasya kāyavākkarmaṇa iti | vijñaptyavijñaptisvabhāvasya samāhitasya vā yathāyogam | ekadhaiva taditi | vipākaheturevaika ityavadhāraṇam; kāraṇahetostathaivāgaṇyamānatvāt | prthakkalāpatvāditi | sahabhūhetvādya- yogāt ||65|| @283 kuśalākuśalaṃ kāme nivrtānivrtaṃ mana: | kāmadhātau catvāri-kuśalam, akuśalam, nivrtāvyākrtam, anivrtāvyākrtaṃ ca | rūpārūpyeṡvakuśalādanyatra, rūpadhātāvakuśalaṃ nāsti, trīṇi santi | evamārūpyadhātau | ityetāni sānusravāṇi daśa cittāni bhavanti | anāsravaṃ dvidhā ||66|| śaikṡamaśaikṡaṃ ca | evametāni dvādaśa cittāni bhavanti ||66|| tatra kāme nava śubhāccittāccittāni, anantaramiti paścād vakṡyate | kāmadhātau yat kuśalaṃ cittaṃ tasmādanantaraṃ nava cittānyutpadyante | svabhūmikāni catvāri | rūpāvacare dve | samāpattikāle kuśalaṃ pratisandhikāle nivrtam | ārūpyāvacaraṃ nivrtameva pratisandhikāle | ativiprakrṡṭatvāt na kuśalam | ārūpyā hi kāmaghātoścatasrbhirdūratābhirdūre | āśrayākāralambanapratiprakṡa- dūratābhi: | śaikṡamaśaikṡaṃ ceti | ------------------- rūpadhātāvakuśalaṃ nāstīti | "sa viviktaṃ kāmairviviktaṃ pāpakairakuśalairdhamai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharati" iti vacanāt | tatra rūpadhātāva- kuśalaṃ nāsti | akuśalavivekāddhi yajjātaṃ śubhaṃ tadvivekajamityucyate | yathā ca hetu: tathā phalamiti | tatropapattāvapi nāstyakuśalamiti gamyate | rūpārūpyadhātau sarva eva kleśopakleśā avipākatvānnivrtā eva, nākuśalā: ||66|| anantaramiti paścād vakṡyata iti | kārikānte | tadiha sambandhanīyam | samāpattikāle kuśalamiti | kāmāvacaraprāyogikakuśalacittānantaraṃ prathamadhyānabhūmikaṃ sāmantakīyaṃ maulīyaṃ vā cittamutpadyate | pratisandhikāle nivrttamiti | kāmāvacaropapattipratilambhikamaraṇacittānantaraṃ rūpāvacaraṃ nivrttāvyākrtaṃ cittamutpadyate pratisandhikāle; "upapattibhava: kliṡṭa: sarvakleśai: svabhūmikai:" (abhi^ ko^ 3.38) iti vacanāt | upapattiratrāntarābhavopapattirabhipretā | evamantarābhavapratisandhirapi kliṡṭo veditavya: | catasrbhirdūratābhirdūra iti | tatreya- māśrayadūratā yadārūpyāvacareṇā śrayeṇa kāmāvacara: kaścidapi dharmo na sammukhīkriyate, yathā- rūpāvacareṇāśrayeṇa kāmāvacaraṃ nirmāṇacittaṃ sammukhīkriyata iti | anayāśrayadūratayā kāmā- dhātorārūpyā dūre bhavanti | ākāradūratā yadārūpyāvacareṇa cittena kāmādhāturnākāryate, yathā- rūpāvacareṇa audārika ityādibhirākārai: | ālambanadūratā yadārūpyāvacareṇa cittena kāma- dhāturālambyate, yathā-rūpāvacareṇa | nanu ca rūpadhāturapi nārūpyāvacareṇa cittenālambyate; "na maulā: kuśalārūpyā: sāsravādharagocarā:" (abhi^ ko^ 8.21) iti vacanāt, tat @284 aṡṭābhya eva tat | tatra puna: kāmāvacaraṃ kuśalaṃ cittamaṡṭābhya: samanantaramutpadyate | svabhūmi- kebhyaścaturbhya: | rūpāvacarābhyāṃ dvābhyām | kuśalācca vyutthānakāle | nivrtācca kliṡṭa- samāpattyutpīḍitasyādharakuśalabhūmisaṃśrayaṇāt | śaikṡāśaikṡābhyāṃ ca vyutthānakāle | daśabhyo'kuśalaṃ, śaikṡāśaikṡe hitvā kāmadhātau hi pratisandhimukhata: sarvebhyo rūpārūpyacittebhya: samanantaramakuśalaṃ cittamutpadyate | tasmāccatvāri, akuśalāccittāt samanantaraṃ cittānyutpadyante svabhūmikānyeva | yathā-akuśalamuktaṃ kāmadhātau, nivrtaṃ tathā ||67|| daśabhya eva samanantaram | tasmācca punaścatvāryeva | pañcabhyo'nivrtaṃ, kāma iti varttate | anivrtāvyākrtaṃ cittaṃ pañcabhya: samanantaramutpadyate | svabhūmi- kebhyaścaturbhyo rūpāvacarācca kuśalānnirmāṇactim ||67|| tasmāt sapta cittānyanantaram | anivrtāvyākrtāt kāmāvacarāt svabhūmikāni catvāri | rūpāvacare dve | kuśalaṃ nirmāṇacittādanantaram | kliṡṭaṃ pratisandhikāle | ārūpyācaraṃ ca kliṡṭaṃ pratisandhikāla eva | ------------------- kathamidamucyate-kāmadhātorevārūpyā dūrata iti ? satyaṃ na maulārūpyāvacareṇa cittena rūpadhātu- radhyālambyate; kintvākāśānantyāyatanasāmantakacittenaudārikādyākā- raiścaturthadhyānamālambyata iti | ato na kāmadhātorārūpyā dūre vyavasthāpyante | pratipakṡadūratā yadārūpyā na kāmadhāto: pratipakṡa:, yathā-rūpadhātu: | ityevamāśrayālambanākārapratipakṡadūratābhirapi kāmadhātorārūpyā dūre bhavanti | tasmānna kāmāvacarakuśalānantaramārūpyāvacaraṃ kuśalamutpadyate | śaikṡamaśaikṡaṃ ceti | kāmāvacaraprāyogikakuśalacittānantaraṃ samāpattikāle labdhapūrvaṃ śaikṡamutpadyate, tathaivaṃ cāśaikṡam | kliṡṭasamāpattyutpīḍitasyeti | kliṡṭayā samāpattyotpīḍitasya yogino'dharāyā: kuśalāyā bhūme: saṃśrayaṇānnivrttāvyākrtādapi kuśalaṃ cittamutpadyate | varamadharāpi kuśalā bhūmirnordhvā kliṡṭeti | sarvebhyo rūpyārūpyacittebhya iti | kuśalāvyākrtacittasya maraṇasambhavāt | "tasmāccatvāri" iti | tasmādakuśalāccatvāri svabhūmikānyeva, akuśalasyordhva- bhūmikuśalaprayogatvāsambhavādaprahāṇāccordhvabhūmyu- papatticittānutpādāt ||67|| kuśalaṃ nirmāṇacittādanantaramiti | nirmāṇād vyutthānakāle | @285 rūpe daśaikaṃ ca śubhāt, rūpe dhātau yat kuśalaṃ cittaṃ tasmādanantaramekādaśa cittānyutpadyante, ārūpya- vacaramanivrtāvyākrtaṃ varjayitvā | navabhyastadanantaram ||68|| rūpāvacaraṃ tu kuśalaṃ cittaṃ navabhya: samanantaramutpadyate, kāmāvacaraṃ ca kliṡṭadvaya- mārūpyāvacaraṃ cānivrtāvyākrtaṃ hitvā ||68|| aṡṭābhyo nivrtaṃ, nivrtāvyākrtaṃ rūpāvacaraṃ cittamaṡṭābhya utpadyate | kāmāvacaraṃ kliṡṭadvayaṃ śaikṡāśaikṡe ca sthāpayitvā | tasmāt ṡaṭ, rūpāvacarānnivrtāvyākrtādanantaraṃ ṡaṭ | svabhūmikāni trīṇi kāmāvacarāṇi cānivrtāvyākrtaṃ muktvā | tribhyo'nivrtaṃ puna: | rūpāvacaramanivrtāvyākrtaṃ tribhya: svabhūmikebhya eva | tasmāt ṡaṭ, svabhūmikāni trīṇi, kāmāvacare ca kliṡṭe, ārūpyāvacaraṃ ca | yathā rūpadhātāvanivrtāvyākrtamuktam, ------------------- tasmādanantaramekādaśeti | pratisandhisamāpattitadvyutthānanirmāṇa praveśakāleṡvekādaśaci- ttotpattisambhava: | katham ? svabhūmikāni trīṇi kāmāvacarāṇi ca, vyutthānakāle kuśalam, pratisandhikāle kliṡṭadvayam, anivrttāvyākrtaṃ ca nirmāṇacittam, ārūpyāvacaraṃ ca nivrttāvyākrtaṃ pratisandhikāle, kuśalaṃ ca samāpattikāle | śaikṡamaśaikṡaṃ ceti | na tvārūpyāvacarama- nivrtāvyākrtam | avaśyākliṡṭatvāt, samāpattyādyogācca | na hi tat prayogalabhyaṃ yathā rūpāvacaraṃ kāmāvacaraṃ ca nirmāṇacittam | kāmāvacaraṃ ca kliṡṭadvayamārūpyāvacaraṃ cānivrttāvyākrtaṃ hitveti | na kāmāvacarāt kliṡṭadvayād rūpāvacaraṃ kuśalamutpadyate; tasya kliṡṭadvayasya tatprayogānarhatvāt | ata eva ca nārūpyāvacarādanivrttāvyākrtāt tadutpadyate; kuśalena ca pratisandhibandhanābhāvāt ||68|| kāmāvacaraṃ kliṡṭadvayaṃ śaikṡāśaikṡe ca sthāpayitveti | na kāmāvacarāt kliṡṭadvayād rūpāvacaraṃ nivrttāvyākrtamutpadyate, tadaprahāṇe rūpadhātau pratisandhibandhābhāvena nivrtāvyākrta- cittāsambhavāt | na śaikṡāśaikṡābhyām; tatastyena kliṡṭena vyutthānāsambhavāt | kāmāvaṃcarāṇi ceti | trīṇītyadhikrtam | pratisandhikāle kliṡṭadvayaṃ kliṡṭa- samādhyutpīḍitasya ca kuśalam | kāmāvacare ca kliṡṭe ārūpyāvacaraṃ ceti | pratisandhikāle | @286 evamārūpye tasya nīti:, tatastadapyanivrtāvyākrtaṃ tribhya evotpadyate svabhūmikebhya: | tasmādapi ca ṡaḍevotpadyante-svabhūmikāni trīṇi, adharadhātukāni ca kliṡṭāni | śubhāt puna: ||69|| nava cittāni, ārūpyāvacarāt kuśalānnava cittānyutpadyante | kāmāvacaraṃ kuśalam, kāma- rūpāvacare cānivrtāvyākrte hitvā | tat ṡaṇṇām, ārūpyāvacaraṃ kuśalaṃ svebhyastribhya:-rūpāvacarāt kuśalāt, śaikṡāśaikṡābhyāṃ ca | nivrtāt sapta, ārūpyāvacārinnivrtāt svabhūmikāni trīṇi rūpāvacaraṃ kuśalaṃ ca kāmāvacaraṃ kliṡṭadvayam | tat tathā | tadapi saptabhya evotpadyate | kāmārūpāvacarāṇi kliṡṭāni śaikṡāśaikṡe ca hitvā | caturbhya: śaikṡam, traidhātukebhya: kuśalebhya:, śaikṡācca | asmāt tu pañca, tānyeva catvāri, aśaikṡaṃ ca | aśaikṡaṃ tu pañcakāt ||70|| ------------------- adharadhātukāni ca kliṡṭāni | pratisandhikāle ||69|| ārūpyāvacarāt kuśalānnaveti | svabhūmakāni trīṇi, rūpāvacaraṃ kuśalam, tatsamāpatti- vyutthānakāle pratilomasamāpattī ca | adharabhūmikāni ca kliṡṭāni pratisandhikāle | śaikṡamaśaikṡaṃ ca | kāmāvacaraṃ kuśalaṃ kāmarūpāvacare cānivrttāvyākrte hitveti | na kāmāvacareṇa kuśalena tatsamāpattervyutthānaṃ sambhavati; ativiprakrṡṭatvāt | ata eva ca nānivrtāvyākrtenāpyapaṭutvācca | ata eva ca na rūpāvacareṇānivrtāvyākrtena vyutthānam | na caibhi: pratisandhibandho'stīti naiṡāmata utpatti: | tat ṡaṇṇāmanantaramiti vartate | rūpāvacarāt kuśalāditi | samāpattikāle | śaikṡāśaikṡābhyāṃ ceti vyutthānakāle | rūpā- vacaraṃ kuśalamiti | kliṡṭasamādhyutpīḍitasya | nivrtaṃ cetyādi | pratisandhikāle kāmarūpā- vacarāṇi kliṡṭāni śaikṡāśaikṡe ca hitveti | adhobhūmyavītarāgasya tena pratisandherabhāvāt śaikṡā- śaikṡābhyāṃ ca tena vyutthānāsambhavānna tebhyastadutpatti: | tānyeva catvāryaśaikṡaṃ ceti | trīṇi @287 ata evānantaroktāt | tasmāccatvāri cittāni, tasmāt punaraśaikṡāccittāt, samanantaraṃ catvāri cittānyutpadyante-traidhātukāni kuśalāni, aśaikṡaṃ ca ||70|| samāptāni dvādaśa cittāni || puna: kriyante dvādaśaitāni viṃśati: | kathaṃ krtvā ? prāyogikaupapattyāptaṃ śubhaṃ bhittvā triṡu dvidhā ||71|| triṡu dhātuṡu cittaṃ dvidhā bhidyate-prāyogikaṃ ca, aupapattilābhikaṃ ca | vipākajairyāpathika-śailpasthānika-nairmitam | caturdhā'vyākrtaṃ kāme, `bhittvā' iti vartate | kāmāvacaramanivrtāvyākrtaṃ caturdhā bhidyate-vipākajam, eryāpathikam, śailpasthānikam, nirmāṇacittaṃ ca | rūpe śilpavivarjitam ||72|| rūpadhātau tridhā bhidyate śailpasthānikaṃ varjayitvā; tatra śilpābhāvāt | evametāni dvādaśa cittāni punarviṃśatirbhavanti | ṡoḍhā kuśalamanivrtāvyākrtaṃ ca saptadhā bhittvā | ------------------- traidhātukāni kuśalāni vyutthānakāle, śaikṡaṃ ca pravāhe, vajropamānantaraṃ kṡayajñānamityaśaikṡaṃ ceti pañca | "pañcakād" ata evānantaroktāditi | traidhātukebhya: kuśalebhya: samāpattikāle | vajropamānantarotpattau pravāhe ceti | tasmāccatvārīti | śaikṡaṃ hitvā | na hyaśaikṡāt śaikṡamutpadyate | parihāṇikāle kathaṃ notpadyate ? kleśotpādavyavahitatvāt, parihāṇeśca ||70|| prāyogikaṃ copapattilābhikaṃ ceti | prāyogikaṃ yatprayogāllabhyate | śrutacintābhāvanāmayaṃ triṡu dhātuṡu yathāsambhavam, upapattilābhikaṃ kāmarūpadhātvorantarābhavapratisandhikṡaṇe prathamato yasya prāptirutpadyate, ārūpyadhātau copapattibhave yasya prāptirutpadyate ||71|| vipākajamairyāpathikaṃ śailpasthānikaṃ nirmāṇacittaṃ ceti | hetukarmabhedādayaṃ bheda: | vipākahetorjātaṃ vipākajam | īryāpatheṡu śayanāsanasthiticaṃkramaṇeṡu bhavamairyāpathikam | śilpasthāneṡu bhavaṃ śailpasthānikam | nirmāme cittaṃ nirmāṇacittam | nirmite nirmāṇe vā bhavaṃ nairmitaṃ nairmāṇikamiti vā | tadevocyate-punarviṃśatirbhavantīti | katham ? ityāha-ṡoḍhā kuśalamanivrttāvyākrtaṃ ca saptadhā bhittveti | triṡu dhātuṡu prāyogikopapattipratilambhikabhedena kuśalaṃ ṡoḍhā bhittvā | kāmarūpadhātvoścānivrttāvyākrte saptadhā bhittvā-kāmadhātau vipākajairyāpathikaśailpasthānika- @288 airyāpathikādīni cittāniryāpathādyābhāvādārūpyadhātau na santi | rūpagandharasaspraṡṭa- vyānyeṡāmālambanam | śailpasthānikasya tu śabdo'pi | etāni manovijñānānyeva | pañca tu vijñānakāyā airyāpathika-śailpasthānikayo: prāyogikā: | airyāpathikābhinirhrtaṃ manovijñānamasti dvādaśāyatanālambanamityapare | eṡāṃ punarviṃśateścittānāṃ kasya katamat samanantaram ? kāmāvacarāṇāṃ tāvadaṡṭānāṃ prāyogikānantaraṃ daśa cittānyutpadyante | sva- bhūmikāni sapta, anyatrābhijñāphalāt | rūpāvacaraṃ prāyogikaṃ śaikṡamaśaikṡaṃ ca | tat punaraṡṭacittānantaram | svebhya: kuśala- kliṡṭebhya: rūpāvacarābhyāṃ prāyogikakliṡṭābhyāṃ śaikṡāśaikṡābhyāṃ ca | ------------------- nairmāṇikabhedena, rūpadhātau ca vipākajairyāpathikanairmāṇikabhedeneti | tānyetāni trayodaśa | śeṡāṇi ca saptābhinnānyeva, tadyathā-kāmāvacaramakuśalaṃ nivrtāvyākrtaṃ ca, nivrtāvyākrtameva, ārūpyāvacaraṃ nivrtāvyākrtamanivrtāvyākrtañca śaikṡamaśaikṡaṃ ceti viṃśati cittāni bhavanti | īryāpathādyabhāvāditi | īryāpathaśilpasthānanirmāṇābhāvāt | etāni trīṇyārūpyadhātau na santi; ālambanabhūtasya rūpasyābhāvāt | rūpagandharasaspraṡṭavyānyeṡāmālambanamiti | tatra śayyāsana- rūpādaya: svaśarīrāvayavarūpādayaścairyāpathikasyālambanam, śailpasthānikasya śilpasthāna- rūpādaya:, nairmāṇikasya nirmāṇarūpādaya: | śailpasthānikasya tu śabdo'pīti | tu-śabdo viśeṡaṇe | apiśabdena rūpādaya: | śabdo'pyasyālambanam | śilpopadeśaśabdamālambya manovijñānena śilpaṃ śikṡata iti | vipākajasyāvacanāt sarve'pi rūpādaya ālambanamityavagantavyam | manovijñānā- nyeveti | manovijñānasvabhāvānyairyāpathikādīni trīṇi; vikalpābhisaṃskaraṇe pravrttatvāt | vipākajamavacanāt ṡaḍvijñānasvabhāvamiti, prajñāpitaṃ bhavati | pañca tu vijñānakāyā eryāpathika- śailpasthānikayo: prāyogikā iti | tatprayogāvasthāyāṃ bhavatvāt prāyogikā:, yasmāt te drṡṭvā yāvat sprṡṭvotpadyanta iti | vipākasya prayogo nāsti; karmasāmarthyena svarasavāhitvāt | airyāpathikābhinirhrtamiti | vistara:-airyāpathikena manovijñānenābhinirhrtamutpāditaṃ manovijñānamasti dvādaśāyatanālambanam | cakṡurāyatanālambanaṃ yāvad dharmāyatanālambanamanivrtā- vyākrtasvabhāva mityapare | tadevaṃ pradarśayanti-anyadapyanivrtāvyākrtamasti yadairyāpathikādiṡu nāntarbhavatīti | itthameva ca pratipattavyam | anyathā hi yad vakṡyati- "kāyākṡiśrotravijñānaṃ vijñaptyutthāpakañca yat | dvitīyādau tadādyāptamakliṡṭāvyākrtañca tat" || (abhi^ ko^ 7.13) "svabhūmikena nirmāṇaṃ bhāṡaṇaṃ tvadhareṇa ca |" (abhi^ ko^ 7.56) ityādi, tāni vijñānānyeṡāṃ caturṇāṃ katamena saṃgrhītāni ! na tāvad vipākajāni, ūrdhvopapannānāmadharabhūmikavipākāsambhavāt | nairyāpathikādīni, īryāpathādyabhāvāt | ajñānādi- vāsanācittaṃ ca praveśayitavyam ! bhadantānantavarmaṇāpi vibhāṡāvyākhyāna uktam-etaccatuṡṭaya- vyatiriktānyavyākrtāni vijñānāni santīti | sāvaśeṡametad bhāṡyamityavagantavyam | @289 upapattipratilambhikānantaraṃ nava | svabhūmikāni sapta, anyatrarābhijñāphalād | rūpārūpyāvacare ca kliṡṭe | tat punarekādaśānantaram | svebhya: saptabhya: pūrvavat, rūpāvacarābhyāṃ prāyogika- kliṡṭābhyāṃ śaikṡāśaikṡābhyāṃ ca | akuśalanivrtāvyākrtānantaraṃ sapta | svānyeva pūrvavat | te punaścaturdaśacittānantaram | svebhya: saptabhya: rūpāvacarebhyaścaturbhyo'nyatra prāyogikābhijñāphalābhyām | ārūpyāvacarebhyastribhyo'nyatra prāyogikāt | airyāpathikavipākajānantaramaṡṭau | svabhūmikāni ṡaḍanyatra prāyogikābhijñā- phalābhyāṃ rūpārūpyāvacare ca kliṡṭe | te puna: saptacittānantaraṃ svebhya eva pūrvavat | śailpasthānikānantaraṃ ṡaṭ | svānyeva, anyatra prāyogikābhijñāphalābhyām | tat puna: saptānantaram; svebhya evānyatrābhijñāphalāt | abhijñāphalānantaraṃ dve | svaṃ cābhijñāphalameva, rūpāvacaraṃ ca prāyogikam | tadapyasmādeva dvayāt | ------------------- anyatrābhijñāphalāditi | kāmāvacaraṃ nirmāṇacittaṃ rūpāvacaraprāyogikānantaramevotpadyate, na kāmāvacaraprāyogikānantaram | rūpāvacaraṃ prāyogikaṃ śaikṡamaśaikṡaṃ ceti | samāpattikāle | svebhya: kuśalakliṡṭebhya iti | svābhyāṃ kuśalābhyāṃ kliṡṭābhyāñca; prayogakāle kliṡṭā- sadbhāvāt | kleśaparikhinnasya ca prāyogikotpatte: | nānivrtāvyākrtebhya:; durbalānabhi- saṃskārikatvāt | rūpāvacarābhyāṃ prāyogikakliṡṭābhyāmiti | prāyogikāt kliṡṭāt | śaikṡāśaikṡābhyāñca vyutthānakāle | kliṡṭāt kliṡṭasamādhyutpīḍitasya | rūpārūpyāvacare ca kliṡṭe iti | pratisandhikāle | sambhavati hyupapattipratilambhikacittasya maraṇam | pūrvavaditi | anyatrābhijñāphalādityartha: | taddhi rūpāvacaraprāyogikānantaramevetyuktam | rūpāvacarābhyāṃ ceti vistareṇa pūrvavad vyākhyānam | akuśalanivrtāvyākrtānantaramiti | akuśalānantaraṃ nivrtāvyā- krtāntaraṃ ceti vibhaktavyam | tulyatvāddhi tad yugapadvacanam | rūpāvacarebhyaścaturbhya: | anyatra prāyogikābhijñāphalābhyāmiti | pratisandhikāle, prāyogike'bhijñāphale ca sthitasya nāsti maraṇam | atastābhyāṃ tat kliṡṭadvayaṃ notpadyate | śeṡeṡu tu sthirasyāsti maraṇam | atastebhyastat kliṡṭadvayamutpadyate | pratisandhikāle | emanyatrāpyanyatra prāyogikāditi vyākhyeyam | ṡaḍanyatra prāyogikābhijñāphalābhyāmiti | durbalānabhisaṃskārikatvāt | anayoranantaraṃ prāyogikaṃ notpadyate | rūpāvacaraprāyogikānantarotpatteśca na tābhyāmabhijñāphalotpatti: | rūpā- rūpyāvacare ca kliṡṭe iti | pratisandhikāle | śailpasthānikānantaraṃ ṡaḍiti | tatrasthasya maraṇāsambhavādairyāpathikavipākajavadiha rūpārūpyāvacarakliṡṭayorasambhava: | svaṃ cābhijñā- phalameveti | pravāhakāle | rūpāvacaraṃ ca prāyogikamiti | tadvyutthāne | na tadityapraviśya dhyānamabhijñāphalād vyutthānamastīti | tadapyasmādeva dvayāditi | tadabhijñāphalam | pravāhe, tatpraveśakāle ca | @290 rūpāvacarāṇāmidānīṃ ṡaṇṇāṃ vakṡyāma: | prāyogikānantaraṃ dvādaśa | kāmāvacara- kuśale abhijñāphalaṃ ca svāni ṡaṭ ārūpyāvacaraṃ ca prāyogikaṃ śaikṡamaśaikṡaṃ ca | tat punardaśacittānantaram | kāmāvacarābhyāṃ prāyogikābhijñāphalābhyāṃ svebhyaśca- turbhya:, anyatrairyāpathikavipākajābhyāmārūpyāvacarābhyāṃ prāyogikakliṡṭābhyāṃ śaikṡā- śaikṡābhyāṃ ca | upapattipratilambhikānantaramaṡṭau | kāmāvacare kliṡṭe svāni pañcānyatrābhijñā- phalāt | ārūpyāvacaraṃ kliṡṭam | tat puna: pañcabhya: eva, anyatrābhijñāphalāt | kliṡṭānantaraṃ nava | kāmāvacarāṇi catvāri, kuśalakliṡṭāni svāni pañca; anyatrābhijñāphalāt | tat punarekādaśacittānantaram | kāmāvacarebhya utpattipratilambhikairyāpathika- vipākajebhya: svebhya: pañcabhya:, anyatrābhijñāphalāt | ārūpyavacarebhyastribhya:, anyatra prāyogikāt | airyāpathikānantaraṃ sapta | kāmāvacare kliṡṭe svāni catvāri, anyatra prāyogikā- bhijñāphalābhyāmārūpyāvacaraṃ ca kliṡṭam | tat puna: pañcānantaraṃ svebhya, eva, anyatrābhijñāphalāt | evaṃ vipākajaṃ vaktavyam | ------------------- kāmāvacarakuśale iti | vyutthānakāle | asti hi sambhava upapattipratilambhikenāpi samāpattivyutthānaṃ paṭutvāt | ato dvayorapi kuśalayorgrahaṇam | abhijñāphalaṃ ceti | kāmāvacaraṃ nirmāṇacittam | ārūpyāvacaraprāyogikaśaikṡāśaikṡāṇi samāpattikāle | anyatrairyāpathikavipākajābhyāmiti | tayordurbalānabhisaṃskārikatvāt | prāyogika- kliṡṭābhyāmiti | vyutthānakliṡṭasamāpattyutpīḍitakālayo: | kāmāvacare kliṡṭe iti | pratisandhikāle | anyatrābhijñāphalāditi | nirmāṇacittasya prāyogikānantarotpatte: | ārūpyāvacaraṃ kliṡṭamiti | pratisandhikāle | kuśalakliṡṭānīti | kuśale ca kliṡṭe ca kuśalakliṡṭānīti samāsa: | kuśalādharabhūmi- kāśrayaṇāt kuśale, kliṡṭe tu pratisandhikāle | kāmāvacarebhya iti | vistara:-pratisandhikāle prāyogikaśailpasthānikābhijñāphaleṡu mrtyurnāstīti na tebhya: | kāmāvacare kliṡṭe iti pratisandhikāle | ārūpyāvacaramapi kliṡṭamasminneva svaṃ prāyogikam, ato notpadyate | airyāpathikasya durbalānabhisaṃskāritvena prayogānarhatvāt | evaṃ vipākajamiti | yathairyāpathikamuktam, tathedaṃ vipākajānantaraṃ sapta yāvadanyatrābhijñā- phalāditi | tāveva granthārthau | @291 abhijñāphalānantaraṃ dve sve eva prāyogikābhijñāphale | tadapyābhyāmeva | ārūpyāvacarāṇāmidānīṃ caturṇāṃ vakṡyāma: | prāyogikānantaraṃ sapta | rūpāvacaraṃ prāyogikaṃ svāni catvāri, śaikṡamaśaikṡaṃ ca svāni catvāri | tat puna: ṡaṭcittānantaram | rūpāvacarāt prāyogikāt | svebhyastribhya:, anyatra vipākajāt śaikṡāśaikṡābhyāṃ ca | upapattiprātilambhikānantaraṃ sapta | svāni catvāryadharadhātukāni ca kliṡṭāni | tat punaścaturbhya: svebhya eva | kliṡṭānantaramaṡṭau | svāni catvāri rūpāvacare prāyogikakliṡṭe, kāmāvacare api kliṡṭe | tat punardaśānantaram | svebhyaścaturbhya: kāmāvacararūpāvacarebhyaścopapattiprāti- lambhikairyāpathikavipākajebhya: | vipākajānantaraṃ ṡaṭ | svāni trīṇyanyatra prāyogikādadharāṇi trīṇi kliṡṭāni | tat punaścaturbhya: svebhya eva | śaikṡānantaraṃ ṡaṭ | dvidhātukāni prāyogikāṇi kāmāvacaramutpattilābhikaṃ śaikṡamaśaikṡaṃ ca | tat punaścaturbhya:-prāyogikebhya: tribhya:, śaikṡācca | aśaikṡānantaraṃ pañca | yathā śaikṡānantaraṃ śaikṡamekaṃ hitvā | tat puna: pañcabhya:- tribhya: prāyogikebhya:, śaikṡāśaikṡābhyāṃ ceti | ------------------- abhijñāphalānantaraṃ dve sve iti | vyutthāne pravāhe ca | tadapyābhyāmeveti | praveśe pravāhe ca | rūpāvacaraṃ prāyogikamiti | vyutthānakāle | evaṃ śaikṡamaśaikṡañca svāni catvārīti | kuśalaṃ bhavatīti sphuṭam | kliṡṭamāsvādanākāle, anivrttāvyākrtaṃ tu vyutthānakāle | rūpāvacarāt prāyogikāditi | samāpattikāle | anyatra vipākajāditi | durbalāna- bhisaṃskāravāhitvāditi kāraṇaṃ vakṡyate | śaikṡāśaikṡābhyāñceti | samāpattikāle | adharadhātukāni ca kliṡṭānīti | rūpāvacarakāmāvacarāṇi pratisandhikāle | prāyogika- kliṡṭe iti | prāyogikaṃ kliṡṭasamādhyutpīḍanāt | kliṡṭaṃ pratisandhikāle | kāmāvacare'pi kliṡṭe pratisandhikāla eva | kāmāvacararūpāvacarebhya iti vistara: | taccittasthamaraṇasambhavāt | anyatra prāyogikāditi | vipākajānantaraṃ prāyogikānutpatte: | adharāṇi trīṇi kliṡṭānīti | dvidhātukāni pratisandhikāle | kāmāvacaramutpattilābhikamiti | paṭutvādetacchaikṡād vyutthānacittaṃ sambhavati | paṭutvā- diti kāraṇaṃ vakṡyati | na tu tathā rūpārūpyāvacare upapattilābhike paṭunī iti na te sambhavata: | śaikṡaṃ pravāhe, aśaikṡaṃ ca vajropamānantaram | @292 kiṃ puna: kāraṇaṃ prāyogikacittānantaraṃ vipākajairyāpathikaśailpasthānikāni cittānyutpadyante, na punarebhya: prāyogikam ? īryāpathaśilpābhisaṃskaraṇapravrttatvāt durbalānabhisaṃskāravāhitvāccaittāni na prāyogikānukūlāni | niṡkramaṇacittaṃ tvanabhi- saṃskāravāhīti yukto'sya prāyogikacittānantaramutpāda: | ------------------- śaikṡamekaṃ hitveti | aśaikṡācchaikṡaṃ notpadyate | tasmādaśaikṡāntaraṃ pañca, na tu ṡaṭ, yathā śaikṡāt tāni ca pañca śaikṡavad vaktavyāni | atra viṃśaticittānāṃ samanantarapratyayasyāsūtritasya sūtrarūpā: saṃgrahaślokā:- prāyogikācchubhāt kāme daśāṡṭabhyastadanyata: | śubhānnavaikādaśatastat sapta kliṡṭata: prthak || caturdaśabhyaste'ṡṭāvairyāpathikavipākajāt | te tu saptata: ṡaṭ śailpasthānikāt tattu saptata: || nairmitād dve dvayoścaitadrūpe prāyogikācchubhāt | dvādaśaitat tu daśata: śubhādaṡṭāvayatnajāt || tat pañcabhyo nava kliṡṭāt tadekādaśata: puna: | vipākajairyāpathikāt sapta tat pañcato dvayam || dve abhijñāphalāccittād dvābhyāmeva tathaiva tat | ārupye yātnikāt sapta kuśalāt ṡaḍbhya eva tat | ayātnikācchubhāt sapta caturbhyastat puna: smrtam | kliṡṭādaṡṭau daśabhyastat ṡaṭ cittāni vipākajāt || caturbhyastat tu ṡaṭ śaikṡāccaturbhya: punareva tat | aśaikṡāt pañca tadapi pañcabhya: samanantaram || īryāpathaśilpābhisaṃskaraṇapravrttatvāt | na punarebhya: prāyogikamutpadyata ityadhikrtam | ato'sambhavādairyāpathikaśailpasthānikānantaraṃ prāyogikaṃ notpadyate; tadanyābhisaṃskaraṇa- pravrttatvādityabhiprāya: | yasmādairyāpathikamīryāpathābhisaṃskaraṇe pravrttam, gamanādyākāratvāt | śailpasthānikaṃ ca śilpābhisaṃskaraṇe pravrttam, `idameva karomīdameva karomi' ityevamākārapravrtta- tvāt | durbalānabhisaṃskāravāhitvācca vipākajānantaraṃ prāyogikaṃ notpadyate | taddhi vipāka- jamavyākrtatvād durbalam; pūrvakarmāpakṡayāt | ayatnena ca pravrtteranabhisaṃskāravāhīti | atha vā-īryāpathaśilpābhisaṃskaraṇapravrttatvād airyāpathikaśailpasthānikānantaraṃ na prāyogika- mutpadyate | durbalānabhisaṃskāravāhitvācca airyāpathikaśailpasthānikavipākajānantaraṃ prāyogikaṃ notpadyate; sarveṡāmavyākrtatvena durbalatvāt | anabhisaṃskaravāhitvācca vipākajasyaivaikasya airyāpathikaśailpasthānikayorapi vā prāyogikābhisaṃskārābhāvāt | anyavyāpāraparatvamātrāddhi tayorabhisaṃskaraṇapravrttatvamuktam | atha vā-ayamevāsya vākyasyābhisambandha:-īryāpa- śilpābhisaṃskaraṇapravrttatvāt, durbalānabhisaṃskāravāhitvāccaitāni vipākajairyāpathikaśailpa- @293 evaṃ tarhi kliṡṭebhyo'pi prāyogikaṃ notpadyate, viguṇatvāt ? tathāpi kleśa- samudācāraparikhinnasya tatparijñānād yukta: prāyogikasammukhībhāva: | kāmāvacara- mupapattipratilambhikaṃ paṭutvāt śaikṡāśaikṡābhyāṃ rūpāvacaraprāyogikāccānantaramutpadyate | anabhisaṃskāravāhitvāt tasmādetāni notpadyante | rūpāvacarakliṡṭānantaraṃ kāmāvacara- mupapattipratilambhikamutpadyate, paṭutvāt | ārūpyāvacaramupapattipratilambhikaṃ notpadyate; apaṭutvāditi || trayo manaskārā:-1. svalakṡaṇamanaskāra:, tadyathā-"rūpaṇālakṡaṇaṃ rūpam" ityevamādi; 2. sāmānyalakṡaṇamanaskāra: ṡoḍaśākārasamprayukta:; 3. adhimukti- manaskāra:, aśubhāpramāṇārūpyavimokṡābhibhvāyatanakrtsnāya- tanādiṡu | trividhamanaskārānantaramāryamārgaṃ sammukhīkaroti, tasmādapi trividhaṃ manaskāram | evaṃ sati yuktamidaṃ bhavati-"aśubhāsahagataṃ smrtisambodhyaṅgaṃ bhāvayati" iti ? ------------------- sthānikāni na prāyogikānukūlāni | ato na tadanantaraṃ prāyogikamutpadyata iti sambandhanīyam | niṡkramaṇacittaṃ tvanabhisaṃskāravāhīti | prāyogikacittapravāhād yadanyaccittaṃ tanniṡkramaṇa- cittam | tena hyasau yogī tata: pravāhānniṡkrāmati; tadavasānatvāt | niṡkramaṇacittamana- bhisaṃskāravāhyanābhogavāhīti yukto'sya niṡkramaṇacittasya vipākajādīnāmanyatamasvabhāvasya prāyogikacittādanantaramutpāda: | evaṃ tarhīti | yadi na prāyogikānukūlānīti vipākajādibhyo'nantaraṃ prāyogikaṃ notpadyate, evaṃ tarhi kliṡṭebhyo'pi prāyogikaṃ notpadyate viguṇatvāt | viguṇo hi kliṡṭo dharma: kuśalasya nānukūla ityartha:; tadvirodhitvāt | tathāpīti vistara: | yadyapi tadviguṇam, tathāpi kleśasamudācāraparikhinnasya yoginastatparijñānāt kleśasamudācāraparijñānād yukta: prāyogikasammukhībhāva: | tatparijñānameva hi prāyogikaṃ cittamiti | paṭutvāditi | kāmāvacara- mutpattipratilambhikaṃ paṭu tacchaikṡādibhyo vyutthānacittaṃ sambhavati | ata eva ca kliṡṭa- samādhyutpīḍitasya tadāśrayaṇaṃ bhavati | anabhisaṃskāravāhitvāt tu tasya tasmācchaikṡādīni notpadyante | rūpāvacaraṃ tūpapattipratilambhikaṃ na kāmāvacaravat paṭu | tasmāt kliṡṭasamā- dhyutpīḍitasya tadāśrayaṇaṃ na bhavati, prāyogikamevāśrīyate | anyonyānantaraṃ cittānāmutpāda: | tāni ca manaskāravaśādutpadyanta ityato manaskāropakṡepa: | trayo manaskārā iti | vistara:-svalakṡaṇasya manasikaraṇaṃ svalakṡaṇamanaskāra: | tadyathā rūpaṇālakṡaṇaṃ rūpamityeva- mādi | ādiśabdenānubhavalakṡaṇā vedanetyevamādi | anityatvādimanasikaraṇaṃ sāmānyalakṡaṇa- manaskāra: ṡoḍaśākārasamprayukta: | anityato yāvannairyāṇikata iti | adhimuktyā na bhūtārthe manasikaraṇamadhimuktimanaskāra: | aśubhāyāṃ yāvat krtsnāyatanādiṡu | ādiśabdena rddhyā- dīnāmanabhinirhāre laghutvādyadhimokṡo grhyate, tadyathā-"mahardhiko mahānubhāva: parīttāṃ prthivī- saṃjñāmadhitiṡṭhati apramāṇāmapsaṃjñām | sa ākāṃkṡan prthivīṃ cālayati" iti vistara: | aśubhayā sahagataṃ sambaddhamaśubhāsahagatam | etaduktaṃ bhavati-aśubhāmanaskārānantaraṃ @294 sāmānyamanaskārānantaramevāryamārgaṃ sammukhīkaroti | tasmāt tu trividhamityapare | aśubhayā tu cittaṃ damayitvā sāmānyamanaskārānantaramāryamārgaṃ sammukhīkaroti | ata: pāramparyamabhisandhāyoktam-"aśubhāsahagataṃ smrtisambodhyaṅgaṃ bhāvayati" iti | āryamārgānantaramapi sāmānyamanaskāramevetyapare | syāt tāvadanāgamyāditribhūmisanniśrayeṇa niyāmāvakrāntau tanmārgānantaraṃ kāmā- vacaraṃ sāmānyamanaskāraṃ sammukhīkuryād, atha dvitīyādidhyānasanniśrayeṇa niyāmāvakrāntau katham ? na hi kāmāvacara: śakyo'tiviprakrṡṭatvāt | na ca tadbhūmika: pratilabdho'nyatra nirvedhabhāgīyāt | na cāryo nirvedhabhāgīyaṃ puna: sammukhīkaroti | na hi prāptaphalasya tatprayogasammukhībhāvo yukta iti anyo'pyasya tajjātīya: sāmānyamanaskāro bhāvanāṃ gacchati | tadyathā-"sarvasaṃskārā anityā:", "sarvadharmā anātmāna:", "śāntaṃ nirvāṇam" iti, tat sammukhīkariṡyati ? ------------------- smrtisambodhyaṅgaṃ bhāvayati janayati, utpādayatīti | smrtisambodhyaṅgaṃ hyāryamārga ityastyadhi- muktimanaskārānantaramāryamārgotpāda iti darśayati | āha-yadi sāmānyamanaskārānantarameva nādhimuktimanaskārānantaramāryamārgaṃ sammukhī- karoti, idaṃ kathaṃ nīyate-aśubhāsahagataṃ smrtisambodhyaṅgaṃ bhāvayatīti ? ata idamucyate- aśubhayā tu cittaṃ damayitveti vistara: | prayogāvasthāyāmaśubhayā cittaṃ damayitvā yāvadavasāne sāmānyamanaskārānantaramāryamārgaṃ sammukhīkaroti, ato na sūtravirodha iti | āryamārgānantaramapīti vistara: | na kevalaṃ sāmānyamanaskārānantaramāryamārgaṃ sammukhī- karoti, āryamārganantaramapi sāmānyamaskārameva sammukhīkarotītyapare | syāttāvaditi vistara: | anāgamyādīti | ādiśabdenānāgamyaprathamadhyānadhyānāntara- tribhūmisanniśrayeṇa niyāmāvakrānto tanmārgānantaraṃ trimārgānantaraṃ kāmāvacaraṃ sāmānyamanaskāraṃ śrutamayaṃ cintāmayaṃ vā sammukhīkuryāt; sannikrṡṭatvāt | atha dvitīyādidhyānasanniśrayeṇa dvitīyatrtīyacaturthadhyānasanniśrayeṇa niyāmāvakrāntau kathamāryamārgānantaraṃ kathaṃ sāmānyamanaskāraṃ sammukhīkaroti | na hi kāmāvacara: śakya: sammukhīkarttumiti vākyaśeṡa: | kasmāt ? prathamadhyānavyavahitatvenā tiviprakrṡṭatvāt | brūyāstvam-dvitīyādidhyānabhūmikameva sammukhīkariṡyatīti ? ata āha-na ca tadbhūmika: pratilabdho'nyatra nirvedhabhāgīyāditi | dvitīyadhyānādibhūmiko'nāgamyādibhūmiko vānāsravo mārgo'nyatra nirvedhabhāgīyānna pratilabdha āsīt | anākārāpatitastu laukiko mārga: pratilabdha āsīt, na tu sa: | tasmāyāryāya vyutthānārthaṃ rocate | nirvedhabhāgīyaṃ tarhi sāmānyamanaskāraṃ sammukhīkariṡyatīti ? ata āha-na cāryo nirvedhabhāgīyamiti vistara: | kimarthamiti cet ? ata āha-na hi prāptaphalasya tatprayogasammukhībhāvo yukta iti | prayogasya krtārthatvānni- hīnatvācca nirvedhabhāgīyāni cāryamārgasya prayoga iti | anyo'pyasya tajjātīya iti | ya: satyālambanatvānirvedhabhāgīyajātīya: sāmānyamanaskāro bhāvanāṃ gacchati | anāsravamārgotpatti- @295 tadetanna varṇayanti | anāgamyaṃ niścityārhattvaṃ prāpnuvata: tadbhūmikaṃ kāmāvacaraṃ vā vyutthānaṃ cittam | ākiñcanyāyatanaṃ niśritya tadbhūmikaṃ bhāvāgrikaṃ vā | śeṡāsu svabhūmikameva | kāmadhātau trayo manaskārā:-śrutacintāmayopapattipratilambhikā:, bhāvanāmayo nāsti | rūpadhātau traya:-śrutabhāvanāmayopapattipratilambhikā:, cintāmayo nāsti | yadā cintayitumārabhante tadaiṡāṃ samādhirevopatiṡṭhate | ārūpyadhātau bhāvanā- mayopapattipratilambhikau | tatra pañcavidhamanaskārānantaramāryamārgasammukhībhāvo'nya- tropapattipratilambhikebhya:; prayogapratibaddhatvāt | mārgānantaraṃ tūpapattipratilambhikasyāpi kāmāvacarasya sammukhībhāva:; paṭutvāditi ||72|| yāni dvādaśa cittāni uktāni, eṡāṃ katamasmiścitte katīnāṃ lābha: ? kliṡṭe tridhātuke lābha: ṡaṇṇāṃ ṡaṇṇāṃ dvayo:, kāmāvacare hi kliṡṭe citte sammukhībhūte ṡaṇṇāṃ cittānāṃ lābha: | tairasamanvā- gatasya kāmāvacarasya kuśalasya vicikitsayā kuśalamūlapratisandhānād, dhātupratyāga- ------------------- kāle prāpyata ityartha: | katham ? `śāntaṃ nirvāṇam' iti sāmānyamanaskāra:; sarvanirvāṇālambana- tvāt | tatsammukhīkariṡyatīti | sarvasaṃskārā anityā iti vā āryamārgānantaraṃ sammukhī- kariṡyatīti | tadetanna varṇayanti | kasmāt ? eṡāṃ tajjātīyānāṃ sāmānyamanaskārāṇāṃ nirvedhabhāgīya- pratibaddhabhāvanatvāt | na kilaiṡāmanāsravamārgapratibaddhābhāveneti | anāgamyaṃ niśrityeti vistara: | tadbhūmikamiti | anāgamyabhūmikam | tadbhūkiṃ bhāvāgrikaṃ veti | ākiñcanyāyatanabhūmikaṃ bhāvāgrikaṃ vā yadi bhavāgropapanno bhavati | śeṡāsu bhūmiṡu, svabhūmikameva vyutthānacittam, nānyabhūmikam; anyabhūmikasya prayogasādhyatvāt | svabhūmikamanabhisaṃskāreṇa bhavatīti | prayogapratibaddhatvāditi | kasya ? āryamārgasya | mārgānantaraṃ tūpapattipratilambhikasyāpi kāmāvacarasya sammukhībhāva ityadhikrtam ||72|| "kliṡṭe tridhātuke lābha: ṡaṇṇāṃ ṡaṇṇāṃ dvayo:" iti | yathāsaṃkhyena nirdeśa: | kāmāvacare kliṡṭe ṡaṇṇāṃ cittānāṃ lābha: | pratilambha ityartha: | rūpāvacare ṡaṇṇām, ārupyāvacare dvayoriti | tenāha-kāmāvacare hi kliṡṭa iti vistara: | tairasamanvāgatasyeti | tai: ṡaḍbhiścittairasamanvā- gatasya pudgalasya | katham ? iha kuśalapratisandhānaṃ samyagdrṡṭyā vā, vicikitsayā vā | tadyadi vicikitsayā pratisandhatte, tatra vicikitsāsamprayukte kliṡṭe citte sammukhībhūte rūpa- dhātorārūpyadhātorvā kāmadhātuṃ pratyāgacchati | tadāsyāntarābhāvapratisandhicitte'vaśyakliṡṭe tasya kuśalasya lābhastenāsamanvāgatasyeti | akuśalanivrttāvyākrtayoriti | vistara:- akuśalaṃ ca nivrtāvyākrtaṃ ca kāmāvacaramevādhikārād, rūpāvacarasya ca nivrtasya prthak pāṭhāt | tayorakuśalanivrttāvyākrtayo rūpāvacarasya kliṡṭasya | kim ? lābha iti prakrtam | kathaṃ lābha: ? ityāha-dhātupratyāgamanāt parihāṇitaśceti | yadā rūpadhātorārūpyadhātorvā kāmadhātuṃ pratyāgacchati tadāsyāntarābhavapratisandhicitte'vaśyaṃ kliṡṭe'kuśalanivrtāvyākrtayoranyatarasmin sammukhībhūte tayorakuśalanivrtāvyākrtayorlābho bhavati; pūrvavihīnatvāt tenāsamanvāgatasya | @296 manācca | akuśalanivrtāvyākrtayo: rūpāvacarasya kliṡṭasya dhātupratyāgamanāt, parihāṇitaśca | ārūpyāvacarasya | kliṡṭasya parihāṇita: śaikṡasya ca | rūpāvacare kliṡṭe ṡaṇṇāṃ lābha: | rūpāvacarāṇāṃ trayāṇām, kāmāvacarasya cānivrtāvyākrtasya; dhātupratyāgamanāt | ārūpyāvacarasya kliṡṭasya śaikṡasya ca parihāṇita: | ārūpyāvacare tu kliṡṭe dvayorlābha: | parihāṇitastasyaiva kliṡṭasya śaikṡasya ca | śubhe | trayāṇāṃ rūpaje, rūpāvacare kuśale trayāṇāṃ cittānāṃ lābha:, tasyaiva kuśalasya kāmarūpāvacarayo- ścānivrtāvyākrtayo: | ------------------- parihāṇitaśca | yadā ca kāmavairāgyāt parihīyate, tadāsya kliṡṭe parihāṇicitte sammukhībhūte tayo: kliṡṭayorlābhastenāsamanvāgatasya | rūpāvacarasya ca kliṡṭasya dhātupratyāgamanāt | yadārūpyadhāto: kāmadhātuṃ pratyāgacchati tadāsyāntarābhavapratisandhicitte'vaśyaṃ kliṡṭe rūpāvacarasya kliṡṭasya pūrvavihīnasya lābho bhavati tenāsamanvāgatasya | parihāṇitaśca | yadā rūpavairāgyāt parihīyate kāmāvacareṇa cittena, tadāsya vairāgyatyaktasya rūpāvacarasya kliṡṭasya lābho bhavati tenāsamanvāgatasya | ārūpyāvacarasya kliṡṭasya parihāṇita: | yadā kāmāvacareṇa cittenārūpyavairāgyāt parihīyate, tadāsyārūpāvacarasya kliṡṭasya lābho bhavati tenāsamanvā- gatasya | śaikṡasya ca | parihāṇita ityadhikrtam | yadā kāmāvacareṇa cittenārhattvāt parihīyate tadāsya śaikṡacittasya lābho bhavati tenāsamanvāgatasya | evaṃ tāvat kāmāvacare kliṡṭe citte sammukhībhūte ṡaṇṇāṃ cittānāṃ lābha uktastairasamanvāgatasya | rūpāvacare kliṡṭe citte sammukhībhūte ṡaṇṇāṃ lābhastairasamanvāgatasya | rūpāvacarāṇāmiti | vistara:-yadā ārūpyadhāto rūpadhātuṃ pratyāgacchati tadāsya rūpāvacarāntarābhavapratisandhi- citte'vaśyaṃ kliṡṭe rūpāvacarāṇāṃ trayāṇāṃ kuśalasyopapattipratilambhikasya kliṡṭasyānivrtā- vyākrtasya ca nirmāṇacittasyāgrajaprāptisadbhāvāt | kāmāvacarasya cānivrtāvyākrtasya nirmāṇacittasyaiva | ārūpyāvacarasya kliṡṭasya śaikṡasya ca lābha: | parihāṇito rūpāvacareṇa cittenārhattvāt parihīyamāṇasya tadasamanvāgatasya | evaṃ rūpāvacare'pi kliṡṭe ṡaṇṇāṃ lābha ukta: | ārūpyāvacare tu kliṡṭe dvayorlābhastābhyāmasamanvāgatasya | parihāṇita ārūpyāvacareṇa cittenārhattvāt parihīyamāṇasyaiva kliṡṭasya yasyaikadeśa: sammukhībhūta: śaikṡasya ceti | "rūpāvacare kuśale trayāṇām" iti | kuśala iti jātinirdeśa: | kuśale kasmiṃścid rūpāvacare trayāṇāṃ lābha: sambhava: | katham ? ādye tāvad rūpāvacare kuśale citte sammukhībhūte tasyaiva kuśalasya rūpāvacarasya lābhastenāsamanvāgatasya | mauladhyānasaṃgrhīte tu kuśale citte sammukhībhūte kāmāvacararūpāvacarayoranivrtā vyākrtayornirmāṇacittayorlābhastābhyāmasamanvā- @297 śaikṡe caturṇām, tasyaiva śaikṡasya kāmarūpāvacarayoścānivrtāvyākrtayorārūpyāvacarasya ca kuśalasya | āryamārgeṇa kāmarūpadhātuvairāgye | ------------------- gatasya | ityevaṃ kuśale rūpāvacare citte sammukhībhūte trayāṇāṃ lābha ityucyate, na tu yugapallābha iti | "śaikṡe caturṇām" iti | śaikṡe citte sammukhībhūte du:khe dharmajñānakṡānticitte tasyaiva śaikṡasya du:khe dharmajñānākṡāntikalāpasvabhāvasya lābhastenāsamanvāgatasya | kāmarūpāvacarayoścā- nivrtāvyākrtayorārūpyāvacarasya ca kuśalasya | kasmin kalāpe ? ityāha-āryamārgeṇa kāma- rūpavairāgye | kathamiti ? yadā ayamanāgamyabhūmikenāryamārgeṇa kāmavairāgyaṃ karoti, tadā navavimuktimārgasaṃgrhīte śaikṡe citte sammukhībhūte kāmārūpāvacarayoranivrtāvyākrtayornirmāṇa- cittayorlābhastābhyāmasamanvāgatasya | yadā tu ṡaḍbhūmikānāmāryamārgāṇāmanyatamena rūpavairāgyaṃ karoti, tadādyaprakāracitte śaikṡe sammukhībhūte'tītānāgataprāptinyāyenārūpyāvacarasya kuśalasya lābhastenāsamanvāgatasya | āryamārgagrahaṇaṃ sāsravacittanirāsārtham | śaikṡe citte sambhūte'yaṃ lābho varṇyate | atrācāryaguṇamatirvyācaṡṭe- "śaikṡe caturṇām" | tasyaiva śaikṡasya kāmarūpāvacarayoścānivrtāvyākrtayorārūpyā- vacarasya ca kuśalasyeti | katham ? ityato bravīti-āryamārgeṇa kāmarūpavairāgye | yadā ayamanāgamyabhūmikenāryamārgeṇa kāmadhātuvairāgye karoti, tadā yo navamo vimuktimārgastasmin mauladhyānabhūmikapūrvakaṃ śaikṡaṃ labhata iti śaikṡasya lābha ucyate | kāmarūpāvacarayoścānivrtā- vyākrtayornirmāṇacittayoreva tasmin lābha: | ṡaḍbhūmikena tvāryamārgeṇa kāmarūpavairāgye | yo navamo vimuktimārgastasminnārūpyāvacaraṃ kuśalaṃ pratilabhata iti | tacchiṡyo'pyācāryavasumitrastamevārthaṃ tena vākyena taireva padavyañjanairlikhati | tadetadayuktaṃ vyākhyānam; na hyevamekavākyena vyākhyātārtho ghaṭate, vākyabhedena ghaṭate | `tasyaiva śaikṡasya lābha:' ityetadekaṃ vākyam, `kāmarūpāvacarayośca yāvat kāmarūpadhātuvairāgye' ityaparaṃ vākyam | āryamārgeṇa kāmarūpadhātuvairāgya ityetena viśeṡeṇa tasyaiva śaikṡasyetyetat pūrvoktaṃ na viśeṡyam; vākyāntaratvāt | atadvato hyayaṃ cittalābho varṇyate; "cittalābho hyatadvata:" (abhi^ ko^ 2.73) iti vacanāt | katham ? navame vimuktimārge śaikṡacittavata: pudgalasya śaikṡacittalābho vyavasthāpyate | nanu coktam-mauladhyānabhūmikapūrvakaṃ śaikṡaṃ labhyata iti ? na; atiprasaṅgāt | rūpāvacaramapi kuśalaṃ cittaṃ mauladhyānabhūmikamapūrvaṃ pratilabhyata iti tasyāpi lābha iti prasajyeta | ācāryavasumitra āha-śaikṡacittasthisya kāmadhātuvairāgye kuśalamūṡmagatāvasthāyāmeva rūpāvacaraṃ niyāmāvakrāntau labdhamiti krtvā na gaṇyata iti | tadayuktam; śaikṡasyāpyagaṇanāprāpte: | śaikṡamapi hi darśanamārgāvasthāyāṃ labdhamiti na bhavatā tathā sthāpayitavyamiti prāpnoti | ataścedamapavyākhyānamiti niścīyate | yasmādācāryeṇaiva miśraślokavyākhyāna evaṃ likhitam-śaikṡasyāśaikṡasya ca niyāmāvakrāntyarhattvayoriti | @298 tasya śeṡite ||73|| śeṡaṃ krtaṃ śeṡitam | yatra citte lābho na vyākhyāta:, tatra tasyaiva lābho draṡṭavya:, nānyeṡām | anye punarabhedenāhu:- "kliṡṭe citte navānāṃ hi lābha ityucyate buddhai: | ṡaṇṇāṃ tu kuśale citte tasyaivāvyākrte khalu ||" tatra saptānāṃ kuśale citta iti vaktavyam | kāmāvacarasya kuśalasya samyagdrṡṭyā kuśalamūlapratisandhānāt, kāmarūpāvacarayoranivrtāvyākrtayorvairāgyata:, rūpārūpyā- vacarayo: kuśalayostatastyasamādhilābhata:, śaikṡāśaikṡasya ca niyāmāvakrāntyarhattvayo: | śeṡamata eva vyākhyānādavadhāryam | ------------------- śeṡaṃ krtaṃ śeṡitam iti | prātipadikadhāturūpametaditi darśayati | yatra citte lābho na vyākhyātastatra tasyaiva lābha iti | kathaṃ krtvā ? kāmāvacare tāvat kuśalacitta iyatāṃ cittānāṃ lābha iti na vyākhyāta:, tatra tasyaiva lābho nānyeṡām | tadyathā samyagdrṡṭyā kuśalamūlapratisandhāne kāmāvacare kuśale citte sammukhībhūte tasyaiva kuśalasya cittasya lābhastenāsamanvāgatasya | nānyeṡāṃ kliṡṭānāṃ traidhātukānāmapi; pūrvapratilabdhatvāt | na kāmāvacarasyānivrtāvyākrtasya; vipākajādīnāṃ sahajaprāptitvāt | nirmāṇacittasya prāptyabhāvāt | na rūpārūpyāvacarāṇāṃ kuśalādīnāṃ śaikṡāśaikṡayośca prāptyabhāvāt | anivrtāvyākrte'pi kāmāvacare citte lābho na vyākhyāta: | tatra tasyaiva lābhastenāsamanvāgatasya; "avyākrtāpti: sahajā" (abhi^ ko^ 2.38) iti krtvā | nānyeṡāṃ kuśalādīnāṃ pūrvapratilabdhatvācca | tathaiva keṡāñcit prāptya- bhāvācca | nirmāṇacitte tu sammukhībhūte na kasyacillābha iti na vaktavyam | yatra hi kliṡṭe'nyatra vā kasyacillābho nāsti, na taducyate | kliṡṭa eva hi traidhātuke ṡaṇṇāṃ yāvad dvayorlābho na tvavaśyamityavadhāraṇam, rūpāvacare'pyanivrtāvyākrte sammukhībhūte tasyaiva lābha:, nānyeṡām | pūrvavad vaktavyam | tathārūpyāvacare ākāśānantyāyatanasāmantakādyaprakārasaṃgrhīte kuśalacitte sammukhībhūte tasyaiva lābhastenāsamanvāgatasya | nānyeṡāṃ keṡāñcit; pūrvapratilabdhatvāt, keṡāñcit prāptyabhāvāt | evamanivrtāvyākrte śaikṡe ca | anye punarabhedenāhuriti | ke ? miśrakakārā: | abhedeneti traidhātukānāṃ kliṡṭādī- nāmaprthakkaraṇāt | "ṡaṇṇāṃ tu kuśale citte" iti yaduktaṃ tannyūnaṃ lakṡaṇam | kuśalaṃ hi traidhātukaṃ sāsravamanāsravaṃ ca | tatra saptānāṃ kuśale citte iti vaktavyaṃ na ṡaṇṇāmiti taddarśayannāha-kāmāvacarasyeti vistara: | kuśalamūlapratisandhānāditi | vyākhyātametat | anivrtāvyākrtayorvairāgyata iti | laukikena lokottareṇa vā mārgeṇa kāmadhātorvairāgye navame vimuktimārge kāmarūpāvacarayo- rnirmāṇacittayorlābhastābhyāmasamanvāgatasya | rūpārūpyāvacarayo: kuśalayostatastyasamādhi- lābhata iti | yadā rūpāvacaramanāgamyaṃ prathamato labhate tadā rūpāvacarasya kuśalasya lābha: | @299 saṃgrahaśloka:- upapatti-samāpatti-vairāgya-parihāṇiṡu | kuśalapratisandhau ca cittalābho hyatadvata: || iti ||73|| samāpta: pratyayaprasaṅga: || abhidharmakośabhāṡye indriyanirdeśo nāma dvitīyaṃ kośasthānaṃ samāptamiti || ------------------- yadākāśānantyāyatanasāmantakaṃ prathamato labhate tadā rūpāvacarasya kuśalasya lābha: | śaikṡasya cāśaikṡasya ca niyāmāvakrāntyarhattvayoriti | yadā niyāmamavakrāmati, tadā śaikṡasya du:khe dharmajñānakṡāntikalāpasya lābha: | yadārhattvaṃ prāpnoti, tadā aśaikṡasya kṡayajñānakalāpasya lābha: | ityāsvavasthāsvamībhiścittairyathoktai: saptabhirasamanvāgata: samanvāgamanaṃ pratilabhate | śeṡamata eva vyākhyānādupadhāryamiti | ata eva madīyād vyākhyānāccheṡamavagantavyam | "kliṡṭe citte navānāṃ hi lābha:" ityekam | `tasyaivāvyākrte khalu" iti dvitīyam | ityetaccheṡam | katham ? kliṡṭe tridhātuke citte navānāṃ lābha: | kāmāvacarāṇāṃ caturṇāṃ rūpāvacarāṇāṃ trayāṇāmārūpyāvacarasya nivrtasya śaikṡasya ceti navānāṃ yathāyogaṃ lābhastaira- samanvāgatasya | ko'yaṃ yathāyogārtha: ? kāmāvacare ca kliṡṭe kuśalamūlapratisandhānena vā dhātupratyāgamanena vā kāmāvacarasya kuśalasya lābha: | akuśalanivrtāvyākrtayośca dhātupratyāgamanena parihāṇyā vā lābha: | rūpāvacara eva kliṡṭe rūpāvacarasya kuśalasya kāmāvacararūpāvacarayoścānivrtāvyākrtayornirmāṇa- cittayordhātupratyāgamanāllābha: | kāmāvacare rūpāvacare vā kliṡṭe rūpāvacarasya vā kliṡṭasya vā dhātupratyāgamanāt parihāṇito vā lābha: | kāmāvacare rūpāvacare ārūpyāvacare vā kliṡṭe ārūpyāvacarakliṡṭaśaikṡayo: parihāṇito lābha:-iti yathāyogārtha: | "tasyaivāvyākrte khalu" iti | yaccheṡaṃ tattulyamiti pūrvavat | avyākrtānāṃ hi traidhātukānāmamanyatamasmin sammukhībhūte tasyaivāvyākrtasya lābhastena tenāsamanvāgatasya; "avyākrtāpti: sahajā" (abhi^ ko^ 2.38) iti siddhāntāt | saṃgrahaśloka iti | sarvam-"upapattau" dhātupratyāgamanāditi vacanāt | "samāpattau" satyaiva kuśalasyaivamādivacanāt tatastyasamādhilābhata iti vacanāt | "vairāgye" kāmarūpa- dhātuvairāgya iti vacanāt | "parihāṇau" parihāṇita iti vacanāt | "kuśalapratisandhau ca" iti vicikitsayā samyagdrṡṭyā ca kuśalamūlapratisandhānāditi vacanāt | "cittalābha:" cittapratilambha: | "atadvata:" pudgalasya tairasamanvāgatasyeti vacanāditi ||73|| ācāryayaśomittrakrtāyāmabhidharmakośavyākhyāyām indriyanirdeśo nāma dvitīyaṃ kośasthānaṃ samāptam || @300 * ūṃ^ namo buddhāya * trtīyaṃ kośasthānam (lokanirdeśa:) idamidānīṃ vaktavyam-kāmarūpārūpyadhātunaiyamyena cittādīnāṃ krto nirdeśa:, tatra katame te kāmarūpārūpyadhātava iti ? ucyate- narakapretatiryañco manuṡyā: ṡaḍ divaukasa: | kāmadhātu:, catasro gataya:; ṡaḍ devanikāyā:, tadyathā-cāturmahārājikā:, trayastriṃśā:, yāmā:, nirmāṇarataya:, paranirmitavaśarttinaśca-ityeṡa kāmadhātu: saha bhājanalokena | ------------------- sphuṭārthavyākhyāyāṃ trtīyaṃ kośasthānam idamidānīṃ vaktavyamiti | dvitīyasya trtīyasya ca kośasthānasya sambandhapradarśanārtha- midamuktam | kāmarūpārūpyadhātunaiyamyena cittādīnāṃ krto nirdeśa iti | niyamasya bhāvo naiyamyam, niyama eva vā naiyamyam, tena cittādīnāṃ krto nirdeśa:; "kuśalākuśalaṃ kāme nivrttānivrttaṃ mana: | rūpārūpyeṡvakuśalādanyatra" (abhi^ ko^ 2.67) iti vacanāt | ādiśabdena caittādīnāṃ grahaṇam; "savitarkavicāratvāt kuśale kāmacetasi | kaukrtyamiddhākuśalānyādye dhyāne na santyata: || (abhi^ 2.28) "dhyānāntare vitarkaśca vicāraścāpyata: param |" (abhi^ 2.31) iti vacanāt | indriyāṇāṃ kāmādinaiyamyena krto nirdeśa:- "kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye | du:khe ca hitvā rūpāptaṃ sukhe cāpohya rūpi ca ||" (abhi^ 2.12) iti vacanāt | tena kāmarūpārūpyadhātavo'nuktalakṡaṇā:-ityata: prcchati-tatra katame te kāmarūpā- rūpyadhātava iti | ata idamucyate-"narakapretatiryañca:" iti | vistara:-catasro gataya iti | narakapretatiryagmanuṡyagatayaścatasra: sākalyena kāmadhātā- vantargatā:, devagatistu na sākalyena | kiṃ tarhi ? ṡaḍ devanikāyā iti darśayati | tatra nīryanta iti "nr naye" (mā^ dhā^ 9.26), na rañjayantīti rañje: (1.721) | nareriti "rī gatireṡaṇayo:" (mā^ dhā^ 9.32) ityasya pratiṡedhapūrvasya rūpam | nīryante'smin sattvā apuṇyeneti narakā: | na rañjayanti iti narakā ityapare | narerāsādanārthasyaitadrūpam | rañjayanti @301 sa eṡa kati sthānāni ? āha- sa narakadvīpabhedena viṃśati: ||1|| `sthānāni' iti vākyaśeṡa: sambadhyate | aṡṭau mahānarakā:-sañjīva:, kālasūtra:, saṅghāta:, raurava:, mahāraurava:, tapana; pratapana:, avīciśceti; catvāro dvīpā:-jambūdvīpa:, pūrvavideha:, avaragodānīya:, uttarakuruśca; ṡaṭ cānantaroktā devanikāyā:; tiryañca: pretāśca-ityetāni viṃśati: sthānāni kāmadhātu: paranirmitavaśavarttibhyo yāvadavīci: | sabhājanagrahaṇena tu yāvad vāyumaṇḍalam ||1|| etasmācca kāmadhāto:- ūrdhvaṃ saptadaśasthāno rūpadhātu:, kathamiti ? āha- ------------------- prāvanti nāsprhayanti trāṇamiti narakā ityā cāryasaṅghabhadra: | bhrśamito'punarāvrtteritā: pretā:, pipāsayā parītā ityapare | tiryaggamanāt tiryañca: | manasa udbhūtatvānmanuṡyā: | manorapatyā iti laukikā: | dyauroko yeṡāmiti "divaukasa:" | "kāmaprabhāvito dhātu: kāmadhātu:" (abhi^ ko^ bhā^ 3.3) iti vakṡyati | catvāro mahārājāno lokapālā:-virūḍhaka:, virūpākṡa:, dhrtarāṡṭra:, vaiśravaṇaśca, teṡu bhavā: cāturmahārājikā: | tanmadhyagatā ityartha: | tad yathā deveṡūpapadyate, devamadhye utpadyata ityartha: | caturmahārājasthāne bhavāścāturmahārājikā:, madhyapadalopo gorathavaditya pare | sahakrta- sukrtairatropapadyanta iti trayastriṃśā: | samānapuṇyairityartha: | aṡṭau vasava:, dvāvaśvinau, ekādaśa rudrā:, dvādaśādityā iti tāvat pramukhatvāt trayastriṃśā iti laukikā: | tadanusāreṇa pravacane'pi tathā nāmavyavahāra ityapare | du:khād yātā: puṇyena neti yāmā: | du:khāni vā yāmayantīti yāmā: | tuṡā tuṡṭyā itā:, tuṡo vā vidyante eṡāmiti tuṡitā: | svayaṃ krte nirmāṇe ratireṡāmiti nirmāṇarataya: | paranirmitān bhogān vaśe varttayituṃ śīlameṡāmiti parinirmitavaśavarttina: | sthānānīti vākyaśeṡa iti | yāni viṃśatisthānāni sa kāmadhātu: | yadi tu viṃśatisthāna: "viṃśati:" iti uttarapadalopa: kriyeta, tadyathā-pītatoyā aśvā: pītā iti, sutarāṃ śliṡyati | sañjīva:, yatra sattvān mriyamāṇān vāyavo jīvayanti | kālasūtra:, yatra kālasūtrāṇi pātayitvā sattvāstakṡyante | saṅghāta:, yatra sattvā: pātyamānā: paramavikrtaṃ rudanti | yatra tu viśeṡeṇa sa mahāraurava: | tapana:, yatrāgnyādibhistapyante sattvā: | yatra tu viśeṡeṇa sa pratāpana: | avīci:, yatrātimātrāgnijvālāliṅgitānāṃ sattvānāṃ sukhavīcirantaraṃ nāsti | jambudvīpa: jambucihnadvīpo dvīpa: | pūrvavideha: sumero: pūrveṇa | avaragodānīya: paścimena | uttarakururuttareṇa | evaṃ nāmāna ete dvīpā lokapratītā: | ṡaṭ cānantaroktā devanikāyā: ityetāni viṃśati: sthānānīti | aṡṭau narakā:, catvāro dvīpā:, ṡaṭ cānantaroktā ścāturmahārājikādaya:, pretāstiryañcaścābhinnā iti viṃśatisthāna: kāmadhātu: | yāvad vāyumaṇḍalamiti | adhastād yatrābmaṇḍalaṃ bhavati ||1|| "rūpadhātu:" iti | rūpaprabhāvito dhātu: | @302 prthak prthak | dhyānaṃ tribhūmikaṃ tatra, caturthaṃ tvaṡṭabhūmikam ||2|| prathamadvitīyatrtīyadhyānāni pratyekaṃ tribhūmikāni | tatra prathamadhyānam-brahmakāyikā:, brahmapurohitā:, mahābrahmāṇa:; dvitīyam- parīttābhā:, apramāṇābhā:, ābhāsvarā:; trtīyam-parīttaśubhā:, apramāṇaśubhā:, śubhakrtsnā:; caturtham-anabhrakā:, puṇyaprasavā:, brhatphalā:; abrhā:, atapā:, sudrśā:, sudarśanā:, akaniṡṭhā:-ityetāni saptadaśa sthānāni rūpadhātu: | saha tannivāsibhi: sattvai: ṡoḍaśeti kāśmīrā: | brahmapurohiteṡveva kila sthānamutkrṡṭataraṃ mahābrahmaṇa: parigaṇa ivābhinirvrttamekanāyakam, na tu bhūmyantaramiti || ------------------- "prthak prthak dhyānaṃ tribhūmikaṃ tatra caturthaṃ tvaṡṭabhūmikam" iti | tatra rūpadhātau sarveṡāmapi dhyānānāṃ mrdumadhyādhimātrabhedena pratyekaṃ tribhūmikam | brahma kāyikā brahmapurohitā mahābrahmāṇa iti prathamam | parīttābhā apramāṇābhā ābhāsvarā iti dvitīyam | parīttaśubhā apramāṇaśubhā: śubhakrtsnā iti trtīyam | anabhrakā: puṇyaprasavā brhatphalā iti caturtham | tasya tvadhimātrasyaivānāsravadhyānavyavakiraṇena mrdumadhyādhimātrādhimātratarādhimātratamabhedabhinnena puna: pañca sthānāntarāṇi-abrhā atapā: sudrśā: sudarśanā akaniṡṭhāśceti | ataścaturthaṃ dhyānamaṡṭabhūmikamityucyate | tatra brhatkuśalamūlaniryātatvāt brahmā | kaścāsau ? yo mahā- brahmetyucyate | dhyānāntaralābhāt paścāt pūrvacyutyupapattilābhāt pramāṇadiviśeṡādibhiścāsya mahān, tasya kāyo nivāsa eṡāṃ vidyate iti brahmakāyikā: | brahmā purodhīyate eṡāmiti brahmapurohitā: | āyurvarṇādibhirviśeṡairmahān brahmā eṡāmiti mahābrahmāṇa: | parīttaiṡāmābhā svabhūmimapekṡyeti parīttābhā: | nābhāpramāṇameṡāṃ śakyaṃ pramātumityapramāṇābhā: | krtsnasthānāntaro- dbhāsanādābhāsvarā: | manobhūmikaṃ sukhaṃ śubhamityucyate, tadeṡāṃ svabhūmimapekṡya parīttamiti parītta- subhā: | apramāṇaṃ śubhameṡāmapramāṇaśubhā: | śubhaṃ krtsnameṡāmiti śubhakrtsnā: | na tadutkrṡṭatara- manyatrāsti sukhamityabhiprāya: | abhravadeṡāṃ bhūmisambandho nāstītyanabhrakā: | saha sattvena tadvimānodayavyayāditi vacanānnaiṡāmupari bhūmyantaramastītyanabhrakā: | abhramiva hyupari na bhūmisambandha ityapare | āniñjyakarmasambhūtatvāt puṇyebhya: prasava eṡāmiti puṇyaprasavā: | sthānāntarapratibaddhaṃ pārthagjanikaṃ sarvotkrṡṭaṃ brhadeṡāṃ phalamudbhavati iti brhatphalā: | prthagjanā- miśratvācchuddha āvāsa eṡāmiti śuddhāvāsā: | śuddhāvāsāntarebhyo'nutkrṡṭatvādabrṃhitā itya- vrhā: | nālpena vā kālenātmana: sthānaṃ brṃhanti jahatītyabrhā: | viśiṡṭasamādhilābhānnātra kleśāstapantītyatapā: | kalyāṇāśayatvādvā na parāṃ^stāpayantītyatapā: | pariśuddhadarśanatvāt suṡṭhuṃ paśyantīti sudrśā: | śobhadarśanatvāt sudarśanā: | tadutkrṡṭatarabhūmyantarābhāvānnaite kaniṡṭhā ityakaniṡṭhā:; jyeṡṭhabhūtatvāt | sthānina ete nirdiṡṭā:, kathamidamucyate-ityetāni saptadaśa sthānānīti ? sthāniśabdena sthānanirdeśādadoṡa eva | evaṃ barhideśakanayena saptadaśasthānānyeva rūpadhātu: | @303 ārūpyadhāturasthāna: na hyarūpiṇāṃ dharmāṇāṃ sthānamasti | atītānāgatāvijñaptyarūpiṇo hi dharmā adeśasthā iti niyama: | sa tu- upapattyā caturvidha: | upapattibhedena caturvidha ārūpyadhātu: | yaduta ākāśānantyāyatanam, vijñānā- nantyāyatanam, ākiñcanyāyatanam, naivasaṃjñānāsaṃjñāyatanamiti | na tveṡāṃ deśakrta- mauttarādharyaṃ bhidyate | yatraiva deśe tatsamāpattilābhinaścyavante tatraivopapadyante iti | punaśca tasmāccyavamānānāṃ tatraivāntarābhavo'bhinirvarttate || yathā rūpiṇāṃ sattvānāṃ rūpaṃ niścitya pravarttate cittasantati:, paramārūpyeṡu kiṃ niścitya pravartate ? nikāyaṃ jīvitaṃ cātra ni:śritā cittasantati: ||3|| nikāyasabhāgaṃ jīvitendriyaṃ cetyābhidhārmikā: | rūpiṇāmapi tarhi sattvānāṃ kimarthaṃ na tadeva dvayaṃ niśritya pravarttate cittasantati: ! durbalatvāt | tasyā: kena balavattvam ? samāpattiviśeṡajatvāt | sā hi samāpattirvi- bhūtarūpasaṃjñā | ------------------- ṡoḍaśeti kāśmīrā: | ṡoḍaśasthānāni rūpadhāturiti kāśmīrā: | parigaṇa iveti | pariṡaṇḍa iva | āṭavikakoṭṭa ityapare | na tu bhūmyantaramiti | na tu bhūmyantarasambandhamiti ||2|| atītānāgatāvijñaptyarūpiṇo hi dharmā adeśasthā iti | atītānāgatārūpiṇo- 'pyadeśasthā: | avijñapti: rūpiṇī varttamānāpyadeśasthā | arūpiṇo vedanādayastathaiva varttamānā apyadeśasthā:, kimaṅgātītānāgatā: ! "upapattyā caturvidha:" iti | karmanivrttā janmāntare skandhapravrtti: = upapatti:, tayā | ārūpyadhātuścaturvidha: | catu:prakāra: | yadutākāśānantyāyatanamiti | vistara:-anantamākāśa- miti samāpattiprayogakālākārādākāśānantyam, tasya tadeva cāyatanam | evamanantaṃ vijñānaṃ nāsti kiñciditi tadākārād vijñānānatyāyatanam, ākiñcanyāyatanaṃ cocyate | saṃjñāgaṇḍa: = saṃjñāśalyam, āsaṃjñikaṃ saṃmoha iti saṃjñāmāndyotpatternaiva saṃjñānāsaṃjñāyatanamityucyate | na tveṡāṃ deśakrtamauttarādharyamiti | adeśasthatvāt | yathā rūpiṇāmiti vistara: | ki krteyamāśaṅkā ? iha nairātmye sati cittacaittānāṃ kāmarūpadhātvo rūpaniśrayāpravrtti: kalpyeta, ārūpyeṡu tu rūpaṃ nāstīti tatra cittacaittapravrttyā na bhavitavyamityāśaṅkānivrttyarthamidamucyate- "nikāyaṃ jīvitaṃ cātra ni:śritā cittasantati:" iti | ca-śabdena prthagjanatvā- samanvāgamaprāptijātyādaya: saṃgrhyante | durbalatvāditi | kasyacit santate: | rūpiṇāṃ sattvānāṃ durbalā cittasantatiravibhūtarūpasaṃjñatvād vinā rūpeṇa na varttate, tato rūpaṃ niśritya varttate | @304 tata eva tarhi balavattvāt pravarttiṡyate, kiṃ punarniśrayeṇa ? idaṃ cāpi vaktavyam- yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate nikāyasabhāga:, jīvitendriyaṃ ca; evamarūpiṇāṃ sattvānāṃ kiṃ niśritya pravarttate ? tadetad dvayamanyo'nyam | rūpiṇāmapi tarhi kimarthaṃ na tadeva dvayamanyonyam ? durbalatvāt tayo: | tatredānīṃ kena balavattvam ? samāpattiviśeṡajatvāt | tadetaccittasantatau samānaṃ cittacaitteṡu vā | tasmānnāstyarūpiṇāṃ sattvānāṃ cittasantateranyonyaṃ niśraya iti sautrāntikā: | api tu yasyāścittasantaterākṡepaheturavītatrṡṇa:, rūpe tasyā: saha rūpeṇa sambhavād rūpaṃ niśritya pravrtti:; yasyāstu heturvītatrṡṇā:, rūpe tasyā anapekṡya rūpaṃ pravrtti:; hetostadvimukhatvāditi | atha kasmādete kāmarūpārūpyadhātava ityucyante ? svalakṡaṇadhāraṇād dhātu: | kāmapratisaṃyukto dhātu: kāmadhātu:, rūpapratisaṃyukto dhātū rūpadhātu:; madhyapadalopād vajravālakavat, maricapānakavacca | nātra rūpamastītyarūpa:, arūpasya bhāva ārūpyam; rūpaṇīyo vā rūpya:, na rūpyo'rūpya:, tadbhāva ārūpyam, tatpratisaṃyukto dhātu- rārūpyadhātu: | ------------------- tasyā: kena balavattvamiti | tasyā ārūpyāvacaryā: kena kāraṇena balavattvam ? ata āha-samāpattiviśeṡajatvāditi vistara: | vibhūtarūpasaṃjñeti | vigatarūpasaṃjñetyartha: | atastajjā ārūpyā cittasantatirapi rūpanirapekṡā pravarttate | tata eva tarhi balavatvāt samāpattiviśeṡa- janitāt pravarttayiṡyate | kiñcidarniśrityetyabhiprāya: | yathā rūpiṇāmiti vistara: | yathā rūpiṇāṃ rūpaniśrite nikāyasabhāgajīvitendriye, evamarūpiṇāṃ kiṃniśrite iti vākyārtha: | tadetadetad dvayamanyonyamiti | nikāyasabhāgo jīvitendriyaṃ niśritya pravarttate, jīvitendriyaṃ ca nikāyasabhāgamiti | kimarthaṃ na tadeva dvayamanyonyamiti | kiṃ rūpaniśrayeṇetya- bhiprāya: | tatredānīmiti | tatrārūpyadhātau kena balavattvaṃ tayornikāyasabhāgajīvitendriyayo: | tadetat cittasantatau samānamiti | asāvapi cittasantati: samāpattiviśeṡājjātā bhavatīti na dvayaṃ niśritya pravarttayiṡyate | anāśrite pravarttayiṡyata iti cittacaitteṡu vā samānamiti prakrtam | kiṃ puna: samānamanyonyaniśrayatvam ? yathā nikāyasabhāgo jīvitendriyaṃ niśritya pravarttate, jīvitendriyaṃ ca nikāyasabhāgaṃ niśritya pravarttate; tathā cittaṃ niśritya caittā: pravarttayiṡyante, caittāṃ^śca niśritya cittaṃ pravarttayiṡyata iti | tadanyonyāśrayakalpanā niṡprayojaneti | yasyāścitta- santateriti | vistara:-cittasantaterākṡepāya heturākṡepahetu: karmakleśalakṡaṇa: | vigatā trṡṇā asyeti vītatrṡṇa:, na vītatrṡṇo'vītatrṡṇa: | kva ? rūpe | tasyā: cittasantate: saha rūpeṇa sambhavād rūpaṃ niśritya pravrtti: | hestostadvimukhatvāditi | ākṡepaheto rūpavimukhatvādityartha: | vajravālakavaditi | vajreṇa pratisaṃyukto vālako'ṅgulīyaka: kaṭako vā vajravālaka: | @305 kāmānāṃ vā dhātu: kāmadhātu:, kāmān yo dadhāti | evaṃ rūpārūpyadhātū veditavyau || ko'yaṃ kāmo nāma ? samāsata: kavalīkārāhāramaithunopasaṃhito rāga: | "na te kāmā yāni citrāṇi loke saṅkalparāga: puruṡasya kāma: | tiṡṭhanti citrāṇi tathaiva loke athātra dhīrā vinayanti kāmam" || ( ) iti gāthābhidhānāt | ājīvaka āryaśāriputraṃ pratyāha- "na te kāmā yāni citrāṇi loke saṅkalparāgaṃ vadasīha kāmam | bhikṡurbhaviṡyatyapi kāmabhogī saṅkalpayan so'kuśalān vitarkān" || ( ) ------------------- maricapānakavacca | yathā maricai: pratisaṃyuktaṃ pānakaṃ maricapānakam madhyapadalopāt, tadvat kāmapratisaṃyukto dhātu: kāmadhāturityādi: | rūpaṇīyo veti | bādhanīya ityartha: | rūpayogācca sa śakyate bādhitam | tadbhāva ārūpyamiti | yadā dhātūttarapadametadbhavati tadārūpyadhāturiti yujyate | yadā tu niruttarapada ārūpyaśabdaprayoga:, tadyathā-atikramya rūpāṇyārūpyā iti, tadā ārūpā evārūpyā iti svārthe taddhitāt parigraha: kārya: | ārūpye vā sādhava ārūpyā iti paśyāma: | kāmānāṃ vā dhāturiti | ṡaṡṭhīsamāsenaiva sādhayati vināpi pratisaṃyuktaśabdalopena | kaścāsau kāmānāṃ dhātu: ? ityāha-kāmān yo dadhātīti | evaṃ rūpārūpyadhātū veditavyāviti | rūpāṇāṃ dhātu rūpadhāturiti, rūpāṇi yo dadhātīti | ārūpyasya dhāturārūpyadhātu:, ārūpyaṃ yo dadhātīti | kavalīkārāhāramaithunopasaṃhito rāga iti | kavalīkriyata iti kavalīkāra:, sa evāhāra: kavalīkārāhāra: | mithune bhava: maithunam = dvandvāliṅganādi | kavalīkārāhāramaithunābhyāmupasaṃhita: sambandho janita iti vā kavalīkārāhāramaithunopasaṃhito rāga: | kāma:, kāmyate'neneti kāma iti krtvā | kathamevaṃ gamyate iti ? sthavira śāriputrabhāṡitayā gāthayā tamarthaṃ darśayati-"na te kāmā yānīti" iti vistara: | ājīvakena yaduktaṃ gāthāntareṇa-"bhikṡo kāmavitarkaṃ vikalpayata: kāmabhogitvam" iti, tadabhyupagataṃ sthavireṇa | trividho hi kāmopabhoga:- kāyena, vācā, manasā ca | tatrāvītarāgo manasā kāmopabhogitve'pi sati nābhikṡurbhavati | kevalaṃ tvasya śīlamapariśuddhaṃ varttate | yastu kāyena vācā tāthāgatīṃ śikṡāpadalekhāṃ laṅghayitvā kāmān paribhuṃkte, sa kāmopabhogyabhikṡurbhavatīti | tasmāt sa doṡāntaramāha-"te cet kāmā:" iti vistara: | yadi tava `citrā:' rūpādayo viṡayā: `kāmā:' iti pakṡa:, `śāstā te avītarāga:' ityabhyupagata: | tena `śāstāpi te bhavitā' bhaviṡyati | `kāmabhogī drṡṭvaiva rūpāṇi manoramāṇi' kāyenāpyupabhuñjāno'pi tān viṡayān iti prasaktam | na caivamiṡyate, tasmāt `saṅkalparāga: puruṡasya kāma:' iti siddham | @306 āryaśāriputra āha- "te cet kāmā yāni citrāṇi loke saṅkalparāgo yadi te na kāma: | śāstā'pi te bhavitā kāmabhogī drṡṭvaiva rūpāṇi manoramāṇi" || kiṃ punarye kecana dharmā: kāmarūpārūpyadhātuṡu samudācaranti, sarve te kāmarūpā- rūpyapratisaṃyuktā: ? netyāha | kiṃ tarhi ? yeṡu kāmarūpārūpyarāgā anuśerate | ke punaramī kāmarūpārūpyarāgā: ? ye kāmarūpārūpyadhātuṡvanuśerate | idamidānīṃ tadaśvabandhīyam-kasyāyamaśvabandha: ? yasyāyamaśva:; kasyāyamaśva: ? yasyāyamaśvabandha:-ityubhayamapi na jñāyate ? nedamaśvabandhīyam; krtanirdeśāni hi sthānāni kāmadhātau, teṡvavītarāgasya yo rāga: sa kāmarāga: | yatrānuśete so'pi dharma: kāmapratisaṃyukta: | evaṃ rūpārūpyarāgāvadhovītarāgasya yathāyogaṃ veditavyau | asamāhitabhūmiko vā rāga: kāmarāga: | dhyānārūpyeṡu rāgo rūpārūpyarāga: | ------------------- kecaneti | kecidityartha: | netyāheti | pratiṡedhayati | yasmād dhātvantaradharmā: dhātvantare samudācarantyadhātupatitāśca | kāmadhātau hi traidhātukānāsravā dharmā: samudācaranti, evaṃ rūpadhātau kāmāvacaraṃ hi nirmāṇacittaṃ tatra samudācarati, ārūpyadhātāvārūpyāvacarā anāsravāśca | tasmāt pratiṡedhayati-neti | kiṃ tarhi ? yeṡu kāmarūpārūpyarāgā anuśerate | yeṡu kāmarāgo'nuśete ālambanata: samprayogato vā yathāsambhavam, te kāmapratisaṃyuktā: | yeṡu rūpārūpyarāgāvanuśayāte te yathākramaṃ rūpārūpyapratisaṃyuktā iti | idamidānīṃ tadaśvabandhīyamiti | aśvaścāśvabandhaścāśva- bandham, aśvabandhamivāśvabandhīyam | athavā-aśvabandhasyedamaśvabandhīyamiti | kasyāya- maśvabandha iti kaścit prcchati | tasyetara: kathayati-yasyāyamaśva iti | sa puna: prcchati- kasyāyamaśva iti | itara puna: kathayati-yasyāyamaśvabandha iti | ubhayamapi na jñāyate | aśvabandha:, aśva iti ca | yathedamubhayamasiddhenānyonyena na paricchidyate, tathehāpi na rāgairdhātava: sādhyante, dhātubhiśca rāgā ityubhayamapyetanna sidhyati | krtanirdeśāni hi sthānāni kāmadhātāviti | narakapretatiryañco manuṡyā: ṡaḍdivaukasa: | kāmadhātu: sa narakadvīpabhedena viṃśati: || (abhi^ 3.1) iti kāmadhātau krtanirdeśāni sthānāni | teṡu sthāneṡva vītarāgasya yo rāga: sa kāmarāga iti | evaṃ rūpārūpyarāgāviti | krtanirdeśāni hi sthānāni, kāmadhāto: "ūrdhvaṃ saptadaśasthāno rūpadhātu:" (abhi^ 3.2) iti | teṡvavītarāgasya yo rāga: sa rūparāga: | tathā krtanirdeśopapattirārūpyadhāto:-"ārūpya- dhāturasthāna upapattyā caturvidha:" (abhi^ ko^ 3.2) iti | teṡu vītarāgasya yo rāga: sa ārūpyarāga iti | yathāyogamiti | sthānanirdeśāpekṡam | dhyānārūpyeṡu rāga iti | samāpatti-upapattidhyāneṡu rāgo rūparāga: | evamārūpyarāga: | @307 nirmāṇacitte kathaṃ kāmarāga: ? śrutvā parihāya ca tadāsvādanāt | nirmāṇavaśena vā nirmāpakacitto'pi rāga: | gandharasanirmāṇād vā tasya kāmāvacaratvam; rūpāvacareṇa tayoranirmāṇāt | kiṃ punarekameva traidhātukam ? traidhātukānāmanto nāsti | yāvadākāśaṃ tāvanto dhātava: | ata eva ca nāstyapūrvasattvapradurbhāva: | pratibuddhotpādaṃ cāsaṃkhyeyasattva- parinirvāṇe'pi nāsti sattvānāṃ parikṡaya:, ākāśavat | kathamavasthānaṃ lokadhātūnām ? tiryaksūtra uktam, tadyathā-"īṡādhāre deve varṡati nāsti vīcirvā antarikā vā antarikā vā antarikṡād vāridhārāṇāṃ prapatantīnām; evaṃ pūrvasyāṃ diśi nāsti vīcirvā antarikā vā lokadhātūnāṃ saṃvarttamānānāṃ vivarttamānānāṃ ca | yathā pūrvasyāṃ diśi, evaṃ dakṡiṇasyām, paścimāyām, uttarasyām" ( ) iti | na tūktam- ūrdhvamadhaśceti | ūrdhvamapyadho'pītyapare; nikāyāntarapāṭhād | akaniṡṭhādūrdhvaṃ puna: kāmadhātu: | kāmadhātoścādha: punarakaniṡṭhā: | yaścaikasmāt kāmadhātorvītarāga: sa sarvebhya: | evaṃ rūpārūpyebhya: | yaśca prathamadhyānasaṃniśrayāddhi utpādayati, sa yatra lokadhātau jāta utpādayati tatratyameva brahmalokamupāgacchati, nānyam ||3|| ------------------- nirmāṇacitte kathaṃ kāmarāga iti | kāmāvacare nirmāṇacitte dhyānaphale kathaṃ kāmavīta- rāgāṇāṃ kāmarāga:, yatastasya na kāmāvacaratvam; yadā hyasāvavītarāgastadā nirmāṇacittaṃ na samudācaranti, yadā nirmāṇacittaṃ samudācarati tadā na tasya rāga utpadyate, kathamasya kāmarāgeṇa vinā kāmāvacaratvaṃ vyavasthāpyata ityartha: | śrutvā parihāya ca tadāsvādanāditi | śrutvā tatparato nirmāṇacitte'sya rāga utpadyate, parihāya vā ātmīyānnirmāṇacittāt, tasyāsvādanāditi | evaṃ dhyāyina: kāmāvacareṇa nirmāṇacittena kāmāvacaraṃ nirmāṇaṃ nirmiṇvantīti śrutvā tadālambano rāga utpadyate | anusmrtya cātmīyaṃ tatra rāga utpadyate | nirmāṇavaśeneti | manoharaṃ nirmāṇaṃ drṡṭvā nirmāpake citte nirmāpakasya vā citte rāga:, darśayatītthaṃ nirmāṇacittaṃ yasyedrśaṃ nirmāṇamiti | gandharasanirmāṇādveti | yat kāmavācaranirmāṇanirmāpakaṃ kāmāvacaraṃ taccittam; kāmāvacaradharma- hetutvād, ghaṭahetucittavat | yattu na kāmāvacaraṃ na tat kāmāvacaradharmahetu:, tadyathā rūpāvacaraṃ cittam | ata evāha-rūpāvacareṇa tayoranirmāṇāditi | kasmāt punā rūpāvacareṇa cittena tayorgandharasayoranirmāṇam ? tayorgandharasayo: kavalīkārāhārasvabhāvatvāt | rūpadhātūpapannaṃ ca tadvītarāgatvāditi | īṡādhāra iti | īṡāpramāṇavarṡādhāra: | nāsti vīcirvā antarikā veti | nairantaryaṃ darśayati-na tūktamūrdhvamadhaśceti | ato lokadhātūnāṃ tiryagevāsthānamiti darśayati ||3|| @308 ya ete trayo dhātava uktā:- narakādisvanāmoktā gataya: pañca teṡu, narakā:, tiryañca:, pretā:, devā:, manuṡyā:-iti svaireva nāmabhisteṡu pañca gataya: proktā: | kāmadhātau catasro gataya:, pañcamyāśca pradeśa: | rūpārūpyadhātvorekasyā devagate: pradeśa: | kiṃ punargatinirmuktā: santi dhātavo yata etā dhātuṡvityucyante ? santi kuśala- kliṡṭabhājanāntarābhavasvabhāvā api dhātava: | yāstu pañca gataya:- tā: | akliṡṭāvyākrtā eva sattvākhyā nāntarābhāva: ||4|| anivrtāvyākrtā eva gataya: | anyathā hi gatisambheda: syāt | sattvākhyā eva ca, na cāntarābhavasvabhāvā: | prajñaptiṡūktam-"catasrbhiryo- nibhi: pañca gataya: saṃgrhītā:, na tu pañcabhirgatibhiścatasro yonaya: | kimasaṃgrhītam ? antarābhava:" ( ) iti | dharmaskandhe'pi coktam-"cakṡurdhātu: katama: ? catvāri mahābhūtānyupādāya yo rūpaprasādaścakṡuścakṡurindriyaṃ cakṡurāyatanaṃ cakṡurdhāturnārakastairyagyonika: paitrviṡayako devyo mānuṡyako bhāvanāmayo'ntarābhavikaśca" ( ) iti | sūtre'pi ca bahiṡkrto'ntarābhavo gatibhya: | kasmin sūtre ? "sapta bhavā:- narakabhavastiryagbhava: pretabhavo devabhavo manuṡyabhava: karmabhavo'ntarābhava:" ( ) iti | atra hi pañca gataya: sahetukā: sagamanāścoktā: | ata eva cānivrtāvyākrtā: sidhyanti; taddheto: karmabhavasya tābhyo bahiṡkaraṇāt | ------------------- pañcamyāśca pradeśa iti | devagate: ṡaṭ kāmavacarā devā uktā: | śeṡā rūpārūpyāvacarā: | anyathā hi devā uktā: | śeṡā rūpārūpyāvacarā: | anyathā hi gatisambheda: syāditi | gatimiśritā yadi kuśalakliṡṭā api syurgati- sambheda: syāt | manuṡyo narakasaṃvarttanīyaṃ karma karoti, yāvad devopapattisaṃvarttanīyam- ityato manuṡyagatirnarakagatirapi syāt, yāvad devagatirapi; teṡāṃ karmaṇāṃ tadgatiparyāpannatvāt | kāmadhātūpapannaścordhvabhūmikai: kleśai: samanvāgata: kāmāvacareṇa ca sārvagatikena kliṡṭe samanvāgata iti sa eva manuṡyo nārako yāvad deva iti syāt | sattvākhyā eveti | karmānurūpeṇātmabhāvatastadgamanāt | ata evoktam-"yathākarma gamiṡyanti puṇyapāpaphalopagā:" ( ) iti | na bhājanasvabhāvā iti | na cāntarābhavasvabhāvā iti | asya pratipādanārthaṃ jñāpakamānayanti | prajñaptiṡūktamiti vistara: | sahetukā: sagamanā iti | hetu: karmabhava:, gamanamantarābhāva:, gamyate'neneti krtvā | @309 kāśmīrakāśca sūtraṃ paṭhanti-"sthaviraśāriputreṇoktam-nārakāṇāmāyuṡman, āsravāṇāṃ sammukhībhāvānnarakavedanīyāni karmāṇi karotyupacinoti | teṡāmāyuṡman kāyavāṅmanovaṅkānāṃ kāyavāṅmanodoṡakaṡāyāṇāṃ narakeṡu rūpaṃ saṃjñā vedanā saṃskāro vijñānaṃ vipāko vipacyate | nirvrtte vipāke nāraka iti saṅkhyāṃ gacchati | tatrāyusman nārako nopalabhyate, anyatra tebhyo dharmebhya:" iti | ato'pyanivrtāvyākrtā eva gataya: | prakaraṇagranthastarhi parihārya:-"gatiṡu sarve'nuśayā anuśerate" iti ? sandhi- cittāni hi gatīnāṃ pañcaprakārāṇi santi, ata: sapraveśagatigrahaṇādadoṡa eva, grāmagrahaṇe grāmopavicāragrahaṇavat | kuśalakliṡṭā apītyapare | yattūktam-"karmabhavasya tābhyo bahiṡkaraṇāt" ( ) iti ? nāvaśyaṃ prthagvacanād bahiṡkrto bhavati | tadyathā-pañcasu kaṡāyeṡu kleśadrṡṭikaṡāyau prthaguktau, na ca drṡṭayo na kleśā: | evaṃ karmabhavo'pi gatiśca syāt | prthak cāsya vacanaṃ syād gatihetujñāpanārtham | ------------------- gatistu gamyata iti gati: | taddheto: karmabhavasya tābhyo bahiṡkaraṇāt | kuśalākuśalasya karmabhavasya tābhyo gatibhyo bahiṡkaraṇāt | kaśmīre bhavā: kāśmīrakāśca sūtraṃ paṭhantīti | muktakaṃ tatsūtraṃ ta eva paṭhanti teṡāmiti vistara: | kāyāṅmanovaṅkānāṃ śāṭhyasamutthitānāṃ karmaṇāṃ doṡakaṡāyāṇāṃ dveṡarāgasamutthitānām | ato'pyanivrtāvyākrtā eva gataya iti | yasmāduktam-`nirvrtte vipāke nāraka iti saṅkhyāṃ gacchati' iti | gatiṡu sarve'nuśayā anuśerata iti prakaraṇagrantha: parihārya: | vaktavya: parihāra ityartha:; virodhaprasaṅgāt | yadi hi pañcaprakārā dharmā: gatisvabhāvā bhaveyu:, sarve'nuśayā anuśayīran | yadi tvavyākrtā eva gataya: syu:, evaṃ vaktavyaṃ syāt-bhāvanāprahātavyā: sarvatragāśceti | anivrtāvyākrtā hi saṃskrtā dharmā bhāvānāprahātavyā eva | teṡu ca bhāvanāprahātavyā eva sarvatragāścānuśayā anuśerate ālambanata: prayogato vā, nānye | tena jñāyate-nānivrtāvyākrtā eva gataya iti | sandhicittāni hi gatīnāṃ pañcaprakārāṇīti | sandhicittāni gatīnāṃ praveśā:; teṡāṃ pañcaprakāratvāt | du:khadarśanamaprahātavyaṃ yāvad bhāvanāprahātavyamiti | tatra sarve'nuśayā anuśerata iti yuktam grāmopavicāragrahaṇavaditi | grāmaparisāmantakagrahaṇavadityartha: | pañcasu kaṡāyeṡviti | pañcakaṡāyā:-āyu: kaṡāya:, kleśakaṡaya:, drṡṭikaṡāya:, kalpakaṡāya:, sattvakaṡāyaśca, teṡu | kleśadrṡṭikaṡāyau prthaguktau | kleśakaṡāyād drṡṭikaṡāya: prthagukta ityartha: | anayo: prthagvacanaṃ grhasthapravrajitapakṡādhikārāt | gatihetujñāpanārthamiti | gatīnāṃ karmodbhavo heturiti | @310 antarābhave'pyeṡa prasaṅga: ? nāyogāt | gacchanti tāmiti gati: | na cāntarābhavo gantavya:; cyutideśa evotpādanāt | ārūpyā api gatirna bhaviṡyanti; cyutideśa evotpādāt ? evaṃ tarhyantarā- bhavatvādevāntarābhavo na gati:; gatyantarālatvāt | yadi hi gati: syād, antarābhāva ityeva na syāt | yattarhi sthaviraśāriputreṇoktam-"nirvrtte vipāke nāraka iti saṅkhyāṃ gacchati" iti ? nirvrtte vipāka ityuktam, na tu vipāka eveti | yattarhyuktam-"tatrāyuṡmannārako nopalabhyate'nyatra tebhyo dharmebhya:" iti ? gatigāmina: pudgaladravyasya pratiṡedhaṃ karoti-nānyatra skandhebhya upalabhyate nāraka iti, na tu skandhāntarapratiṡedham | avyākrtā eva tu gatayo varṇyante vaibhāṡikai: | tāśca vipākasvabhāvā evetyeke | aupacayikasvabhāvā apītyapare ||4|| atraiva pañcagatike dhātutraye yathākramaṃ veditavyā:- nānātvakāyasaṃjñāśca nānākāyaikasaṃjñina: | viparyayāccaikakāyasaṃjñāścārūpiṇastraya: ||5|| vijñānasthitaya: sapta, ------------------- antarābhave'pyeṡa prasaṅga iti | evamantarābhavo'pi gatiśca syāt | prthak cāsya vacanaṃ syāt-gatigamanajñāpanārthamiti | gacchanti tāmiti | karmasādhanaparigraha: | na cāntarābhava evaṃ yujyata iti na gati: | ārūpyā apīti | vistara:-ārūpyā na gati: syu:; cyutideśa evotpādāt | ārūpyagā hi yatra cyavante-vihāre vā vrkṡamūle vā yāvaccaturthyāṃ dhyānabhūmau, tatraivotpadyanta iti | antarābhavavanna gati: syāt | evaṃ tarhīti | pūrvapakṡaṃ parityajya pakṡāntaramāśrīyate | gatyorantarā antarāle bhavatīti antarābhava ityanvarthasaṃjñākaraṇānnāntarābhavo gatiriti | vaibhāṡikā āhu:-yattarhīti | vistara:-nirvrtte vipāka iti | vipākaśabdavacanād vipākasvabhāvā gatiriti tadabhiprāya: | itara āha-nirvrtte vipāke nāraka iti nārako vyavasthāpyate | na tūktaṃ vipāka eveti | na tūktaṃ vipākasvabhāvaiva gatiriti | kiṃ tarhi ? vipākāvipākasvabhāvā gati: | tasmāt kuśalakliṡṭā api gatayo bhavantītyabhiprāya: | vaibhāṡika: punarāha-yattarhyuktaṃ tatreti vistara: | anyatra tebhyo dharmebhya iti | vipākajebhya: | na tu skandhāntarapratiṡedham | karotītyadhikrtam | tāśceti vistara: | avyākrtatvapakṡe'pi dvaividhyam | aupacayikasvabhāvā apīti | apiśabdādvipākasvabhāvā apīti | yathoktam- "vipāko jīvitaṃ dvedhā dvādaśa" (abhi^ 2.10) iti | naiṡyandikāstu na grhyante | vipākasvabhāvā evetyācāryasaṅghabhadra: pūrvameva pakṡamicchati ||4|| @311 sūtre uktam-"rūpiṇa: santi sattvā nānātvakāyā nānātvasaṃjñina:, tadyathā manuṡyāstadekatyāśca devā: | iyaṃ prathamā vijñānasthiti: | katame punaste tadekatyā devā: ? kāmāvacarā: ṡaṭ prathamadhyānikāśca prathamābhinirvrttavarjyā:" | nānātvena kāya eṡāmiti nānātvakāyā:; anekavarṇaliṅgasaṃsthānatvāt | nānātvena saṃjñā nānātvasaṃjñā, saiṡāmastīti nānātvasaṃjñina:; sukhadu:khādu:khāsukhasaṃjñitvāt | "rūpiṇa: santi nānātvākāyā ekatvasaṃjñina:, tadyathā-devā brahmākāyikā ye tatprathamābhinirvrttā: | iyaṃ dvitīyā vijñānasthiti: |" te hi prathamābhinirvrtā: sarva ekaikasaṃjñinobhavanti-`anena vayaṃ brahmaṇā sraṡṭā:' iti, brahmaṇo'pyevaṃ bhavati-`mayaite srṡṭā:' ityabhinnakāraṇasaṃjñānādekatvasaṃjñina: | anyathaiva tu mahābrahmaṇa ārohapariṇāhau, ākrtivigraha:, vāgbhāṡā, cīvaradhāraṇaṃ ca; anyathā tatparṡada iti nānātvakāyā: | yadidamuktaṃ sūtre-"teṡāmevaṃ bhavati-imaṃ vayaṃ sattvamadrākṡma dīrghāyuṡaṃ dīrgha- madhvānaṃ tiṡṭhantaṃ yāvadaho batānye'pi sattvā ihopapadyeranmama sabhāgatāyāmiti | asya ca sattvasyaivaṃcetasa: praṇidhirvayaṃ copapannā:" iti | kathaṃ tamadrākṡu: ? ābhāsvarasthā ityeke | tato hi te pracyutā: kathamidānīmalabdhāyāṃ dvitīyadhyānasamāpattau tadbhūmikaṃ pūrvanivāsamanvasmārṡu:, labdhāyāṃ ca kathaṃ mahābrahmālambanāṃ śīlavrataparāmarśadrṡṭiṃ niviṡṭā: ? antarābhavasthā adrākṡurityapare | ------------------- kāmāvacarā: ṡaṭ prathamadhyānikāśca | katame te ? bahirdeśakanayena brahmakāyikā: brahmapurohitā mahābrahmāṇaśca prathamābhinivrttavarjyā: | kāśmīranayena punarbrahmakāyikā brahma- purohitāśca prathamābhinivrttavarjyā: | brahmapurohiteṡveva hi teṡāṃ nayena mahābrahmāṇo na sthānāntaranayā: | anekavarṇaliṅgasaṃsthānatvāditi | varṇo nīlatvādi:, liṅgam vastrābharaṇādi, saṃsthānaṃ dairdhyādi | āroha unnatatā, pariṇāhastiryakpramāṇam | ākrtivigraha: | ākrtilakṡaṇo vigraha ākrtivigraha: | evaṃ viśeṡite vedanādīnāṃ vigraha: paryudasto bhavati; nāsāvākrtilakṡaṇa iti | vigraha: puna: śarīram | vāgbhāṡā vāguccāraṇam | kathamidānīmiti vistara: | pramamadhyānapratyāgamanena tairdvitīyaṃ vyaktam | tadbhūmikaṃ dvitīyadhyānabhūmikam | pūrvanivāsaṃ kathamanvasmārṡu: ? na tāvat prathamadhyānabhūmikena cittena, tadaviṡayatvāt | na dvitīyadhyānabhūmikena, tasyālabdhatvāt | punarlabdhamiti cet ? ata āha- labdhāyāṃ ceti vistara: | śīlavrataparāmarśadrṡṭirmahābrahmālambanā prathamadhyānabhūmikaiva yujyate | sā ca dvitīyadhyālābhāt prahīṇā na samudācarati | dvitīyadhyānabhūmiketi cet ? na; adharālambana- tvāyogāt | na hyadharabhūmyālambana: kaścidapi kleśa iṡyate | @312 tatrāpi na dīrghamadhvānamavasthātuṃ sambhava:; pratibandhābhāvāditi | kathaṃ teṡāmiyaṃ buddhirbhavati sma-"imaṃ vayaṃ sattvamadrākṡma dīrghāyuṡaṃ dīrghamadhvānaṃ tiṡṭhantam" iti ? tasmāttatrasthā eva te tasya pūrvavrttāntaṃ samanusmaranta evaṃ dīrghamadhvānaṃ tiṡṭhantaṃ drṡṭavanta:, drṡṭvā ca paścād `adrākṡma' ityeṡāṃ babhūva | "rūpiṇa: santi sattvā ekatvakāyā nānātvasaṃjñina:, tadyathā devā ābhāsvarā: | iyaṃ trtīyā vijñānasthiti: |" atra puna: paryantagrahaṇāt sakaladvitīyadhyānagrahaṇaṃ veditavyam | anyathā hi parīttābhā apramāṇābhāśca kasyāṃ vijñānasthitau vyavasthāpyeran | tatrābhinnavarṇaliṅgasaṃsthānatvādekatvakāyā: | sukhasaṃjñitvādadu:khāsukhasaṃjñitvācca nānātvasaṃjñina: | te kila maulyāṃ bhūmau saumanasyendriyaparikhinnā: sāmantakādupekṡendriyaṃ sammukhī- bhavanti | sāmantake copekṡendriyaparikhinnā: bhūme: saumanasyendriyaṃ sammukhīkurvanti | yathā-kāmaratiparikhinnā īśvarā dharmaratiṃ pratyanubhavanti, dharmaratiparikhinnā: kāma- ratimiti | nanu ca śubhakrtsneṡvapyeṡa prasaṅga: ? na teṡāṃ tena sukhenāsti parikheda: | kiṃ kāraṇam ? śāntaṃ hi tatsukham, aśāntaṃ ca saumanasyam; cetasa utplāvakatvāditi ------------------- antarābhavasthā adrākṡuriti | antarābhavasthāste taṃ mahābrahmāṇaṃ drṡṭvaivamūcu:-imaṃ vayaṃ sattvamadrākṡmeti | ayamapi pakṡo na ghaṭate | tathā hi-tatrāpyantarābhāve dīrghamadhvānamavasthātuṃ na sambhava:, hyupapattuṃ pratibandhābhāvāt, śukraśoṇitānapekṡatvāt | teṡāṃ kathaṃ bhavatīyaṃ buddhirimaṃ vayaṃ sattvamadrākṡma dīrghāyuṡaṃ dīrghamadhvānaṃ tiṡṭhantamiti | dīrghādhvāvasthānāvabodho na prāpnotītyartha: | tasmāttatrasthā eveti vistara: | prathamadhyānabhūmiṡṭhā eva tasya mahābrahmaṇa: pūrvavrttāntaṃ samanusmanta: | utpadyamānāvasthāyāmeva te taṃ mahābrahmāṇaṃ pūrvotpannaṃ dīrghamadhvānaṃ tiṡṭhantaṃ drṡṭavanta:, drṡṭvā ca paścāt uttarakālamadrākṡmetyeṡāṃ babhūva | buddhiriti vākyaśeṡa: | evaṃ tu satīdamaparihrtaṃ bhavet | asya ca sattvasyaivaṃ cetasa: praṇidhi:-vayaṃ copapannā iti | upapattipratilambhikena prathamadhyānabhūmikena tasya mahābrahmaṇa evaṃ cetasa: praṇidhimanvasmārṡu:; samānabhūmikatvādityadoṡa eva | tatsakāśaṃ śravaṇādvā | nanu ca śubhakrtsneṡvapyeṡa prasaṅga: | ekatvakāyā nānātvasaṃjñina iti | katham ? yathoktam | `te hi maulyāṃ bhūmau sukhendriyaparikhinnā: sāmantakopekṡendriyaṃ sammukhīkurvanti' iti vistareṇa vaktavyaṃ syāt | te caikatvakāyā ekatvasaṃjñina iti paścād vakṡyate | tena sukheneti trtīyadhyāna- bhūmikena | cetasa utplāvakatvāditi | audvilyakaratvāt | indrasukheneti | dvitīyadhyāna @313 sautrāntikā vyācakṡate | sūtra uktam-"yathā te nānātvaṃsaṃjñina: | tatra ye sattvā ābhāsvare devanikāye'ciropapannā bhavanti naiva saṃvarttanīkuśalā:, asya lokasya te tāmarciṡaṃ drṡṭvā bhītā: santa udvijante, saṃvegamāpadyante-sahaivaiṡā'rci: śūnya brahmaṃ vimānaṃ dagdhvā'rvāgāgamiṡyatīti | tatra ye sattvā ābhāsvare devanikāye ciropapannā: saṃvarttanī- kuśalā vivarttanīkuśalāścāsya lokasya, te tān sattvān bhītānāśvāsayanti-mā bhaiṡṭa mārṡā:, mā bhaiṡṭa mārṡā:, pūrvamapyeṡā'rci: śūnyaṃ brāhmaṃ vimānaṃ dagdhvā'traivāntarhitā" ( ) iti | ato'rciṡa āgamavyapagamasaṃjñitvād, bhītābhītasaṃjñitvācca te nānātvasaṃjñina:, na sukhādu:khāsukhasaṃjñitvāditi | "rūpiṇa: santi sattvā ekatvakāyā ekatvasaṃjñina:, tadyathā-devā: śubha- krtsnā: | iyaṃ caturthī vijñānasthiti: |" tatrābhinnavarṇasaṃsthānaliṅgatvādekatvakāyā: | ekatvasaṃjñina: sukhasaṃjñitvāt | tatra prathame dhyāne kliṡṭayā saṃjñayā ekatvasaṃjñina:, dvitīye kuśalayā saṃjñayā nānātvasaṃjñina:, trtīye vipākajayā saṃjñayā ekatvasaṃjñina: | ārūpyāstrayo yathāsūtramiti | etā: sapta vijñānasthitaya: | kā'tra vijñānasthiti: ? tatpratisaṃyuktā: pañca skandhāścatvāraśca yathāyogam | śeṡaṃ kasmānna vijñānasthiti: ? yasmāt- ------------------- āgamavyapagamasaṃjñitvāt | aciropapannānāmāgamasaṃjñitvācciropapannānāṃ vyapagamasaṃjñitvāt | atha vā-aciropapannānāmāgamasaṃjñitvācciropapannānāmāgama vyapagamasaṃjñitvāt | bhītābhītasaṃjñitvāt | yathākramamaciraciropapannatvāt te nānātvaṃsaṃjñino na sukhādu:khāsukhasaṃjñitvāt, yathoktaṃ vaibhāṡikairiti | prathame dhyāne kliṡṭayā saṃjñayeti | śīlavrataparāmarśasamprayuktayā, akāraṇe kāraṇābhini- viṡṭatvāt | dvitīye kuśalayā saṃjñayeti | sāmantakamaulasaṃgrhītatvāt | trtīye vipākajayā saṃjñayeti | vipākajasukhasamprayogāt | ārūpyāstrayo yathāsūtramiti | "arūpiṇa: santi sattvā ye sarvaśo rūpasaṃjñānāṃ samatikramādanantamākāśa mityākāśānantyāyatanamupasampadya viharanti, tadyathā-devā ākāśa- nantyāyatanopagā: | iyaṃ pañcamī vijñānasthiti: | arūpiṇa: santi sattvā ye sarvaśa ākāśā- nantyāyatanaṃ samatikramyānantyaṃ vijñānamiti vijñānānantyāyatanamupasampadya viharanti, tadyathā- vijñānānantyāyatanopagā devā: | iyaṃ ṡaṡṭhī vijñānasthiti: | arūpiṇa: santi sattvā ye sarvaśo vijñānānantyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasampadya viharanti, tadyathā-ākiñcanyāyatanopagā: devā: | iyaṃ saptamī vijñānasthiti:" ( ) iti | pañcaskandhāścatvāraśca yathāyogamiti | ākāśānantyāyatanāditrayapratisaṃyuktāścatu:- skandhā:, anyapratisaṃyuktā: pañcaskandhā: | @314 śeṡaṃ tatparibhedavat | kiṃ puna: śeṡam ? durgataya:, caturthaṃ dhyānam, bhavāgraṃ ca | atra hi vijñānaparibhedā: santi, ata eva na vijñānasthiti: | ka: puna: paribheda:, yena vijñānaṃ paribhidyate ? tatrāpāyeṡu du:khā vedanā paribheda:, upaghātakatvāt | caturthe dhyānaṃ āsaṃjñikamasaṃjñisamāpattiśca | bhavāgre nirodhasamāpatti:, cittasantaticchedāt | punarāha-yatrehasthānāṃ gantukāmatā tatrasthānāṃ cāvyuccalitukāmatā, asau vijñānasthitiruktā | apāyeṡu cobhayaṃ nāsti | caturthe dhyāne sattvā uccalitamānasā: prthagjanā āsaṃjñikaṃ praveṡṭukāmā:, āryā: śuddhāvāsān bhavāgrānapaṭupracāratvānna vijñānasthitiriti | etāśca sapta vijñānasthitayo yathoktā: || bhavāgrāsaṃjñisattvāśca sattvāvāsā nava smrtā: ||6|| eṡu hi sattvā āvasanti svecchayā ||6|| anicchāvasanānnānye, ke punaranye ? apāyā: | teṡu hi sattvā akāmakā: karmarākṡasairāvāsyante, na tvicchayā vasanti | atastena sattvāvāsā:, bandhanasthānavat | ------------------- "śeṡaṃ tatparibhedavad" iti | paribhidyate'neneti paribheda:, tasya vijñānasya paribheda- statparibheda:, so'smin vidyata iti tatparibhedavat | śeṡaṃ durgatyādi | apāyeṡu cobhayaṃ nāstīti | nehasthānāṃ gantukāmatā, na tatrasthānāṃ vyuccalitukāmatā | apaṭupracāratvāditi | cittacaittānāmatra mandapracāratvāt | abalavad vijñānaṃ na tiṡṭhatīti yuktaṃ vaktum | "bhavāgrāsaṃjñisattvāśca sattvāvāsā nava" iti | sūtra uktam-"nava sattvāvāsā: | katame nava ? rūpiṇa: santi sattvā nānātvakāyā nānātvasaṃjñina: | tadyathā-manuṡyā:, tadekatyāśca devā: | ayaṃ prathama: sattvāvāsa:" | dvitīyatrtīyacaturthā api yathā vijñānasthitiṡu tathā vaktavyā: | ayaṃ tu viśeṡa:-"rūpiṇa: santi sattvā asaṃjñino'pratisaṃjñina: | tadyathā-devā asaṃjñisattvā: | ayaṃ pañcama: sattvāvāsa:" | ārūpyāṇāñca sattvāvāsānāṃ trayo vijñānasthitivad vaktavyā: | caturthastvārūpya: | "arūpiṇa: santi sattvā: sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasampadya viharanti | tadyathā-devā naivasaṃjñānāsaṃjñāyatanopagā:, ayaṃ navama: sattvāvāsa:" iti ||6|| asaṃjñisattvebhyo ye'nye caturthadhyānopagā: kiṃ te sattvāvāsā:, uta neti ? netyāhu: | kasmādevamuktamā cāryeṇa-ke punaranye ? apāyā iti ? mukhamātrametaduktam | asaṃjñisattvā: sattvāvāsāsaṃgrhītāścaturthadhyānopagā ityapi vaktavyam | ihāpi tadeva kāraṇaṃ vaktavyam yadvijñānasthitiṡūktam | ihasthānāṃ hyapāyagamanaprārthanā nāsti, tatrasthānāñca na vastukāmateti @315 anyatra sūtre sapta vijñānasthitaya uktā:, anyatra- catasra: sthitaya: puna: | katamāścatasra: ? rūpopagā vijñānasthiti:, vedanopagā, saṃjñopagā, saṃskāropagā iti | tāsāṃ ka: svabhāva: ? tā hi yathākramam- catvāra: sāsravā: skandhā:, te puna:- svabhūmāveva, nānyatra bhūmau | kiṃ kāraṇam ? pratiṡṭhā hi sthiti: | na ca visabhāgabhūmikeṡu skandheṡu vijñānaṃ trṡṇāvaśāt pratitiṡṭhatīti | kasmānna vijñānaṃ vijñānasthitirucyate, yathā saptasu vijñānasthitiṡu pañca skandhā iti ? sthātu: parivarjanena sthitividhanāt | na hi sthātaiva sthitirucyate, yathā-na rājaiva rājāsanamiti | yāṃ^śca dharmānabhiruhya vijñānaṃ vāhayati naunāvikanyāyena, te dharmā ------------------- nāpāyā: sattvāvāsā: | asaṃjñisatvāsaṃgrhīteṡu brhatphaleṡu yadyapīhasthānāṃ gamanaprārthanāsti, tatrasthānāṃ prthagjanānāmāsaṃjñikapravivikṡā bhavati | āryāṇāṃ tvanabhrakapuṇyaprasaveṡvapi śuddhā- vāsārūpyapravivikṡā | parinirvātukāmatā ca śuddhāvāsānāmapīti na teṡāṃ tatrāvasthānabuddhi: | ato na te sattvāvāsā ityācāryasaṅghabhadra: | anye punarvyācakṡate-ke punaranye, apāyā iti | apāyānāmeva vacanādanabhrakādaya: sattvāvāsā iṡṭā ācāryasyeti | tairyuktiranveṡṭavyā | bandhanasthānavaditi | yathā bandhanasthānāni na sattvāvāsā:, anicchāsanāt; evamapāyā iti | rūpopagā vijñānasthitiriti | vijñānaṃ tiṡṭhatyasyāmiti vijñānasthiti: | upagacchatīti upagā | vijñānasya samīpacāraṇī ityartha: | rūpaṃ ca tadupagā ca sā rūpopagā | evaṃ yāvat saṃskāraśca te upagā ca saṃskāropageti | bhagavadviśeṡastu vyācaṡṭe-rūpopagā vijñānasthitiryāvat saṃskāropageti | sautrāntikānāṃ nayenocyate | tatra vijñānasthitirbhavasantatyanuccheda:, rūpamupagamasyā vijñānasthite: seyaṃ rūpopagā, upagamiti upagamyate tadātmīyata iti | evaṃ yāvat saṃskārā upagā asyā vijñānasthite: seyaṃ saṃskāropagā: | athavā-trṡṇā sthiti:, tiṡṭhatyanayā vijñānaṃ punarbhavasantatyanucchedāditi krtvā, vijñānasya sthitirvijñānasthiti: | sā rūpamupagacchatīti tadabhiṡvaṅgata iti rūpopagā | evaṃ yāvat saṃskāropagā | vaibhāṡikāṇāṃ punarnayena kārikārtho na śakyate yojayitumiti dūṡayati | atra brūma:-dvividhe'pyasmin vyākhyāne rūpādivyatiriktā vijñānasthitiruktā- "tā hi catvāra: sāsravā: skandhā:" iti | "catuṡkoṭistu saṃgrahe" ityetat sarvaṃ nirastaṃ bhavatīti doṡāntaram | tasmāt pūrvakameva @316 vijñānasthitaya uktā: | na tu vijñānaṃ vijñānamevābhiruhya vāhayatyato noktamiti vaibhāṡikā: | yattarhi sūtra uktam-"vijñāne āhāre asti nandī, asti rāga iti | yatrāsti nandī asti rāga:, pratiṡṭhitaṃ tatra vijñānamadhirūḍham" ( ) iti, tat katham ? "sapta ca vijñānasthitaya: pañcaskandhasvabhāvā:" ( ) iti, tat katham ? evaṃ tarhyabhedenopapattyāyatanasaṃgrhīteṡu skandheṡu sābhirāmāyāṃ vijñānapravrttau vijñānaṃ vijñānasthiti: | pratyekaṃ tu yathā rūpādayo vijñānasya saṃkleśāya bhavanti | tasmāccatasrṡu vijñānasthitiṡu- kevalam ||7|| vijñānaṃ na sthiti: proktam, api ca kṡetrabhāvena bhagavatā catasro vijñānasthitayo deśitā:, bījabhāvena ca sopādānaṃ vijñānaṃ krtsnameveti | na punarbījaṃ bījasya kṡetrabhāvena vyavasthāpayāmba- ------------------- vyākhyānaṃ sādhu | etad vaibhāṡikavyākhyānaṃ varṇayāma:, na tairevaṃ vyākhyātam-rūpamupagacchatīti rūpopagā vijñānasthitirityādi | apare punarvyācakṡate-rūpopagā vijñānasthitiriti, rūpasvabhāvanetyartha: | yathānya- troktam-khakkhaṭakharagatamiti | svabhāvo'rtho gatyartha ityabhiprāya: | sthātu: parivarjanena | anyo loke sthātā devadattādi: anyā sthiti: sthānaṃ grhādika- mityartha: | vijñānaṃ vāhayati pravarttayatītyartha: | naunāvikanyāyena | yathā nāviko nāvaṃ vāhayati tadvat | na tu vijñānaṃ vijñānamevābhiruhya vāhayatītyartha: | ekasantāne vijñānadvayāsamavadhānam | parasantānavijñānaṃ tu yadyapi yugapad bhavati, na tu taditarasya samīpe varttata iti na tat tasya sthitirbhavati | nandī saumanasyam | sapta ca vijñānasthitaya: pañcaskandhasvabhāvā:, tat kathamiti | saptasu vijñānasthitiṡu pañcaskandhasvabhāvatveneṡṭāsu | tat kathaṃ vijñānam, na vijñānasthiti- riṡṭamiti | evaṃ tahīti vistara: | abhedenaikapiṇḍarūpeṇa rūpādīnāṃ skandhānā mupapattyāyatana- saṃgrhīteṡu skandheṡu manuṡyādinikāyasabhāgasaṃgrhīteṡu, sābhirāmāyāṃ sābhiratyāṃ vijñānapravrttau vijñānaṃ vijñānasthiti: saptavijñānasthitideśanāyāmabhiprīyate | pratyekaṃ tvekamekaṃ skandhaṃ prati | yathā rūpādayo vijñānasya saṃkleśāya bhavanti; āśrayasamprayogasahabhūbhāvenopagatatvāt | naivaṃ kevalam | prthag | vijñānam | kim ? saṃkleśāya bhavatītyadhikrtam | kasmāt ? yugapadāśraya- tvādyayogāt | tasmāccaturvijñānasthitideśānāyām "kevalam prthag vijñānaṃ na sthiti: proktam |" tathā vineyajanāpekṡayā hyekatra sūtre anyathā vijñānasthitiruktā anyatra cānyatheti, ata āha-api ca kṡetrabhāveneti vistara: | vijñānasya kṡetrabhāvena catasro vijñānasthitayo rūpavedanāsaṃjñāsaṃskārasvabhāvā deśitā: | vijñānaṃ bījabhāvena vapanīyarūpeṇa sopādānam | @317 bhūvetyabhiprāyaṃ parikalpayāmāsa | ye ca dharmā: sahavarttino vijñānasya, te'sya kṡetrabhāvena sādhīyāṃso bhavantīti ta evāsya sthitaya uktā: || atha kathaṃ saptabhirvijñānasthitibhiścatasro vijñānasthitaya: saṃgrhītā:, catasrbhirvā sapta ? naiva hi saptabhiścatasra:, nāpi catasrbhi: sapta ? catuṡkoṭi tu saṃgrahe | saṃgrahe vicāryamāṇe catuṡkoṭikaṃ veditavyam-syāt saptabhi: saṃgrhītaṃ na catasrbhirityevamādi | prathamā koṭi:-saptasu yadvijñānam | dvitīyā-apāyeṡu caturthe dhyāne bhavāgre ca vijñānavarjyā: skandhā: | trtīyā-saptasu catvāra: skandhā: | caturthī- etānākārān sthāpayitvā | yaccaitad gatyādibhedabhinnaṃ traidhātukamuktam, veditavyā:- catasro yonayastatra sattvānāmaṇḍajādaya: ||8|| aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoni: | yonirnāma jāti: | yuvantyasyāṃ sattvā miśrībhavanti prasavasāmyāditi yoni: | aṇḍajā yoni: katamā ? ye sattvā aṇḍebhyo jāyante | tadyathā-haṃsakroñcacakra- vākamayūraśukaśārikādaya: | jarāyujā yoni: katamā ? ye sattvā jarāyorjāyante | tadyathā-hastyaśvagomahi- ṡakharavarāhādaya: | saṃsvedajā yoni: katamā ? ye sattvā bhūtasaṃsvedājjāyante | tadyathā-krmikīṭa- pataṅgamaśakādaya: | ------------------- svabhūmikayā trṡṇayā satrṡṇam | krtsnameva santānagataṃ deśitamiti | na punarbījaṃ bījasya kṡetrabhāvena vyavasthāpayāmbabhūva bhagavān | nahi loke bījaṃ kṡetrabhāvena vyavasthāpyate | ye ca dharmā iti vistara: | ye ca dharmā vijñānasya sahavarttino rūpādaya:, ta eva kṡetrabhāvena sādhutarā bhavanti | sahavartti hi bījasya kṡetraṃ loke drśyate | vijñānaṃ tu vijñānena saha na varttate, yugapad abhāvāt | atītānāgatāstarhi rūpādayo na vijñānasthitaya: prāpnuvanti ? te'pyatītānāgatā yathā svamatīnāgatānāṃ vijñānānāṃ sthitayo bhavanti | tasmāt svabhūmau sarva eva sāsravā rūpādayo vijñānasthitayo bhavantītyavagantavyam | prathamā koṭiriti vistara: | saptasu yadvijñānamiti | pañcaskandhasvabhāvatvāt saptānāṃ vijñānasthitīnām | tatra vijñānaṃ saṃgrhītaṃ na catasrṡu, vijñānasya tatrāgrahaṇāt | vijñānavarjyā: skandhā iti | apāyādiṡvapi vijñānaṃ na catasrṡu saṃgrhītam, na saptasvapāyādiṡu, vijñāna- paribhedenāgrahaṇāt | saptasu catvāra: skandhā iti | saptasu vijñānasthitiṡu ye vijñānavarjyāścatvāra: skandhā uktā:, te catasrṡvapi vijñānasthitiṡu saṃgrhītā ityubhayatrāpi saṃgrhītā iti trtīyā koṭi: | caturthyetānākārān sthāpayitveti | apāyeṡu caturthe dhyāne bhavāgre ca yadvijñānamanāsravāśca dharmā: | @318 upapādukā yoni: katamā ? ye sattvā avikalā ahīnendriyā: sarvāṅga- pratyaṅgopetā: sakrdupajāyante | ata eva upapadāne sādhukāritvād `upapādukā:' ityucyante, tadyathā-devanārakāntarābhavikādaya: ||8|| atha kasyāṃ gatau kati yonaya: saṃvidyante ? ityāha- caturdhā naratiryañca:, manuṡyāścaturvidhā:-1. aṇḍajāstāvad, yathā kroñcīniryātau sailopaśailau sthavirau, mrgāramātuśca dvātriṃśat putrā:, pañcālarājasya ca pañca putraśatāni | 2. jarāyujā:, yathedānīm | 3. saṃsvedajā:, tadyathā māndhātrcārūpacārukapotamālinyāmra- pālyādaya: | 4. upapādukā: puna: prāthamakalpikā: | evaṃ tiryañco'pi caturvidhā:-trividhā drśyanta eva, upapādukāstu suparṇī- prabhrtaya: | nārakā upapādukā: | antarābhavadevāśca, sarve nārakā antarābhavikā: | devāścopapadukā eva | ------------------- yaccaitad gatyādibhedabhinnamiti | ādiśabdena bhājanāntarābhavabhūmyādirgahyate | jarāyuryena mātu: kukṡau garbhe veṡṭitastiṡṭhati tasmājjātā jarāyujā: | bhūtasaṃsvedajā iti | bhūtānāṃ prthivyādīnāṃ saṃsvedād dravyalakṡaṇājjātā bhūtasaṃsvedajā: | avikalā: cakṡurindriyādyavaikalyāt | ahīnendriyā: kāṇavibhrāntāderabhāvāt | sarvāṅgairupetāhastapādādibhi: | sarvaiśca pratyaṅgairaṅgulyādibhirupetā: sakrdupajāyante, na kalalādyā- nupūrvyā aṇḍajādivat | upapādane upapattau sādhukāritvāt | śuklaśoṇitādyanupādānena sakrdupajātatvāt upapādukā ityucyante || krauñcīnirjātāviti vistara: | bhinnayānapātrau kila vaṇijau samudratīre krauñcīṃ samabhigatau, tatau nirjātau śailopaśailau sthavirāviti | pañcālarājasyeti | tasya mahādevyā: pañcāṇḍaśatāni jātāni | tena rājñā mañjūṡāyāṃ prakṡipya gaṅgāyāmavavāhitāni | licchavirājena sānta: pureṇa snāyatā sā mañjūṡohyamānā drṡṭā, udghāṭitā ca | tasyāṃ pañcaśatāni dārakāṇāṃ drṡṭāni, grhītāni ceti | māndhātrprabhrtaya: saṃsvedajā: | katham ? upoṡadhasya kila rājño mūrdhni piṭako jāta:, tasya vrddheranvayāt paripākānvayāt paribhedānvayād dārako jāta:, so'yaṃ māndhāteti saṃsvedajo bhavati | rājña: khalvapi māndhāturjānūpari piṭakau jātau, tayorvrddheranvayāt pūrvavad yāvaddārakau jātau, tāvimau cārūpacārau | brahmadattasya kila rājña urasi piṭako jāta: | tasya vrddheranvayāt pūrvavad yāvaddārikā jātā seyaṃ kapotamālinīti | āmrapālyapi kadalīstambhājjāteti śrūyate | prāthamakalpikā iti | "prāgāsan rūpivat sattvā:" (abhi^ 3.97) iti vacanāt | suparṇī, garuḍa: | pretānāṃ jarāyujatvasiddhyarthamucyate | @319 pretā api jarāyujā: ||9|| apiśabdādapyupapādukā iti | āyuṡmate mahāmaudgalyāyanāya pretī nivedayate- "pañca putrānahaṃ rātrau divā pañca tathā parān | bhakṡayāmi janitvā tān nāsti trptistathāpi me ||" katamā yoni: sarvasādhvī ? upapādukā | atha kimartha caramabhaviko bodhisattva: prāptopapattivaśitve'pi jarāyujāṃ yoniṃ bhajate ? evaṃ hi kriyamāṇe mahāntamarthaṃ paśyati-`jñātisambandhena mahata: śākyavaṃśasya dharme'vataraṇārthaṃ cakravarttivaṃśyo'yam' iti cānyeṡāṃ bahumānādarāvarjanārtham, `manuṡyabhūtā api caināṃ siddhiṃ gacchanti' iti vineyānāmutsāhārtham | itarathā hyaprajñāyamānakulagotra: ko'pyayaṃ māyāpuruṡa:-ityevaṃ parikalpayeyu:, deva: piśāca iti vā | yathā'nyatīrthyā apabhāṡante-"kalpaśatasyātyayādevaṃvidho māyāvī loke prādurbhūya māyayā lokaṃ bhakṡayati" ( ) iti | apare tvāhu:-`śarīradhātūnāmavasthāpanārthaṃ yeṡu manuṡyā anye ca prajāṃ vidhāya sahasraśa: svargaṃ ca prāptā apavargaṃ ceti upapādukānāṃ hi sattvānāṃ bāhyajīvābhāvānmrtānāṃ kāyo nāvatiṡṭhate, niśānta iva tailapradyoto'ntardhīyate' | ādhiṡṭhānikīmrddhiṃ bhagavata icchatāṃ na yukta eṡa parihāra: || praśnāt praśnāntaramutpadyate- ------------------- āyuṡmata iti vistara: | kathaṃ gamyate jarāyujatvasiddhyarthamiti ? rātrau pañca tān janitveti vacanāt | nanu ca sutarāmupapādukaitvasiddhyarthamiti gamyate, "pañca rātrau, divā pañca tathā'parān...nāsti trptistathāpi me" iti vacanāt ? jarāyujairhi bhakṡitaistrptirbhavet | jarāyujasiddhyarthameva, nopapādukasiddhyartham | rātrau pañcānāṃ sakrjjanma divā cāpareṡāṃ pañcānāṃ sakrjjanma na virudhyate; tāvatkālena tadātmabhāvaparipūrita: | krameṇāpi ca rātrau pañcānāṃ divā pareṡāṃ pañcānāṃ janma na virudhyate; sattvajāti: sā tādrśī, karmaṇāṃ cācintyo vipāka iti | abhipravrddhajighāṃsādoṡatvāttu nāpi trptirastīti | prāptopapattivaśitve'pīti | anena jarāyujopapattau karmabalātkārāyogaṃ darśayati | yathānyatīrthyā apabhāṡanta iti | anyatīrthyā maskariprabhrtaya: | yathoktaṃ nirgranthaśāstre-"rddhiṃ bhadanta ko darśayati, māyāvī gautama:" iti | tathā bhagavantamevoddiśyānyatroktam-kalpaśata- syātyayādevaṃvidho loke māyāvī prādubhūrya māyayā lokaṃ bhakṡayatīti | upajīvatītyartha: | bāhyabījābhāvāditi | bāhyasya śukraśoṇitakardamādera bhāvādityartha: | ādhiṡṭhāni- kīmiti | yadadhitiṡṭhati idamevaṃ bhavatviti tadadhiṡṭhānam, tatprayojanamasyā:, tatra vā bhavā rddhirādhiṡṭhānikī | tāmicchatāṃ bauddhānāṃ na yukta eṡa parihāra iti | katama: ? ya ukta:- śarīradhātūnāmavasthāpanārthamiti | @320 yadyupapādukānāṃ kāyanidhanaṃ na prajñāyate, kathamuktaṃ sūtre-"upapāduka: suparṇī upapādukaṃ nāgamuddharati bhakṡārtham" iti ? noktaṃ bhakṡayatīti, api tūddharati bhakṡārthamajñatvādityadoṡa: | bhakṡayati vā yāvanna mrto bhavati, na punarmrtasyāsya trpyatīti || katamā yoni: sarvabahvī ? upapādukaiva | sā hi dve gatī-tisrṇāṃ ca pradeśa:, sarve cāntarābhavikā iti ||9|| ko'yamantarābhavo nāma ? mrtyūpapattibhavayorantarā bhavatīha ya: | maraṇabhavasyopapattibhavasya cāntarā ya ātmabhāvo'bhinirvarttate deśāntaropa- pattisamprāptaye so'ntarābhava ityucyate; gatyorantarālatvāt | kathamayaṃ jātaśca nāma na copapanno bhavati ? gamyadeśānupetatvānnopapanno'ntarābhava: ||10|| upapattigato hi `upapanna:' ityucyate; padergatyarthatvāt | na cāyaṃ gamyadeśamupagato- 'ntarābhava:, tasmānnopapanna: ||10|| ka: punarasau deśo gantavya: ? yatrākṡiptasya vipākasyābhivyakti:, samāptiśca | ------------------- praśnāt praśnāntaramutpadyata iti | atha kimarthaṃ caramabhaviko bodhisatva iti praśna ukto vistareṇa | tatra coktam-śarīradhātūnāmavasthāpanārthamiti vistara:-kāyanidhanaṃ kāyanāśa: | upapāduka: suparṇī upapādukaṃ nāgamiti viśeṡaṇadvayaṃ kimartham, kimanupapādukā api suparṇino nāgāśca santi ? santītyāhu: | caturvidhā hi garuḍā nāgāśca, aṇḍajādibhedāt; teṡāmupapādukā uttamā:, saṃsvedajā upottamā:, jarāyujā madhyā:, aṇḍajā jaghanyā: | tatropapāduka: suparṇī sarvānupapādukādīnuddharati bhakṡārtham, saṃsvedajastrīn saṃsvedajādīn, jarāyujo dvau jarāyujāṇḍajau, aṇḍajo'ṇḍajameveti varṇayanti | yāvanna mrta iti | yadā jīvati tadā tanmāṃsādi nāntardhīyata iti nidarśitaṃ bhavati | na punarmrtasyāsya trpyatīti | na punarmrtenānena trpyatītyartha: | "trpipūrau vibhāṡā" ( ) iti vibhāṡā ṡaṡṭhīṡyate | tasya mrtasyākāśasyeva bhakṡitasya māṃsapiṇḍānta- rdhānānna trpyatītyavagantavyam | sā hi dve gatī iti | narakagati:, devagatiśca | tisrṇāṃ ca pradeśa iti | tiryakpretamanuṡya- gatyantarālatvāt ||9|| gatyorantarālatvāt | nanu cāvyākrtaiva gatiriṡyate, upapattibhavaścaikāntena kliṡṭa:, maraṇabhavo'pi kadācit kuśala: kliṡṭo vā bhavati na gati:, kathaṃ tayorgatiśabdamadhyāropya gatyantarālatvādityucyate ? naiṡa doṡa:; maraṇopapattibhavayoranivrtāvyākrtānāṃ nikāyasabhāga- jīvitendriyajātyādīnāṃ gatisvabhāvānāṃ tatkāle vidyamānatvāt | kāmarūpadhātvośca kāyendriya- syāpyavaśyambhāvāt | na copapattivanmaraṇabhavo'vaśyaṃ kliṡṭo nāpyavaśyaṃ kuśala: | tasmātteṡu gatiśabdamāropya gatyantarālatvādityuktam | padergatyarthatvāditi | "pada gatau" (mā^ dhā 4.60) iti paṭhyate, tenopapannaśabdasyopagatārthaṃ darśayati | @321 vicchinna evopapattibhavo maraṇabhavāt sambhavatīti nikāyāntarīyā: | tadetanneṡyate | kiṃ kāraṇam ? yuktitaśca, āgamataśca ||10|| tatra tāvat yuktaṃ niśrityocyate- vrīhisantānasādharmyādavicchinnabhavodbhava: | santānavarttināṃ hi dharmāṇāmavicchedena deśāntareṡu prādurbhāvo drṡṭa:, tadyathā vrīhi- santānasya | tasmādasyāpi sattvasantānasyāvicchedena deśāntareṡu prādurbhāvo bhaviṡṇu: | vicchinno'pi drṡṭa: prādurbhāva:, tadyathā-ādarśādiṡu bimbāt pratibimbam | evaṃ maraṇabhavādupapattibhavasya syāt | pratibimbamasiddhatvādasāmyāccānidarśanam ||11|| pratibimbaṃ nāmānyadevotpadyate dharmāntaramityasiddhametat | ------------------- "nopapanno'ntarābhava:" | kiṃ tarhi ? upapadyamāna iti | abhivyakti: samāptiśceti | ākṡepakeṇa karmaṇā nikāyasabhāgasyābhivyakti:, paripūrakai: parisamāpti:; sarvasmin janmani karmadvayasya vyāpārāt, "ekaṃ janmākṡipatyekamanekaṃ paripūrakam" (abhi^ 4.95) iti vacanāt | atha vā-yatra deśe ākṡiptasya karmaṇā nāmarūpasya vipākasya prādurbhāvo'bhivyakti:, ṡaḍāyatanapūritaśca samāpti:, sa deśo'vagantavya: ||10|| "vrīhisantānasādharmyāt" iti vistara: | saṃbadhnaṃ^stāna: santāna:, vrīhe: santāno vrīhisantāna: | tena sādharmyādavicchinnasya bhavasyodbhavo bhavati | yato'paiti, yatra cotpadyate, tadantarālasantānavarttirūpapūrvakamupapattibhavarūpam; svopādānarūpasantānarūpasvabhāvatvāt, vrīhisantānapaścāttararūpavat | santānavarttināṃ hi dharmāṇāmavicchedena deśāntarotpatyā deśāntareṡu prādurbhāvo drṡṭa: | tadyathā-vrīhisantānasya | vrīhintānapaścāttararūpaṃ hi yato deśāntarādapaiti, yatra ca deśāntara utpadyate, tadantarālasantānavarttirūpapūrvakamutpadyate | kṡaṇikavādināṃ hyayamasmākaṃ siddhānta:- yadā grāmād grāmāntaraṃ nīyate vrīhi:, na sa vrīhi: pūrvatra grāme nirudhya tadgrāmāntarāle- 'nutpadyamāno'nekayojanāntarite'pi grāmāntara utpadyate | kiṃ tarhi ? nirantarākāśadeśotpāda- nirodhakrameṇotpadyate grāmāntare | tacca svopādānarūpasantānarūpasvabhāvam | tathopapattibhavarūpa- mapyutpadyata iti | atrā cāryagaṇamati: saha śiṡyeṇācārya vasumitreṇa svanikāyānurāgabhāvitamati- rvyākhyānavyāpāramapāsya pratyavasthānapara eva varttate | vayamiha śāstrārthavivaraṇaṃ pratyādriyāmahe, na taddūṡaṇam; ni:sāratvāt, bahuvaktavyabhayācca | bhaviṡṇurbhavanaśīla: | vicchinno'pīti vistara: | ādarśādiṡu bimbāt pratibimbamiti | ādarśodakādiṡu bimbāt mukhāt pratibimbaṃ mukhacchāyārūpaṃ vicchinnamutpadyamānaṃ drṡṭamityanenānaikāntikatā- mudgrāhayati | pratisādhanaṃ vā karoti-`yato'paiti, yatra cotpadyate, na tadantarālasantānavartti- rūpapūrvakamanupapattibhavarūpam; svopādānarūpasantānarūpasvabhāvatvāt, pratibimbarūpavat' iti | pratibimbaṃ nāmānyadevotpadyate dharmāntaramityasiddhametaditi | bimbasāmarthyādeva tatrā- @322 siddhāvapi ca satyāmasāmyādanidarśanaṃ bhavati ||11|| kathaṃ tāvadasiddham ? sahaikatra dvayābhāvāt, tatraiva hi deśe ādarśarūpaṃ drśyate pratibimbakaṃ ca | na caikatra deśe rūpadvayasyāsti sahabhāva:; āśrayabhūtabhedāt | tathā digbhedavyavasthitairekasmin vāpyambudeśe svābhimukhadeśasthitānāṃ rūpāṇāma- nyo'nyaṃ pratibimbakamupalabhyate, na tvekatra rūpe dvayo: paśyato: sahadarśanaṃ na bhavatīti na tatra rūpāntaropapattiryuktā | ------------------- darśādiṡu pratibimbākāraṃ bhrāntaṃ vijñānamutpadyata ityā cāryasyābhiprāya: | na tatra pratibimbaṃ nāma kiñcidasti ityanena dharmyasiddhirnāma drṡṭāntadoṡaṃ darśayati | tasmānnānaikāntikatāsti | na caitat pratisādhanaṃ sādhviti | siddhāvapi ca satyām asāmyādanidarśanamiti | pratibimbasya dravyasattvena siddhāvapi satyāmasāmyād dārṡṭāntikena na nirdarśanamanudāharaṇaṃ pratibimbakamiti ||11|| kathaṃ tāvadasiddhamiti | tāvacchabda: krame | asiddhatāyuktiṃ tāvat darśayannāha-"sahaikatra dvayābhāvāt" iti vistara: | tatraiva hi ādarśadeśe ādarśarūpaṃ drśyate pārśvasthitena, na pratibimbakam | pratibimbakaṃ ca tatraiva drśyate'bhimukhāvasthitena, nādarśarūpam | na caikatra deśe upādāya rūpadvayasyāsti sahabhāva: | kiṃ kāraṇam ? āśrayabhūtabhedāt | āśrayabhūtāni hi tayorbhinnānīti | nāstyādarśarūpāśraya- bhūtairavaṡṭabdhe deśe pratibimbakarūpāśrayabhūtānāṃ tatrāvakāśa: | ato nopādāyarūpadvayasyāsti sambhava: | tadevaṃ yugapadvijñānadvayasyābhāvāt, upādāyarūpadvayasya caikatra sahabhāvābhāvāt, na tat kiñcidastīti darśayati | yatraiva hi deśe ādarśarūpaṃ drśyata iti bimbakaṃ ca tatraiva, na tvanyatra | ko doṡa: ? ityāha-na caikatra rūpadvayasyāsti sahabhāva iti pūrvavad vācyam | athavā sahaikatra dvayābhāvādityasya sūtrasyāyamartha:-ekatra rūpe puruṡadvayasya paśyata evābhāvāt | sahadarśanasya pratibimbamasiddhamiti vākyādhyāhāra: | katham ? ityāha-digbhedavya- vasthitai: puruṡairekairuttaradigvyavasthitai:, itarairdakṡiṇadigvyavasthitai: | ekasmin vāpyambudeśe ekasmiṃstaṭākajaladeśe, svābhimukhadeśasthitānāṃ rūpāṇām | dakṡiṇataṭordhvasthitāni rūpāṇyu- ttaradigvyavasthitapuruṡasyābhimukhasthāni, uttarataṭordhvasthitānyapi rūpāṇi dakṡiṇadigvya- vasthitapuruṡasyābhimukhasthāni, teṡāmubhayeṡām | kim ? pratibimbakamanyonyamupalabhyate | uttaradigvyavasthitairdakṡiṇataṭādha: pratibimbakamupalabhyate, dakṡiṇadigvyavasthitairapyuttarataṭādha: pratibimbakamupalabhyate | evamanyonyamupalabhyate, na tūbhayaṃ yugapadupalabhyata iti vākyārtha: | na hi svataṭādha: pratibimbakamekataṭasthai: samantato'pi vāpījalaṃ paśyadbhirupalabhyate | tata: kimiti ced ? ata āha-na tvekatra rūpe ghaṭe paṭe vā dvayo: paśyato: puruṡayo: sahadarśanaṃ na bhavati | bhavatyevetyartha: | iha tu na bhavati sahadarśanamityato na tatra rūpāntarotpattiryukteti | @323 chāyātapayośca dvayo: sahaikatrabhāvo na drṡṭa: | upalabhyate ca chāyāstha ādarśe sūryasya pratibimbakamiti na yukto'sya tatra prādurbhāva: | atha vā-sahaikatra dvayābhāvāt iti | katamasya dvayasya ? ādarśatalasya, indupratibimbakasya ca | anyatraiva hi deśe ādarśatalaṃ bhavati, anyatraivāntargataṃ candrapratibimbakaṃ drśyate, kūpa ivodakam | tacca tatropapadyamānaṃ nānyatropalabhyate | ato nāstyeva tat kiñcit | sāmagryāstu sa tasyā: prabhāvo yat tathā darśanaṃ bhavati | acintyo hi dharmāṇāṃ śaktibheda: | evaṃ tāvadasiddhatvāt | kathamasāmyādanidarśanaṃ bhavati ? asantānād, nahi bimbasya pratibimbakaṃ santānabhūtam; ādarśasantānasambaddhatvāt, saha- bhāvācca | tadevaṃ yathā maraṇabhavasyopapattibhava: santānabhūta:, naivaṃ bimbasya prati- bimbakam | santānaṃ ca pratyavicchedena deśāntareṡu prādurbhāva udāhrta:, nāsantānam- ityasāmyaṃ drṡṭāntasya, pratibimbasya ca | ------------------- athavā asyāyamartha:-chāyātapayośca dvayo: sahaikatra bhāvo na drṡṭo loke | yatra chāyā bhavati maṇḍape'nyatra vā, na tatrātapa:; yatra vātapo bhavatyabhyavakāśe, na tatra chāyā | upalabhyate ca chāyāstha ādarśe sūryasya pratibimbakamiti | katham ? taṭāke sūryapratibimbakamutpadyate, tattaṭākataṭasthe ca chāyāvati maṇḍape ādarśa: sthāpyate | tatrādarśake taṭākasthasya sūryapratibimba- kasyāparaṃ pratibimbakamutpadyate, taṭāke ca yat sūryapratibimbakaṃ tat sūryasamutthamitya- vaśyamātapasvabhāvamityabhyupagantavyam | yaccāparamādarśe pratibimbakaṃ tadātapasvabhāvaprati- bimbakasamutthamityetadapyavaśyaṃ ātapasvabhāvamabhyupagantavyam | evaṃ sati chāyātapayo: sahasvabhāva: syāt | na cānyatra loke chāyātapayo: sahabhāva iti | na yukto'sya pratibimbakasya tatra prādurbhāva: | kūpa ivodakamiti | yathā kūpe dūrāntargatamudakaṃ drśyate, tathā candrapratibimba- kamapyatraivāntargataṃ drśyate | na cādarśastāvat vastuphalo'sti | tacca tatrotpadyamānam, tacca pratibimbakamādarśa evotpadyamānam | nānyatrādhastādupalabhyate | upalabhyate ca, ato nāstyeva tat kiñcit | sāmagryāstu | bimbādarśādilakṡaṇāyā: | sa tasyā: prabhāvo yattathā darśanaṃ bhavati | acintyo hi dharmāṇāṃ śaktibheda: | ayaso'skāntābhigamanadarśanānna kāṡṭhādīnām; yathā candrakāntāccandrodaye'sambhavaprakṡaraṇadarśanam, nāṅgārādīnāmityevamādi vaktavyam | ādarśasantānasambaddhatvāditi | na bimbasantānabhūtaṃ pratibimbamādarśasambandhatvādā- darśarūpavat | sahabhāvācca | bimbasamānakālarūpāntaravat | tadevaṃ yathā maraṇabhavasyopapattibhava: santānabhūto naivaṃ bimbasya pratibimbakamiti | sādhanānanvita: pratibimbakadrṡṭānta: | vrīhisantāna- paścāttararūpadrṡṭāntastu svasantānapūrvarūpasantānabhūta iti | tasmādasāmyaṃ drṡṭāntasya pratibimbasya ceti | @324 dvayodayāt | dvābhyāṃ hi kāraṇābhyāṃ pratibimbasyodayo bhavati-bimbācca, ādarśācceti | yat pradhānaṃ kāraṇaṃ tadāśrityotpadyate | na caivamupapattibhavasyāpi dvābhyāṃ kāraṇābhyāṃ sambhava:-maraṇabhavāccānyataśca pradhānabhūtād | ityato'pyayamasamāno drṡṭānta: | na ca yuktamuktam-bāhyameva cetanaṃ śukraśoṇitaṃ pradhānakāraṇamiti | yatra cāndhakāṇa eva prādurbhāva upapādukānāṃ tatra kiṃ parikalpyate ! evaṃ tāvadyuktito neṡyate | na maraṇabhavādvicchinna upapattibhavaprādurbhāva: | tasmādastyevāntarābhava: || kaṇṭhokteścāsti, sūtra uktam-"sapta bhavā: | narakabhava:, tiryagbhava:, pretabhava:, devabhava:, manuṡyabhava:, karmabhava:, antarābhava:" iti | naitat sūtraṃ tairāmnāyate ? itastarhi- gandharvāt, "trayāṇāṃ sthānānāṃ sammukhībhāvāt mātu: kukṡau garbhasyāvakrāntirbhavati | mātā kalyā'pi bhavati, rtumatī ca | mātāpiṃtarau raktau sannipatitau ca | gandharvaśca pratyupasthito bhavati" ( ) iti | antarābhavaṃ hitvā ko'nyo gandharva: ! ------------------- "dvayodayāt" iti vistara: | dvayenodayo dvayodaya:, tasmād bimbāccādarśāccetyartha: | yat pradhānaṃ kāraṇamādarśādi tadāśrityotpadyate pratibimbam | ādarśādi hi pratibimbasya pradhānaṃ kāraṇam; tadanuvidhānāt | tad yathā yadyasistiryagavasthito bhavati pratibimbamapi tiryagāyataṃ ca drśyate | yadyūrdhvamavasthito bhavati pratibimbamapi tathaiva drśyate | na caivamupapattibhavasyāpi dvābhyāṃ kāraṇābhyāṃ sambhavo maraṇabhavāccānyataśca pradhānabhūtādādārśasthānīyāt | bāhyaṃ śukraśoṇitaṃ pradhānakāraṇamiti cet, na; acetanatvāt | upapādukānāṃ ca tadabhāvādato'pyayamasamāno drṡṭānta: | kimanena darśitaṃ bhavati ? utkālitaviśeṡaṇe hetāvayamatulyo drṡṭānta iti | kathamiti ? yato'paiti yatra cotpadyate tadantarālasantānavarttirūpapūrvakamupapattibhavarūpam; advayotpannasvo- pādānarūpasantānarūpasvabhāvatvāt, vrīhisantānapaścāttararūpavaditi | tadevaṃ sati nāsya sādhana- syānekāntikā na śakyamudgrāhayitum, nāpi pratisādhanaṃ kartumityuktaṃ bhavati | āgamenāntarābhavasyāstitvaṃ sādhayannāha-"kaṇṭhokteścāsti" iti | svaśabdābhidhānā- dityartha: | naitat sūtraṃ tairāmnāyata iti | tairnikāyantarīyai: | kasmānnāmnāyate ? tadāgameṡvabhāvāt | nikāyantarāgamaprasiddhaṃ kimiti na pramāṇaṃ kriyate ? mūlasaṅgītibhraṃśena samāropitasūtrā- śaṅkitatvāt | trayāṇāṃ sthānānāmiti | trayāṇāṃ hetūnāṃ mātā kalyā mātā nīrogā, rtumatī rajasvalā, @325 etadapi naiva tairāmnāyate | kathaṃ tarhi "skandhabhedaśca pratyupasthito bhavati" ( ) iti ? yadyevam ? āśvalāyanasūtraṃ kathaṃ nīyate-"jānanti bhavanto yo'sau gandharva: pratyupasthita:, kṡatriyo vā'sau brāhmaṇo vā vaiśyo vā śūdro vā | yadi vā pūrvasyā diśa āgata:, yadi vā dakṡiṇasyā:, paścimāyā:, uttarasyā:" ( ) iti | na hi skandhabhedasyāgamanaṃ yujyate ? athaitadapi na paṭhyate | itastarhi- pañcokte:, "pañcānāgāmina:" ityuktaṃ bhagavatā | antarāparinirvāyī, upapadyaparinirvāyī, anabhisaṃskāraparinirvāyī, sābhisaṃskāraparinirvāyī, ūrdhvaṃsrotāśceti | asatyantarābhave kathamantarāparinirvāyī nāma syāt ! antarā nāma devā: santītyeke | upapadyādayo'pi hi nāma devā evaṃ sati prasajyante | tasmānneyaṃ kalpanā sādhvī || itaśca- gatisūtrata: ||12|| "sapta satpuruṡagataya:" ( ) ityatra sūtre antarāparinirvāyiṇastraya uktā: kāla-deśaprakarṡabhedena | tadyathā-parītta: śakalikāgnirabhinivarttamāna eva nirvāyādevaṃ ------------------- tadetadubhayaṃ prathamaṃ sthānaṃ bhavati | raktau sannipatitāviti | maithunadharmaṃ kurvantau, idaṃ dvitīyaṃ sthānam | gandharvaśca pratyupasthita iti trtīyam | skandhabhedaśca pratyupasthita iti maraṇabhava: | pañcānāgāmina: sapta satpuruṡagataya: pudgalanirdeśakośasthāne vakṡyante | upapadyādayo'pīti | upapadyā nāma te devā ityevamādaya: samprasajyante | sapta satpuruṡagataya iti | eta eva pañcāntarāparinirvāyiṇaṃ tridhā bhittvā sapta bhavanti | tenāha-antarāparinirvāyiṇastraya uktā: | kāladeśaprakarṡabhedeneti | kālaprakarṡabhedena, deśaprakarṡa- bhedena ca yathāyogam | sūtraṃ cātra paṭhyate-"śrāvastyāṃ nidānam | tatra bhagavān bhikṡūnāmantrayate sma | sapta vo'haṃ bhikṡava: satpuruṡagatīrdeśayiṡyāmyanupādāya ca parinirvāṇam, tacchrṇuta, sādhu ca suṡṭhu ca manasikuruta, bhāṡiṡye | sapta satpuruṡagataya: | katamā ? iha bhikṡurevaṃ pratipanno bhavati-no ca syāṃ no ca me syāt na bhaviṡyāmi na me bhaviṡyati yadasti yad bhūtaṃ tat prajāhāmītyupekṡāṃ pratilabhate | sa bhave'sminna rajyate, sa bhave'sminna sajyate | "athottaraṃ padaṃ śāntaṃ prajñayā pratividhyati | taccānena padaṃ kāyena sākṡātkrtaṃ bhavati | evaṃ pratipannasya bhikṡo: kā gati: syāt, kvopapatti: ko'bhisamparāya iti syu: praṡṭāra: | tad @326 prathama: | tadyathā'yasprapāṭikā utpatantyeva nirvāyādevaṃ dvitīya: | tadyathā'ya:prapāṭikā utplutya prthivyāmapatitvaiva nirvāyādevaṃ trtīya: | na caivamantarā nāma devāstriprakārā: kāla-deśa-prakarṡabhinnā: santīti kalpanaiveyaṃ kevalā | ------------------- yathā bhikṡava: parīttaśakalikāgnirabhinivartamāna eva nirvāyāt, evameva tasya tāvanmānā- vaśeṡamaprahīṇaṃ bhavatyaparijñātam | tasya tāvanmānāvaśeṡasyāprahāṇādaparijñānāt pañcānāmavara- bhāgīyānāṃ saṃyojanānāṃ prahāṇādantarāparinirvāyī bhavati | iyaṃ prathamā satpuruṡagatirākhyātā | "punaparaṃ bhikṡurevaṃ pratipanno bhavati-no ca syāmiti pūrvavat yāvat syu: praṡṭāra iti | tad yathā'yoguḍ+ānāṃ vā ayasphālānāṃ vā pradīptāgnisaṃprataptānāmayoghanena hanyamānā- nāma yasprapāṭikā utpatantyeva nirvāyāt | evameva tasya pūrvavat yāvat pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādantarāparinirvāyī bhavati | iyaṃ dvitīyā satpuruṡagati: | "punaraparaṃ bhikṡurevaṃ pratipanno bhavati-pūrvavad yāvadaya sprapāṭikā utplutyāpatitvaiva prthivyāṃ nirvāyāt | evameva tasya pūrvavad yāvadantarāparinirvāyī bhavati | iyaṃ trtīyā satpuruṡagati: | "punaraparaṃ bhikṡurevaṃ pratipanno bhavatīti pūrvavad yāvad ayasprapāṭikā utplutya patitamātraiva prthivyāṃ nirvāyāt | evameva tasya pūrvavad yāvat pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādupapadyaparinirvāyī bhavati | iyaṃ caturthī satpuruṡagati: | "punaraparaṃ bhikṡurevaṃ pratipanna iti pūrvavad yāvadayasprapāṭikā utplutya parītte trṇakāṡṭhe nipatet, sā tatra dhūmāpi kuryādarcirapi sañcanayet | sā tatra dhūmamapi krtvā'rcirapi sañjanayya tadevaṃ parīttaṃ trṇakāṡṭhaṃ dagdhvā paryādāya nirupādānā nirvāyāt | evameva tasya pūrvavad yāvat pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanabhisaṃskāraparinirvāyī bhavati | iyaṃ pañcamī satpuruṡagati: | "punaraparaṃ bhikṡurevaṃ pratipanna iti pūrvavad yāvadayasprapāṭikā ullutya mahati vipule trṇakāṡṭhe nipatet, sā tatra dhūmamapi kuryādarcirapi sañjanayet | sā tatra dhūmamapi krtvā'rcirapi sañjanayya tadeva mahad vipulaṃ trṇakāṡṭhaṃ dagdhvā paryādāya nirupādānā parinirvāyāt | evameva tasya pūrvavad yāvat pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇāt sābhisaṃskāraparinirvāyī bhavati | iyaṃ ṡaṡṭhī satpuruṡagati: | "punaraparaṃ bhikṡurevaṃ pratipanna iti pūrvavad yāvadayasprapāṭikā utplutya mahati vipule trṇakāṡṭhe nipatet, sā tatra dhūmamapi kuryādarcirapi sañjanayet, sā tatra dhūmamapi krtvārcirapi sañjanayya tadeva mahad vipulaṃ trṇakāṡṭhaṃ dagdhvā grāmamapi dahed grāmapradeśamapi, nagaramapi nagarapradeśamapi, janapadamapi janapradeśamapi, kakṡamapi, dāvamapi, dvīpamapi, ṡaṇḍamapi dahet | grāmamapi dagdhvā yāvat ṡaṇḍamapi dagdhvā mārge hyāgamya udakāntaṃ vā'lpaharitakaṃ vā prthivīpradeśamāgamya paryādāya nirupādānā nirvāyāt | evameva tasya yāvat pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādūrdhvaṃstrotā bhavati | iyaṃ saptamī satpuruṡagatirākhyātā | "anupādāya parinirvāṇaṃ katamat ? iha bhikṡurevaṃ pratipanna iti pūrvavad yāvat syu: @327 anye punarāhu:-āyu: pramāṇāntare vā devasamīpāntare vā ya: kleśān prajahāti so'ntarāparinirvāyī | sa punardhātugato vā parinirvāti, saṃjñāgato vā, vitarkagato vā | tena trividho bhavatīti | prathamo vā nikāyasabhāgaparigrahaṃ krtvā parinirvāti, dvitīyo devasamrddhiṃ cānubhūya parinirvāti, trtīyo dharmasaṅgītimanupraviśya parinirvāti | upapadyaparinirvāyī puna: prakarṡayuktāṃ saṅgītimanupraviśya parinirvāti, bhūyasā vā āyurupahatya nopapannamātra eveti ta ete sarve'pi śakalikādidrṡṭāntairna sambadhyante; deśagativiśeṡābhāvāt | ārūpyeṡvapi cāntarāparinirvāyī paṭhyeta; āyu:pramāṇāntare parinirvāṇāt | na caivaṃ paṭhyate | ------------------- praṡṭāra iti | tasyaivampratipannasya bhikṡorna pūrvasyāṃ diśi gatiṃ vadāmi, na paścimāyāṃ nottarasyāṃ nordhvaṃ nādho nānuvidukṡu, nānyatra drṡṭa eva dharme niśchāyaṃ parinirvrttaṃ śītībhūtaṃ brahmībhūtamiti | idamucyate-anupādāya parinirvāṇam | `sapta vo'haṃ bhikṡava: satpuruṡagatīrdeśayiṡyāmi, anupādāya ca parinirvāṇam' iti yaduktam, idametat pratyuktam ( ) | anye punarāhuriti vistara: | āyuṡa: pramāṇaṃ tasyāntaraṃ tasmin āyu:pramāṇāntare- 'parisamāpta āyuṡītyartha: | devasamīpāntarevā devānāmantikaṃ devasamīpaṃ gatasyāntare ya: kleśān prajahāti so'ntarāparinirvāyī | sa punardhātugato vā parinirvāti | ya: kleśabījāvasthāyā- mupapannamātra asamudācārakleśa ityartha: | saṃjñāgato viṡayasaṃjñāsamudācārāvasthāyāṃ ya: parinirvāti | dhātugatācciratareṇāyaṃ parinirvāti | vitarkagato vā vitarkasamudācārāvasthāyāṃ ya: parinirvāti | ayamapi saṃjñāgatācciratareṇa parinirvāti | tena trividho bhavatyantarāparinirvāyī yathoktena drṡṭāntatrayeṇa | prathamo vā nikāyasabhāgaparigrahaṃ krtvā jātamātra ityartha: | yaṃ pratyeṡa parītta: śakalikāgniriti drṡṭānta: | dvitīyo devasamrddhi cānubhūya parinirvātīti | yaṃ pratyeṡa drṡṭānta:-tadyathā'yasprapāṭiketi | trtīyo dharmasaṅgītimanupraviśya dharmasāṅkathyamanupraviśya parinirvāti | yaṃ pratyeṡa drṡṭānta:-tadyathā'yasprapāṭikā utplutya prthivyāmapatitaiva parinirvāyāt | tadevaṃ vināpyantarābhāvena yathāntarāpanirvāyī bhavati, yathā ca tasya drṡṭāntatrayeṇa trividho bhedastathā sādhitaṃ nikāyāntarīyai: | tasmin sādhite idaṃ codyeta-yadi dharmasaṅgīti- manupraviśya ya: parinirvāti, so'ntarāparinirvāyīṡyate; kīdrśa upapadyarinirvāyī bhaviṡyati ? ityata āha-upapadyaparinirvāyī puna: prakarṡayuktāṃ saṅgītimanupraviśya parinirvātīti | prakarṡayogādutpattyartho bhavatītyabhiprāya: | saṅgītyanupraveśasāmānyānnaiṡa bhedo yujyata iti vacanāvakāśaṃ matvā punarāha-bhūyasā vāyurupahatyeti | āyuṡo bahu kṡayitvā parinirvātītyartha: | ta eta iti vistara: | ta ete sarve'pi dhātugatādayastraya: śakalikādibhirdrṡṭāntairna sambadhyante | kasmāt ? deśagativiśeṡā- bhāvāt | deśagaterviśeṡasyābhāvāt | na hyeṡāṃ deśagativiśeṡo'sti, tatraiva deśe parinirvāṇāt | sūtroktānāṃ trayāṇāṃ drṡṭāntānāṃ deśagativiśeṡo'stīti naibhirete sambadhyante | ārūpyeṡvapi @328 "dhyānaiścatasro daśikā ārūpyai: saptikātrayam | saṃjñayā ṡaṭkikāṃ krtvā vargo bhavati samudita: ||" ityetasyāyurdānagāthāyām | tasmādetadapi sarvaṃ kalpanāmātram | athaitānyapi sūtrāṇi tairnāmnāyante ? kimidānīṃ kurmo yacchāstā ca parinirvrta: ! yeṡāṃ tu tāvadayamāgama: pramāṇaṃ teṡāmāgamato'pi siddho'ntarābhava: || ------------------- ceti vistara: | yadi caivamupapadyaparinirvāyiṇa evāntarāparinirvāyitvena vyavasthāpyeran, ārūpyeṡvapi te tathaiva paṭhyeran; tatrāyu:pramāṇāntare parinirvāṇāt | na caivam ato naivaṃ satrārtha:-āyu:pramāṇāntare vetyādi | kathaṃ punargamyate-nārūpyeṡvantarāparinirvāyī paṭhyate ? ityāha-dhyānaiścatasro daśikā iti vistara: | dhyānaiścaturbhiścatasro daśikā: sūtrārthānām | prathamasya dhyānasyaikā daśikā yāvaccaturthasyaikā daśikā, tā: krtvā | ārūpyai: saptikātrayam, ākāśavijñānākiñcanyāyata- naistisra: saptikā:, tāsāṃ trayam; antarābhavābhāvādupapattisthānatrayābhāvena ca dvayābhāvāt, tat krtvā | naivasaṃjñānāsaṃjñāyatanena ṡaṭkikā | teṡāmeva trayāṇāmūrdhvaṃ srotasaścābhāvāt | tāṃ ca krtvā vargo bhavati samudita: | baddha ityartha: | katham ? 1. "iha bhikṡuryairākārairyailiṅgairyainimittairviviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānamupasampadya viharati | sa na haiva tānākārān tāni liṅgāni tāni nimittāni manasikaroti, api tu yattatropalabhate rūpagataṃ vā vedanāgataṃ vā saṃjñāgataṃ vā saṃskāragataṃ vā vijñānagataṃ vā, sa tān dharmān rogato manasikaroti gaṇḍata: śalyato'ghato'nityato du:khata: śūnyato'nātmato manasikaroti | sa tān dharmān rogato manasikrtya tebhyo dharmebhyaścittamudvejayatyuttrāsayati prativārayati | sa tebhyo dharmabhyaścitta- mudvejyottrāsya prativāryāmrte dhātāvupasaṃharati-etacchāntametat praṇītam, yaduta sarvopadhiprati- nisargastrṡṇākṡayo virāgo nirodho nirvāṇam" iti (1) | etadeva ca sūtramuktvā'yaṃ viśeṡa:-"tasyaivaṃ jānata evaṃ paśyata: kāmāsravāccittaṃ vimucyate, bhavāsravād, avidyāsravāccittaṃ vimucyate | vimuktasya vimukto'smīti jñānadarśanaṃ bhavati, kṡīṇā me jātiruṡitaṃ brahmacaryaṃ krtaṃ karaṇīyaṃ nāparamasmād bhavaṃ prajānāmīti (2) | etadeva ca sūtramuktvā "no tu vimucyate, api tu tena dharmacchandena tena dharmasnehena tenaiva dharmapremṇā tayaiva dharmābhiratyā antarāparinirvāyī bhavati (3) | na haivāntarāparinirvāyī bhavatyapi tūpapadyaparinirvāyī bhavati (4) | na haivopapadyaparinirvāyī bhavatyapi tvanabhisaṃskāra- parinirvāyī bhavati (5) | na haivānabhisaṃskāraparinirvāyī bhavati, api tu sābhisaṃskāra- parinirvāyī bhavati (6) | na haiva sābhisaṃskāraparinirvāyī bhavati, api tūrdhvasrotā bhavati (7) | na haivordhvasrotā bhavati, api tu tenaiva dharmacchandena pūrvavad yāvattayaiva dharmābhiratyā mahābrahmaṇāṃ devānāṃ sabhāgatāyāmupapadyate (8) | na haiva mahābrahmaṇāṃ devānāṃ sabhāgatāyāmupapadyate, api tu tenaiva dharmacchandena pūrvavad yāvattayaiva dharmābhiratyā brahmapurohitānāṃ devānāṃ @329 ------------------- sabhāgatāyāmupapadyate (9) | na haiva brahmapurohitānāṃ devānāṃ sabhāgatāyāmupapadyate, api tu tenaiva dharmacchandena pūrvavad yāvattayaiva dharmābhiratyā brahmakāyikānāṃ sabhāgatāyāmupapadyate (10) | 2. "iha bhikṡuryairākārairyailiṅgiryainimittairvitarka vicārāṇāṃ vyupaśamādadhyātma- samprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati | sa na haiva tānākārān tāni liṅgāni tāni nimittāni manasikaroti, api tu yattatropalabhate pūrvavad grantho yāvadvirāgo nirodho nirvāṇam" (1) | etadeva sūtramuktvā "tasyaivaṃ jānata evaṃ paśyata: kāmāsravāccittaṃ vimucyate bhavāsravādavidyāsravāt, pūrvavad yāvat krtaṃ karaṇīyaṃ nāparamasmād bhavaṃ prajānāmīti (2) | etadeva sūtramuktvā" no tu vimucyate, api tu tenaiva dharmacchandena pūrvavad yāvattayaiva dharmābhiratyā antarāparinirvāyī bhavati (3) | na haivāntarāparinirvāyī bhavatyapi tūpapadyanirvāyī bhavati (4) | na haivopapadyaparinirvāyī bhavatyapi tvanabhisaṃskāraparinirvāyī (5) | na haivānabhi- saṃskāraparinirvāyī bhavatyapi tu sābhisaṃskāraparinirvāyī bhavati (6) | na haiva sābhisaṃskāra- parinirvāyī bhavatyapi tūrdhvasrotā bhavati (7) | na haivordhvasrotā bhavatyapi tu tenaiva dharmacchandena pūrvavad yāvattayaiva dharmābhiratyābhāsvarāṇāṃ devānāṃ sabhāgatāyāmupapadyate (8) | na haivābhāsvarāṇāṃ devānāṃ sabhāgatāyāmupapadyate, api tu tenaiva dharmacchandena yāvattayaiva dharmābhiratyāpramāṇābhānāṃ devānāṃ sabhāgatāyāmupapadyate (9) | na haivāpramāṇābhānāṃ devānāṃ sabhāgatāyāmupapadyate, api tu tenaiva dharmacchandena pūrvavad yāvattayaivaṃ dharmābhiratyā parīttābhānāṃ devānāṃ sabhāgatāyāmupapadyate (10) | 3. "iha bhikṡuryairākārairyairliṅgaiyairnimittai: prativirāgādupekṡako viharati, smrta: samprajānan sukhaṃ ca kāyena pratisaṃvedayate | yattadāryā ācakṡate-upekṡaka: smrtimān sukhavihārī, trtīyaṃ dhyānamupasampadya viharatīti, sa na haiva tānākārāṃ^stāni liṅgāni tāni nimittāni manasikaroti pūrvavat sarvāṇi sūtrāṇi (1-7) | kevalaṃ tu nikāyasabhāgatāyāṃ viśeṡa:-na haivordhvasrotā bhavati, api tu tenaiva dharmacchandena pūrvavadyāvacchubhakrtsnānāṃ devānāṃ sabhāgatāyāmupapadyate (8) | na haiva śubhakrtsnānāṃ devānāṃ sabhāgatāyāmupapadyate, api tu tenaiva pūrvavadapramāṇaśubhānāṃ devānāṃ sabhāgatāyāmupapadyate (9) | na haivāpramāṇaśubhānāṃ devānāṃ sabhāgatāyāmupapadyate, api tu tenaiva pūrvavat parīttaśubhānāṃ sabhāgatāyāmupapadyate (10) | 4. "iha bhikṡuyairākārairyailiṅgairyairnimittai: sukhasya ca prahāṇāt du:khasya ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastaṅgamāt adu:khāsukhamupekṡāsmrtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati | sa na haiva tānākārāṃ^stāni liṅgāni vistareṇa sarvāṇi sūtrāṇi pūrvavad vaktavyāni (1-8) | devanikāyopapattayastu viśeṡyante-"yāvattayaiva dharmābhiratyā brhatphalānāṃ devānāṃ sabhāgatāyāmupapadyate (9) | na haiva pūrvavat puṇyaprasavānāṃ devānāṃ sabhāgatāyāmupapadyate | naiva pūrvavadanabhrakāṇāṃ devānāṃ sabhāgatayāmupapadyate (10) |" 1. "iha bhikṡuryairākārairyailiṅgairyainimittai: sarvaśo rūpasaṃjñānāṃ samatikramāt, pratigha- @330 yattarhi sūtra uktam-"atha ca punardūṡī māra: svaśarīreṇāvīcau mahānarake prapatita:" ( ) iti, tat kathamiti ? sa hi jīvanneva nārakībhirjvālābhi- ------------------- saṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārāt, anantamākāśamityākāśānantyāyatana- mupasampadya viharati | sa na haiva tānākārāniti pūrvavat, kevalaṃ tu rūpagatamiti na paṭhitavyam; tatra rūpābhāvāt, yāvannirodho nirvāṇamiti (1) | etadeva sūtramuktvāyaṃ viśeṡa:-"tasyaivaṃ jānata iti pūrvavad yāvannāparamasmādbhavaṃ prajānāmīti (2) | etadevoktvā-"no vimucyate, api tu tenaiva dharmacchandena yāvattayaiva dharmābhiratyopapadyaparinirvāyī bhavati (4) | na haivopapadyaparinirvāyī bhavati, tenaiva yāvadanabhi- saṃskāraparinirvāyī bhavati (5) | na haivānabhisaṃskāraparinirvāyī bhavati, sarvamuktvā yāvadūrdhvasrotā na bhavatyapi tu tenaiva pūrvavat, yāvattayaiva dharmābhiratyā ākāśānantyāyatanopagānāṃ devānāṃ sabhāgatāyāmupapadyate (6-7) | 2. "iha bhikṡuryairākārairyailiṅgairyairnimittai: sarvaśa ākāśānantyāyatanaṃ samatikramyānantaṃ vijñānamiti vijñānānantyāyatanamupasampadya viharati | sa na haiva tānākārānityā- kāśānantyāyatanavat sapta sūtrāṇi vaktavyāni | kevalaṃ tu vijñānānanantyāyatanopagānāṃ devānāṃ sabhāgatāyāmupapadyata iti viśeṡa: (1-7) | 3. "punaraparamiha bhikṡuyairākārairyailiṅgairyairnimittai: sarvaśo vijñānānantyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasampadya viharati, sa na haiva tānākārāniti pūrvavat saptasūtrāṇi (1-7) | 4. "punaparamiha bhikṡuryairiti yāvat sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñāna- saṃjñāyatanamupasampadya viharati" | pūrvavat sarvāṇi sūtrāṇi vaktavyānyūrdhvasrota: saṃjñaṃ tvekamapanīya (1-6) | tadevaṃ caturbhirdhyānairamrtadhātucittopasaṃhāracitta vimuktyantaropapadyānabhisaṃskārasābhisaṃ- skāraparinirvāṇordhvagamanatryupapattisthānopapattisva- bhāvāścatasra: sūtrārthadarśikā uktā: | tribhistvādyairārūpyairamrtadhātucittopasaṃhāracittavi- muktyupapadyānabhisaṃskārasābhi- saṃskāraparinirvāṇordhvagamanopapattisthānopapattisva- bhāvāstisra: sūtrārthasaptikā: | naivasaṃjñānāsaṃjñāyatanenordhvagamanaṃ parihāya ṡaṭkikā coktā: | ato yo'sāvantarāparinirvāyī nāsāvāyuṡpramāṇāntarāparinirvāyīti yujyate vaktum | ārūpyeṡvapi hyantarāmaraṇasambhava:; "kuruvarjyo'ntarāmrtyu:" (abhi^ ko^ 3.85) iti vacanāt | tasmāt āgamato'pi siddho'ntarābhava:, na kevalaṃ yuktita ityapi-śabda: | dūṡīmāra iti | krakucchandasya tathāgatasya viduraṃ nāma śrāvakaṃ dūṡī nāma mārastadānīṃ śirasi muṡṭinā'bhidhnan tenāṅgīkrtastallakṡaṇa eva ca svaśarīreṇaivāvīcau mahānarake prapatita iti | svaśarīreṇaiveti vacanānnāstyantarābhava ityabhiprāya: | sa hi jīvanneva nārakībhirjvālābhi- @331 rāliṅgitatvāt kālaṃ krtvā'ntarābhavenāvīciṃ prāpta ityayaṃ tatrābhiprāya: | atyudīrṇa- paripūrṇāni hi karmāṇi kāyasya nikṡepaṃ na pratīkṡante | ato'sya drṡṭadharmavedanīyaṃ karma pūrvaṃ vipakvam, paścādupapadyavedanīyamiti | idamidānīṃ kathaṃ nīyate-"pañcānantaryāṇi karmāṇi yāni krtvopacitya samanantaraṃ narakeṡūpapadyate" ( ) iti ? anyāṃ gatimagatvetyabhiprāya: | upapadyavedanī- yatvaṃ tatra karmaṇo dyotitam | atha yathārutaṃ kalpyate ? pañcaiva krtvā naikamiti etat prāpnoti, kriyānantaraṃ ca | na kālāntaraṃ jīvitvā ko vā'ntarābhavasyopapadyamānatvaṃ necchati | antarābhavenaiva hyasau maraṇāntaraṃ narakeṡūpapadyate; abhimukhatvāt | na tu brūma:- upapanno bhavatīti | iyaṃ tarhi gāthā kathaṃ nīyate- "upanītavayā jarātura: samprāpto hi yamāntikaṃ dvija ! vāso'pi hi nāsti te'ntarā pātheyaṃ ca na vidyate tava" || ( ) iti ? atrāpi manuṡyeṡvantarāvāso nāstītyabhiprāya: | atha vā'ntarābhave'pyasya vāso nāsti; upapattideśasamprāptigamanādhiṡṭhānāditi | ayamatrābhiprāya:, nāyamabhiprāya:- iti kuta etat ! tulya eṡa bhavato'pyanuyoga: | ------------------- riti | jīvannevāsau māro narakotthitābhiragnijvālābhirāliṅgitatvāt svaśarīrāvasthā- du:khotpatte: svaśarīreṇaiva prapatita ityukta:, na tu kālamakrtvā antarābhavāvasthāṃ narakopapatti- bhavāvasthāṃ ca gatavānityabhiprāya: | atyudīrṇaparipūrṇānīti | kṡetrāśayavikṡepayogādatyudīrṇāni, upacitatvāt paripūrṇāni | samanantaraṃ narakeṡūpapadyata iti | samanantaravacanānāstyantarābhava ityabhiprāya: | anyāṃ gatimagatveti | upapattyantarapratiṡedhaparametadvākyam, nānantarābhavapratiṡedhaparamityabhiprāya: | pañcevaiti | yadi yathārutaṃ kalpyate, pañcabhirevānantaryai: krtai:, na tvekena dvābhyāṃ vā narakagamanaṃ bhavatītyetat prāpnoti | pañceti rutāt kriyānantaraṃ cānantaryakriyānantaraṃ ca narakeṡūpapanna iti prāpnoti | yāni krtvopacitya samanantaraṃ narakeṡūpapadyata iti rutānna kālāntaraṃ jīvitvā ko vāntarābhavasyopapadyamānatvaṃ necchatīti | viprakrtāvasthavacanādupapattyabhimukho hyupapadyamāna: ityabhiprāya: | na tu brūma upapanno bhavatīti | na tūpapadyata ityetat padamupapannārthamiti brūma: | tasmādadoṡa eṡa: | upanītavayā iti | vistara:-mrtyusamīpamupanītaṃ vayo'nena so'yamupanītavayā: | dvijetyāmantraṇam | kaścid jīrṇo brāhmaṇa āmantrita: | vāso'pi hi nāsti te'ntareti | idamatra jñāpakam | antarābhavābhāva ityabhiprāya: | pātheyaṃ pathyodanaṃ ca na vidyate tava pāralaukika: kuśalasambhārastava nāstītyabhiprāya: | manuṡyeṡvantarāvāso nāstīti | maraṇagatasya te sato manuṡyeṡvantarāvāso nāsti | yatheha @332 tasmādubhayasminnapi pakṡe yathoktasūtrāvirodhānna bhavatyetadantarābhavasyābhāve jñāpakam | jñāpakaṃ hi nāma agatikā gatiriti ||12|| atha kāṃ gatiṃ gamiṡyata: kimākrtirantarābhavo'bhinivarttate ? ekākṡepādasāvaiṡyatpūrvakālabhavākrti: | yenaiva karmaṇā gatirakṡipyate tenaivāntarābhavastatprāptaye | ato yāṃ gatiṃ gantā bhavati, tasyāṃ gatau ya āgamiṡyatpūrvakālabhavastasyaivāsyākrtirbhavati | evaṃ tarhi śunīprabhrtīnāmekasmin kukṡau pañcagatiko'ntarābhavo'bhinirvarttate iti nārako'ntarābhava: mātu: kukṡiṃ nirdahet ? pūrvakālabhave'pi tāvannārakā na nityaṃ prajvalitā bhavantyutsadeṡu bhramanta:, kiṃ punarantarābhavikā: | astu vā prajvalita: | sa tu yathā na draṡṭuṃ śakyate tathā na spraṡṭumapi; acchatvā- dātmabhāvasyetyacodyametat | antarābhavānāmapyanyonyaṃ kukṡāvasaṃśleṡāt karmapratibandhācca na dāha: | pramāṇaṃ tu yathā pañcaṡaḍvarṡasya dārakasya, sa tu paṭvindriyo bhavati | bodhisattvasya punaryathā sampūrṇayūna:, salakṡaṇānuvyañjanaśca | ------------------- kasyacit pratiṡṭhamānasyetyabhiprāya: | gamanādhiṡṭhānāditi | gamanāvirāmāt | ayamatrābhiprāya: | yathā tvayā varṇyate'styantarābhava iti | nāyamabhiprāya: | yathā mayā varṇyate nāstyantarābhava iti | kuta etat | kuto hetoretadbhavati | tulya eṡa bhavato'pyanuyoga: | samāna eṡa bhavato'pi praśna ityartha: | yathoktasūtrāvirodhāditi | dūṡīmārasūtrādyavirodhāt | na bhavatyetat sūtramantarābhavasyābhāve jñāpakam | jñāpakaṃ hi nāmāgatikā gatiriti | yasyāgateranyā gatirnāstyasāvagatikā gati: | etaduktaṃ bhavati-yadi yajjñāpakaṃ sūtraṃ gāthā vā yasyārthasya dyotanārthamucyate, yadi tamevārthaṃ dyotayati nānyadapyarthāntaraṃ tadviruddham, tajjñāpakamananyagatikamiti ||12|| "aiṡyatpūrvakālabhavākrti:" iti | ā eṡyadaiṡyat, aiṡyata: pūrvakālabhavasyevākrti- rasyeti aiṡyatpūrvakālabhavākrti: | kasmāt ? ekākṡepāt | yasmādaiṡyantī gatistatprāpakaścāntarā- bhavastenaivaikena karmaṇākṡipyate | śunīprabhrtīnāmiti śunīśūkarīprabhrtīnām | pañcagatika iti | pañcagatigāmītyartha: | yadi garbhastho'pi mriyeta tasya nārako'ntarābhavo mātu: kukṡiṃ nirdahet | nārako hi pradīpto bhavati, tadrūpaṃ cāntarābhava iti | pūrvakālabhave'pīti vistara: | nārakapūrvakālabhavāvasthā api nārakā na nityaṃ prajvalitā bhavantyutsadeṡu kukūlādiṡu bhramanta:, kimaṅgāntarābhavikā: | astu vā prajvalita iti | nārako'ntarābhava: | kukṡāvasaṃśleṡāditi | antarābhavā- nāmacchatvādātmabhāvasyānyonyamasaṃśleṡānna dāha: | karmapratibandhācca | tatkarmapratibandhānna dāha iti krtvā | ata eva śunīprabhrtīnāṃ kukṡeradāha: | @333 ata evāntarābhāvasthena mātu: kukṡiṃ praviśatā koṭiśataṃ cāturdīpikānāma- vabhāsitam | yattarhi mātā bodhisattvasya svapne gajapotaṃ pāṇḍaraṃ kukṡiṃ praviśantamadrākṡīt ? nimittamātraṃ tat; tiryagyoneściravyāvarttitatvāt | tadyathā-krkī rājā daśa svapnā- nadrākṡīditi | ------------------- koṭiśataṃ cāturdvīpakānāmavabhāsitamiti | yata: pūrṇayūna iva bodhisattvasyāntarābhava: salakṡaṇānuvyañjanaśca, ato'ntarābhavasthena tena mātu: kukṡiṃ praveṡṭumicchatā trisāhasramahāsāhasro lokadhātu: svakṡetramiti krtvā'vabhāsita: | pāṇḍaraṃ gajapotamiti | yadyaiṡyatpūrvakālabhavākrtirantarābhava:, kasmād bodhisattvasya mātā gajapotamevaṃrūpamadrākṡīt ? nimittamātraṃ tat | tasya bodhisattvasya | tiryagyoneściravyā- varttitatvāt | yata: prabhrti lakṡaṇavipākāni karmāṇyārabhate kartuṃ kalpaśate śeṡe tata: prabhrti tasya sarvā durgatayo vyāvrttā: | tad yathā krkī rājā daśa svapnānadrākṡīt | bhaviṡyato'rthasya nimittamātramiti | daśa svapnā vinaye paṭhyante | krkinā kila rājñā daśa svapnā drṡṭā:-hastī vātāyanena nirgatya pucche sakta:, kūpastrṡitasya prṡṭhato'nudhāvati, saktuprasthena muktāprastho labhyate, candanaṃ kāṡṭhārgheṇa vikrīyate, ārāmā: puṡpaphalasampannā:, sarvañca puṡpaphalamadattādāyibhirhriyate, kalabhairgandhahastinastrāsyante, aśucimrakṡito markaṭa: parānupalimpati, markaṭābhiṡeko varttate, paṭako'ṡṭādaśabhirjanairākrṡyate, mahājanakāya ekatra kalahabhaṇḍanavigrahavivādenānyonya- vighātamāpanna iti | tena ca te bhagavate kāśyapāya tathāgatāya naveditā:, bhagavatā ca vyākrtā:- bhaviṡyatyanāgate'dhvani śākyamunirnāma tathāgata: | tasya śrāvakā vistīrṇasvajanabandhuvargaṃ prahāya pravrajitā vihāreṡuṃ grhasaṃjñamutpādya saṅgaṃ kariṡyanti, hastino vātāyananirgamanapucchalagnavat | kūpasvapnena tacchāvakā eva brāhmaṇagrhapatīnāmamabhyupetya dharmaṃ deśayiṡyanti, teṡāṃ śrotukāmatā na saṃsthāsyata ityetaddarśayati | saktumuktāprasthasvapnena tacchrāvakā eva saktubhikṡāyā apyarthā- yendriyabalabodhyaṅgādīni prakāśayiṡyanti | candanasvapnena tacchrāvakā evābhāvitakāyaśīla- prajñāstīrthyamatāni grhītvā buddhavacanena samānīkariṡyantītyetaddarśayati | ārāmasvapnena evāvā- samāśrayaṃ krtvā yattad bhaviṡyati saṅghasya puṡpaṃ phalaṃ vādhikaṃ vā tadvikrīya jīvikāṃ kalpayiṡyanti, tena ca grhiṇa: pratisaṃstariṡyantītyetaddarśayati | kalabhasvapnena tacchrāvakā eva du:śīlā pāpadharmāṇo bhaviṡyanti ye te bhikṡava: sthavirā: śīlavanta: kalyāṇadharmāṇastānā- vāsebhya: pravāsayiṡyantītyetaddarśayati | aśucimrakṡitamarkaṭasvapnena tacchrāvakā eva du:śīlā pāpadharmāṇa: santo ye te bhikṡava: kalyāṇāstānasadbhirdoṡaiścodayiṡyantītyetaddarśayati | markaṭābhiṡekasvapnena tacchrāvakā eva sāmantikābhiṡekaṃ vihāreṡu kariṡyanti, loke'pi ca paṇḍakā adhirājyaṃ kārayiṡyanti ityetaddarśayati | paṭasvapnena tacchāsanamevāṡṭādaśadhābhedaṃ gamiṡyati, na ca vimuktipaṭa: sphāṭayiṡyata ityetaddarśayati | kalahasvapnena tacchrāvakā eva nikāyaparigrahāt parasparaṃ vivādamāpatsyanta ityetaddarśayatīti | saṃgrahaśloka:- @334 "karikūpasaktucandanakalabhārāmāstathā kaperabhiṡeka: | aśucikapi: paṭakalahāviti daśa drṡṭā nrpeṇa krkiṇā svapnā: ||" naiva cāntarābhavika: kukṡiṃ bhittvā praviśati, api tu māturyonidvāreṇa | ata eva yamalayorya: paścāt prajāyate sa jyāyānucyate, ya: pūrvaṃ sa kanīyāniti | dharmasūtravibhāṡyaṃ kathaṃ nīyate- "vāraṇa tvamupagamya pāṇḍaraṃ ṡaḍviṡāṇaruciraṃ catuṡkramam | mātrgarbhaśayanaṃ viśeṡasamprajānan rṡirāśramaṃ yathā" || ( ) iti ? naitadavaśyanetavyam | na hyetat sūtram, na vinaya:, nābhidharma:; kāvyametat | kavīnāṃ ca kāvyaṃ samāyojayatāṃ kecid bhāvā: samāropitā gacchanti | athavā-netavyameva | yathā asya mātā svapne taṃ praviśantamadrākṡīt, tathā so'pi gāthāmakārṡīditi | rūpāvacaro'pyantarābhava: sampūrṇapramāṇa: savastraśca prādurbhavati; apatrāpyotsada- tvāt bodhisattvasya savastra: | śuklāyāśca bhikṡuṇyā: praṇidhānavaśād yāvantameva pariveṡṭitā nirdagdhā | anyo nagna:; kāmadhātoranapatrāpyotsadatvāt || atha ko'yaṃ pūrvakālabhavo nāma ? sa punarmaraṇāt pūrva upapattikṡaṇāt para: ||13|| bhavo hi nāmaviśeṡeṇa pañcopādanaskandhā: | sa eva caturdhā bhidyate-antarābhavo yathokta:, upapattibhavo pratisandhikṡaṇa eva, tasmāt pareṇa maraṇakṡaṇaṃ paryudasyānya: sarvo bhava: pūrvakālabhava:, caramakṡaṇo maraṇabhava:, yata ūrdhvamantarābhavo bhavati rūpiṡu cet sattveṡūpapadyate ||13|| sa cāyamantarābhava:- sajātiśuddhadivyākṡidrśya:, ------------------- "karikūpasaktucandanakalabhārāmāstathā kaperabhiṡeka: | aśucikapi: paṭakalahāviti daśa drṡṭā nrpeṇa krkiṇā svapnā: ||" ( ) apatrāpyotsadatvāt | apatrāpyotkaṭatvāt | upapattibhava: pratisandhikṡaṇa eva | tasmāt pareṇa pratisandhikṡaṇādanyo bhava: pūrvakāla- bhava: | rūpiṡu cet sattveṡūpapadyata iti | ārūpyadhātāvantarābhavādidaṃ viśeṡavacanam ||13|| samānajātīyairiti | nārako'ntarābhavo nārakairevāntarābhavairdrśyate | evaṃ yāvaddevāntarā- bhava: devāntarābhavaireveti | suviśuddhamiti | ekādaśadivyacakṡurapakṡālavarjitam | te punarapakṡālā vicikitsā'manasikāro kāyadauṡṭhulyaṃ styānamiddhamauddhatyamabhyārabhya vīryamaudvilyaṃ chambhitatvaṃ nānātvaṃsajñā abhijalpa: abhidhyāyitatvaṃ jñeyeṡu yathāsūtram | abhijñāmayamiti | abhijñāsvabhāva- bhāvanāmayamityartha: | upapattipratilambhikamapi devādīnāṃ divyamiṡyate, na tu suviśuddham | @335 samānajātīyairevāntarābhavairdrśyate | yeṡāṃ divyaṃ cakṡu: suviśuddhamabhijñāmayaṃ ta enaṃ paśyanti | upapatticakṡuṡā tu na drśyate; atyarthamacchatvāt | devāntarābhavika: sarvān paśyati | manuṡyapretatiryagnārakāntarābhavikā: pūrvaṃ pūrvamapāsyetyapare | karmarddhivegavān | rddhi: = ākāśagamanam, karmaṇā rddhi: karmarddhi:, tasyā vega: karmarddhivega: = śīghratā, so'syāstīti karmarddhivegavān | yenāsau na śakyo buddhairapi pratibandhum; karmaṇo'sya balīyatvāt | sakalākṡa:, samagrapañcedriya: | apratighavān, pratighāta: = pratigha:, so'syāstīti pratighavān, na pratighavānapratighavān | vajrādi- bhirapyanivāryatvāt | tathā hi-pradīptāya: piṇḍabhede tanmadhyasambhūta: krimirupalabdha: śrūyate | yasyāṃ ca gatau sa utpatsyamānastasyā: sarvathā- anivartya:, na hi kadācinmanuṡyāntarābhavo'ntardhāya devāntarābhavo bhavati, anyo vā | niyatamanena-yāmeva gatimadhikrtyābhinirvrttastasyāmevopapattavyam; nānyasyāmiti | kiṃ punarantarābhavo'pi kāmāvacara: kavalīkāramāhāraṃ bhuṅkte ? omityāha | na tvaudārikam, kiṃ tarhi ? sa gandhabhuk ||14|| ata eva `gandharva:' ityucyate, dhātūnāmanekārthatvāt | hrasvatvaṃ śakandhukarkandhuvat | ------------------- devāntarābhavikamiti vistara: | apara āhu: | na samānajātīyairevāntarabhavo drśyate, kiṃ tarhi ? devāntarābhavika: sarvān devāntarābhavikādīn paśyati | manuṡyapretatiryaṅnāra- kāntarābhavikā: pūrvaṃ pūrvamapāsya | katham ? manuṡyāntarābhaviko devāntarābhavikaṃ pūrvamapāsya manuṡyapretatiryaṅnārakāntarābhavikān paśyati, pretāntarābhaviko devamanuṡyāntarābhavikau pūrvā- vapāsya pretatiryaṅnārakāntarābhavikān paśyati, evaṃ yāvannārakāntarābhaviko devāntarā- bhavikādīn pūrvānapāsya nārakāntarābhavikāneva paśyati | gatīnāmuttarottaranikrṡṭatvāditi | ata eva gandharva iti | yato gandhagato gandharva: | gandhamarvati bhakṡayati gandharva ityartha: | dhātūnāmanekārthatvāt | ayamarvatirna kevalaṃ gatyarthe varttate, kiṃ tarhi ? bhojanārthe'pīti | gatyartha- parigrahe'pyadoṡa: | gandhamarvati gacchati bhoktumiti gandharva iti | hrasvatvaṃ śakandhukarkandhuvaditi | krdanta iti pararūpanipātanāt śakandhukakarkandhuriti pararūpasiddhiryathā tathehāpi gandharva iti | @336 alpeśākhyastu durgandhāhāra:, maheśākhya: sugandhāhāra: | kiyantaṃ kālamavatiṡṭhate ? 1. nāsti niyama iti bhadanta: | yāvadupapattisāmagrīṃ na labhate nahi tasyāyuṡa: prthagevākṡepa:, ekanikāyasabhāgatvāt | itarathā hi tasyāyuṡa: kṡayānmaraṇabhava: prasajyeta | yadyāsumero: sthalaṃ māṃsasya syāt tat sarvaṃ varṡāsu krimīṇāṃ pūryeta, kimidānīṃ tatpratīkṡā eva teṡāmantarābhavā āsan, kuto vā tadā tebhyo gatā iti vaktavyam ? naitadāgataṃ sūtre śāstre vā | evaṃ tu yujyate-gandharasābhigrddhānāmalpāyuṡāṃ jantūnāmanto nāsti | te taṃ gandhaṃ ghrātvā gandharasābhigrddhā: kālaṃ kurvanta: kriminikāyasabhāgotpādakaṃ karma vibodhya tayā trṡṇayā krimiṡūpajāyanta iti | atha vā-nūnaṃ tatpratyayapracura eva kāle tatsaṃvarttanīyāni karmāṇi vipākābhi- nirvrttau vrttiṃ labhante, nānyatra | tathā hi cakravarttisaṃvarttanīye karmaṇi aśītivarṡasahasrāyuṡi prajāyāṃ bahutarāyuṡi vā cakravarttino jāyante, nānyasyām | ata eva coktaṃ bhagavatā- "acintya: sattvānāṃ karmavipāka:" ( ) iti | 2. saptāhaṃ tiṡṭhatīti bhadantavasumitra: | yadi tāvatā sāmagrīṃ na labhante tatraiva punaścyutvā jāyante | ------------------- alpeśākhya: | anudāro hīnajātīya ityartha: | īṡṭa itīśa: alpa īśo'lpeśa: | ityākhyā yasya so'lpeśākhya: | viparyayānmaheśākhya: | ekanikāyasabhāgatvāditi | yaśca pūrvakālabhavo yaścāntarābhavastat prāpaka:, tayoreka eva nikāyasabhāga: | ata ekanikāyasabhāgatvāt | yenaiva karmaṇāyuṡyeṇa pūrvakālabhavasyāyu- rākṡipyate, tenaivāntarābhavasya | yenaiva karmaṇāyuṡyeṇa pūrvakālabhavasyāyurākṡipyate, tenaivāntarā- bhavasya | itarathā hi | yadi tasyāntarābhavāyuṡa: prthāgākṡepa: syāt, tasyāpyāyuṡa: antarā- bhavikasya kṡayānmaraṇabhava: prasajyeta, pūrvakālabhavavat | tasmānnāsti niyama iti bhadanta: | te taṃ gandhaṃ ghrātvā gandharasābhigrddhā iti vistara: | te kṡudrajantavastaṃ gandhaṃ ghrātvā tatsahacaraṃ cānubhūtaṃ rasamanusrtya gandharasābhigrddhā: kālaṃ kurvanta: kriminikāyasabhāgotpādakaṃ karma vibodhya tayā gandharasatrṡṇayā vipākabhimukhaṃ krtvā'ntarābhavasantatyā krimiṡūpajāyanta iti | tatpratyayapracura eva kāla iti | krimipratyayapracure kāle tatsaṃvartanīyāni karmāṇi krimisaṃvarttanīyāni vipākābhirnirvrttau vrttiṃ labhante | vipākadānāyābhimukhībhavantītyartha: | "sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām" ( ) iti vacanāt | nānyatra | na tatpracure kāle | nānyasyāmiti | nālpāyuṡi "cakravarttisamutpattirnādho'śītisahasrakāt" ( ) iti vacanāt | ata eveti | yasmād vidyamānānyapi cakravarttisaṃvarttanīyāni karmāṇi vipākābhi- nivrttau kadācideva vrttiṃ labhante, bahupratyayāpekṡitvāt, sambhavaiṡitvādupapattyabhilāṡitvāt | @337 3. saptāhānītyapare | 4. alpaṃ kālamiti vaibhāṡikā: | sa hi sambhavaiṡitvāt sandhāvagatvā sandhiṃ badhrātīti yathātvasamagrā: pratyayā bhavanti | niyataṃ cānena-tasmin deśe tasyāṃ jātau janitavyaṃ bhavati, tadā karmāṇyeva pratyayānāṃ sāmagrīmāvahanti | athāniyataṃ tato'nyatra deśe tasyāṃ jātau jāyate sadrśyāmiti | 5. apare tadyathā-gavāmūṡmasu maithunasya prācuryam, śaradi śunām, rkṡāṇāṃ hemante, vasante cāśvānām | gavayaśrgālakharatarakṡāṇāṃ puna: kālo nāstīti yenānyatra kāle goṡūpapattavyaṃ sa gavayeṡūpapadyate, yena śvasu sa śrgāleṡu, yenāśveṡu sa gardabheṡu, yena rkṡeṡu sa tarakṡeṡūpapadyata iti | na tvasya nikāyasabhāgāntarābhavo nānyatra nikāyasabhāge śakyamutpattumeka- karmākṡepāditi vaktavyametat ||14|| sa khalveṡa gatideśasamprāptyarthaṃ prādurbhūto'ntarābhava:- viparyastamatiryāti gatideśaṃ riraṃsayā | sa hi karmaprabhāvasambhūtena cakṡuṡā sūdūrastho'pi svamupapattideśaṃ prekṡate | tatrāsya pitrostāṃ vipratipattiṃ drṡṭvā puṃsa: sata: pauṃsno rāga utpadyate mātari, striyā: satyā: straiṇo rāga utpadyate pitari | viparyayāt pratigha: | evaṃ paṭhyate prajñaptau-"gandharvasya tasmin samaye dvayościttayoranyatarānyataraccittaṃ sammukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ vā" ( ) iti | sa tābhyāṃ viparyasto rantukāmatayā taṃ deśamāśliṡya tāmavasthāmātmanyadhimucyate | tasmiṃścāśucau garbhasthānasamprāpte jātaharṡo'bhiniviśate | tato'sya skandhā ghanībhavanti, ------------------- karmāṇyeva pratyayānāṃ sāmagrīmāvahantīti | karmādhipatyenāśvādīnāṃ prasiddhaṃ kāla- matikramya kālāntare'pi maithunaṃ bhavatīti | ekakarmākṡepāditi | yenaiva karmaṇā gavādinikāya- sabhāga ākṡipyate, tenaiva karmaṇā tadantarābhava ākṡipyata ityato vaktavyametat | yaduktaṃ yenānyatra kāle goṡūpapattavyaṃ sa gavayeṡūpapadyata iti vistareṇa | na nikāyabhedādekākṡepakatvaṃ hīyate, tatkarmaṇa ekajātīyatvāt, gatyākrtisaṃsthānāntarāparityāgācca | gatiniyatānāṃ hi karmaṇā- mupapattivaicitryaṃ drṡṭam, kalmāṡapādādivaditi | nāstyeṡa doṡa ityā cāryasaṅghabhadra: ||14|| "viparyastamati:" iti | anunayasahagatena vā cittena yathā viparyastamatirbhavati, tad darśayannāha-tatrāsya pitroriti vistara: | mātāpitrostāṃ vipratipattiṃdvindriyasamāpattilakṡaṇām | puṃsa: sata: puruṡasyāntarābhavasya puṃso'yaṃ pausno rāga utpadyate mārati bhāryāyāmiva | striyā ayaṃ straiṇo rāga utpadyate pitari bharttarīva | viparyayāt pratigha iti | puṃsa: sata: pauṃsna: pratigha īrṡyotthānabhūta utpadyate pitari pratisapatnapuruṡa iva, striyā: satyā: pratigha utpadyate mātari pratisapatnyāmiva | sa tābhyāmeva viparyastābhyāṃ cittābhyāṃ viparyasto rantukāmatayā maithunakāmatayā @338 antarābhavaskandhāścāntardhīyante ityupapanno bhavati | sa cet pumān bhavati māturdakṡiṇa- kukṡimāśritya prṡṭhābhimukha utkuṭuka: sambhavati; atha strī tato vāmakukṡi- māśrityodarābhimukhī, athedānīṃ napuṃsakaṃ tadyena rāgeṇāśliṡṭaṃ tathā tiṡṭhati | na cāstyantarā- bhavo vyantara:; sakalendriyatvāt | ata: strībhūta: puruṡabhūto vā'nupraviśya yathāsthānaṃ tiṡṭhati paścāt garbha āpyāyamāno napuṃsakaṃ bhavatīti | idaṃ vicāryate-kimasya śukraśoṇitamahābhūtānyevendriyāśrayabhāvamāpadyante karmavaśād, āhosvit bhūtāntarāṇyeva karmabhirjāyante tānyupaśrityeti ? tānyevetyeke | anindriyaṃ hi śukraśoṇitamantarābhavena sārdhaṃ nirudhyate, sendriyaṃ prādurbhavati | bījāṅkuranirodhotpādanyāyena yattat kalalamityākhyāyate | evaṃ ca krtvā sūtrapadaṃ sūtre sunītaṃ bhavati-"mātāpitraśucikalalasambhūtasya" ( ) iti | tathā "dīrgharātraṃ yuṡmābhirbhikṡava: kaṭasi: saṃvarddhitā rudhirabindurupātta:" ( ) iti | bhūtāntarāṇyevetyapare | tadyathā parṇakrime: | aśucisanniśrayotpattyabhisandhivacanāt tu kalalasya sūtrāvirodha iti | evaṃ tāvadaṇḍajāṃ ca yoniṃ pratipadyate | anyatra tu yathāyogaṃ vaktavyamityāhu: | ------------------- taṃ deśamindriyadvayasthāna māśliṡya tāmavasthāṃ vipratipattyavasthāmātmanyadhimucyate-mayaitat karma kriyata iti | tasmiṃścāśucau śukraśoṇite garbhasthānasamprāpte āmāśayapakvāśayāntara- sthānasamprāpte, abhiniviśate pratitiṡṭhatītyartha: | prṡṭhābhimukha utkuṭuka iti | maithunakriyātmā- bhimānakriyāyogāt | āpyāyamānovardhamāna: | etānyeveti | śukraśoṇitamahābhūtāni | bhūtānta- rāṇyeveti | śukraśoṇitavyatiriktāni bījāṅkuranirodhotpādanyāyenaikasminneva kṡaṇe bījaṃ nirudhyate'ṅkuraścotpadyate; tulādaṇḍanāmonnāmavannāśotpādayo: samakālatvāt | yattat kalalamityākhyāta iti | "kalalaṃ prathamaṃ bhavati kalalājjāyate'rbuda:" ityādivacanāt | evaṃ ca krtvā sūtrapadamiti | "valmīka iti bhikṡo asya kāyasyai- tadadhivacanam | rūpiṇa audārikasya cāturmahābhūtasya odanakulmāṡopacitasya mātāpitra- śucikalalasambhūtasya" iti vistara: | mātāpitraśucyeva kalalam, tata: sambhūtasyetyartha: | kaṭasiriti | śmaśānam | rudhirabindurupātta iti | idamudāharaṇam | asya kāyendriyabhāvāpattita: | bhūtāntarāṇyeva śukraśoṇitavyatiriktāni | tad yathā parṇakrimeriti | yathā parṇakrime: parṇamahābhūtānyupaniśritya bhūtāntarāṇi karmabhirjāyante, yānīndriyasvabhāvamāpadyante, na parṇamahā- bhūtāni; bahutvāt tu krimīṇām, khaṇḍaśa: patrasyādarśanācca | sūtrapadaṃ kathaṃ tarhi nīyate- mātrāpitraśucikalalasambhūtasyeti ? ata āha-aśucisaṃniśrayotpattyabhisandhivacanāt tu kalalasya sūtrāvirodha iti | aśucisaṃniśrayeṇotpattirbhūtāntarāṇām, tatrābhisandhirabhiprāya:, tena vacanaṃ kalalasya | tasmānmātāpitraśucikalalasambhūtasyetyasya sūtrasyāvirodha: | etaduktaṃ bhavati-śukraśoṇitasanniśrayeṇa kalalākhyāni bhūtāntarāṇi śukraśoṇitasamakālānyutpadyante @339 tatra cāyaṃ yogo drśyate- gandhasthānābhikāmo'nya:, saṃsvedajāṃ yoniṃ pratipadyamāna upapattisthānaṃ gandhābhilāṡāt gacchatyamedhyam, medhyaṃ vā yathākramam | upapādukāṃ tu yoniṃ prapadyamāna: sthānābhilāṡāt | kathaṃ narakeṡu sthānābhilāṡa: ? viparyastabuddhitvāt | sa hi śītavātavarṡābhiṡekai- rātmānaṃ bādhyamānaṃ paśyati, narakeṡu cāgniṃ dīpyamānam | tatra uṡṇābhilāṡād dhāvati | punastaptavātātapāgnisantāpairātmānaṃ bādhyamānamanupaśyan śaityaṃ ca narakeṡu śītābhilāṡā- ddhāvati | yadavasthastadupapattisaṃvarttanīyaṃ karmākārṡīt, tadavastha ātmānaṃ tāṃśca sattvān paśyan dhāvatīti pūrvācāryā: | tatra punardevāntarābhava ūrdhvaṃ gacchatyāsanādivottiṡṭhan manuṡyatiryakpretānāṃ manuṡyādivat | ūrdhvapādastu nāraka: ||15|| "te vai patanti narakādūrdhvapādā avāṅkamukhā: | rṡīṇāmativaktāra: saṃyatānāṃ tapasvinām ||" ( ) iti gāthābhidhānāt ||15|| yaduktam-"viparyastamatiryāti" iti, kimavaśyaṃ sarvo'ntarābhavastathā mātu: kukṡimavakrāmati ? netyāha | kiṃ tarhi ? catasro garbhāvakrāntaya: sūtra uktā: | katamāścatasra: ? samprajānan viśatyeka:, tiṡṭhati niṡkrāmati vā samprajānan | tiṡṭhatyapara:, samprajānanniti varttate | praviśatyapītyapiśabdāt | ------------------- sendriyāṇi | yathā parṇasanniśrayeṇa parṇasamānakālāni sendriyāṇi krimimahābhūtānyutpadyanta iti | anyatra tu yathāyogaṃ vaktavyamityāhuriti | anyatra saṃsvedajaupapādukayoranyayoryathāyogaṃ vyākhyeyamityāhurabhidharmācāryā: | tatra cāyaṃ yogo drśyate iti | ācāryo bravīti | śaityañcanarakeṡviti | śītanarakopa- pattikāle | yadavastha iti | aurabhrikādyavastha: | yathābhūtena tadvedyaṃ krtaṃ prākkarma tādrśān sattvān svapna iva prekṡya narake sa dhāvati | pūrvācāryā: | yogācārā āryāsaṅgaprabhrtaya: | āsanādivottiṡṭhanniti | ūrdhvopapattisthānagamanāt | manuṡyādivaditi | yathā manuṡya- stiryak pretaśca gacchati, tadvat | rṡīṇāmativaktāra iti | adhikṡeptāra: apavaditāra ityartha: ||15|| @340 apara: | niṡkrāmatyapi, samprajānan praviśati tiṡṭhatyapi | sarvāṇi mūḍho'nya:, kaścit puna: sarvāṇyevāsamprajānan karoti praviśatyasamprajānan tiṡṭhati niṡkrāma- tyapi | etāścatasro garbhāvakrāntaya: pratilomaṃ nirdiṡṭā: ślokabandhānuguṇyata: | nityamaṇḍaja: ||16|| aṇḍaja: sattvo nityaṃ mūḍha eva sarvāṇi karoti | kathamaṇḍājjāto garbhaṃ praviśati ? yo'pi janiṡyate so'pyaṇḍaja: | atha vā bhāvinyāpi saṃjñayā nirdeśa: kriyate | tadyathā-"saṃskrtamabhisaṃskaroti" ( ) iti sūtre, odanaṃ pacatīti saktuṃ pinaṡṭīti loke | tasmānnaiṡa doṡa: | kathaṃ punarasamprajānan mātu: kukṡiṃ praviśati yāvanniṡkrāmati, kathaṃ vā samprajānan ? alpeśākhyasya tāvat sattvasya mātu: kukṡiṃ praviśata: evaṃ viparītau saṃjñādhibhokṡau ------------------- "nityamaṇḍaja:" iti nityagrahaṇāt | "sarvāṇi mūḍha:" ityatra nāsti niyama: | bhavati tu samprajānannapi | pratilomaṃ nirdiṡṭā iti | sūtre hi ya: sarvāṇyasamprajānan karoti | eṡā prathamā garbhāvakrāntiruktā | tisrastu yathānirdiṡṭānupūrvikā eveti | yo'pi janiṡyate so'pyaṇḍaja iti | aṇḍājjaniṡyate aṇḍaja ityabhiprāya: | āvaśyako hyabhūtārtho bhūtavaducyate, yathā "varttamānasāmīpye varttamānavadvā" (pā^ sū^ 3.3.131), "āśaṃsāyāṃ bhūtavacca" (pā^ sū^ 3.3.132) | kaścit kasmaicidvaktā bhavet- āgacchantameva tathā āgatameva māṃ viddhīti | tasmādadoṡa eṡa: | aṇḍājjāto janiṡyate jāyate cetyaṇḍaja:; "anyebhyo'pi drśyate" (pā^ sū^ 3.3.130) iti vacanāt | tasmādaduṡṭametadityā cāryasaṅghabhadra: | athavā bhāvinyāpi saṃjñayeti | bhaviṡyantyāpi saṃjñayā nirdeśa: kriyate | tadyathā saṃskrta- mabhisaṃskarotīti | janitāvasthāyāṃ saṃskrtaṃ bhavati, na janyamānāvasthāyām | nahi saṃskrtasya puna: saṃskāro yujyate | bhaviṡyantyā tu saṃjñayā tathā nirdeśa: kriyate | evamodanaṃ pacatītyādi yojyam | kathaṃ punarasamprajānan mātu: kukṡi praviśatīti vistara: | sannikrṡṭāvasthā upapattideśasya | "viparyastamatiryāti" (abhi^ 3.15) iti | viprakrṡṭāvasthā adhimokṡo'dhimukti: | tathā tiṡṭhāmi niryāmīti | katham ? tathā tiṡṭhato'pyeṡu tiṡṭhāmīti, niṡkrāmato'pyebhyo niryāmīti | ayamanayorviparyāsayorviśeṡa iti | apare punarāhu:-na kevalaṃ rāgadveṡābhyāmeva viparyastamatirutpattideśaṃ gacchati, kiṃ @341 pravarttete-vāto vāti, devo varṡati, śītaṃ durdinaṃ, mahato vā janakāyasya kolāhalam, hanta trṇagahaṇaṃ vā praviśāmi vanagahanaṃ vā, parṇakuṭīṃ vā, vrkṡamūlaṃ vā copasarpāmi kuḍyamūlaṃ veti, tiṡṭhato'pyeṡu tiṡṭhāmīti niṡkrāmato'pyebhyo niryāmīti | maheśākhyasya tu sattvasya-ārāmaṃ vā praviśāmyudyānaṃ ca, prasādaṃ vā'bhirohāmi kūṭāgāraṃ vā, paryaṅkaṃ veti, tathā tiṡṭhāmi niryāmīti | evaṃ tāvadasamprajānan praviśati yāvanniṡkrāmati | samprajānaṃ^stu samyak prajānāti-mātu: kukṡiṃ praviśāmi, atraiva tiṡṭhāmi, ata eva niryāmīti | nāsya viparītau saṃjñādhimokṡau pravarttete ||16|| atra punarapadiśyate- garbhāvakrāntayastisraścakravarttisvayambhuvām | cakravarttinaśca svayambhuvośca pratyekabuddhasambuddhayośca | yathākramamityante vakṡyati | tatra prathamā cakravarttina: | sa hi praviśatyeva samprajānan na tiṡṭhati nāpi niṡkrāmati | pratyekabuddhastiṡṭhatyapi | buddho niṡkrāmatyapi | atrāpi bhāvinyā saṃjñayā nirdeśa: | karmajñānobhayeṡāṃ vā viśadatvād yathākramam ||17|| viśadakarmaṇāmudārapuṇyakriyāṇāṃ prathamā | viśadajñānānāṃ bāhuśrutyakrtapravicayānāṃ dvitīyā | viśadapuṇyakarmajñānānāṃ trtīyā | ta eva tvete cakravarttyādaya evambhūtā yujyante yathākramam | śeṡāṇāṃ caturthīti siddhaṃ bhavati ||17|| atredānīṃ bāhyakā ātmavādaṃ parigrhyottiṡṭhante-yadi sattvo lokāntaraṃ sañcaratīti pratijñāyate siddha ātmā bhavatīti ? sa eṡa pratiṡidhyate- nātmāsti, kīdrśa ātmā ? ya imān nikṡipatyanyāṃśca skandhān pratisandadhātīti parikalpyate, sa tādrśo nāstyantarvyāpārapuruṡa: | evaṃ tūktaṃ bhagavatā-"asti karmāsti ------------------- tarhi ? anyathāpi | kathamiti ? vāto vāti, devo varṡatītyādi | tathā ārāmaṃ praviśāmyudyānaṃ cetyādi | samprajānaṃstu samyak cittena prajānāti-mātu: kukṡiṃ praviśāmītyevamādi: | yadi samyak prajānāti, kathaṃ kliṡṭenaiva pratibandho vyavasthāpyate ? mātrsnehādiyogāt kliṡṭaṃ cittaṃ bhavati | apara āha-mātu: kukṡiṃ praviśata evaṃ viparītau saṃjñāvidhamokṡāviti | upapannāmātrā- vasthāyāmetad bhavati-vāto vāti yāvadvrkṡamūlaṃ copasarpāmi, kuḍyamūlaṃ ceti, tiṡṭhato'pyeṡu tiṡṭhāmīti, niṡkrāmato'pyebhyo niryāmītyevamādi | tatra prathameti vistara: | cakravartina:, yeyaṃ "samprajānan viśatyeka:" iti | dvitīyā pratyekabuddhasya, yeyaṃ "tiṡṭhatyapara:" iti | trtīyā buddhasya, yeyaṃ "niṡkrāmatyapi" iti | atrāpi bhāvinyeti | te na cakravartyādayastadānīmiti krtvā | ta evaṃ tvete cakravartyādaya iti | paryāyamātrametaduktam | arthastu sa evetyabhiprāya: ||16-17|| @342 vipāka:, kārakastu nopalabhyate ya imāṃśca skandhānnikṡipati anyāṃśca skandhān pratisanda- dhātyanyatra dharmasaṃketāt | tatrāyaṃ dharmasaṃketo yadutāsmin satīdaṃ bhavatīti vistareṇa pratītyasamutpāda:" ( ) | kīdrśastarhyātmā na pratiṡidhyate ? skandhamātraṃ tu, yadi tu skandhamātramevātmeti upacaryate, tasyāpratiṡedha: | evaṃ tarhi skandhā eva lokāntaraṃ sañcarantīti prāptam, skandhamātraṃ tu nātra sañcaratīti | kleśakarmābhisaṃskrtam | antarābhavasantatyā kukṡimeti pradīpavat ||18|| kṡaṇikā hi skandhā:, teṡā sañcarituṃ nāsti śakti: | kleśaistu paribhāvitaṃ karmabhiśca kleśamātramantarābhavasaṃjñikayā santatyā mātu: kukṡimāyāti | tadyathā- pradīpa: kṡaṇiko'pi santatyā deśāntaramiti nāstyeṡa doṡa: | tasmāt siddhametad-satyapyātmani kleśakarmābhisaṃskrta: skandhānāṃ santāno mātu: kukṡimāpadyata iti ||18|| sa puna:- yathākṡepaṃ kramād vrddha: santāna: kleśakarmabhi: | paralokaṃ punaryāti, na hi sarvasya skandhasantānasyākṡepastulyo bhavati; āyuṡyasya karmaṇo bhedāt | ato yasya yāvānākṡepastasya tāvatī vrddhi: krameṇa bhavati | kena krameṇa ? "kalalaṃ prathamaṃ bhavati kalalājjāyate'rbuda: | arbudājjāyate peśī peśīto jāyate ghana: || ghanāt praśākhā jāyante keśaromanakhādaya: | indriyāṇi ca rūpīṇi vyañjanānyanupūrvaśa: || ( ) ityāryā: | etā: pañca garbhāvasthā: kalalārvudapeśīghanapraśākhāvasthā: | ------------------- saṅketo hetuphalasambandhavyavasthā | "klevaśakarmābhisaṃskrtam" iti kleśakarmaparibhāvitamityartha: | "pradīpavat" iti | `santatinyāyasañcāri skandhapañcakam, kṡaṇikatvāt, pradīpavat' iti darśayati ||18|| "yathākṡepam" iti | ākṡepastāvat kālaprabandha: | etacca viśeṡaṇamāyuṡyasyāyu:- saṃvarttanīyasya karmaṇo bhedāt | vyañjanānyanupūrvaśa iti | vyañjanāni cakṡurādyadhiṡṭhānāni, tairhi cakṡurādīnyabhivyajyante | @343 tasya khalu kālāntareṇa paripākaprāptasya garbhaśalyasyābhyantarāt mātu: kukṡau karmavipākajā vāyavo vānti, ye taṃ garbhaśalyaṃ samparivartya mātu: kāyādadharadvārābhi- mukhamavasthāpayanti | sa krūrapurīṡapiṇḍa ivātimātraṃ sthānāt pracyuto du:khaṃ samparivarttayate | yadi puna: kadācinmāturāhāravihārikriyāpacāreṇa pūrvakarmāparādhena garbha eva vyāpādaṃ prāpnoti, tata enaṃ tajjñā: striya: kumārabhrtyakā vā sukhoṡṇena sarpistailena supiṡṭena śālmalīkalkenānyena vā hastamabhyajya tīkṡṇaṃ tanukaṃ cātra śastrakamupanibadhya tasmin varcaskūpa ivogradurgandhāndhakārasamalapalvale subahukrimikulasahasrāvāse nityasrāviṇi satatapratikriye śukraśoṇitalasikāmalasaṃklinnakvathitapicchile paramabībhatsadarśane chidratanucarmāvacchādite pūrvakarmavipākaje tasmin kāyanāḍīvraṇe hastaṃ praveśyāṅgamaṅgaṃ nikrtyādhyāharanti | sa cāpyaparaparyāyavedanīyena karmaṇā pūrvakeṇa kāmapi gatiṃ nīyate | atha puna: svastiṃ prajāyate, tata enaṃ mātā putrabhilāṡiṇī tatparicārikā vā striya: sadyojātakaṃ taruṇavraṇāyamānātmānaṃ śastrakṡārāyamāṇasaṃsparśābhyāṃ pāṇibhyāṃ parigrhya snāpayanti, stanyena sarpiṡā vāpyāyayanti, audārikaṃ cāhāramāhartuṃ krameṇābhyā- sayanti | tasya vrddheranvayādindriyāṇāṃ paripākāt punarapi kleśā: samudācaranti, karmaṇi copacayaṃ gacchanti | sa tai: kāyasya bhedādantarābhavasantatyā pūrvavat paralokaṃ punaryāti | ityanādibhavacakrakam ||19|| etena prakāreṇa kleśakarmahetukaṃ janma taddhetukāni puna: kleśakarmāṇi tebhya: punarjanmetyanādibhavacakrakaṃ veditavyam | ādau hi parikalpyamāne tasyāhetukatvameteṡu sajyeta | sati cāsyāhetukatve ------------------- tasmin varca: kūpa iveti | tasmin kāyanāḍīvraṇe | nindāvacanametat | nāḍīvraṇa iva nāḍīvraṇa iti | ugro durgandha: ugradurgandha: | andhakāraścāsāvālokarahitatvāt | samalānāṃ ca palvalo'sau palvala iveti krtvā, tasmin satatapratikriye nityakarttavyaśauce | śukreṇa pauṃsnena | śoṇitena straiṇena | lasīkayā dravaviśeṡalakṡaṇayā, malena saṃklinne samantāt klinne | viklinne viśeṡeṇa klinne kvathite pūtau picchile ca tasmin hastau sampraveśyāṅgamaṅgaṃ hastapādādikaṃ nikrtya chitvā adhyāharanti adhyākarṡayanti | taruṇaṃ vraṇaṃ sarujam, taruṇavraṇamivātmānamācaraṃ^staruṇavraṇāyamāna:, taruṇavraṇāyamāna ātmā'syeti taruṇavraṇāyamānamātmānaṃ bālakam, śastraṃ ca kṡāraṃ ca śastrakṡāram, tadivātmāna- mācaran śastrakṡārāyamāṇa:, śastrakṡārāyamāṇa: saṃsparśo'nayoriti śastrakṡārāyamāṇasaṃsparśau pāṇī, tābhyāṃ parigrhya snāpayanti; tasya vrddheranvayādanugamāt | tasyāhetukāmiti | āderahetukatvam | sati cāsyāhetukatve | tadvadeva sarvamahetukaṃ @344 sarvamevedamahetukaṃ prādu:syāt | drṡṭaṃ cāṅkurādiṡu bījādīnāṃ sāmarthyaṃ deśakālaprati- niyamādagnyādīnāṃ vā pākajādiṡviti nāsti nirhetuka: prādurbhāva: | nityakāraṇāstitvavāda: prāgeva paryudasta: | tasmānnāstyeva saṃsārasyādi: | antastu hetukṡayād yukta: | hetvadhīnatvājjanmano bījakṡayādivāṅkurasyeti ||19|| ya eṡa skandhasantāno janmatrayāvastha upadiṡṭa:, sa pratītyasamutpādo dvādaśāṅgastrikāṇḍaka: | tatra dvādaśāṅgāni-avidyā, saṃskārā:, vijñānam, nāmarūpam, ṡaḍāyatanam, sparśa:, vedanā, trṡṇā, upādānam, bhava:, jāti:, jarāmaraṇaṃ ca | trīṇi kāṇḍāni pūrvāparāntamadhyānyatītānāgatapratyutpannāni janmāni | kathameṡu trikāṇḍeṡu dvādaśāṅgāni vyavasthāpyante ? pūrvāparāntayordve dve, madhye'ṡṭau, avidyā saṃskāraśca pūrvānte, jātirjarāmaraṇaṃ cāparānte | śeṡāṇyaṡṭau madhye | kiṃ punaretānyaṡṭāṅgāni sarvasyāṃ jātau bhavanti ? netyāha | kasya tarhi ? paripūriṇa: ||20|| paripūro'syāstīti paripūrī, ya etāni sarvāṇyevāvasthāntarāṇi sprśati so'tra pudgalo'bhipreta:, na tu yo'ntarāla eva mriyate | nāpi rūpārūpyāvacara: | tathā hi mahā- nidānaparyāyasūtre kāmāvacara eva pudgalo nirdiṡṭa:; "vijñānaṃ cedānanda mātu: kukṡiṃ nāvakrāmet" ( ) iti vacanāt | ------------------- prādu:syāt | drṡṭaṃ cāṅkurādiṡu bījādīnāṃ sāmarthyam | aṅkuranālakāṇḍapatrādiṡu bījāṅkura- nālakāṇḍādīnāṃ sāmarthyamutpādanāya | kasmāt ? deśakālapratiniyamāt | deśakālayostu pratiniyamāt | tatra deśapratiniyamo bījādisambaddha eva deśa utpatte: | kālapratiniyamo bījāntara- mutpatte: | agnyādīnāṃ vāgniśītoṡṇābhighātacakṡurādīnāṃ pākajādiṡu pākajasukhadu:kha- śabdacakṡurvijñānādiṡu drṡṭaṃ sāmarthyam; deśakālapratiniyamāt | yadi hi nirhetuka: prādurbhāva: syāt, bījādīnāmaṅkurādiṡu agnyādīnāñca pākajādiṡu deśakālapratiniyamenotpattiṃ prati sāmarthyaṃ na syāt | sarvaṃ sarvatra sarvadotpadyeta | na caivaṃ drṡṭam, ityato nāsti nirhetuka: prādurbhāva: | nityakāraṇāstitvavāda: prāgeva paryudasta:; "neśvarāde: kramādibhi:" (abhi^ ko^ 2.65) iti vacanāt ||19|| śeṡāṇyaṡṭau madhya iti | vijñānanāmarūpaṡaḍāyatanasparśavedanātrṡṇo- pādānabhavāṅgāni | nāpi rūpārūpyāvacara iti | rūpāvacarasya vijñānāṅgakāla eva nāmarūpaṡaḍāyatanāṅgayo: sadbhāvāt | na madhye'ṡṭāvaṅgāni; ārūpyavācarasya ca nāmarūpaṡaḍāyatanāṅgayorabhāvāt | mahā- nidānaparyāyasūtre "vijñānaṃ cedānanda mātu: kukṡiṃ nāvakrāmedapi tu tannāmarūpaṃ kalalatvāyābhi- sammūrchet, no bhadanta" ityādi tat sūtraṃ paṭhyate | mātu: kukṡyavakramaṇaṃ hi kāmadhātāveveti | saphalahetukayo: pūrvāparāntayorgrahaṇāditi | yathākramametat-pūrvāntasya saphalasya grahaṇād, @345 yadā tu dvividha: pratītyasamutpāda ucyate-paurvāntikaśca, aparāntikaśceti; tadā saptāṅgāni paurvāntiko yāvadvedanānta:, pañcāparāntika:; saphalahetukayo: pūrvāparānta- yorgrahaṇāt ||20|| atha ka ime'vidyādaya: ? pūrvakleśā daśā'vidyā, yā pūrvake janmani kleśāvasthā, sehāvidyetyucyate; sāhacaryāt, tadvaśena teṡāṃ samudācārācca | rājāgamanavacane tadanuyātrkāgamanasiddhavat | saṃskārā: pūrvakarmaṇa: | `daśa' iti varttate | pūrvajanmanyeva yā puṇyādikarmāvasthā seha saṃskārā ityucyante, yasya karmaṇa iha vipāka: | sandhiskandhāstu vijñānam, mātu: kukṡau pratisandhikṡaṇe pañca skandhā vijñānam | nāmarūpamata: param ||21|| prāk ṡaḍāyatanotpādāt, sandhicittāt pareṇa yāvat ṡaḍāyatanaṃ notpadyate sā'vasthā nāmarūpaṃ tāvat ṡaḍāyatanamityucyate | prākcaturāyatanotpādāditi vaktavye ṡaḍāyatanavacanaṃ tadā tadvya- vasthāpanāt ||21|| tatpūrvaṃ trikasaṅgamāt | ------------------- aparāntasya ca sahetukasya grahaṇāditi | tatra pūrvānte heturavidyā saṃskāraśca, tasya phalaṃ pañcāṅgāni-vijñānaṃ yāvadvedaneti | aparānte jātirjarāmaraṇaṃ ceti, phalaṃ tasya trīṇyaṅgāni hetavastrṡṇopādānabhavā: | tadeva saptāṅgāni paurvāntika:, pañcāṅgānyaparāntika iti vyākhyātaṃ bhavati ||20|| atha ka ime'vidyādaya iti | kimavidyaiva kevalā, utāho sarve kleśā:, āhosvit kleśāvasthā-iti sandehe prcchati | sāhacaryāditi | yasmādavidyāsahacāriṇa: kleśā: | tadvaśena teṡāṃ samudācārācca | yasmāccāvidvyāvaśena teṡāṃ kleśānāṃ samudācāra: sa punastadanuvrtti: | mūḍhasya hi kleśasamudācāra:, nāmūḍhasya | rājagamanavacana iti vistara: | sāhacaryāt tadvaśena teṡāṃ samudācārāt, tadvadetat | tadevamavidyāvaśādavidyāṅga: kleśadaśetyartha: | tasmāduktam- "pūrvakleśā daśāvidyā" iti, na tūktam-pūrvāvidyā daśāvidyeti | puṇyādikarmāvastheti | puṇyāpuṇyakarmāvasthetyartha: ||21|| prāk caturāyatanotpādāditi vaktavya iti | mana: kāyāyatanayorupapattibhava evotpādāt | tadā tadvyavasthāpanāditi | cakṡurādyāyatanotpattikāle kāyamana āyatanayorvyavasthāpanādityartha: | "tatpūrvaṃ trikasaṅgamāt" iti | tat ṡaḍāyatanāṅgaṃ prāk trikasaṅgamāt, prāgindriya- viṡayavijñānatrikasaṅgamāt | prāgindriyaviṡayavijñānatrikasannipātādityartha: || @346 utpanne ṡaḍāyatane sāvasthā tāvat ṡaḍāyatanamityucyate yāvadindriya-viṡaya- vijñānatrikasannipāta: | sparśa: prāk sukhadu:khādikāraṇajñānaśaktita: ||22|| trayāṇāṃ sannipātāt sparśo bhavati | sa yāvadvedanātrayakāraṇaparicchedena bhavati sā'vasthā sparśa ityucyate ||22|| paricchedasāmarthye sati- vitti: prāṅmaithunāt, vedanāvasthā yāvanmaithunarāgo na samudācarati | trṡṇā bhogamaithunarāgiṇa: | kāmaguṇamaithunarāgasamudācārāvasthā trṡṇetyucyate, yāvanna tadviṡayaparyeṡṭimāpadyate | upādānaṃ tu bhogānāṃ prāptaye paridhāvata: ||23|| yasyāmavasthāyāṃ viṡayaprāptaye paryeṡṭimāpanna: sarvato dhāvati, asāvavasthā upādānamityucyate ||23|| tathā ca paridhāvan- sa bhaviṡyadbhavaphalaṃ kurute karma tad bhava: | sa viṡayāṇāṃ prāptiheto: paridhāvan paunarbhavikaṃ karmopacinoti so'sya bhava: | tena hi karmaṇā punarita: pracyutasyāyatyāṃ pratisandhirbhavati | ------------------- "sparśa: prāk" iti | ṡaḍindriyaviṡayavijñānasannipāta: sparśo jātāvasthāyāṃ vyavasthāpyate; paripūrṇaṡaḍāyatanasannipātasadbhāvāt | ā kuta: ? prāk sukhadu:khāsukha- vedanākāraṇeṡu | "jñānaśaktita:" | sa bālo yāvat sukhāyā vedanāyā etat kāraṇam, adu:khā- sukhāyāścaitat kāraṇam-iti paricchede na śakto bhavati sāvasthā sparśa ityucyate | tathā hi bālako'gnimapi sprśed-du:khasyaitat kāraṇamityaparicchindan ||22|| paricchede sāmarthye sati "vitti:" vedanetyartha: | ā kuta: ? "prāṅmaithunāt" | yāvat maithunarāgo na samudācarati sāvasthā vedanetyucyate | vedanāprakarṡiṇī hi sāvasthā vedanā; kāraṇavedānāt | "trṡṇā bhogamaithunarāgiṇa:" iti | bhogeṡu rūpādikāmaguṇalakṡaṇeṡu maithune ca lokapratīte rāgiṇa: pudgalasya tadrāgasamudācarāvasthā trṡṇetyucyate | paryeṡṭimāpanna iti | `eṡa' (mā^ dhā^ 1.399) ityetasya dhātoretadrūpam | upādīyate viṡaya ātmabhāvo'nenetyupādānam, caturvidha: kleśa: sāvasthopādāna- mityucyate ||23|| "sa bhaviṡyadbhavaphalam" iti | sa paridhāvato nirdeśa:, bhaviṡyadbhava: phalamasyeti bhaviṡyadbhavaphalam | "karma" paunarbhavikamityartha: | "tadbhava:" iti | bhavatyaneneti bhava: karmaparyāya: | @347 yo'sau pratisandhi: punarjāti: yadeveha vijñānāṅgaṃ tadevāsyānyatra janmani jāti: | tata ūrdhvam- jarāmaraṇamā vida: ||24|| jāte: pareṇa yāvadvedanāvasthā jarāmaraṇam | yānyeveha catvāryaṅgāni-nāmarūpa- ṡaḍāyatanasparśavedanā:, tānyevānyatra jarāmaraṇamityetāni dvādaśāṅgāni ||24|| sa caiva pratītyasamutpādaścaturvidha ucyate-kṡaṇika:, prākarṡika:, sāmbandhika:, āvasthikaśca | kathaṃ kṡaṇika: ? ekasmin khalvapi kṡaṇe dvādaśāṅgāni bhavanti | tadyathā- lobhavaśena prāṇinaṃ jīvitād vyaparopayet, yo moha: sā'vidyā, yā cetanā te saṃskārā:, vastuprativijñaptirvijñānam, vijñānasahabhuvaścatvāra: skandhā nāmarūpam, nāmarūpe vyavasthāpitāni indriyāṇi ṡaḍāyatanam | ṡaḍāyatanābhinipāta: sparśa:, sparśānubhavanaṃ vedanā, yo lobha: sa trṡṇā tatsamprayuktāni paryavasthānāni upādānam, tatsamutthitaṃ kāyavākkarma bhava:, teṡāṃ dharmāṇāmunmajjanaṃ jāti:, paripāko jarā, bhaṅgo maraṇamiti | punarāhu:-kṡaṇika: sāmbandhikaśca yathā prakaraṇeṡu-"pratītyasamutpāda: katama: ? sarve saṃskrtā dharmā:" iti | ------------------- "jarāmaraṇamā vida:" iti | ā vida: ā vedanāṅgāt | jarāmaraṇaṃ nāmarūpādi- caturaṅgasvabhāvam | vineyajanodvejanārthaṃ bhagavatā jarāmaraṇaśabdena catvāryaṅgānyuktāni-"yo bhikṡavo rūpasyotpāda: | evaṃ yāvad vijñānasya" ( ) iti ||24|| kṡaṇika: | kṡaṇe bhava:, kṡaṇo'syāstīti vā kṡaṇika: | prakarṡeṇa dīvyati carati vā prākarṡika: prabandhayukta ityartha: | evaṃ sāmbandhika: hetuphalasambandhayukta ityartha: | eva- māvasthika: dvādaśapañcaskandhikā avasthā ityartha: | vijñānasahabhuva iti vistara: | rūpamatra sahabhūrvijñaptyavijñaptyādi | saṃjñādiskandhatrayaṃ nāma | nāmarūpavyavasthitāni indriyāṇi tatprati- baddhavrttitvādindriyāṇām | āśrayatvena vā tāni nāmni vyavasthitāni iti | ṡaḍāyatanābhinipāta: sparśa iti | cakṡurādīnāṃ svasmin viṡaye pravrttirabhinipāta: | sa tu sambhavata: | yasya tadānīmabhi- nipāta: sambhavati sa tasya sparśa iti veditavya: | tatsamprayuktāni paryavasthānānyupādānam | tayā trṡṇayā samprayuktānyāhrīkyānapatrāpyādīni paryavasthānāni tadupādānam | tatsamutthamiti | trṡṇāsamuttham | cetanāsamutthamityapare | unmajjanamutpāda: paripāko jareti | phalākṡepasāmarthyopa- ghāta: | pūrvakṡaṇāpekṡayā vā | bhaṅgo maraṇamiti | tatkṡaṇavināśa: | bhaṅgābhimukhyaṃ bhaṅga ityapare | kṡaṇika: sāmbandhikaśca yathāprakaraṇeṡviti | kathaṃ prakaraṇeṡu-"pratītyasamutpāda: katama: ? sarve saṃskrtā dharmā:" iti ? tatra saṃskrtānāṃ dharmāṇāṃ vināśayogāt kṡaṇika: @348 āvasthiko dvādaśa pañcaskandhikā avasthā nirantarajanmatrayasambaddhā: | sa eva prākarṡika: | eṡāṃ katamo'yamabhipreto bhagavata: ? āvasthika: kileṡṭo'yam yadyaṅgamaṅgaṃ pañca skandhā: kiṃ kāraṇamavidyādīneva dharmān kīrttayati sma ? prādhānyāttvaṅgakīrtanam | avidyāpradhānāmavasthāmavidyāṃ jagāda saṃskārapradhānāṃ saṃskārān yāvajjarāma- raṇamityadoṡa: | kiṃ puna: kāraṇaṃ sūtre dvādaśāṅga ukta:, prakaraṇeṡvanyathā "pratītyasamutpāda: katama: ? sarve saṃskrtā dharmā:" iti ? ābhiprāyika: sūtre, lākṡaṇiko'bhidharme | tathāvasthika: kṡaṇika: prākarṡika: sāmbandhika: sattvākhyo'sattvākhyaśceti bheda: | kimarthaṃ puna: sūtre sattvākhya eva ? pūrvāparāntamadhyeṡu sammohavinivrttaye ||25|| ata eva ca trikāṇḍa: | tatra pūrvāntasammoho yata iyaṃ vicikitsā-`ko nvahamabhūvamatīte'dhvani, āhosvinnābhūvaṃ kathaṃ nvahamabhūvam' iti | aparāntasaṃmoho yata iyaṃ vicikitsā-`kiṃ nu bhaviṡyāmyanāgate'dhvani' iti vistara: | madhyasaṃmoho yata iyaṃ vicikitsā-`kiṃsvididaṃ ke santa: ke bhaviṡyāma:' iti | ------------------- pratītyasamutpāda: | hetuphalabhūtobhayakṡaṇasambandhāt sāmbandhika: | nirantarajanmatraya-sambaddhā iti | dvādaśapañcaskandhikā avasthā atītānāgatapratyutpannajanmasambaddhā: | āvasthika: pratītyasamutpāda: | nirantaragrahaṇaṃ trikāṇḍaprasiddhyartham | sa eva prākarṡika iti | sa evāvasthika: prakarṡayogāt prākarṡika:; anekakṡaṇikatvādanekajanmikatvādvā | ābhiprāyika iti | abhiprāye bhava ābhiprāyika: | vineyābhiprāyavaśāt tathā deśita ityartha: | lākṡaṇiko'bhidharme lakṡaṇapradhānatvāt | prakaraṇeṡu hi sarvasaṃskrtagrahaṇāt sattvā- sattvākhya: pratītyasamutpāda: ukta:; sarvasaṃskrtahetutvayogāt | vineyasammohavinivrttihetu: sattvākhya eva dvādaśāṅga: pratītyasamutpādo deśita: | ata āha-"pūrvāparāntamadhyeṡu sammohavinivrttaye" iti | ata eva ca trikāṇḍa iti | kāṇḍa iti bhāga: | ko nvahamabhūvamiti | devo manuṡya iti vā | kathaṃ nvahamabhūvamiti | kena prakāreṇa kayā yuktyetyartha: | kiṃ nu bhaviṡyāmyanāgate'dhvanīti vistara: | kiṃ nu bhaviṡyāmya- nāgate'dhvani, āhosvinna bhaviṡyāmi, ko nu bhaviṡyāmi, kathaṃ nu bhaviṡyāmīti | kena prakāreṇa kayā yuktyetyartha: | kiṃsvididamiti | ātmabhāvadravyamanveṡate-kathaṃsvididamiti, kena prakāreṇa kayā yuktyeti, tadevātmabhāvadravyaṃ nāvadhārayati | ke santa iti | ke vayamidānīṃ vidyamānā: | ke bhaviṡyāma iti evaṃ nāvadhārayati | @349 etasya trividhasya sammohasya vyāvarttanārthaṃ sattvākhya eva trikāṇḍaśca pratītya- samutpāda upadiṡṭa: sūtre, yathākramamavidyā saṃskārāśca jātirjarāmaraṇaṃ ca vijñānaṃ yāvad bhavaśca | tathā hi sūtre evoktam-"yataśca bhikṡavo bhikṡuṇā pratītyasamutpādaśca pratītyasamutpannāśca dharmā evaṃ yathābhūtaṃ samyak prajñayā drṡṭā bhavanti | sa na pūrvānte pratisarati-kiṃ nvahamabhūvamatīte'dhvani" iti vistara: | trṡṇopādānabhavā apyaparāntasammohavyāvartanārthamityapare | tasyaiva hyete hetava iti ||25|| sa punareṡa dvādaśāṅga: pratītyasamutpādastrisvabhāvo veditavya: kleśakarmavastūni | tatra- kleśāstrīṇi, trīṇyaṅgāni kleśasvabhāvāni-avidyātrṡṇopādānāni | dvayaṃ karma, aṅgadvayaṃ karmasvabhāvam-saṃskārā:, bhavaśca | sapta vastu, saptāṅgāni vastusvabhāvāni-vijñānanāmarūpaṡaḍāyatanasparśa- vedanājātijarā- maraṇāni; kleśakarmāśrayatvāt | yathā ca vastu saptāṅgāni, ------------------- sūtre yathākramamiti | avidyā saṃskārāśca pūrvāntasammohavyāvarttanārtham | jātirjarāmaraṇaṃ cāparāntasammohavyāvarttanārtham | vijñānaṃ yāvadbhavaśca madhyasammohavyāvarttanārthamiti | tathā hi sūtra evoktamiti vistara: | sūtre'pyevameva darśitamiti | sūtreṇa svavyākhyānaṃ samarthayati | sa na pūrvāntaṃ pratisarati, kiṃ nvahamabhūvamatīte'dhvanīti vistara: | sa na pūrvāntaṃ pratidhāvati | kiṃ nvahamabhūvamatīte'dhvanīti pratītyasamutpādayathābhūtadarśanena naivamatīte'dhvani sammuhyata ityartha: | vistaraśabdena sa nāparāntaṃ pratisarati, kiṃ nu bhaviṡyāmyanāgate'dhvanīti vistara: | tathā na sa madhyāntaṃ pratisarati, kiṃsvididamiti vistara: | trṡṇopādānabhavā apīti | sarve trṡṇopādanabhavā aparāntasammohavyāvarttanārtham, na madhyasammohavyāvarttanārtham | yathā pūrvamupadiṡṭaṃ vijñānaṃ yāvadbhavaśceti | kā punaratra yukti: ? ityāha-tasyaiva hyete hetava iti | yasmādaparāntasyaivaite hetava iti ||25|| kleśakarmāśrayatvāditi | vijñānādīni saptāṅgāni vastūnyadhiṡṭhānāni kleśakarmaṇā- mityartha: | "phalaṃ tathā" iti | saptaivāṅgāni vijñānanāmarūpaṡaḍāyatanasparśavedanāṅgānyavidyā- saṃskārāṇāṃ phalāni | jātirjarāmaraṇaṃ ca trṡṇopādānabhavānāṃ phalāni | pañca hetubhūtānīti | avidyāsaṃskāratrṡṇopādānabhavā: | karmakleśasvabhāvatvāditi | avidyātrṡṇopādānāni kleśasvabhāvāni, saṃskārā: bhavāśca karmasvabhāvā: | @350 phalaṃ tathā | saptaivāṅgāni phalabhūtāni | śeṡāṇi pañca hetubhūtāni; karmakleśasvabhāvatvāt | kiṃ puna: kāraṇaṃ madhye phalahetū viśālitau ? vastuna: pañcadhā bhedāt | kleśasya ca dvidhā | anāgate'dhvani phalaṃ saṃkṡiptaṃ dvidhā bhedāt | atīte'dhvani hetu: saṃkṡipta:; ekamukhakleśopadeśāditi | phalahetvabhisaṃkṡepo dvayormadhyānumānata: ||26|| madhyenaiva hi pūrvāntāparāntayorapi hetuphalavistara: śakyo'numātumiti nokta: | punaraparātmakaṃ hi yatnaṃ mā kāryamiti ||26|| yadi khalu dvādaśāṅga eva pratītyasamutpāda:, evaṃ satyavidyāyā anupadiṡṭa- hetukatvādādimān saṃsāra: prāpnoti, jarāmaraṇasya cānupadiṡṭaphalatvādantavān | aṅgāntaraṃ vā punarupasaṅkhyātavyaṃ tasyāpyanyasmādityanavasthāprasaṅga: ? nopasaṅkhyātavyam; yasmādu- padarśito'tra bhagavatā- kleśāt kleśa: kriyā caiva tato vastu tata: puna: | vastu kleśāśca jāyante bhavāṅgānāmayaṃ naya: ||27|| kleśāt kleśo jāyate-trṡṇāyā upādānam | kleśāt karma-upādānād bhava:, avidyāyāśca saṃskārā: | karmavastu- saṃskārebhyo vijñānam, bhavācca jāti: | vastuno vastu-vijñānānnāmarūpaṃ yāvat sparśād vedanā, jāteśca jarāmaraṇam | vastuna: kleśa:-vedanāyāstrṡṇeti | yasmādeṡa nayo vyavasthito bhavāṅgānām, tasmādavidyāpi kleśasvabhāvā vastuna: kleśādveti jñāpitaṃ bhavati | vedanāvaśācca jarāmaraṇavastuna: puna: kleśo bhāvīti nātra ------------------- vastuna: pañcadhā bhedāditi | vijñānanāmarūpaṡaḍāyatanasparśavedanā iti | kleśasya ca dvidheti | trṡṇopādānamiti | anāgate'dhvani phalaṃ saṃkṡiptaṃ dvidhā bhedāditi | jātirjarāmaraṇamiti | atīte'dhvani hetu: saṃkṡipta ekamukhakleśopadeśāt | avidyāmukhakleśopadeśādityartha: | na punaranāgate'dhvani phalameva pañcadhā viśālitam, atīte cādhvani naivaṃ dvidhā heturviśālita iti ||26|| yasmādupadarśito'tra bhagavateti | ka: ? "kleśāt kleśa:" ityevamādika: "bhavāṅgā- nāmayaṃ naya:" | "tato vastu" iti | tata: kriyāyā: | "tata: puna: vastu" iti | tato vastuna: vastu | "kleśāśca jāyante" iti | vastuna ityadhikrtam | jāyanta ityatretikaraṇo'dhyāhārya: | vastuna: kleśādveti jñāpitamiti | iti kleśo vastuna utpadyamāno drṡṭa:-vedanāyāstrṡṇeti | kleśādapi tathā drṡṭa:-trṡṇāyā upādānamiti | avidyā ca pūrvāntarasarvakleśasvabhāvākhyātā | tad yadyupādānam, trṡṇāyāstadutpadyata iti gamyate | atha trṡṇā, tadvastuna utpadyata iti gamyate | @351 puna: kiñcidupasaṃkhyeyam; "evamasya kevalasya mahato du:khaskandhasya samudayo bhavati" ( ) iti vacanāt | anyathā hi kimasya sāmarthyaṃ syāt ! ayoniśomanaskārahetukā'vidyoktā sūtrāntare | avidyāhetukaścāyoniśomanaskāra: | sa cehāpyupādānāntarbhūtatvādukto bhavatīti apare | kathamayoniśomanaskārasyopādāne'ntarbhāva: ? yadi samprayogata:, trṡṇā'vidya- yorapi tasyāntarbhāva: prāpnoti | satyapi cāntarbhāve kathamayoniśomanaskāro heturavidyāyā iti vijñāpitaṃ bhavati | yadi hyantarbhāvenaiva hetuphalabhāvo vijñāyate, trṡṇā'vidyayorapi tarhi tatrāntarbhāvādaṅgāntaratvaṃ śakyamakarttum | ------------------- tasmādavidyā kleśasvabhāvā satī vastuna: kleśādveti jñāpitaṃ bhavati | jarāmaraṇaṃ caturaṅgasvabhāvaṃ vastviti vyākhyātam | vastunaśceha kleśa utpadyamāno drṡṭa:-vedanāpratyayā trṡṇeti | tasmāt tata: kleśo bhāvī bhaviṡyatīti jñāpitaṃ bhavati, nātra puna: kiñcidupasaṃkhyeyameva jñāpitatvāt | kathaṃ punarevaṃ nayo darśita iti gamyate ? ityāha-evamasya kevalasya mahato du:khaskandhasya samudayo bhavatīti vacanāt | anyathā hi kimasya sāmarthye syāditi | yadyayaṃ yathokto nayo na syāt-"kleśāt kleśa: kriyā caiva tato vastu tata: puna: vastu kleśāśca jāyante" iti, etāvadeva brūyāt-avidyāpratyayā: saṃskārā yāvajjātipratyayā jarāmaraṇaśokaparidevadu:kha- daurmanasyopāyāsā: sambhavantīti | idaṃ na brūyāt-"evamasya kevalasya mahato du:khaskandhasya samudayo bhavati" iti | samudaya:, utpāda ityanarthāntaram | tasmād yathoktaprakārābhidyotakasya sāmarthyamiti gamyate | ayoniśomanaskārahetukā'vidyoktā sūtrāntara iti | sahetusapratyayasanidānasūtre | katham-"avidyā bhikṡava: sahetukā sapratyayā sanidānā | kaśca bhikṡavo'vidyāyā hetu:, ka: pratyaya:, kiṃ nidānam ? avidyāyā bhikṡavo'yoniśomanaskāro hetu:, ayoniśomanaskāra: pratyaya:, ayoniśomanaskāro nidānam" ( ) iti sūtre vacanāt | avidyāhetukaścāyo- niśomanaskāra iti | sūtrāntara ukta ityadhikrtam | "cakṡu: pratītya rūpāṇi cotpadyate, āvilo manaskāro mohaja:" ( ) iti sūtre vacanāt | kimarthaṃ tasyehāvacanam ? kathaṃ ca nāṅgāntaraṃ bhavati ? ityata āha-sa cehāpyupādānāntarbhūtatvādukto bhavatīti | sa ityāvilo manaskāra: | iheti pratītyasamutpādasūtre | kathamukta: ? upādānāntarbhūtatvāt | tathā hi upādānaṃ bhogānāṃ prāptaye kleśasamudācārāvasthā: | tatra cāyoniśomanaskāro viparītacetasa ābhāgo- 'ntarbhūta ityukto bhavati, ato nāstyahetukatvamavidyāyā: | na cāṅgāntaramupasaṃkhyātavyaṃ dvādaśabhyo'vidyādibhya: | na cānavasthāprasaṅga:; avidyāhetukatvādayoniśomanaskārasyeti | apara iti | sthaviro vasubandhorācāryo manorathopādhyāya evamāha | ācārya āha-kathamiti vistara: | kathamayoniśomanaskārasyopādāne'ntarbhāva: | na hyayoniśomanaskāra upādānasvabhāva: | yadi samprayogata: | yadyayoniśomanaskāra upādānena @352 anya: punarāha-ayoniśomanaskāro heturavidyāyā ukta: sūtrāntare | sa cāpi sparśakāle nirdiṡṭa:-"cakṡu: pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja:" iti | vedanākāle cāvaśyamavidyayā bhavitavyam; "avidyāsaṃsparśajaṃ veditaṃ pratītyotpannā trṡṇā" ( ) iti sūtrāntarāt | ? tadevaṃ sparśakāle bhavannayoniśomanaskāro vedanāsahavarttinyā avidyāyā: pratyayabhāvena siddha iti nāstyahetukatvamavidyāyā: | na cāṅgāntaramupasaṅkhyeyam | na cāpyanavasthāprasaṅga:; tasyāpyayoniśomanaskārasya punarmohajavacanādāvilo manaskāro mohaja iti | ------------------- samprayujyate ityato bhagavato'syopādāne'ntarbhāva iṡyate | trṡṇāvidyayorapi pratītyasamutpādāṅga- yostasyāyoniśomaskārasyāntarbhāva: prāpnoti | trṡṇāvidyābhyāmapi hyasau sampruyajyata iti | tataścaivaivaṃ vaktavyaṃ syāt-sa cehāpyavidyātrṡṇopādānāntarbhūtatvādukto bhavatīti | na tvevaṃ vaktavyam-sa cehāpyupādānāntarbhūtatvādukto bhavatīti | naivamupādānāntarbhāvāvadhāraṇaṃ karttavya- mityabhiprāya: | satyapi cāntarbhāva iti | asambhavaṃ tamapyantarbhāvamabhyupetya brūma: | kathamayoni- śomanaskāro heturavidyāyā iti vijñāpitaṃ bhavati | nahi tathā sūtre vacanamasti | yadi hyantarbhāveneti vistara: | yadi yasmādupādāne'ntarbhavatyayoniśomanaskāra:, tasmādayoniśo- manaskāro heturavidyā iti vijñāpitaṃ bhavati, na ca tadaṅgāntaraṃ vaktavyam; upādānavacanādeva tatsiddhe: | trṡṇāvidye api tarhyapādāne'ntarbhavata: | atastayorapi tatrāntarbhāvādaṅgāntaratvaṃ śakyamakartum; upādānavacanādeva tatsiddhe: | trṡṇāvidye api tarhyapādāne'ntarbhavata: | asattayopi tatrāntarbhāvādaṅgāntaratvaṃ śakyamakartum | upādānavacanādeva tatsiddhe: | ukte ca prthak trṡṇā- vidyāṅge | tasmādaparihāra eṡa: | anya: punarāheti | bhadantaśrīlābha: | ayoniśomanaskāro heturavidyāyā ukta: sūtrāntara iti | sahetusapratyayasanidānasūtre | "avadyāpi bhikṡava: sahetukā sapratyayā sanidānā" iti vistareṇa | sa cāpi iti vistara: | sa cāpyayoniśomanaskāra: sparśakāle nirdiṡṭa: | katham ? ityāha-cakṡu: pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja iti | sparśakālo yo'yaṃ cakṡurvijñanotpattikāla: | āvilo manaskāra: ayoniśa:, pravrttatvānmohajatvādvā | mohajjāto mohaja iti | avidyāsaṃsparśajaṃ veditamiti | avidyāsamprayuktāt saṃsparśājjātama- vidyāsaṃsparśajaṃ veditam | yatra veditamavidyāsaṃsparśajam, avaśyaṃ tatrāvidyā samprayujyate | na hi veditamasamprayuktamavidyayā trṡṇāheturbhavati | tadevaṃ sparśakāle bhavannayoniśomanaskāro vedanāsahavarttinyā avidyāyā: pratyayabhāvena siddha iti | jñāpitamidaṃ bhavati-ayoniśo- manaskārahetukā'vidyeti ato nāstyahetukatvamavidyāyā: | ayoniśomanaskārahetukatvāt | na cāṅgāntaramupasaṃkhyeyaṃ dvādaśabhyo'nyat, yasmāt sparśakāle bhavannayoniśomanaskāro vedanā- sahavarttinyā avidyāyā: pratyayabhāvena siddha iti | na cāpyanavasthāprasaṅga:, tasyāpyayoniśo- manaskārasya punarmohajavacanāt āvilo manaskāro mohaja iti | tadetaccakrakamuktaṃ bhavati- ayoniśomanaskārādavidyā, avidyāyāścāyoniśomanaskāra iti | @353 tattarhyetadanyatroktamiha punarvaktavyam ? na vaktavyam | kathamanucyamānaṃ gamyate ? yuktita: | kayā yuktyā ? na hi niravidyā vedanā trṡṇāyā: pratyayībhavatyarhatām, na cāviparīta: sparśa: kliṡṭāyā vedanāyā:, na ca punarniravidyasyārhato viparīta: sparśa: ityanayā yuktyā | atiprasaṅga evaṃ prāpnoti, yavād yuktyā sambhavati tāvadanuktaṃ gamyata iti tasmānna bhavatyayaṃ parihāra: ? acodyameva tvetad | avidyājarāmaraṇayo: pareṇāṅgāntarānabhidhānāt saṃsāra- ------------------- evaṃ puna: parihāramā cārya: sadoṡaṃ paśyaṃ^stasya doṡasyābhivyaktyarthaṃ prasaṅgamārabhate- tattarhīti vistara: | tadyathoktamayoniśomanaskāro heturavidyāyā iti vistareṇa sūtrato yuktyā vā, tarhītyarthāntaravivakṡāyām, idānīmartha iti bhagavadviśeṡa: | etadanyatra sūtra uktamiha puna: pratītyasamutpādasūtre vaktavyam | na vaktavyaṃ iti bhadantaśrīlābha: | kayā yuktyā ? iti prṡṭo bhadantaśrīlābha āha-na hīti vistara: | arhatāmasti vedanā | na ca sā trṡṇāyā: pratyayī- bhavatīti | sā vidyaiva vedanā trṡṇāpratyaya iti gamyate | na cāviparītasparśa: kliṡṭāyā vedanāyā: | pratyayībhavati iti prakrtam | na ca punarniravidyasyārhato viparīta: sparśa iti | sparśo'pi sāvidya eveti gamyate yo vedanāyā: pratyaya ukta: pratītyasamutpāda sūtre, avidyā cāsya sparśasya heturiti gamyate-ityanayā yuktyā pratītyasamutpādasūtre sāvidyasparśapratyayā vedanā sāvidyavedanāpratyayā cātrṡṇeti gamyate | ato yuktyāyathoktayā | sa cāpi sparśakāle nirdiṡṭa iti vistareṇātra pratītyasamupatpāde siddhaṃ bhavati-ayoniśomanaskāro heturavidyāyā iti | atra codyate-yadi tarhi niravidyā vedanā trṡṇāyā: pratyayo na bhavatītyādivacanena svagatayaiva yuktyā ayoniśomanaskāro heturavidyāyā:, avidyā cāyoniśomanaskārasya heturiti gamyate; kiṃ sūtrāntarāpāśrayeṇāvidyāyoniśomanaskārayo- ranyonyahetukatvapradarśanena prayojana- miti ? atrocyate-satyamastyetat; kintu yuktimātramidaṃ pratītyasamutpādasūtre, na kaṇṭhokti: | ata: sūtrāntare kaṇṭhoktyeyaṃ yuktirvyavasthāpyata iti tat sūtrāntaropanyāsaprayojanamavagantavyam | atiprasaṅga evaṃ prāpnotīti śāstrakāra: | kathamatiprasaṅga: ? ityāha-"avidyā- saṃsparśajaṃ veditam pratītyotpannā trṡṇā" iti sūtrāntare nirdiṡṭam | na ca niravidyaveditasyārhato vedanā trṡṇāyā: pratyayo bhavati, na cāviparīta: sparśa: kliṡṭāyā: vedanāyā:, na ca niravidya- syārhato viparīta: sparśa:-ityanayā yuktyā etadapyaṅgadvayaṃ sparśavedanākhyamiha pratītyasamutpāda- sūtre'nucyamānamapyanyatropadiṡṭatvādgamyate ityetasyāpyaṅgadvayasyāvacanaṃ prāptam | tathā sūtrāntara upadiṡṭam-"sa puṇyāṃ^ścet saṃskārānabhisaṃskaroti puṇyopagamasya vijñānaṃ bhavati | evama- puṇyopagam, āniñjyopagaṃ ca | na ca niravidyasaṃskārasyārhata: puṇyopagaṃ vijñānaṃ yāvadā- niñjyopagaṃ vijñānamiti | etadapi saṃskārāṅgaṃ yuktyā siddham, na vaktavyamatreti prāptam | tathā jātimantareṇa jarāmaraṇaṃ na bhavatīti yuktyā gamyata iti jātyaṅgaṃ na vaktavyaṃ syādityādiprasaṅga: prāpnoti | @354 syādyantavattvaprasaṅga: | na cāparipūrṇo nirdeśa iti | kiṃ kāraṇam ? pravrttisammūḍhebhyo vineyebhya: kathaṃ paralokādihaloka:, ihalokācca puna: paraloka: sambadhyata ityetāvato- 'rthasyātra vivakṡitatvāt | etasya cārthasya pūrvamevoktatvāt- "pūrvāparantamadhyeṡu sammohavinivrttaye" (abhi^ ko^ 3.25) uktaṃ bhagavatā-"pratītyasamutpādaṃ vo bhikṡavo deśayiṡyāmi pratītyasamutpannāṃśca dharmān" ( ) iti | atha ka eṡāṃ viśeṡa: ? śāstratastāvanna kaścit; ubhayaṃ hi sarve saṃskrtā dharmā iti | kathamidānīmanutpannā evānāgatā: pratītyasamutpannā ityucyante, kathaṃ tāvadakrtā evānāgatā: saṃskrtā ucyante ? ābhisaṃskārikayā cetanayā cetitatvāt | anāsravā: katham ? te'pi cetitā: kuśalayā cetanayā prāptiṃ prati | nirvāṇe'pi prasaṅga: ? tajjātīya- tvāttu tatraivātideśa: | yathā na ca tāvadrūpyate rūpaṃ cocyate tajjātīyatvādityadoṡa: ||27|| sūtrābhiprāyastvayamucyate- heturatra samutpāda: samutpannaṃ phalaṃ matam | ------------------- acodyameva tvetaditi vistareṇācārya: svamatamāha-kathaṃ paralokādihaloka iti vistara: | tatrāvidyāsaṃskārābhyāmihaloka: sambadhyate | sa cehaloko vijñānanāmarūpa- ṡaḍāyatanasparśavedanāṅgāni | trṡṇopādānabhavai: paraloka: sambadhyate | sa ca paraloko jāti- rjarāmaraṇaṃ ca | ityetāvato'rthasyātra pratītyasamutpādasūtre vineyebhyo vivakṡitatvāt | etasya cārthasya pūrvamevoktatvāt | `pūrvāparāntamadhyeṡu sammohavinivrttaye' (abhi^ ko^ 3.25) ityanena uktatvāt | acodyameva tvetad vistareṇa yāvat na cāparipūrṇo nirdeśa ityabhisambandha: | ubhayaṃ hi sarve saṃskrtā dharmā iti | traiyadhvikā: sarve saṃskrtā dharmā: pratītyasamutpāda: | ata eva ca pratītyasamutpannā iti na kaścidviśeṡa: | kathaṃ tāvadakrtā iti | bhāvinyā saṃjñayā yathānāgatā: saṃskrtā ucyante, tathā pratītyasamutpannā ityabhiprāya: | ābhisaṃskārikayā cetanayeti | sarvacetanānāṃ svalakṡaṇamabhidyo- tayannābhisaṃskārikayetyāha | sā hi vipākābhisaṃskaraṇādābhisaṃskārikā, tayā cetitatvāt praṇihitatvāt | devo bhaviṡyāmi, manuṡyo bhaviṡyāmītyevamādi | ato'nāgatā: saṃskrtā ucyante | na tu bhāvinyā saṃjñayeti tamabhiprāyaṃ vihanti | anāsravā: kathamiti | ye sāsravā anāgatā ta evaṃ cetayituṃ yujyante, ye tvanāsravā anāgatāste kathaṃ cetayituṃ yujyante | codaka āha- te'pi cetitā: kuśalayā cetanayā prāptiṃ prati | anāsravā dharmā: prāpyeranniti | nirvāṇe'pi prasaṅga iti | nirvāṇamapi saṃskrtatvaṃ prasajyate | prāptiṃ prati cetitatvānnirvāṇaṃ prāpyeteti | tadevamanenārthenānāgatānāṃ saṃskrtatvavyavasthāpane doṡa iti vidhyantaramupanyasyate | tajjātīyatvā- ttviti vistara: | yathā na ca tāvadrūpyate yadanāgataṃ rūpaṃ rūpyamāṇarūpajātīyatvādrūpyamityatideśa: | tathā pratītyasamutpannadharmajātīyatvādanāgatā api dharmā: pratītyasamutpannā ityatideśa eṡā- manāgatānāṃ bhavatīti ||27|| @355 hetubhūtamaṅgaṃ pratītyasamutpāda:, samutpadyate'smāditi krtvā | phalabhūtamaṅgaṃ pratītyasamutpannam | evaṃ sarvāṇyaṅgānyubhayathā sidhyanti; hetuphalabhāvāt | na caivaṃ satyavyavasthānaṃ bhavati, bhinnāpekṡatvāt | yadapekṡya pratītyasamutpādo na tadevāpekṡya pratītyasamutpannam, hetuphalavat pitrputravacca | sthavirapūrṇāśa: kilāha-syāt pratītyasamutpādo na pratītyasamutpannā dharmā iti | catuṡkoṭika: | prathamā koṭiranāgatā dharmā: | dvitīyā'rhataścaramā: | trtīyā tadanye'tītapratyutpannā dharmā: | caturthyasaṃskrtā dharmā iti | atra tu sautrāntikā vijñāpayanti-kiṃ khalvetā iṡṭaya ucyante yā yasyeṡṭi: āhosvit sūtrārtha: ? ityāha | yadi sūtrārtha: ? naiṡa sūtrārtha: | kathaṃ krtvā ? yattāvaduktam- "āvasthika eṡa pratītyasamutpādo dvādaśa pañcaskandhikā avasthā dvādaśāṅgāni" iti | etadutsūtram | sūtre'nyathānirdeśād-"avidyā katamā ? yattat pūrvānte'jñānam" ( ) iti vistareṇa | yacca nītārthaṃ na tat punarneyaṃ bhavatīti naiṡa sūtrārtha: | na vai sarvaṃ nirdeśato nītārthaṃ bhavati | yathāpradhānaṃ cāpi nirdeśā: kriyante | tadyathā hastipadopame-"prthivīdhātu: katama: ?" ityadhikrtyāha-"keśā romāṇi" ( ) iti | santi ca tatrānye'pi rūpādaya: | evamatrāpi yathāpradhānaṃ nirdeśa: syāt | ------------------- hetuphalabhāvāditi | yasmāttadevāṅgaṃ hetustadeva phalam | na caivaṃ satyavyavasthānaṃ bhavatīti | pārāpāravat | hetuphalavaditi | nāvyavasthita: pratītyasamutpāda: pratītyasamutpanno bhinnāpekṡatvāt | hetuphalavat pitrputravadvā | tatra hetuphalam, tad yathā-bījāṅkurādi | yathā yadapekṡya heturvya- vasthāpyate na tadapekṡya phalam, yadapekṡya phalaṃ vyavasthāpyate na tadapekṡya hetu: | kiṃ tarhi ? phalamapekṡya heturvyavasthāpyate, hetuñcāpekṡya phalamiti | yathā ca yamapekṡya pitā na tamapekṡya putra:, yamapekṡya putro na tamapekṡya pitā, kiṃ tarhi ? tatputramapekṡya piteti, pitaraṃ cāpekṡya putra iti | na ca tadavyavasthitam, tadvadetat | kiletyasambhāvanāyām | prathamā koṭiranāgatā dharmā iti | anyadharmahetutvāt pratītya- samutpāda: samutpadyate'smāditi krtvā | na pratītyasamutpannā:, anutpannatvāt | dvitīyārhataścaramā iti | utpannatvāttata: phalānutpatteśca | trtīyā tadanya iti | arhataścaramebhyo'nye'tītapratyutpannā dharmā: | caturthyasaṃskrtā iti | tatphalābhāvādanutpattimattvācca | kiṃ khalvetā iṡṭaya ucyanta iti | āvasthika: pratītyasamutpāda: syāt pratītya- samutpādo na pratītyasamutpannā ityevamādyā: | pūrvānte'jñānamiti | yasmādavidyaivoktā nānye skandhāstasmādavidyaivāṅgamiti | nītārthametaditi darśayati | nītārthamiti vibhaktārtham | hastipadopame sūtre | santi ca tatrānye'pi rūpādaya iti | teṡu keśaromādiṡu | na prthivīdhātumeveti | evamatrāpi yathāpradhānaṃ @356 anupasaṃhāra eṡa: | na hi tatra keśādaya: prthivīdhātunā nirdiśyante, yata eṡāmaparipūrṇo nirdeśa: syād; api tu keśādibhireva prthivīdhātu: nirdiśyate | na ca keśādīnabhyatītyāpyasti prthivīdhāturiti sampūrṇa evāsya nirdeśa: | evamihāpya- vidyādīnāṃ paripūrṇa eva nirdeśa:, na sāvaśeṡa: | nanu cābhyatītyāpi keśādīnaśrusiṅghāṇikādiṡvasti prthivīdhātu: | so'pi nirdiṡṭa eveti | yadvā "punaranyadapyasmin kāye khakkhaṭaṃ kharagatam" ( ) iti vacanāt bhavatu vā tathaivāvidyāvaśeṡa:, yadi śakyate darśayitum, jātyantarasya tvavidyāyāṃ kiṃkrta: prakṡepa: ! yadyapi ca tāsvavasthāsu pañca skandhā vidyante, yasya tu bhāvābhāvayoryasya bhāvābhāvaniyama: tadevāṅgaṃ vyavasthāpayitum | satyapi ca pañcaskandhake saṃskārā na bhavanti pañcaskandhahetukā: kiṃ tarhi ? avidyāhetukā eva | tathā puṇyāpuṇyāneñjyopagaṃ ca vijñānaṃ na bhavati, trṡṇopādānādayaśceti | yathānirdeśa eva sūtrārtha: | ------------------- nirdeśa: syāditi | evamatrāpi pratītyasamutpādasūtre dvādaśasu pañcaskandhikāsvavasthāsu yatra yasya prādhānyaṃ tasya nirdeśa: syāt | avidyāpradhānāyāmavidyeti nirdeśa: syāt, saṃskārādipradhānā- svavasthāsu saṃskārādīnāṃ nirdeśa: syāt | santi ca tatrānye'pi rūpavedanādayo dharmā iti | nahi tatreti vistara: | nahi tatra sūtre keśādaya: prthivīdhātunā nirdiśyante-keśādaya: katame ? prthivīdhāturiti | yata eṡāṃ keśādīnāmaparipūrṇo nirdeśa: syāt | santi hi tatrānye'pi rūpādaya iti | rūpādisvabhāvā api keśādayo na kevalaṃ prthivīdhātusvabhāvā iti | api tu keśādibhireva prthivīdhāturnirdiśyate-prthivīdhātu: katama: ? keśaromāṇīti | na ca keśādīnabhyatītyāpyatikramyāpyasti prthivīdhāturādhyātmika iti sampūrṇa evāsya prthivī- dhātornirdeśa: | evamihāpyavidyādīnām | evamihāpi sūtre'vidyāsaṃskāravijñānādīnāṃ paripūrṇa eva nirdeśo'yam, na sāvaśeṡa: | aśrusiṅghāṇakādiṡviti | aśrusiṅghāṇakādīni na tatra sūtre paṭhyante, tasmānna tadgata: prthivīdhāturukta: iti sāvaśeṡa eveti darśayati | bhavatu vā tathaiveti vistara: | yathā prthivīdhātoraśrusiṅghāṇakādiṡvavaśeṡamanuktatvāt tathaivāvidyāvaśeṡamastu yadi śakyate darśayitum | na śakyate darśayitumiti manyamāno yadi śabdaṃ prayuṅkte; pūrvānte'jñānamaparānte'jñānaṃ madhyānte'jñānaṃ buddhe'jñānaṃ dharme'jñānaṃ saṅghe'jñānaṃ ityevamādīnāṃ sarveṡāmajñānasthānānāmuktatvāt | jātyantarasya tu vedanādera vidyāyāṃ kiṃkrta: prakṡepa: | pañcaskandhikāvasthāvidyeti | na hi vedanādīnāmavidyātvaṃ yujyata iti | bhāvābhāvaniyama iti | yasya bhāvābhāvayoryasya bhāvābhāvau yathāsaṃkhyena niyatau tadevāṅgam | avidyābhāve saṃskārāṇāṃ bhāva: tadabhāve teṡāmabhāva ityavidyaivāṅgaṃ na vedanādi | na hi vedanādisadbhāve'rhatāṃ saṃskārā bhavanti, ye vijñānāṅgajanakā ityartha: | tasmādāha- satyapi ca pañcaskandhake saṃskārā na bhavantīti vistara: | satyapi ca pañcaskandhake arhattvā- vasthāyām | puṇyopagaṃyāvadāniñjyopagaṃ ca vijñānaṃ na bhavati | pratisandhivijñānaṃ na bhavatītyartha: | antāmupapattiṃ gacchatītyupagam, puṇyopagaṃ vijñānaṃ puṇyopagam, evaṃ yāvadāniñjyopagam | tathā @357 yadapyuktam-"heturatra samutpāda: samutpannaṃ phalaṃ yāvaccatuṡkoṭika:" iti | etadapyutsūtram ? sūtre'nyathā nirdeśāt "pratītyasamutpāda: katama: ? yadutāsmin satīdaṃ bhavati" iti vistareṇoktvā" iti yā'tra dharmatā dharmasthititā yāvadaviparyastatā ayamucyate pratītyasamutpāda:" iti | dharmajāti: dharmāṇāṃ śaili: | ato yeyaṃ dharmatā ya eṡa niyama: | avidyāyāmeva satyāṃ saṃskārā bhavanti, nānyathā | eṡa pratītyasamutpādo na hetureva | yadapi catuṡkoṭikamuktam, tatra yadyanāgatā: dharmā na pratītyasamutpannā:, sūtraṃ virudhyate-"pratītyasamutpannā dharmā: katame ? avidyā, yāvajjātirjarāmaraṇam |" atha vā-tayoranāgatādhvavyavasthānaṃ naiṡṭavyamiti trikāṇḍavyavasthā bhidyate | `asaṃskrta: pratītyasamutpāda:' iti nikāyāntarīyā: | "utpādādvā tathāgatā- nāmanutpādādvā tathāgatānāṃ sthitaiveyaṃ dharmatā" iti vacanāt | tadetadabhiprāyavaśādevaṃ ca na caivam | kathaṃ tāvadevam, kathaṃ vā naivam ? yadyayamabhiprāya:-utpādādvā tathāgatānāmanutpādādvā nityamavidyādīn pratītya ------------------- satyapi pañcaskandhake niravidyāvasthāyāṃ trṡṇopādānādayaśca na bhavantīti | yathānirdeśa eva sūtrārtha: | yathā saṃkīrttitānāmevāvidyādīnāṃ grahaṇamityartha: | ato vidyamānā apyanye skandhā na pratyayā: saṃskārādīnāmiti na te'ṅgam | evaṃ mayā śrutamityādi | bhagavān rājagrhe viharati grdhrakūṭe parvate mahatā bhikṡusaṅghena sārdhamardhatrayodaśabhirbhikṡuśatai: sambahulaiśca bodhisattvairiti | āyuṡmān śāriputro maitreyaṃ bodhisattvametadavocat | śālistambamavalokya bhikṡubhya: sūtramidamuktam-yo bhikṡava: pratītya- samutpādaṃ paśyati sa dharma paśyati, yo dharma paśyati sa buddhaṃ paśyati, ityuktvā bhagavāṃstūṡṇīmba- bhūva | tadasya bhagavatā bhāṡitasya sūtrasya ko'rtha: ? pratītyasamutpāda: katama: ? dharma: katama: ? buddha: katama: ? kathaṃ ca pratītyasamutpādaṃ paśyan dharmaṃ paśyatītyādi ? tatra pratītyasamutpādo nāma yadidamavidyetyādi | idaṃ cābhisandhāyedamuktaṃ tatra sūtre-utpādādvā tathāgatānāmanutpādād vā tathāgatānāṃ sthitaiveyaṃ dharmatā dharmasthatitā dharmaniyāmatā tathatā avitathatā ananyatathatā bhūtatā satyatā tattvamaviparītatā aviparyastatetyavamādi bhagavanmaitreyavacanam | yadyanāgatā na pratītyasamutpannā iti | yaduktaṃ prathamā koṭiranāgatā dharmā iti, sūtraṃ virudhyata iti | jātirjarāmaraṇayo: pratītyasamutpannatvaṃ na syāt | uktaṃ ca-avidyā yāvajjātijarāmaraṇamiti | atha veti vistara: | atha jātijarāmaraṇāṅge'pi pratītyasamutpanne iṡṭe | tayoranāgatādhva- vyavasthānaṃ naiṡṭavyamiti krtvā trikāṇḍavyavasthā bhidyate | "pūrvāparāntayordve dve madhye'ṡṭau" (abhi^ ko^ 3.20) iti | nikāyāntarīyā iti | āryamahīśāsakā: | utpādasya saṃskrtalakṡaṇatvāditi | yo'yamutpāda: pratītyasamutpāda iti nikāyantarī- @358 saṃskārādīnāmutpāda:, na kadācidapratītyānyadvā pratītyāto nitya iti; evametaditi pratigrāhyam | athāyamabhiprāya:-pratītyasamutpādo nāma kiñcit bhāvāntaraṃ nityamastīti; naitadevamiti pratiṡeddhavyam | kiṃ kāraṇam ? utpādasya saṃskrtalakṡaṇatvāt | na ca nityaṃ bhāvāntaramanityasya lakṡaṇaṃ yujyate | utpādaśca nāmotpatturbhavatīti ko'syāvidyā- dibhirabhisambandha:, yatasteṡāṃ pratītyasamutpāda ityucyeta | padārthaścāsambandho bhavatīti, nityaśca nāma pratītyasamutpādaśceti | atha pratītyasamutpāda iti ka: padārtha: ? prati: prāptyartha:, eti: gatyartha: | upasargavaśena dhātvarthapariṇāmāt prāpyeti yo'rtha: so'rtha: pratītyeti | yadi sattārtha:, samutpūrva: prādurbhāvārtha: | tena pratyayaṃ prāpya samudbhava: pratītya- samutpāda: | na yukta eva padārtha: | kiṃ kāraṇam ? ekasya hi kartturdvayo: kriyayo: pūrvakālāyāṃ kriyāyāṃ ktvāvidhirbhavati | tadyathā-snātvā bhuṅkta iti | na cāsau pūrvamutpādāt kaścidasti, ya: pūrva pratītyottarakālamutpadyate | na cāpyakartrkā'sti kriyeti | āha cātra- "pratyeti pūrvamutpādād yadyasattvānna yujyate | ------------------- yairnitya: parikalpyate sa saṃskrtalakṡaṇamuktam-"trīṇi imāni saṃskrtasya saṃskrtalakṡaṇāni, saṃskrtasyotpādo'pi prajñāyate, vyayo'pi, sthityanyathātvamapi" iti | saṃskrtalakṡaṇatvāccā- nityamityabhiprāya: | brūyāstvaṃ lakṡaṇamapi nityaṃ bhavatīti ? ata āha-na ca nityaṃ bhāvāntaramanityasya lakṡaṇaṃ yujyata iti | na hi nirvāṇamākāśaṃ vā kasyacidanityasya lakṡaṇaṃ bhavati | prāgutpatterhi lakṡyasya tadastīti kasya lakṡaṇam, vinaṡṭe ca lakṡye kasya-iti na yujyate | utpādaśceti vistara: | utpādaśca nāmābhūtvā bhāvalakṡaṇa: | sautrāntikanayenotpattirdharmasya tadānīmeva bhavatīti | ko'syotpādasyāsaṃskrtasya tanmatenā vidyādibhirabhisambandha: | yathaudanena pākasyāsti sambandha: kartrkriyālakṡaṇa ityodanasya pāka ityucyate | na hyākāśarūpayorabhi- sambandha utpattyutpattrlakṡaṇo'sti, yena rūpasyākāśamityucyate | evaṃ ko'syāvidyādibhirabhi- sambandha: | yatasteṡāmavidyādīnāṃ pratītyasamutpāda ityacyate | padārthaścāsambandho bhavatīti | pratyayaṃ prāpya samudbhava: pratītyasamutpāda iti padārtha:, sa kathaṃ nityaśca nāma pratītyasamutpādaśceti | prati: prāptyartha iti | prāptidyotaka ityartha: | "i gatau" (mā^ dhā^ 1.215) iti dhātvarthapariṇāmāditi | anekārthā hi dhātava: | pratiścopasarga: prāptidyotaka ityayami: gatyarthamujjhitvā prāptyarthamāpadyate | padi: sattārtha iti | "pada sattāyām" ( ) iti | teneti kāraṇena | pūrvakālāyāṃ kriyāyāṃ ktvāvidheriti | "samānakartrkayo: pūrvakāle" (pā^ sū^ 3.4.21) iti vacanāt | na cāsau pūrvamutpādāt kaścidastīti sautrāntikamatena | na cāpya kartrkāsti kriyeti kartari sati kriyāyā vyavasthāpanāt | āha cātreti | etadvaiyākaraṇacodyaṃ ślokenopanibadhnātyā cārya: | yadi pūrvamutpādāt @359 saha cet ktvā na siddho'tra pūrvakālavidhānata:" ||iti ? naiṡa doṡa:, idaṃ tāvadayaṃ praṡṭavya śābdika:-kimavastho dharma: utpadyate varttamāna:, utāho'nāgata iti ? kiṃ cāta: ? yadi varttamāna utpadyate, kathaṃ varttamāno yadi notpanna: | utpannasya vā punarutpattāvanavasthāprasaṅga: | athānāgata utpadyate, kathamasata: kartrtvaṃ siddhatyakartrkā vā kriyeti ? ato yadavastha utpadyate tadavastha eva pratyeti | kimavasthaścotpadyate ? utpādābhimukho'nāgata: | tadavastha eva pratyayaṃ pratyetītyucyate | aniṡpannaṃ cedaṃ yaduta śābdikīyaṃ kartrkriyā vyavasthānaṃ bhavatītyeṡa karttā, bhūtirityeṡā kriyā | na cātra bhaviturarthāt bhūtimanyāṃ kriyāṃ paśyāma: | tasmādacchalaṃ vyavahāreṡu | eṡa tu vākyārtha:-`asmin satyasya bhāva:, asyotpādādidamutpadyata iti yo'rtha: so'rtha: pratītyasamutpāda:' iti | āha cātra- "asannutpadyate yadvat pratyetyapi tathā'tha san | utpanna utpadyata ityaniṡṭhā'san purāpi vā || ------------------- pratyeti prāpnoti | asattvānna yujyate | na hyavidyamāna: karttā snānādikriyāṃ kurvan drṡṭa iti | saha cet | atha manyase pratītyakriyāṃ samutpādakriyāṃ ca sahakarotītyevam | ktvā na siddho'tra pratyaya: | kasmāt ? pūrvakālavidhānata: | pūrvasmin kāle vidhānaṃ ktvāpratyayasya; "samāna- kartrkayo: pūrvakāle" iti vacanāt | ata: ktvāpratyayo na siddho bhavet | punarutpattāviti | utpannasya punarutpattau kalpyamānāyā manavasthāprasaṅga: | dvitīye trtīye kṡaṇe puna: punarutpadyata ityaniṡṭhāprasaṅga: | athānāgata iti vistara: | alabdhātmako'nāgata iti kathamasato'labdhātmalābhasya kartrtvaṃ sidhyati, akartrkā vā kriyā kathaṃ sidhyati; yata evamato yadavastha utpadyate śābdikasya śabdavida:, tadavastha eva mama pratyeti | kimavasthaśceti | kāvasthāsyeti kimavastha: | utpādābhimukho'nāgata iti | na sarvo'nāgata utpadyate, kiṃ tarhi ? utpādābhimukha: | utpāde'bhimukhe utpitsurityartha: | tadavastha eva | utpādābhimukhāvastha eva pratyetītyucyate | aniṡpannaṃ cedamiti vistara: | śābdikānāmidaṃ śābdikīyam | kartu: kiyāyāśca vyavasthānam | kasmāt ? bhavitu:, kartrrūpakalpitādarthāt kriyārūpakalpitāyā bhūteranyatvā- bhidhānāt | tasmādacchalaṃ bhavatyutpadyate pratyetītyevamādiṡu | āha cātreti | tatsiddhāntena prakriyāṃ darśayati | asannutpadyate yadvaditi vistara: | asannabhāvo'labdhātmaka utpadyate yathā pratyetyapi tathā | asannityartha: | atha san, atha labdhātmaka utpadyata iti kalpyate | utpanna utpadyate ityaniṡṭhā | utpanno'pi punarutpadyata ityana- vasthānādanyadaniṡṭhā prāpnoti | tathā hi-sāṅkhyamatānusāreṇa sata evotpādo nāsata iti tadetadadhikrtya bravīti | san purāpi veti | vā-śabdo matavikalpārtha: | yadi bhavatāṃ sannutpadyate iti pakṡa:, asmākamapi sannutpadyate; vaibhāṡikanayenānāgatānāmastitvāt, sautrāntikanayena ca janakadharmabījasadbhāvāt | tata: kimidamucyate-na cāsau pūrvamutpādāt kaścidasti ya: @360 sahabhāve'pi ca ktvā'sti dīpaṃ prāpya tamo gatam | āsyaṃ vyādāya śete vā, paścāccet kiṃ na saṃvrte ||" anye punarasya codyasya parihārārthamanyathā parikalpayanti-pratirvīpsārtha:, itau sādhava ityā: = anavasthāyina:, utpūrva: padi: prādurbhāvārtha:; tāṃ tāṃ kāraṇasāmagrīṃ prati ityānāṃ samavāyenotpāda: pratītyasamutpāda iti | eṡā tu kalpanā'traiva yujyate | iha kathaṃ bhaviṡyati-"cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānam" ( ) iti || ------------------- pratītyottarakālamutpadyata iti | atha vā yadi tarhi sannevotpadyate, pūrvameva ghaṭo mrtapiṇḍā- dīnanapekṡya svata: prasiddho'stīti prāpnoti | apare punarvyācakṡate-aniṡṭhā'san purāpi veti | atha mā bhūdaniṡṭheti, asannutpadyata iti pratipadyase | punastadeva vopatiṡṭhate, asannutpadyate yadvat pratyetyapi tatheti siddho na: pakṡa iti pūrvavadvācyam | yadapyuktam-ekasya hi karturdvayo: kriyayo: pūrvakālāyāṃ kriyāyāṃ ktvāvidhirbhavatīti, tadvyabhicārayannāha-sahabhāve'pi ca ktvāstīti vistara: | samānakālā- yāmapi kriyāyāṃ ktvāvidhirdrṡṭa:, tadyathā dīpaṃ prāpya tamogatamiti | atra na pūrva tamo dīpaṃ prāpnoti, paścādgacchati vinaśyatītyartha: | kiṃ tarhi ? tasminneva kāle tamo dīpaṃ prāpnuvad vinaśyati | atha matam-samanantarameva tanna yugapaditi | ata: punaridamucyate-āsyaṃ vyādāya śete veti | na hyasau pūrvaṃ mukhaṃ vyādadāti vidārayati paścācchete, kiṃ tarhi ? yo mukhaṃ vyādadacchete sa mukhaṃ vyādāya śete ityucyate | atha matam-pūrvamasau mukhaṃ vyādadāti paścācchete iti ? ata āha-paścāccet kiṃ na saṃvrte | ya: kaścinmukhaṃ vyādāyānantaraṃ ca saṃvrtya śete sa mukhaṃ vyādāya śete ityucyeta, na cocyate; tena jñāyate yo mukhaṃ vyādadacchete sa mukhaṃ vyādāya śete ityucyate iti | anye punariti | bhadanta śrīlābha: | pratirvīpsārtha iti | nānāvācināmadhikaraṇānāṃ sarveṡāṃ kriyāguṇābhyāṃ vyāptumicchā vīpsā, tāmayaṃ pratirdyotayati | itau gatau sādhava ityā:, "tatra sādhu:" (pā^ sū^ 4.4.98) iti yatpratyaya:, itau vinaṡṭau sādhava: | anavasthāyina ityartha: | samupasarga: dyotayati | utpūrva: padi: prādurbhāvārtha:; dhātvarthapariṇāmāt | tāṃ tāṃ sāmagrīṃ pratīti | pratervīpsārthatāṃ darśayati | ityānāṃ vinaśvarāṇāṃ samavāyenotpāda: pratītyasamutpāda: | na kaściddharma eka utpadyate; sahotpādaniyamāt, rūpādīnām | "kāme'ṡṭadravyako'śabda: paramāṇu:" (abhi^ ko^ 2.23) yāvat "cittacaittā: sahāvaśyam" (abhi^ ko^ 2.24) iti niyamāt | eṡā tu kalpaneti vistara: | pratirvīpsārtha ityevamādikā | kalpanā'traiva pratītya- samutpādasūtre yujyate | iha kathaṃ bhaviṡyati cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānamiti | na hi pratītyānāṃ cakṡūṃṡi pratītyacakṡūṃṡīti samāsa: sambhavati; arthāyogāt | cakṡurhi pratītya prāpya rūpāṇi cotpadyate cakṡurvijñānamityayamartho gamyate | tena tadavasthameva taccodyaṃ `na yukta eṡa padārtha:' iti vistareṇa yaduktam | katham ? ekasya hi karturdvayo: pūrvakālāyāṃ kriyāyāṃ @361 kimarthaṃ punarbhagavān paryāyadvayamāha-"asmin satīdaṃ bhavati, asyotpādādida- mutpadyate' iti ? avadhāraṇārtham ? yathā'nyatrāha-"avidyāyāṃ satyāṃ saṃskārā bhavanti nānyatrāvidyāyā: saṃskārā:" iti | aṅgaparamparāṃ vā darśayitum-asminnaṅge satīdaṃ bhavati, asya puraṅgasyotpādādidamutpadyata iti | janmaparamparāṃ vā-pūrvānte sati madhyānto bhavati, madhyāntasyotpādādaparānta utpadyata iti | sākṡāt pāramparyeṇa ca pratyayabhāvaṃ darśayati-kadāciddhi samanantaramavidyāyā: saṃskārā bhavanti, kadācit pāramparyeṇeti | ahetunityahetuvādapratiṡedhārthamityapare | nāsati hetau bhāvo bhavati, na cānutpatti- mato nityāt prakrtipuruṡādikāt kiñcidutpadyata iti | asyāṃ tu kalpanāyāṃ pūrvapadasya grahaṇamanarthakaṃ prāpnoti; `asyotpādādida- mutpadyate' ityanenaivobhayavādapratiṡedhasiddhe: | ------------------- ktvāvidhirbhavati-snātvā bhuṅkta iti | na ca pūrvamutpādāccakṡurvijñānamasti yaccakṡu: pūrvaṃ pratītya rūpāṇi cottarakālamutpadyate, na cāpyakartrkā kriyeti | avadhāraṇārthe paryāyadvayamāha | asmin satīti | etāvatyucyamāne na kevalamavidyāyāṃ satyāṃ saṃskārā bhavanti, anyasminnapi satīti gamyeta, yathā cakṡuṡi sati cakṡurvijñānaṃ bhavatviti | na cakṡuṡyeva satītyavadhāryate | tena rūpe'pi satītyavagamyate | dvitīyena tu paryāyeṇāsyotpādādi- damutpadyata ityanena pūrvaparyāyamevāvadhārayati | asyaivotpādādidamutpadyate, nānyasmāditi | aṅgaparāmparāṃ vā darśayatumiti | asminnaṅge sati | avidyāṅge sati saṃskārāṅgaṃ bhavati, asya punaraṅgasya saṃskārasyotpādādidaṃ vijñānāṅgamutpadyata iti | evamitareṡāmapyaṅgānāṃ paramparā vaktavyā | janmaparamparāṃ vā | `kiṃ darśayituṃ paryāyadvayamāha' iti varttate | sākṡāditi vistara: | sākṡāt pāramparyeṇa ca santatyā'vidyādīnāṃ pratyayabhāvaṃ darśayituṃ paryāyadvayamāha | `asmin satīdaṃ bhavati' iti sākṡāt pratyayabhāvaṃ darśayati, `asyotpādādidamutpadyate' iti pāramparyeṇa | tatra sākṡād yadā avidyāyā: samanantaraṃ kliṡṭā: saṃskārā utpadyante; pāramparyeṇa tu yadā kuśalā utpadyante kuśalāvasthāyāmavidyāyā abhāvāt | kiñca-avidyā saṃskārāṇāṃ sākṡāt pratyaya: vijñānādīnāṃ pāramparyeṇa | taduktaṃ bhavati-avidyāṅge sati saṃskārāṅgaṃ bhavati, asya saṃskārāṅgasyotpādādidamutpadyate vijñānāṅgaṃ sākṡādavidyāpratyayaṃ pāramparyaṇeti | etat sarvamācārya- matam | pratiṡedhārthamityapara iti sthaviravasuvarmā | nāsati hetau bhāvo bhavatītyahetuvādapratiṡadhārthaṃ prathamena paryāyeṇa | nityahetuvādapratiṡedhārtham-na cānutpattimato nityāt prakrtipuruṡādikāt kiñcidutpadyata iti dvitīyena | ācārya āha-asyāṃ tu kalpanāyāmiti vistara: | pūrvapadasya grahaṇamanarthakamiti | asmin satīdaṃ bhavatītyasya | ubhayavādapratiṡedhasiddheriti | asyotpādādidamutpadyata ityanenaiva paryāyeṇa | hetorastitvamutpattimataśca hetutvamityubhayasyāhetutvanityahetutvalakṡaṇasya vādasya pratiṡedhasiddhita: pūrvaparyāyasyānarthakyaṃ prāpnoti | @362 santi tarhi kecid ye ātmani satyāśrayabhūte saṃskārādīnāṃ bhāvaṃ parikalpayanti, avidyādīnāṃ cotpādāttadutpattim | atasteṡāṃ kalpanāṃ paryudāsayitumidaṃ nirdhārayāmba- bhūva-"yasyaivotpādādyadutpadyate tasminneva sati tad bhavati, nānyasmin | yaduta avidyāpratyayā: saṃskārā:, yāvadevamasya kevalasya mahato du:khaskandhasya samudayo bhavati" ( ) iti | aprahīṇotpattijñāpanārthamityācāryā: | avidyāyāmaprahīṇāyāṃ saṃskārā na prahīyante | tasyā evotpādādutpadyanta iti vistara: | sthityutpattisandarśanārthamityapare | yāvat kāraṇasrotastāvat kāryasroto bhavati | kāraṇasyaiva cotpādāt kāryamutpadyata iti | utpāde tvadhikrte ka: prasaṅga: sthitivacanasya bhinnakramaṃ ca bhagavān kimarthamācakṡīt prāk sthitiṃ paścādutpādam | ------------------- santi tarhi keciditi vistara: | santi kecid vādina: | ya ātmani satyāśrayabhūte | avidyāyā āśrayabhūte saṃskārādīnāṃ saṃskāravijñānanāmarūpādīnāṃ bhāvamutpādaṃ kalpayanti | avidyādīnāṃ cāvidyāsaṃskārādīnā mutpādāttadutpattim | saṃskārādyutpattiṃ kalpayanti ityadhikrtam | ata: kāraṇā tteṡāṃ vādināṃ kalpanāṃ paryudāsayituṃ pratiṡeddhumidaṃ nirdhārayāmbabhūvā- mreḍayāmbabhūva | kim ? ityāha-yasyaivotpādāt yāvat skandhasya samudayo bhavatīti | yasyaivotpādād yadutpadyate, tasminneva sati tad bhavati, nānyasminnātmani | yadutāvidyāpratyayā: saṃskārā: | avidyāyāmeva satyāṃ saṃskārā bhavanti, nānyasmin | yāvadevamasya kevalasya mahato du:khaskandhasya samudayo bhavati | katham ? jātipratyayā jarāmaraṇaśokaparidevadu:kha- daurmanasyopāyāsā: sambhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | jātyāmeva satyāṃ jarāmaraṇādaya: sambhavanti, nānyasminnātmani | anyathā hi `asmin satīdaṃ bhavati' ityucyamāne vaktāra: syu:-ātmani satyāśrayabhūte avidyādiṡu satsu saṃskārādayo bhavantīti | atha punardvitīyameva paryāyaṃ brūyāt-asyotpādādidamutpadyata iti | evamapi tathaiva kalpeyu:-satyamavidyādīnāmutpādāt saṃskārādaya utpadyante, ātmani tu satyāśrayabhūta iti | ata: paryāyadvayena nirdhārayati-yasyotpādād yadutpadyate tasminneva sati tadbhavati, nānya- sminnātmani satyāśrayabhūta iti | ācāryā iti | pūrvācāryā: | aprahīṇajñāpanārthamutpattijñāpanārthaṃ ca | avidyāyāṃ satyāmaprahīṇāyāṃ saṃskārā bhavanti, na prahīyanta iti prathamena paryāyeṇa darśayati | tasyā evotpādādutpadyanta iti dvitīyena darśayati | evaṃ yāvajjātyāṃ satyāmaprahīṇāyāṃ jarāmaraṇādayo bhavanti, na prahīyante; tasyā evotpādādutpadyanta iti | sthityutpattisandarśanārthamityapara iti bhadantaśrīlābha: | tadartha paryāyadvayamāheti | yāvat kāraṇasrotastāvat kāryasroto bhavatīti prathamena paryāyeṇa | kāraṇasyevotpādāt kāryamutpadyata iti dvitīyena | utpāde tvadhikrta iti | pratītyasamutpādaṃ vo bhikṡavo deśayiṡyāmītyadhikrte | ka: prasaṅga: ka: prastāva: sthitivacanasya, asmin satīdaṃ bhavatītyanena yāvat kāraṇasrota- @363 punarāha-"asmin satīdaṃ bhavati" iti "kārye sati kāraṇasya vināśo bhavati" iti | syānmatam-ahetukaṃ tarhi kāryamutpadyata iti ? ata āha-nāhetukam; yasmādasyotpādādidamutpadyata iti | eṡa cet sūtrārtho'bhaviṡyad, `asmin satīdaṃ na bhavati' ityevāvakṡyat | pūrvaṃ ca tāvat kāryasyotpādānevāvākṡyat, paścād `asmin satīdaṃ na bhavati' iti | evaṃ hi sādhu: kramo bhavati | itarathā tu `pratītyasamutpāda: katama:' ityāderarthe ka: prakramo vināśavacanasya ! tasmānnaiṡa sūtrārtha: | kathaṃ puna: " avidyāpratyayā: saṃskārā yāvat jātipratyayaṃ jarāmaraṇam" ( ) iti ? abhisambandhamātraṃ darśayiṡyāma: | bālo hi pratītyasamutpannaṃ saṃskāramātramidamiti aprajānan ātmadrṡṭyasmimānābhiniviṡṭa ātmana: sukhārthamadu:khārthaṃ vā kāyādibhistri- vidhaṃ karmārabhate-āyatisukhārthaṃ puṇyam, sukhādu:khāsukhārthamāniñjyam, aihika- sukhārthamapuṇyam | tasyāvidyāpratyayā: saṃskārā: karmākṡepavaśācca vijñānasantatistāṃ tāṃ gati gacchati; jvālāgamanayogenāntarābhavasambandhāt | tadanyasaṃskārāpratyayaṃ vijñānam | ------------------- stiṡṭhati tāvat kāryasrotastiṡṭhatīti | evamasya sthityartho varṇyate iti | bhinnakramaṃ ca bhagavān kimarthamācakṡīta | utpattirhi prathamaṃ bhavati, paścāt sthiti: | utpattipratibaddhā sthitiriti krtvā `asyotpādādidamutpadyate' iti pūrvaṃ vaktavyaṃ syāt, paścād `idamasmin satīdaṃ bhavati' | na tvevam, ato nāyamartha iti | punarāheti | sa eva bhadantaśrīlābha: | ācārya pratyāha-eṡa ced iti vistara: | asmin satīdaṃ na bhavatītyevāvakṡyaditi | tatraivābhāvanirdeśo yuktarūpa iti darśayati | pūrvaṃ ca kāryasyotpādamiti | asyotpādādidamutpadyate iti pūrvamavakṡyat; utpādapūrvakatvādvināśasya | sūtra uktam-jātipratyayā jarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsā: sambhavantīti | jarāmaraṇasaṃgrhītā eva te, nāṅgāntaramityavagantavyam | tatra sattvāsattvasaṃkhyātasya viṡayasya pariṇāmādātmabhāvapariṇāmāccaite bhavanti | daurmanasyasamprayukto vitarka: śoka: | śokasamutthita: pralāpa: parideva: | du:khadaurmanasye vyākhyāte | vicchinnavegaṃ daurmanasyamupāyāsa: | śokaparideva- pūrvaka: śrama upāyāsa ityapare | bālo hīti vistara: | bāla: prthagjana: | saṃskāramātramiti | mātragrahaṇamātmaprati- ṡedhārtham | aprajānanniti | āveṇikīmavidyāṃ darśayati | ātmadrṡṭyasmimānābhiniviṡṭa: pratiṡṭhita: kāyādibhi: kāyavāṅmanobhistrividhaṃ karma puṇyāpuṇyāniñjyalakṡaṇamārabhate | āniñjyamiti igi: prakrtyantaram, tasyaivaitadrūpam | ejateretadrūpamāneñjyamiti vā pāṭha: | āyatisukhārthaṃ puṇya- miti | āgatajanmasukhārtham | kim ? kāmāvacaraṃ kuśalaṃ karma | sukhādu:khāsukhārtha- māniñjyamiti | rūpārūpyāvacaraṃ kuśalam | sukhārthamā trtīyāddhyānāt, tasmādūrdhvamadu:khā- sukhārtham | aihikasukhārthamiti | ihasukhāpekṡayā tat krtam, nāyatisukhāpekṡayetyartha: | @364 evaṃ ca krtvā tadupapannaṃ bhavati vijñānāṅganirdeśe -"vijñānaṃ katamat ? ṡaḍvijñānakāyā:" ( ) iti | vijñānapūrvakaṃ punastasyāṃ tasyāṃ gatau nāmarūpaṃ jāyate pañcaskandhakaṃ krtsrajanmānu- gatam; vibhaṅge, mahānidānaparyāye caivaṃ nirdeśāt-"tathā nāmarūpaparipākāt krameṇa ṡaḍāyatanam | tato viṡayasamprāptau satyāṃ vijñānasambhava:" ( ) iti | trayāṇāṃ sanni- pāta: sparśa: sukhādivedanīya: | tatastrividhā vedanā | tatastrṡṇā-du:khotpīḍitasya sukhāyāṃ vedanāyāṃ kāmatrṡṇā, sukhāyāmadu:khāsukhāyāṃ ca rūpatrṡṇā, adu:khāsukhāyā- mārūpyatrṡṇā | tata iṡṭavedanātrṡṇāyā: kāmādīnāmutpādanam | tatra kāmā: pañca kāmaguṇā: | drṡṭayo dvāṡaṡṭiryathā brahmajālasūtre | śīlaṃ dau:śīlyavirati: | vrataṃ kukkuragovratādīni | yathā ca nirgranthādīnāṃ nagno bhavatyacelaka iti vistara: | brāhmaṇa-pāśupata-parivrājakādīnāṃ ca daṇḍājina-bhasma-jaṭā- tridaṇḍamauṇḍyādisamādānam | ------------------- karmākṡepavaśādyathoktaṃ karmāvedhavaśāt | tāṃ tāṃ gatiṃ narakādīnāṃ gacchati | jvālāgamanayogena | yathā dīrghā trṇānuṡaktā jvālā gacchatītyucyate, tathā vijñānasantatibhirantarābhavasambandhādantarā- bhavasambandhenātiviprakrṡṭadeśāmapi tāṃ tāṃ gatiṃ gacchati | evañca krtveti | yadi saṃskāra- pratyayamantarābhavapratisandhicittamupādāya yāvadupapattikṡaṇa:, sarvāsau vijñānasantati: ṡaṇṇāṃ vijñānakāyānāṃ saṃskārapratyayaṃ vijñānamabhipretaṃ tadupapannaṃ bhavati | vijñānāṅganirdeśe | vijñānāṅgasya trtīyasya nirdeśe | "vijñānaṃ katamat ? ṡaḍvijñānakāyā:" iti | anyathā hi yadi ṡaṇṇāṃ vijñānakāyānāṃ santatirnābhipretā syāt, saṃskārapratyayaṃ vijñānaṃ pratisandhicittamevābhipretaṃ syāt, atra ṡḍvijñānakāyā iti noktaṃ syāt | evaṃ tu vaktavyaṃ syāt-`vijñānaṃ katamat ? manovijñānam' iti | na hi pratisandhikṡaṇe prativijñānakāyasambhavo'sti; manovijñānenaiva pratisandhibandhāt | "chedasandhānavairāgyahānicyutyupapattaya:, manovijñāna eveṡṭā:" (abhi^ ko^ 3.42) iti vacanāt | vibhaṅga evaṃ nirdeśāditi | pratītyasamutpādasūtre nāmarūpavibhaṅga evaṃ nirdeśāt-"nāma katamat ? catvāro'rūpaṇi: skandhā iti | rūpaṃ katamat ? yatkiñcidrūpamiti vistareṇa | yāvadyaccedaṃ rūpaṃ yacca nāma tadubhayaṃ nāmarūpamityucyate" iti | kāmatrṡṇeti | kāmāvacarī trṡṇā | rūpatrṡṇeti | yā sukhāyāṃ triṡu dhyāneṡu | adu:khāsukhāyāṃ caturthe | adu:khāsukhāyā- mārūpyatrṡṇeti | ārūpyāvacarī | kāmādīnāmupādānamiti | kāmadrṡṭiśīlavratātmavādānā- mupādānamityartha: | pañca kāmaguṇā iti | kāmyanta iti kāmā:, guṇyanta iti guṇā:, kāmā eva guṇā: kāmaguṇā: | ke punaste | rūpaśabdagandharasaspraṡṭavyāni | drṡṭayo dvāṡaṡṭiryathā brahmajāla iti | brahmajālasūtradarśanena tā drṡṭayo boddhavyā: | kukkuragovratādīnīti | ādiśabdena mrgavratādīni grhyante | nirgranthādīnāmiti | ādiśabdena pāṇḍarabhikṡvādīnāṃ grahaṇam | brāhmaṇetyādi | vistara:-brāhmaṇānāṃ daṇḍājinam | pāśupatānāṃ @365 ātmavāda: punarātmabhāva: | ātmeti vādo'sminnityātmavāda: | ātmadrṡṭyasmi- mānāvityapare | kathamanayorātmavādatvam ? "ābhyāmātmā" ( ) iti vacanāt | ātmano hyasattvādātmavādopādānamityucyate; prajñaptimātrakasyopādānāt | yathoktam-"ātmā ātmeti bhikṡavo bālo'śrutavān prthagjana: prajñaptimanupatita:, na tvatrātmā vā ātmīyaṃ vā" iti | teṡāmupādānaṃ teṡu yaśchandarāga: | evaṃ hi bhagavatā sarvatrākhyātam-"upādānaṃ katamat ? yo'tra cchandarāga:" ( ) iti | upādāna- pratyayaṃ puna: paunarbhavikaṃ karmopacīyate | tad bhava: | "yadapyānanda, karmāyatyāṃ punarbhāvābhi- nivartakamidamatra bhavasya" ( ) iti sūtrāt | bhavapratyayaṃ punarvijñānākrāntiyogena | anāgataṃ janma jāti: pañcaskandhikā | jātau satyāṃ jarāmaraṇam | yathā nirdiṡṭaṃ sūtre- "evamasya kevalasya mahato du:khaskandhasya samudayo bhavati" ( ) iti | kevala- syeti, ātmīyarahitasya | mahato du:khaskandhasyeti, anādyantasya du:khasamūhasya | samudayo bhavatīti prādurbhāva: | sa eva tu vaibhāṡikanyāyo ya: pūrvamukta: || athāvidyeti ko'rtha: ? yā na vidyā | cakṡurādiṡvapi prasaṅga: ? vidyāyā abhāvastarhi | evaṃ sati na kiñcit syāt ? nacaitad yuktam | tasmāt- ------------------- jaṭābhasma | parivrājakānāṃ tridaṇḍamauṇḍyam | ādiśabdadvayena kāpālikādīnāṃ kapāla- dhāraṇādīni grhyante | tatsamādānaṃ śīlavratopādānam | ātmetivādo'-sminnityātmavāda: | yathoktam-"ye kecicchramaṇā vā brāhmaṇā vā ātmeti samanupaśyanta:, samanupaśyanti sarve ta imāneva pañcopādānaskandhān" iti vistara: | ātmadrṡṭyasmimānāvityapara ātmavādamāhu: | ātmano hyasattvādātmavādopādānamiti | vāda- śabdopanyāse prayojanaṃ darśayati | bālo'śrutavān prthagjana iti | yasya pūrvābhyāsavāsanāni- rjātopapattilābhikā prajñā nāsti sa bāla:, yasyāgamajā nāsti so'śrutavān, yasyādhigamajā satyabhisamayajā nāsti sa prthagjana: | prajñaptimanupatita iti | yathā saṃjñā yathā ca vyavahārastathā- nugata ityartha: | teṡāmiti | kāmādīnām | chandarāga iti | aprāpteṡu viṡayeṡu prārthanā chanda:, prāpteṡu rāga: | teṡu kāmādiṡu yaśchandarāgastadupādānam | na tu "yathoktā eva sā vidyā dvidhā drṡṭi-vivecanāt, upādānāni" (abhi^ 5.38) ityabhiprāya: | paunarbhavikamiti | punarbhava- phalam | idamatra bhavasyeti | idamatra bhavasya svalakṡaṇaṃ svabhāva ityartha: | vijñānāvakrānti- yogeneti | jvālāgamanayogenāntarābhavasambandhād | anāgataṃ janma jāti: pañcaskandhikā nāma- rūpasvabhāvatvāt | jarāmaraṇaṃ yathānirdiṡṭaṃ sūtra iti | "jarā katamā ? yattat khālityaṃ pālityam" iti vistara: | "maraṇaṃ katamat, yā teṡāṃ sattvānāṃ tasmāttasmāccyutiścyavanam" iti vistara: | kevalasyātmarahitasyetyartha darśayati | mahata ityanādyantasya | du:khaskandhasyeti | du:khasamūhasya | sa eva tu vaibhāṡikanyāyo ya: pūrvamukta iti | dvādaśa pañcaskandhikā avasthā dvādaśāṅgānīti | yā na vidyā | cakṡurādiṡvapi prasaṅga iti | cakṡu: śrotrādīnyavidyā prasajyante, tānyapi @366 vidyāvipakṡo dharmo'nyo'vidyā'mitrānrtādivat ||28|| yathā mitraviparyayeṇa tadvipakṡa:, ya: kaścidamitro bhavati, na tu ya: kaścidanyo mitrāt, nāpi mitrābhāva: | rtaṃ cocyate satyam, tadvipakṡabhūtaṃ vākyamanrtaṃ bhavati | adharmārthākāryādayaśca dharmādipratidvandvibhūtā: | evamavidyāpi vidyāyā: pratidvandvibhūta- dharmāntaramiti draṡṭavyam ||28|| kuta etat ? pratyayabhāvenopadeśāt | api ca- saṃyojanādivacanāt, saṃyojanaṃ bandhanamanuśaya ogho yogaścāvidyocyate sūtreṡu | na cābhāvamātraṃ tathā bhavitumarhati | na cāpi cakṡurādaya: | tasmād dharmāntaramevāvidyā | yathā tarhi kubhāryā abhāryetyucyate, kuputraścāputra:, emavidyā'pyastu ? kuprajñā cenna darśanāt | kutsitā hi prajñā kliṡṭā | sā ca drṡṭisvabhāvā iti nāvidyā yujyate | yā tarhi na drṡṭi: sā bhaviṡyati ? sāpi bhavituṃ nārhati | kiṃ kāraṇam ? drṡṭestatsamprayuktatvāt, avidyā cet prajñā'bhaviṡyanna drṡṭistayā yujyate samprāyokṡyata; dvayo: prajñādravya- yorasamprayogāt | ------------------- hi na vidyeti krtvā | na kiñcit syāditi | yadi vidyāyā abhāvo'vidyā, adravyaṃ syādityartha: | na caitad yuktamiti | pratyayabhāvenopadeśāt | tadvipakṡa iti | virodhe nañiti darśayati | na tu ya: kaścidanyo mitrāditi | na paryudāsamātra iti darśayati | nāpi mitrābhāva iti | nābhāvārtha iti darśayati | adharmānarthākāryādayaśceti | ādiśabdenāyuktyavyavahārā manuṡyādayo grhyante | dharmādipratidvandvabhūtā iti | harmārthakāryayuktivyavahāramanuṡyādipratidvandvabhūtā: | na tu ye kecidanye dharmādibhyaścakṡurādaya: | nāpi dharmādyabhāva: | evamavidyāpīti vistara: ||28|| kuta etat, pratyayabhāvenopadeśāt | avidyāpratyayā: saṃskārā iti | na cāvidyāyā anyeṡāṃ cakṡurādīnāṃ pratyayabhāvenopadeśo yukta:; arhatā saṃskārāsambhavāt | na cābhāvasya; śaśaviṡāṇādīnāṃ pratyayatvāt | saṃyojanaṃ yāvadyogaścāvidyocyata iti | avidyāsaṃyojanaṃ yāvadavidyāyoga iti sūtreṡūcyate | na cābhāvamātraṃ tathā bhavitumarhatīti | na saṃyojanādi bhavitumarhatītyartha: | na cāpi cakṡurādaya: | tathā bhavitumarhantītyadhikrtam | sā ca drṡṭisvabhāveti nāvidyā yujyata iti | drṡṭyavidyayo: saṃyojanāditvena prthak pāṭhāt | yā tarhi na drṡṭiriti | yā kliṡṭā prajñā rāgādisamprayuktā | "drṡṭestat samprayuktatvāt" iti | avidyāsamprayuktatvādityartha: | kathañca drṡṭiravidyā samprayuktā ? yasmādavidyālakṡaṇo moha: kleśamahābhūmau paṭhyate, kleśamahābhūmikāśca sarve'pi @367 itaśca- prajñopakleśadeśanāt ||29|| "rāgopakliṡṭaṃ cittaṃ nāvamucyate, avidyopakliṡṭā prajñā na viśudhyati" ( ) ityuktaṃ sūtre | na ca saiva prajñā tasyā: prajñāyā upakleśo yukta iti | yathā cittasyānyo bhinnajātīya upakleśo rāga:, evaṃ prajñāyā avidyā | kiṃ punarevaṃ neṡyate ? kliṡṭayā prajñayā kuśalā prajñā vyavakīryamāṇā na viśudhyati, ato'sau tasyā upakleśa iti | yadvāpi rāgopakliṡṭaṃ cittaṃ na vimucyate | kiṃ tadavaśyaṃ rāgaparyavasthitaṃ bhavati | upahataṃ tu tattathā rāgeṇa bhavati yanna vimucyate | tāṃ bhāvanāṃ vyāvartayato vimucyate | evamavidyopahatā kliṡṭā prajñā na śuddhyatītyavidyopahatāṃ parikalpayāma: | ko hi parikalpayan vāryate | jātyantarameva tvavidyāṃ varṇayanti | yo'pi manyate-"sarvakleśā avidyā" iti, tasyāpyata eva vyudāsa: | sarva- kleśasvabhāvā hi satī saṃyojanādiṡu prthagnocyeta, drṡṭyā ca na samprayujyeta | anyena vā kleśena drṡṭyādīnāṃ paramparāsamprayogāt cittamapi cāvidyopakliṡṭamevoktaṃ bhavet | ------------------- mahābhūmikai: saha samprayujyanta ti drṡṭyā satkāyadrṡṭyādikayā prajñāsvabhāvayā avidyā samprayujyata iti gamyate | tasmānnāvidyā prajñā, dvayo: prajñādravyorasamprayogāt | avidyopakliṡṭā prajñā na viśudhyatīti | etadudāharaṇam | yena vidyā prajñāyā arthāntara- bhūteti | na ca saiva prajñā tasyā: prajñāyā upakleśo yukta iti | prajñopakleśadeśanāyāṃ prajñāyā arthāntarabhūtā avidyā; upakleśatvena nirdiṡṭatvāt | rāgavat | ata āha-yathā cittasyānya iti vistara: | vyavakīryamāṇā na viśudhyatīti | antarāntarotpadyamānāyā kliṡṭayā prajñayā vyavakīryamāṇā kṡaṇāntarotpannā kuśalā prajñā na viśudhyatītyartha: | kiṃ tadavaśyaṃ rāgaparyavasthita- miti | rāgasamprayuktamityartha: | upahataṃ tu tattathā rāgeṇeti | samudācaratā rāgeṇa vāsanādhānena tadupahataṃ bhavati | tāṃ bhāvanāṃ tad dauṡṭhulyaṃ vyāvarttayato yoginastaccittaṃ vimucyate | evama- vidyopahatā kliṡṭā prajñā na śudhyatīti | ata: prajñā cāvidyā, na ca doṡa iti darśayati | ko hi parikalpayan vāryata iti | parikalpanāmātrametadāgamanirapekṡamiti kathayati | yo'pi manyate sarvakleśāvidyeti | bhadantaśrīlābha: evaṃ manyate-avidyeti sarvakleśānāmiyaṃ sāmānyasaṃjñā, na rāgādikleśavyatiriktā'vidyā nāstīti | kasmāt sa evaṃ manyate ? buddhasūtrāt | "na prajānāti na prajānātītyāyuṡman mahākauṡṭhila, tasmādavidyocyate" iti | satkāyadrṡṭyādayo'pi kleśā ajñānasvarūpā viparītagrahaṇata iti | tasyāpyata eveti vistara: | tasya bhadantasyāta eva pratiṡedhavacanād vyudāsa: | pratiṡedhastanmatasyetyadhyāhāryam | katham ? ityāha-sarvakleśasvabhāvā hi satī saṃyojanādiṡu prthag nocyet | anuśayasaṃyojanā- diṡvavidyāsaṃyojanamiti prthag nocyeta, śeṡasaṃyojanāvyatirekāt | `rāgo bandhanaṃ dveṡo bandhanam' ityuktvā moho bandhanamiti, `kāmārāgānuśaya:' ityādyuktvā avidyānuśaya iti, ogheṡvavidyaugha @368 atha matam-viśeṡaṇārthaṃ tathoktamiti ? prajñāyāmapi viśeṡaṇaṃ karttavyaṃ syāt | bhavatvavidyā dharmāntaram, kastu tasyā: svabhāva: ? satyavanna karmaphalānāmasamprakhyānam | etaccaiva na jñāyate kimidamasamprakhyānaṃ nāmeti ? yadi yanna samprakhyānam ? samprakhyānābhāve'pi tathaiva doṡo yathā avidyāyām | atha samprakhyānavipakṡabhūtaṃ dharmāntaram ? tadidaṃ tathaiva na jñāyate kiṃ taditi | evañjātīyako'pi dharmāṇāṃ nirdeśo bhavati, tadyathā-"cakṡu: katamat ? yo rūpaprasādaścakṡurvijñānasyāśraya:" ( ) iti || asmīti sattvamayatā'vidyeti bhadantadharmatrāta: | kā punarasmimānādanyā mayatā ? yā'sau sūtra uktā-"so'hamevaṃ jñātvā evaṃ drṡṭvā sarvāsāṃ trṡṇānāṃ sarvāsāṃ drṡṭīnāṃ sarvāsāṃ mayatānāṃ arveṡāmahaṅkāramamakārāsmimānābhiniveśānuśayānāṃ prahāṇāt parijñānānniśchāyo nirvrta:" ( ) iti | astyeṡā mayatā, sā tviyamavidyeti kuta etat ? ------------------- iti, yogeṡvavidyāyoga iti prthagnaivocyate; kasmāt ? parasparāsamprayogāt | na hi drṡṭirdrṡṭyā samprayujyate, rāgo vā rāgeṇa | drṡṭyādisamprayuktā cāvidyoktā, kleśamahābhūmikatvena mahābhūmikasamprayoganiyamāt | cittamapi cāvidyopakliṡṭamevoktaṃ bhavet | rāgopakliṡṭaṃ cittaṃ na vimucyata iti noktaṃ bhavet; avidyopakliṡṭatvavacanenaiva rāgādyupakliṡṭatvasiddhe: | atha matam-viśeṡaṇārtha tathoktamiti | rāgalakṡaṇayāvidyayopakliṡṭacittaṃ na vimucyata iti | prajñāyāmapi viśeṡaṇaṃ karttavyaṃ syāt | rāgeṇa pratighena mānena veti, mā bhūt sarvakleśa- grahaṇaprasaṅga iti | iṡṭa iti cet ? citte'pi na viśeṡaṇaṃ karttavyaṃ syāt | avidyopakliṡṭaṃ cittaṃ na vimucyata ityevameva tu vaktavyaṃ syāt | samprakhyānam | prajñānamityeko'rtha: | tathaiva doṡo yathāvidyāyāmiti | athā- samprakhyānamitiko'rtha: ? yanna samprakhyānam | cakṡurādiṡvapi prasaṅga: | samprakhyānābhāvastarhi ? evaṃ sati na kiñcit syāt | na caitad yuktamiti | atha samprakhyānavipakṡabhūtaṃ dharmāntaram | tadidaṃ tathaiva na jñāyate yathaivāvidyā, kiṃ taditi | evañjātīyako'pīti vistara: | evañjātīyaka:, karmaprabhāvita ityartha: | tasmāda- vidyāyā: karmaṇā kāritreṇa svabhāvo vijñātavya:-astyasau kaściddharmo yo vidyāvipakṡa iti | vidyāvipakṡatvaṃ tasyā: karmeti | tadyathā cakṡu: katamat ? yo rūpaprasādaścakṡurvijñānasyāśraya iti | nanu ca rūpaprasāda iti svabhāvaprabhāvito'sya nirdeśa iti ? na; apratyakṡatvānnityaṃ cakṡurvijñānameyatvācca | asmīti sattvamayateti | avijñātārthametat | na tena sthavireṇāsyābhidheyamavadhāritam | mayatā puna: sautrāntikairavidyā prakārabhinnā varṇyate, māno vā | yāsau sūtra ukteti vistara: | mayatānāmityavidyānāṃ prakārābhinnānāṃ nāmeti grahaṇam | trṡṇādīnāṃ prthagupadeśāditi bhadanta- dharmatrātasyābhiprāya: | ācārya āha-astyeṡā mayatā, asti sūtre uktā mayatā, tatra jāti- @369 yata eṡā nānya: kleśa: śakyate vaktum | nanu cānyo māna eva syāt | atra tu punarvicāryamāṇe bahu vaktavyaṃ jāyate | tasmāt tiṡṭhatvetat ||29|| atha nāmarūpamiti ko'rtha: ? rūpaṃ vistareṇoktam | nāma tvarūpiṇa: skandhā:, kiṃ kāraṇam ? nāmendriyārthavaśenārtheṡu namatīti nāma | katamasya nāmno vaśena ? yadidaṃ loke pratītaṃ teṡāṃ teṡāmarthānāṃ pratyāyakam- gau:, aśva:, rūpam, rasa ityevamādi | etasya puna: kena nāmatvam ? teṡu teṡvartheṡu tasya nāmno namanāt | iha nikṡipte kāya upapattyantare namanānnāmārūpiṇa: skandhā ityapare || ṡaḍāyatanamuktam || ------------------- nirdeśādekavacanam, sā tvavidyeti | kuta: kāraṇā detat paricchidyate-sāvidyeti ? bhadantadharma- trāta: svābhiprāyaṃ vivrṇoti-yata eṡā nānya: kleśa: śakyate vaktumiti | kasmānna śakyate ? trṡṇādrṡṭyasmimānānāṃ prthagukte: | ācārya āha-nanu cānyo māna eva syāditi | asmimānādanya: ṡaṇṇāmanyatama: | sa ca mayatā, nāvidyetyabhiprāya: | atra tu punarvicāryamāṇe bahu vaktavyaṃ jāyata iti | atra punarvicāryamāṇe'vidyāṅge bahurayaṃ grantho jāyate, yathoktamiti | tasmāttiṡṭhatvetat | etā- vadevāstviti | athavā-anyo māna eva syāt na punaravidyeti, kuta etadityevamādike punarvicāre kriyamāṇe uttarapratyuttaravacanena bahu vaktavyaṃ jāyate | tasmāttiṡṭhatvetadalaṃ vicārāntare ||29|| atha nāmarūpamiti | avidyāṅganirdeśānantaraṃ saṃskārāṅgaṃ nirdeṡṭavyam | tadanuvijñānāṅgam, kimityetadatikramyopanyasyate ? etadarthamatra vakṡyatyācārya:-"uktaṃ ca vakṡyate cānyat" (abhi^ 3.36) iti | rūpaṃ vistareṇoktamiti | "rūpaṃ pañcendriyāṇyarthā: pañcāvijñaptireva ca" (abhi^ ko^ 1.9) ityatra | nāmendriyārthavaśeneti vistara: | nāmavaśena indriyavaśena arthavaśena cārtheṡu rūpādiṡu namatīti nāma | katamasya nāmno vaśeneti | nāmadvaividhyāt prcchati | ācāryastvācaṡṭe- yadidaṃ loke pratītamiti vistara: | gauraśva iti, samudāyapratyāyakam | rūpaṃ rasa iti, ekārthapratyāyakam | tadetad vedanādiskandhacatuṡkaṃ nāmaśabdenocyate | yasmāttannāmavaśena saṃjñā- karaṇavaśenārtheṡvapratyakṡeṡu pratyakṡeṡvapi vā namati pravarttate-asya nāmno'yamartha iti | indriyārtha- vaśena tu pratyakṡeṡu rūpādiṡu namati, utpadyata ityartha: | nāmni cāpyarthavaśena namati-asyārthasyedaṃ nāmeti | etasya puna: kena nāmatvamiti | etasya saṃjñākaraṇalakṡaṇasya nāmna: kena kāraṇena nāmatvam | teṡu teṡvartheṡu tasya nāmno namanāditi | yasmātteṡvartheṡu catu:skandhalakṡaṇaṃ nāma, tannāma namayati pravartayati, tasmāt etasya nāmatvam, namayatīti nāmeti krtvā | iha nikṡipta iti vistara: | maraṇakāle nikṡipte kāya upapattyantare namanād gamanādarūpiṇo vedanādaya: @370 sparśo vaktavya: ? sparśā: ṡaṭ, cakṡu:saṃsparśa:, yāvanmana:saṃsparśa iti | te puna:- sannipātajā: | trayāṇāṃ sannipātājjātā indriyārthavijñānānām | yuktaṃ tāvat pañcānāmindriyāṇā- marthavijñānābhyāṃ sannipāta:; sahajatvāt | manaindriyasya punarniruddhasyānāgatavarttamānābhyāṃ dharmamanovijñānābhyāṃ kathaṃ sannipāta: ? ayameva teṡāṃ sannipāto ya: kāryakāraṇabhāva: | ekakāryārtho vā sannipātārtha: | sarve ca te trayo'pi sparśotpattau praguṇā bhavantīti | atra punarācāryāṇāṃ bhedaṃ gatā buddhaya: | keciddhi sakrnnipātameva sparśaṃ vyācakṡate | sūtraṃ cātra jñāpakamānayanti-"iti ya eṡāṃ trayāṇāṃ saṅgati sannipāta: samavāya: sa sparśa:" ( ) iti | kecit punaścittasamprayuktaṃ dharmāntarameva sparśaṃ vyācakṡate, sūtraṃ cātra jñāpaka- mānayanti-"ṡaṭṡaṭko dharmaparyāya: katama: ? ṡaḍādhyātmikānyāyatanāni, ṡaḍ bāhyānyāyatanāni, ṡaḍ vijñānakāyā:, sparśakāyā:, ṡḍvedanākāyā:, ṡṭ trṡṇākāyā:" ( ) iti | atra hīndriyārthavijñānebhya: sparśakāyā: prthag deśitā: | tatra ye sannipātameva sparśamāhusta evaṃ parihāramāhu:-na vai prthagnirdeśāt prthagbhāvo bhavati | mā bhūddharmāyatanādvedanātrṡṇayo: prthagbhāva iti | naiṡa doṡa:; tadvya- ---------------- skandhā nāmecyucyante | yathoktam-mrtasya khalu kālaṃ gatasya jñātaya imaṃ pūtikāyamagninā vā dahanti, udake vā plāvayanti, bhūmau vā nikhananti, vātātapābhyāṃ vā pariśoṡaṃ parikṡayaṃ paryādānaṃ gacchati | yatpunaridamucyate-cittamiti vā mana iti vā vijñānamiti vā śraddhāpari- bhāvitaṃ tadūrdhvagāmi bhavati, viśeṡagāmyāyatyāṃ svargopagamiti | ṡaḍāyatanamuktamiti | "tadvijñānaśrayā rūpaprasādāścakṡurādaya:" (abhi^ 1.9) "vijñānaṃ prativijñaptirmana āyatanaṃ ca tat" (abhi^ ko^ 1.16) ityatra | mana indriyasya purniruddhasyā- nāgatena dharmeṇa rūpādinotpatsyamānena varttamānena manovijñānena kathaṃ sannipāta: | ya: kāryakāraṇa- bhāva: | kāryaṃ manovijñānam, kāraṇaṃ mana indriyam, dharmaśca rūpādi: | ekakāryārtho veti | ekakāryamevārtha ekakāryārtha:, ekakāryatvamityartha: | kathamekakāryārtha: ? ityāha-sarve ca te trayo'pi mana indriyādaya: sparśotpattau praguṇā anukūlā bhavantīti | ṡaṭṡaṭko dharmaparyāya iti | ṡaṭ ṡaṭkānyasminniti ṡaṭṡaṭka: | ādhyātmikabāhya- vijñānasparśavedanātrṡṇāṡaṭkasambhavāt | ṡaṭsparśakāyā iti jñāpakam | ananyatve hi satīndriyārthavijñāneṡūkteṡu sparśakāyavacanaṃ punaruktaṃ syāt | tataśca ṡaṭṡaṭkatvaṃ hīyate | mā bhūd dharmāyatanādvedanātrṡṇayo: prthagbhāva iti | yadi prthaṅnirdeśāt prthagbhāvo bhavet, vedanātrṡṇe api dharmāyatanāt prthaṅnirdiṡṭe, tayorapi vedanātrṡṇayordharmāyatanāt prthagbhāva: @371 tiriktasyāpi dharmāyatanasya bhāvāt | na caivaṃ sparśabhūtāt trayādanyat trayamasti, yasya śeṡasyātra grahaṇaṃ syāt | yadyapīndriyārthau syātāmavijñānakau, na tu punarvijñānamanindriyārthakam | tasmāttriṡu nirdiṡṭeṡu puna: sparśagrahaṇamanarthakaṃ prāpnoti | na khalu sarve cakṡurūpe sarvasya cakṡuvajñānasya kāraṇam, nāpi sarvaṃ cakṡurvijñānaṃ pūrvayoścakṡurūpayo: kāryam | ato yeṡāṃ kāryakāraṇabhāvaste sparśabhāvena vyavasthitā ityeke | ye puna: sannipātādanyaṃ sparśamāhu:, ta etat sūtraṃ kathaṃ pariharanti-"iti ya ------------------- syāt | na ca tayo: prthagbhāva: iṡyate; dharmāyatanāntarbhāvāt | naiṡa doṡa iti vistara: | naiṡa doṡa iti yathokta: | tadvyatiriktasyāpivedanātrṡṇāvyatiriktasyāpi dharmāyatanasya tajjādisvabhāvasya bhāvādastitvāt | na caivamiti vistara: | na caivaṃ bhavata: `trayāṇāṃ sannipāta: sparśa:' ityevaṃ bruvāṇasya, sparśabhūtādindriyārthavijñāna trayādanyadasparśabhūtaṃ trayamindriyārthavijñāna trayamasti, yasya śeṡasyātra sūtre grahaṇaṃ syāt | `ṡaṭ sparśakāyā:' iti prayojanavaśādaprthagbhāve'pi sparśabhūtāt trayāt | tasmādaprthagbhāve'pi vedanātrṡṇayo: prthaṅnirdeśo yukta:; vineyakāryavaśāt | na tu bhavata: sannipātamātrasparśavādina: kenacidapi prayojanena `ṡaṭ sparśakāyā:' iti prthaṅnirdeśo yukta:; yasmāt `ṡaṭ sparśakāyā:' iti vacanenandriyārthavijñānatrayamuktamiti tadvacanaṃ prāptamityata: `ṡaṭṡaṭko dharmaparyāyā: ?' iti na sidhyet | mama tu sidhyati; sparśavedanātrṡṇāṡaṭkavacane'pi tadvyatiriktadharmāyatanādyarthendriya vijñānaṡaṭkasambhavāt | tasmāt `ṡaṭ sparśakāyā:' iti prthaṅnirdeśād `asti cittasamprayuktaṃ sparśākhyaṃ dharmāntaram' iti siddham | atha brūyādasau-indriyārthavavijñānakau nirdiṡṭāvasmin sūtre, ṡaḍādhyātmikāni, ṡaḍ bāhyānīti vacanāt; ata indriyaviṡayavijñānatrayaṃ sparśabhūtamityasya śeṡasya jñāpanārthamatra grahaṇaṃ syāt-ṡaṭ sparśakāyā iti ? asya samādhe: pratiṡedhārthamidamārabhyate-yadyapīndriyārthau syātāmavijñānakau | tatsabhāgāvityartha: | na tu punarvijñānamanindriyārthakam | avaśyaṃ hi vijñānaṃ sendriyārthakaṃ bhavati | tacca vijñānamapadiṡṭamatra- ṡaḍvijñānakāyā iti | tasmāttriṡu nirdiṡṭeṡu indriyārthavijñāneṡu ṡaḍvijñānakāyavacanena puna: sparśagrahaṇamanarthakaṃ prāpnoti-ṡaṭ sparśakāyā iti | ata: `sannipātādanya: sparśa:' iti siddham | atra bhadantaśrīlābha āha-na khalviti vistara: | pūrvotpanne cakṡūrūpe kāraṇam, na tu vijñānasahotpanne | nāpi sarvacakṡurvijñānamiti | paścādutpannaṃ pūrvayoścakṡūrūpayorna sahotpannayo: | ato yeṡāṃ kāryakāraṇabhāvaste vijñānendriyaviṡayā: sparśabhāvena vyavasthitā:, `ṡaṭ sparśakāyā:' ityasmin sūtre, tadidamanyathā na jñāpitaṃ syāt | na vā evaṃ paṭhanti | vai iti nipāta: | na vai evaṃ paṭhantītyartha: | kathaṃ puna: paṭhanti ? "ya eṡāṃ dharmāṇāṃ saṅgati: sannipāta: samavāya: sa asparśa:" iti paṭhanti | kāraṇe vā @372 eṡāṃ trayāṇāṃ saṅgati: sannipāta: samavāya: sa sparśa:" iti ? na vā evaṃ paṭhanti | kiṃ tarhi ? "saṅgate sannipātāt samavāyāt" iti paṭhanti | kāraṇe vā kāryopacāro'yamiti bruvanti | atibahuvistaraprakāravisāriṇī tveṡā kathetyalaṃ prasaṅgena | anyameva sparśaṃ varṇayantyābhidhārmikā: || teṡāṃ puna: ṡaṇṇāṃ sparśānām- pañca pratighasaṃsparśa: ṡaṡṭho'dhivacanāhvaya: ||30|| cakṡu: śrotraghrāṇajihvākāyasaṃsparśā: pañca pratighasaṃsparśa ityucyate; sapratighendriyā- śrayatvāt | mana:saṃsparśa: ṡaṡṭha: so'dhivacanasparśa ityucyate | kiṃ kāraṇam-adhivacanamucyate nāma | tatkilāsyādhikamālambanam, ato'dhivacanaṃ saṃsparśa iti | yathoktam-"cakṡurvijñānena nīlaṃ vijānāti no tu nīlam, manovijñānena nīlaṃ vijānāti nīlamiti ca vijānāti" ( ) iti | eka āśrayaprabhāvita:, dvitīya ālambanaprabhāvita: | apare punarāhu:-vacanamadhikrtyārtheṡu manovijñānasya pravrtti:, na pañcānām | atastadevādhivacanam | tena samprayukta: sparśo'dhivacanasaṃsparśa iti | eka āśraya- prabhāvita:, dvitīya: samprayogaprabhāvita: ||30|| punasta eva ṡaṭ sparśāstrayo bhavanti- vidyāvidyetarasparśā:, ------------------- kāryopacāro'yamiti | saṅgatau sannipāte samavāye kāraṇe kāryopacāra: sparśa iti | yathā- `sukho buddhānāmutpāda:' iti | atibahuvistareṇa prakāreṇa visartuṃ śīlamasyā iti atibahuvistaraprakāravisāriṇī | adhivacanamucyate nāmeti | adhyucyate'nenetyadhivacan | vāṅnāmni pravarttate, nāmārtha dyotayati ityadhivacanaṃ nāma | tat kila | nāmārthe | manovijñānasamprayuktasyādhikaṃ bāhulyenā- lambanam | ato'dhivacanaṃ saṃsparśa iti | sparśa: saṃsparśa ityeko'rtha: | manovijñānena nīlaṃ vijānātīti | abhidheyaṃ vijānātītyartha: | nīlamiti ca vijānātīti | asyārthasyedaṃ nāmeti vijānāti | eka āśrayaprabhāvita iti | prathama āśrayeṇa prabhāvita: pratighāśraya: saṃsparśa:, pratighasya vā saṃsparśa: pratighasaṃsparśa: | ālambanaprabhāvita iti | adhivacanādalambanasaṃsparśa:, adhivacane vā saṃsparśa: adhivacanasaṃsparśa iti | vacanamadhikrtyeti | vacanamavadhārya | artheṡu rūpādiṡu manovijñānasya pravrtti: | na pañcānāṃ cakṡurvijñānādīnāṃ vacanamadhikrtyārtheṡu pravrtti: | atastadevādhivacanaṃ manovijñānaṃ vacane pravarttate'dhivacanamiti | tena samprayuktastasya vā saṃsparśasyādhivacanasaṃsparśa: | tena cāyaṃ dvitīya: saṃsparśa: samprayogaprabhāvita ityucyate ||30|| @373 vidyāsaṃsparśa:, avidyāsaṃsparśa:, tābhyāṃ cānyo naivavidyānāvidyāsaṃsparśa iti | ete punaryathākramaṃ veditavyā:- amalakliṡṭaśeṡitā: | anāsrava: sparśo vidyāsaṃsparśa:, kliṡṭo'vidyāsaṃsparśa:; vidyā'vidyābhyāṃ samprayuktatvāt | seṡo naivavidyānāvidyāsaṃsparśa:; ubhābhyāmasamprayogāt | ka: puna śeṡa: ? kuśalasāsravo'nivrtāvyākrtaśca | punaravidyāsaṃsparśasyābhīkṡṇasamudācāriṇa ekadeśasya grahaṇād dvau sparśau bhavata:- vyāpādānunayasparśau, vyāpādānunayābhyāṃ samprayogāt | puna: sarvasaṃgraheṇa- sukhavedyādayastraya: ||31|| sukhavedanīya: sparśa:, du:khavedanīya:, adu:khāsukhavedanīyaśca; sukhavedanādi- hitatvāt | atha vā-vedyate tad, vedayituṃ vā śakyamiti vedanīyam | kiṃ tat ? veditam | sukhaṃ vedanīyamasminniti sukhavedanīya: sparśo yatra sukhaṃ veditamasti | evaṃ du:khādu:khā- sukhavedanīyāvapi yojyau | ta ete ṡoḍaśa sparśā bhavanti ||31|| ukta: sparśa: || vedanā vaktavyā | tatra ya: pūrvaṃ ṡaḍvidha: sparśa ukta:- ------------------- "vidyāvidyetarasparśā:" iti | vidyā avidyā itaraśca vidyāvidyetare, ta eva sparśā vidyāvidyetarasparśā: | vidyā cāvidyā ceti, vidyāhva: avidyāhva:, tābhyāmitaraścetyartha: | vidyetyanāsravā prajñā | avidyā kliṡṭamajñānam | naivavidyānāvidyā kuśalasāsravā prajñā, tatsamprayuktā ete yathākramaṃ saṃsparśā veditavyā: | punaravidyāsaṃsparśasyeti vistara: | avidyāsaṃsparśasya sarvakleśasamprayuktasya abhīkṡṇa- samudācārīnityasamudācārī ekadeśa:, tasya grahaṇād dvau sparśau bhavata:-"vyāpādānunayasparśau | sukhavedyāyastraya:" iti | sukhasya veda:, sukhavede sādhu: sukhavedya:, sukhaṃ vā vedyamasminniti sukhavedanādau hita: sukhavedanīya:, "prākkrītāccha:" (pā^ sū^ 5.1.1) | vedyate tadvedayituṃ vā śakyamiti | vedyata iti karmamātre krtya iti darśayati | vedayituṃ śakyamiti- "arhe krtyatrcaśca" (pā^ sū^ 3.3.169) ityasminnarthe krtya iti darśayati | ta ete ṡoḍaśa iti | cakṡu:saṃsparśo yāvanmana: saṃsparśa iti ṡaṭ | puna:-pratighasaṃsparśa:, adhivacanasaṃsparśa:, vidyāsaṃsparśa:, avidyāsaṃsparśa:, naivavidyānāvidvyasaṃsparśa:, vyāpāda- saṃsparśa:, anunayasaṃsparśa:, sukhavedanīya:, du:khavedanīya:, adu:khāsukhavedanīyaśca sparśa iti ṡoḍaśa ||31|| ukta: sparśa: | vedanā vaktavyeti | nanu ca vedanāpyuktā "vedanānubhava:" (abhi^ @374 tajjā: ṡaḍvedanā:, cakṡu:saṃsparśajā vedanā, śrotra-ghrāṇa-jihvā-kāya-mana:saṃsparśajā vedanā: | tāsāṃ puna:- pañca kāyikī caitasī parā | cakṡu: śrotraghrāṇajihvākāyasaṃsparśajā: pañca vedanā: kāyikī vedanetyucyate; rūpīndriyāśritatvāt | mana:saṃsparśajā punarvedanā caitasikītyucyate; cittamātrāśritatvāt | atha kiṃ sparśāduttarakālaṃ vedanā bhavati, āhosvit samānakālam ? samānakālamiti vaibhāṡikā:; anyonyaṃ sahabhūhetutvāt | kathaṃ sahotpannayorjanyajanakabhāva: sidhyati ? kathaṃ ca na sidhyati ? asāmarthyāt | jāte hi dharme dharmasya nāsti sāmarthyaṃ pratijñā'viśiṡṭam ? yadeva hīdaṃ sahotpannayorjanyajanakabhāvo nāstīti tadevedaṃ jāte dharme dharmasya nāstīti | anyonyajanakaprasaṅgāttarhi ? iṡṭatvādadoṡa: | iṡṭameva hi sahabhūhetoranyonyaphalatvam | iṡṭamidam, sūtre tvaniṡṭaṃ sparśavedanayoranyonyaphalatvam; "cakṡu:saṃsparśaṃ pratītya utpadyate cakṡu:saṃsparśajā vedanā, na tu cakṡu: saṃsparśajāṃ vedanāṃ pratītyotpadyate cakṡu:- saṃsparśa:" iti vacanāt | janakadharmātikramāccāyuktam | yo hi dharmo yasya dharmasya janaka: prasiddha:, sa tasmāt bhinnakāla: prasiddha: | tadyathā-pūrvaṃ bījaṃ paścādaṅkura:, pūrvaṃ kṡīraṃ paścāddadhi, pūrvamabhighāta: paścācchabda:, pūrvaṃ mana: paścāt manovijñānamityevamādi | ------------------- 1.14) iti | anyathoktamapyucyate, na tarhīdaṃ vaktavyam-yaccoktaṃ yacca vakṡyamāṇam, tanna vakṡyāmīti | "uktaṃ ca vakṡyate cānyat" iti (abhi^ ko^ 3.36) vacanāt ? prakāranirdeśādadoṡa: | pūrvaṃ lakṡaṇamuktam, idānīṃ prakāra iti | jāte hīti vistara: | jāte hi janye dharme dharmasya janakasya nāsti sāmarthye sahotpannatvāt | pratijñāviśiṡṭamiti | pratijñāyā aviśiṡṭametat sādhanamityartha:, yadi pratijñāviśiṡṭaṃ sādhanaṃ neṡyate | anyonyajanakaprasaṅgāttarhi | kim ? kathaṃ sahotpannayorjanya- janakabhāva: sidhyatītyadhikrtam | anena pratijñādoṡa udgrāhyate-asti sahotpannayorjanya- janakabhāva iti pratijñā pūrvābhyupagamavirodhinīti | iṡṭatvādadoṡa iti | pūrvābhyupagamaṃ darśayati | iṡṭamidaṃ sūtre tvaniṡṭamiti | iṡṭamidamabhidharme-"sahabhūrye mitha: phalā:" (abhi^ ko^ 2.50) iti | sūtre tvaniṡṭam | tat pratipādayannāha-cakṡu:saṃsparśa pratītyotpadyate @375 anyathā paramparāpekṡatvāt kāryakāraṇayo: sarvaṃ vā yugapadutpadyate, na vā kadācit; paścādviśeṡābhāvāt | nahi na siddha: kāryakāraṇayo: pūrvāparabhāva: | sahabhāvo'pi tu na siddha: | tadyathā cakṡurvijñānādīnāṃ cakṡūrūpādibhirbhūtabhautikānāṃ ca tatrāpi pūrvamindriyārthau paścādvijñānam | pūrvakācca bhūtabhautikasamudāyāduttara utpadyata itīṡyamāṇe ka: pratiṡedha: ! yathā tarhi cchāyāṅkurayorevaṃ sparśavedanayopīti vaibhāṡikā: | sparśāduttarakālaṃ vedanetyapare | indriyārtho hi pūrvānto vijñānam | so'sau trayāṇāṃ sannipāta: sparśa:, sparśapratyayāt paścādvedanā trtīye kṡaṇa iti | evaṃ tarhi na sarvatra vijñāne vedanā prāpnoti, na ca sarvavijñānaṃ sparśa: ? nai doṡa:; pūrvasparśahetukā hyuttaratra sparśe vedanā, sarve ca sparśā: savedanakā:, sarvaṃ ca vijñānaṃ sparśa iti | idamayuktaṃ varttate | kimatrāyuktam ? yaduta bhinnālambanayorapi sparśavedanayo: pūrvasparśahetukottaratra vedaneti | ------------------- cakṡu:saṃsparśajā vedeneti | sūtraprāmāṇyenānyonyaphalatvaṃ bhaṅktvā sahotpannakāryakāraṇa- bhāvavirbhakṡayā āha-janakadharmātikramāccāyuktamiti | janakasyāyaṃ dharma: prasiddho yā bhinnakālatā, tadyathā pūrvaṃ vījaṃ paścādṅkura ityādi | tatrāpi pūrvamindriyārthau paścād vijñānamiti | prathamakṡaṇotpannāvindriyārthau, vijñānaṃ tu dvitīye kṡaṇa iti | yathā tarhi chāyāṃkurayoriti | kim ? sahotpannayorjanyajanakabhāva: | utpanna eva hyaṅkuraśchāyāṃ janayati | na prathame kṡaṇe'ṅkuro niśchāyo bhavati, dvitīye sacchāya iti | evaṃ sparśavedanayorapīti | anayorapi chāyāṅkurayo: pūrvasāmagrīheturiti śakyaṃ vaktum | sahabhūhetunirdeśe tvayamartha ukta iti na purarucyate | sparśāduttarakālaṃ vedanetyapara iti | bhadantaśrīlābha: | so'sau trayāṇāṃ sannipāta: sparśa iti | yo'yaṃ janakajanitabhāva: | vedanā trtīye kṡaṇe iti | indriyārthakṡaṇa: prathama:, vijñānotpattikṡaṇo dvitīya:, vedanotpattikṡaṇastrtīya iti | na sarvatra vijñāne vedanā prāpnotīti | vijñānakṡaṇe dvitīye vedanāyā abhāvāt | na ca sarvavijñānaṃ sparśa: | vedanākṡaṇe trtīye vijñānaṃ na sparśa: | pūrvadvitīyakṡaṇayo: sparśa eva vidhīyate | pūrvasparśahetukā hyuttaratra sparśe vedanā | yo'yamidānīṃ dvitīya: kṡaṇa: sparśabhāvenokta: tatra pūrvasparśahetukā prathamakṡaṇavijñānahetukā vedanotpadyate, tatsparśapūrvikāpyanyasminnityevaṃ sarvatra vijñāne vedanā prāpnoti | sarva ca vijñānaṃ sparśa iti | te ca sparśā: savedanakā iti | @376 kathaṃ hi nāmānyajātīyālambanasparśasambhūtā vedanā'nyālambanā bhaviṡyati ? yena vā cittena samprayuktā tato bhinnālambeneti | astu tarhi tasmin kāle sparśabhūtaṃ vijñānamavedanakam | tasmācca yat pūrva vijñānaṃ savedanakaṃ tanna sparśa:, pratyayavaidhuryādityevaṃ sati ko doṡa: ? mahābhūmikaniyamo bhidyate-"sarvatra citte daśamahābhūmikā:" ( ) iti | kva caiṡa niyama: siddha: ? śāstre | ------------------- bhinnālambanayoriti vistara: | bhinnamālambanamanayostau bhinnālambanau | pūrvasya rūpamālambanam, uttarasya śabda: | tayorbhinnāmālambanayo: pūrvasparśahetukā rūpālambanasparśahetukā uttaratra sparśe śabdālambane yad vedanotpadyate, ityetadayuktam | kathaṃ hi nāmeti doṡamāviṡkaroti | anyajātīyālambanasparśasambhūtā rūpaprakārālambanāt sparśāt sambhūtā vedanā anyālambanā bhaviṡyati | śabdālambanā bhaviṡyati | vidhurakāraṇatvāt kāryasyā- sambhāvanā | yadā hi rūpālambanāt sparśāt sambhūtā vedanā rūpālambanenaiva vedanā bhaviṡyati, tadā pūrvasparśahetukottaratra sparśe vedaneti yuktam | yadā tu rūpālambanāt sparśāt śabdālambanā vedanotpadyate, tadā kathametadyokṡyate | kāraṇānurūpaṃ hi loke kāryaṃ drśyate | atha matam-rūpālambanāt sparśāt sambhūtā vedanā śabdālambanasparśasamprayuktāpi rūpālambanā bhavatīti ? ata idamāha-yena vā cittena samprayuktā tato bhinnālambaneti | tata: śabdālambanāccittādbhinnālambanā yata utpannā rūpālambanā, tena samālambanetyartha: | kathaṃ cāsau tena samprayuktetyucyate ? samaṃ prayuktā hi samprayuktā | yadyabhinnāśrayatvāt, kathaṃ śrotrāśrayotpannā satī rūpālambanā bhaviṡyati ? kathaṃ na bhaviṡyati ? cittacaittānāmāśrayeṇaikaviṡayapravrttatvāt | tasmādanyatarālambanatve'pi vedanāyā doṡa: | sa doṡa: pradarśyate-yadi tāvad rūpālambanāt sparśādutpannā vedanā śabdādyālambanāntaramālambate, sa rūpālambana: sparśa: sukhavedanīyo yāvad du:khāsukhavedanīya iti na prāpnoti | ekālambanasya tu vedanayā tathā nirdeśo yukta iti | astu tarhīti vistara: | yadyevaṃ doṡa:, astu tarhi tasmin kāle | kasmin kāle ? śabdālambanakāle | sparśabhūtaṃ vijñānamavedanakam | tasmācca śabdālambanād yat pūrvaṃ vijñānaṃ savedanakaṃ tanna sparśa: | evaṃ hi nirdoṡaṃ bhavatīti | anyathā hi yadi pūrvotpannaṃ savedanakaṃ vijñānaṃ sparśa: syāt tadaivaṃ sparśapratyayā vedaneti yathokto doṡa: syāt | kiṃ puna: kāraṇam- kiñcidavijñānamavedanakam, kiñcicca sa sparśa: ? pratyayavaidhuryāt | vidhurā hi pratyayā vipratibandhenāvasthitā: | na hi sarva: samanantarapratyayo vedanāpratyayaṃ sparśabhūtaṃ vijñānaṃ janayituṃ samartha iti | tadevaṃ tasya bhinnālamabanaṃ vijñānamekāntenāvedanakam, tadutpādakaṃ cāsparśabhūtam | yadi tu rūpālambanāccakṡurvijñānādanantaraṃ rūpālambanameva cakṡurvijñānamevamutpadyate-manovijñānaṃ tatsaṃvedanakaṃ pūrvotpannaṃ sparśa iti | evaṃ satīti | mahābhūmikaniyamo bhidyata iti | sparśavedanayo: paryāyeṇa niyamāt | @377 sūtrapramāṇakā vayam, na śāstrapramāṇakā: | uktaṃ hi bhagavatā-"sūtrāntapratiśaraṇairbhavitavyam" ( ) iti | na vā eṡa mahābhūmikārtha:-sarvatra citte daśa mahābhūmikā: sambhavantīti | kastarhi mahābhūmikārtha: ? tisro bhūmaya:-savitarkā savicārā bhūmi:, avitarkā vicāramātrā, avitarkā- 'vicārā bhūmi: | punastisra:-kuśalā bhūmi:, akuśalā, avyākrtā bhūmi: | punastisra:-śaikṡī bhūmi:, aśaikṡī, naivaśaikṡīnāśaikṡī bhūmi: | tadya etasyāṃ sarvasyāṃ bhūmau bhavanti te mahābhūmikā:, ye kuśalāyāmeva bhūmau te kuśalamahābhūmikā:, ye kliṡṭāyāmeva te kleśamahābhūmikā: | te punaryathāsambhavaṃ paryāyeṇa, na tu sarve yugapadityapare | akuśalamahābhūmikāstu pāṭhaprasaṅgenāsaṃhitā: idānīm | pūrvaṃ na paṭhyante sma | yadi tarhi sparśāduttarakālaṃ vedanā, sūtraṃ parihāryam-"cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānaṃ trayāṇāṃ sannipāta: sparśa: sahajātā vedanā saṃjñā cetanā" ( ) iti | ------------------- tisro bhūmaya iti | savitarkā savicārā kāmadhātu: prathamaṃ ca dhyānam | avitarkā vicāramātrā dhyānāntaram | avitarkā avicārā dvitīyāddhyānāt prabhrti yāvadbhavāgram | kuśalā bhūmi: kuśalā dharmā: | evamakuśalā avyākrtā: | śaikṡī bhūmi: śaikṡasyānāsravā dharmā: | aśaikṡī aśaikṡasyānāsravā dharmā: | naivaśaikṡīnāśaikṡī bhūmi: sāsravā dharmā: | asaṃskrtā iha nocyante, caittasambandhāt | tad ya etasyāmiti vistara: | taditi vākyopanyāse | ya iti ye caitasikā: | etasyāṃ sarvasyāṃ bhūmāviti | savitarkasavicārāyāṃ bhūmau, yāvannaivaśaikṡīnāśaikṡyāṃ bhūmau | te mahābhūmikā: | vedanācetanādayo yathoktā: | ye kuśalāyāmeva bhūmau te kuśalamahā- bhūmikā: | śraddhādaya: | ye kliṡṭāyāmeva te kleśamahābhūmikā: | avidyādayo yathoktā eva | te punaryathāsambhavamiti vistara: | te punarmahābhūmikādayo ye yasyāṃ sambhavanti te tasyāṃ paryāyeṇa | na tu sarve yugapadityapare | tad yathā vedanā sarvāsu bhūmiṡu bhavantyapi na yugapat saṃjñācetanāsparśamanaskārādibhirbhavati, tathā sparśo vedanādibhi: | yathā kuśalāyāṃ vitarkādaya ityevamādikam | apare punarevaṃ vyācakṡate-yathā pañcaskandhake likhitaṃ tathedaṃ grahītavyamiti | tadyathā- "chanda: katama:, abhipretavastunyabhilāṡa:, anabhiprete nāsti chanda ityabhiprāya: | adhimokṡa: katama: ? niścite vastuni tathaivāvadhāraṇam | smrti: katamā ? saṃstute vastunyasampramoṡaśceta- so'bhilapanatā | samādhi: katama: ? upaparīkṡye vastuni cittasyaikāgratā | prajñā katamā ? tatraiva pravicaya:, yogāyogavihito'nyathā ca"-ityevamādi: pañcaskandhakagrantho draṡṭavya: | tatra hyuktam-"pañca sarvatragā vedanāsaṃjñāsparśamanaskāracetanā: | pañca pratiniyaviṡyāśchandādhi- mokṡasmrtisamādhiprajñā:" ityevamādi | akuśalamahābhūmikāstu pāṭhaprasaṅgenāsaṃhitā iti | @378 sahajātā ityucyante, na sparśasahajātā iti kimatra parihāryam ! samanantare'pi cāyaṃ sahaśabdo drṡṭa:, tadyathā-"maitrīsahagataṃ smrtisambodhyaṅgaṃ bhāvayati" ( ) ityajñāpakametat | yattarhi sūtra uktam-"yā ca vedanā yā ca saṃjñā yā ca cetanā yacca vijñānaṃ saṃsrṡṭā ime dharmā nāsaṃsrṡṭā:" ityato nāsti vedanābhirasaṃsrṡṭaṃ vijñānam ? sampradhāryaṃ tāvadetat-ka eṡa saṃsrṡṭārtha: ? tatra hi sūtra evamuktam-"yadvedayate taccetayate, yaccetayate tatsamprajānīte, yatsamprajānīte tadvijānāti" iti | tanna vijñāyate-kiṃ tāvadayameṡāmālambananiyama ukta:, utāho kṡaṇaniyama iti ! āyurūṡmaṇo sahabhāvye saṃsrṡṭavacanāt siddha: kṡaṇaniyama: | yaccāpi sūtra uktam-"trayāṇāṃ sannipāta: sparśa:" iti, tat kathaṃ vijñānaṃ cāsti, na ca trayāṇāṃ sannipāto na ca sparśa iti | tasmādavaśyaṃ sarvatra vijñāne sparśa:, sparśasahajā ca vedanaiṡṭavyā | alamatiprasaṅginyā kathayā | prakrtamevānukramyatām || uktā samāsena caitasikī vedanā || ------------------- sūtrādiṡu pāṭhāt | kuśalamakuśalamavyākrtamityevṃ pāṭhaprasaṅgenāsaṃhitā:, adhyāropitā: paścādityartha: | pūrva na paṭhyante sma | prakaraṇapād mahābhūmikā:, kuśalamahābhūmikā:, kleśa- kuśalamahābhūmikā:, parīttakleśamahābhūmikāścaiti caturvidhā: paṭhyante | sahajātā ityucyante, na sparśasahajātā iti | aviśeṡatvādete vedanādaya: paraspara- sahajātā: | na tu sparśenetyarthaparigraheṇa parihartavyaṃ sūtramityartha: | maitrīsahagatamiti | ayaṃ sahaśabdo nāvaśyaṃ yugapadbhāve, samanantare'pi drṡṭa: | na hi maitryā: smrtisambodhyaṅgasya ca samavadhānamasti; maitryā ekāntasāsravatvāt | smrtisambodhyaṅgasya caikāntānāsravatvāt | tasmādajñāpakametat | saṃsrṡṭā iti sahotpannā ityabhiprāya: | tatra hi sūtra iti | yatraivoktam | yā vedanā yā cetanā yā ca saṃjñeti vistareṇa | tatra sūtra ityartha: | tatra vijñāyata iti vistara: | kiṃ tāvadayameṡāṃ vedanādīnāmālambananiyama: | ālambane niyama:-yadevālambanaṃ vedayate, tadeva cetayate yāvadvijñānaṃ vijānātīti | utāho kṡaṇaniyama:- yasminneva kṡaṇe vedayate tasminneva yāvad vijānātīti | vayaṃ brūma:-ālambananiyamo'yamiti | tasmānna sūtravirodha ityabhiprāya: | ācārya āha-tatraiva sūtre āyurūṡmaṇo: sahabhāvye saṃsrṡṭavacanāt siddha: kṡaṇaniyama iti | āyurūṡmā ca saṃsrṡṭau, imau dharmau na visaṃsrṡṭāvityāyurūṡmaṇo: sahotpannatoktā bhavati; tayoranālambanatvāt | tadevaṃ sādhitaṃ bhavati-avaśyaṃ sahotpannāni vedanāsaṃjñācetanāvijñānāni; tatra sūtre saṃsrṡṭavacanenoktatvāt, āyurūṡmavaditi | tat kathamiti vistara: | tat kathaṃ vijñānaṃ cāsti | na ca trayāṇāmindriyaviṡayavijñānānāṃ sannipāta: | tasmādavaśyaṃ vijñānāstitve sannipāto'bhyupagantavya: | sannipātaśca te sparśe iti | tenedaṃ te virudhyate na sarvavijñānaṃ sparśa iti | sannipāto vā na sparśa iti | @379 punaścāṡṭādaśavidhā sā manopavicārata: ||32|| saiva caitasikī vedanā punaraṡṭādaśa manopavicāravyavasthānādaṡṭādaśadhā bhidyate | puna: sandhikaraṇaṃ cātra draṡṭavyam | aṡṭādaśa manopavicārā: katame ? ṡaṭ saumanasyopavicārā:, ṡaṭ daurmanasyopa- vicārā:, ṡaḍupekṡopavicārā: | kathameṡāṃ vyavasthānam ? yadi svabhāvata:, trayo bhaviṡyanti-saumanasyadaurmana- syopekṡāvicārā: | atha samprayogata:, eko bhaviṡyati; sarveṡāṃ mana:samprayuktatvāt | athālambanata:, ṡaḍ bhaviṡyanti; rūpādiṡaḍviṡayālambanatvāt ? tribhirapi sthāpanā | teṡāṃ pañcadaśa rūpādyupavicārā asambhinnālambanā:; pratiniyatarūpādyālambana- tvāt | trayo dharmopavicārā ubhayathā | manopavicārā iti ko'rtha: ? mana: kila pratītyaite saumanasyādayo viṡayānupa- vicarantīti | viṡayeṡu vā mana upavicārayantītyapare | vedanāvaśena manaso viṡayeṡu puna: punarvicāraṇāt | ------------------- puna: sandhikaraṇaṃ cātra draṡṭavyamiti | "pūrvatrāsiddham" (pā^ sū^ 7.2.1) iti sakāralopasyāsiddhatvād guṇo na prāpnoti ? parihārastu, īṡadarthe'yaṃ nañ draṡṭavya:; īṡat siddhamasiddhamityata: siddhatvāt sakāralopasya guṇo bhavati, `saiṡa dāśarathī rāma:' iti yathā | ṡaṭ saumanasyopavicārā iti vistara: | cakṡuṡā rūpāṇi drṡṭvā saumanasyasthānīyāni rūpāṇyupavicarati, śrotreṇa śabdān śrutvā saumanasyasthānīyān śabdānupavicarati, evaṃ yāvanmanasā dharmān vijñāya saumanasyasthānīyān dharmān upavicarati | evaṃ cakṡuṡā rūpāṇi drṡṭvā daurmanasya- sthānīyānyupekṡāsthānīyāni ceti vistareṇa yojyam | trayo bhaviṡyantīti | saumanasya- daurmanasyopekṡāsvabhāvatraividhyāt | eka iti | manovijñānamātrasamprayogāt | ṡaḍiti | rūpādi- viṡayaṡaṭkabhedāt | tribhirapi sthāpaneti | yadvedanādravyaṃ manovijñānamātrasamprayuktamekam, tat saumanasyādisvabhāvatrayabhedāt tridhā bhidyate, tat puna: pratyekaṃ viṡayaṡaṭkabhedāt ṡoḍhā bhidyate- ityaṡṭādaśa bhavanti | svabhāvavyavasthāpanāyāmasatyāṃ manopavicārā ityeva na syād, aṡṭādaśa- vyatiriktāśca syu: | rūpādiviṡayaṡaṭkālambanavyavasthāpanāyāmasatyāṃ pratyekaṃ saumanasyadiṡoḍhā- bhedenāṡṭādaśa manopavicārā iti na syāt | tasmāt tribhirapi vyavasthāpaneti siddham | asambhinnālambanā iti | asammiśrālambanā: | trayo dharmopavicārā ubhayatheti | ye rūpādiviṡayapañcakavyatiriktadharmālambanāste dharmopavicārā asambhinnālambanā: | ye tu rūpādīnāṃ ṡaṇṇāṃ viṡayāṇāṃdvau trīn yāvat ṡaḍapi viṡayānālambante te sambhinnālambanā: | mana: kileti | kilaśabda: paramatadyotaka: | mana: kila pratītyāśritya viṡayānu- @380 1. kasmāt kāyikī vedanā na manopavicāra: | naiva hyasau mana evāśritā, nāpyupavicārikā, avikalpakatvādityayoga: ? 2. trtīyadhyānasukhasya kasmānmanopavicāreṡvagrahaṇam | ādita: kila kāmadhātau manobhūmikasukhendriyābhāvāt tatpratidvandvena du:khopavicārābhāvācceti ? 3. yadi manobhūmikā evaite, yattarhi sūtra uktam-"cakṡuṡā rūpāṇi drṡṭvā saumanasyasthānīyāni rūpāṇyupavicarantītyevamādi:, katham ? pañcavijñānakāyābhinirhrtatvamabhisandhāyaitaduktam- "manobhūmikāstvete | tadyathā-aśubhā cakṡurvijñānābhinirhrtā ca manobhūmikā ca" iti | api tu "drṡṭvā yāvat sprṡṭvā" iti vacanāt acodyametat | yo'pyadrṡṭvā yāvadasprṡṭopavicarati te'pi manopavicārā: | itarathā hi kāmadhātau rūpadhātvālambanā rūpādyupavicārā na syu:, kāmadhātvālambanāśca rūpadhātau gandharasaspraṡṭavyopavicārā: | yathā tu vyaktataraṃ tathoktam- yo'pi rūpāṇi drṡṭvā śabdānupavicarati so'pi manopavicāra: | yathā tvanākulaṃ tathoktamindriyārthavyavacchedata: | ------------------- pavicaranti ālambanta ityartha: | upavicārayantīti pravarttayanti | katham ? ityāha-vedanāvaśena manaso viṡayeṡu puna: punarvicāraṇāditi | puna: punarityupaśabdasyārtha: | nāpyuvavicāriketi | asantīriketyartha: | ayoga ityasambhava: | yadi mana evāśritā vedanā manopavicāra:, trtīye dhyāne yat sukhaṃ tanmana evāśritam, na cakṡurindriyādyāśritamiti tasya kasmānmanopavicāreṡvagrahaṇam | ādita: kileti vistara: | ādāvādita: | kileti paramate | kāmadhātau manobhūmikaṃ sukhaṃ nāsti, tasmānna tanmanopavicāra: | ata: paścādapi trtīye dhyāne sukhendriyasya mana āśritatve'pi manopavicāreṡvagrahaṇam | yathā cāsyopavicārapratidvandvena daurmanasyopavicāra:, naivaṃ sukhopavicārasya pratidvandvena du:kho- pavicāro'sti; manovijñānāśritvād du:khasya | ata: sarvatra tat sukhaṃ na manopavicāra iti | saumanasyasthānīyānīti | saumanasyajanakāni | pañceti vistara: | pañcabhirvijñāna- kāyairabhinirhrtatvamutpāditatvamabhisandhāya cetasikrtvā etaduktaṃ cakṡuṡā rūpāṇīti vistareṇa | manobhūmikāstvete, tad yathā-aśubhā cakṡurvijñānābhinirhrtā ca, vilīnakādidarśanāt | manobhūmikā ca | samāhitatvāt | api tviti | cakṡuṡā rūpāṇi drṡṭvā yāvat kāyena spraṡṭavyāni sprṡṭveti vacanādacodyametat | yadi cakṡuṡā rūpāṇi paśyan saumanasyasthānīyāni rūpāṇyu- pavicaratītyuktaṃ syāt, yāvat kāyena spraṡṭavyāni sprśanniti syāccodyam | na tvevamukta- mityacodyamevaitat | yo'pyadrṡṭveti vistara: | yo'pi śrutvā parato manasopavicaratyālambate, te'pi tasya manopavicārā: | itarathā hīti vistara: | rūpadhātvālambanā rūpādyupavicārā na syu: | kāmadhātūpapannena rūpāvacarāṇāṃ rūpādīnāmapratyakṡīkrtatvāt | kāmadhātvālambanāśca gandharasaspraṡṭavyopavicārā rūpadhātūpapannasya na syu:; tasya gandhādīnāmaviṡayatvāt | yathā tu vyaktataraṃ tathoktamiti | pratyakṡīkrtarūpādyālambanānāṃ manopavicārāṇāṃ vyaktataratvāt | yo'pi @381 kimasti rūpaṃ yat saumanasyasthānīyameva syāt yāvadupekṡāsthānīyameva ? asti santānaṃ niyamya, na tvālambanam ||32|| athaiṡāṃ manopavicārāṇāṃ kati kāmapratisaṃyuktā:, teṡāṃ ca kati kimālambanā:, evaṃ yāvadārūpyapratisaṃyuktā: vaktavyā: ? āha- kāme svālambanā: sarve, kāmadhātau sarve'ṡṭādaśa santi, sa eva ca teṡāṃ sarveṡāmālambanam | teṡāmeva- rūpī dvādaśagocara: | rūpī dhāturdvādaśānāmālambanam, ṡaṭ gandharasopavicārānapāsya; tatra tayorabhāvāt | trayāṇāmuttara:, gocara iti varttate | ārūpyadhātustrayāṇāṃ dharmopavicārāṇāmālambanam; tatra rūpādyabhāvāt || uktā: kāmapratisaṃyuktā: || rūpapratisaṃyuktā vaktavyā: ? tatra tāvat dhyānadvaye dvādaśa ------------------- rūpāṇi drṡṭvā tatsahacarān śabdānupavicarati so'pi tasya manopavicāra: | yathā tvanākulaṃ tathoktam | kathaṃ cānākulam ? ityāha-indriyārthavyavacchedata iti | cakṡurādīndriyavyavacchedena, rūpādyarthavyavacchedena coktamiti | anyathā hyākulaṃ syāt-cakṡuṡā rūpāṇi drṡṭvā saumanasya- sthānīyāñchabdānupavicaratītyevamādi | asti santānaṃ niyamyeti kasyacit sattvasya santānamavekṡya | yadasya kiñcit saumanasyasthānīyameva, yāvadupekṡāsthānīyameva | na tvālambanam | kim ? niyamya, kim kāraṇam ? tadeva hyālambanaṃ kasyacit saumanasyasthānīyam, kasyacinneti ||32|| evaṃ yāvadārūpyapratisaṃyuktā iti | kati rūpapratisaṃyuktāsteṡāṃ ca kati rūpālambanā:, katyārūpyapratisaṃyuktāsteṡāṃ ca kati kimālambanā iti | "kāme svālambanā: sarve" iti | kāme kāmāvacarā manopavicārā: | sarve aṡṭādaśa santi | sa eva ca kāmadhātu steṡāṃ sarveṡāmālambanam | svo dhāturālambanameṡāmiti svālambanā iti kārikāpadavigraha: | "rūpī dvādaśagocara:" iti | rūpī dhātu: kāmāvacarāṇāṃ dvādaśānāṃ manopavicārāṇāṃ gocara: | ṡaḍgandharasopavicārānapāsyeti | dvau gandharasāvālambanau saumanasyopavicārau hitvā, dvau gandharasālambanau daurmanasyopavicārau hitvā, dvau tadālambanāveva copekṡopavicārau hitvā, dvau tadālambanāveva copekṡopavicārau hitveti | kasmāt ? tatra rūpadhātau tayorgandharasayorabhāvāt | "vinā gandharasaghrāṇajihvāvijñānadhātubhi:" (abhi^ ko^ 1.30) iti vacanāt | "trayāṇāmuttara:" iti | trayāṇāṃ saumanasyadaurmanasyopekṡādharmopavicārāṇāṃ kāmā- vacarāṇāmuttaro dhāturārūpyadhāturālambanam, tatra rūpādyabhāvāt | @382 daurmanasyopavicārānapāsya | te ca dvādaśa kāmagā: ||33|| kāmān gacchantīti kāmagā: | kāmadhātumālambanta ityartha: | drṡṭo hi viṡayāṇāṃ grahaṇārthe gamiprayoga:-`kathametad gamyate ? evametad gamyate' iti ||33|| svo'ṡṭālambanam, sa eva rūpadhātusteṡāṃ sva: | svo'ṡṭānāṃ manopavicārāṇāmālambanam, gandharaso- pavicārāṃ^ścaturo hitvā | ārūpyā dvayo: dharmopavicārayorālambanam | dhyānadvaye tu ṡaṭ | trtīyacaturthayordhyānayo: ṡaḍupekṡopavicārā eva santi, nānye | teṡāṃ punarālambanam- kāmā: ṡaṇṇām, kāmadhātu: ṡaṇṇāmapyālambanam | caturṇā sva:, rūpadhātuścaturṇām; tatra gandharasābhāvāt | ekasyālambanaṃ para: ||34|| ārūpyadhāturekasyaiva dharmopavicārasyālambanam ||34|| uktā rūpapratisaṃyuktā: || ārūpyāpratisaṃyuktā idānīmucyante- catvāro'rūpisāmante, ākāśānantyāyatanasāmantakamatrārūpisāmantakam | tatra catvāro rūpaśabda- spraṡṭavyadharmopavicārā: | te ca- ------------------- "dhyānadvaye dvādaśa" iti | daurmanasyopavicārāṇāṃ ṡaṇṇāmabhāvāt ||32|| "svo'ṡṭālambanam" iti | aṡṭānāmālambanamaṡṭālambanam | gandharasopavicārāṃścaturo hitveti | saumanasyopekṡopavicārau gandhālambanau dvau rasālambanau ca dau hitvetyartha:, tatra tayorabhāvāt | "ārūpyaṃ dvayo:" saumanasyopekṡādharmopavicārayo: | prathamadvitīyadhyānabhūmikayorā- rūpyadhāturālambanam; rūpādyābhāvāt | ṡaḍupekṡopavicārā eva santi, nānya iti | rūpaśabda- gandharasaspraṡṭavyadharmālambanā upekṡovicārā eva santi; saumanasyopavicārāṇāmapi trtīye caturthe cābhāvāt | gandharasālambanau tu tatra kāmāvacaragandharasālambanāvityavagantavyam ||34|| tatra catvāra iti ākāśānantyāyatanasāmantakānantaryamārgasya caturthadhyānālambanatvāt | tatra ca rūpaśabdaspraṡṭavyadharmasadbhāvāt | @383 rūpagā;, caturthaṃ hi dhyānameṡāmālambanam | yeṡāṃ tadvyavacchinnālambanamasti, yeṡāṃ puna: paripiṇḍitālambanam, teṡāṃ tatraika eva sammiśrālambano dharmopavicāra: | eka ūrdhvaga: | eka eva dharmopavicārastatrārūpyadhātvālambana: | eko maule, maule punarārūpye dharmopavicāra evaiko'sti, nānya: | sa cāpi- svaviṡaya:, ārūpyadātvālambana eva | nahi maulānāmārūpyāṇāmadharo dhāturālambanamiti paścāt prativedayiṡyāmi | ete ca manopavicārā:- sarve'ṡṭādaśa sāsravā: ||35|| nāsti kaścidanāsrava: | ka: katibhi: samanvāgata: ? kāmadhātūpapanno rūpāvacarasya kuśalasya cittasyā- lābhī kāmāvacarai: sarvai: prathamdvitīyadhyānabhūmikairaṡṭābhi: trtīyacaturthadhyāna- bhūmikaiścaturbhi: kliṡṭairgandharasālambanān paryudasya ārūpyāvacareṇaikena kliṡṭenaivālābhī rūpāvacarasya kuśalasya cittasyāvītarāga: sarvai: kāmāvacarai: prathamadhyānabhūmikairdaśabhi: | ------------------- yeṡāṃ tadvyavacchinnālambanamastīti | yeṡāmācāryāṇāṃ matena tadākāśānantyāyatana- sāmantakaṃ vyavacchinnālambanam, prthak prthagrūpādyālambanamasamastālambanamityartha: | audārikā- dibhirākāraistaccaturthadhyānamālambata ityekeṡāmācāryāṇāṃ matam | yeṡāmācāryāṇāṃ matena paripiṇḍitālambanameva tadākāśānantyāyatanasāmantakaṃ caturthadhyānabhūmikaskandhapañcakālambana- miti matam, teṡāmācāryāṇāṃ tatraika eva sammiśrālambano dharmopavicāra iti | "eka ūrdhvaga:" iti | keṡāṃ pakṡe ? yeṡām "catvāro'rūpisāmante" iti pakṡa: | na hi maulānāmiti vistara: | maulānāmārūpyāṇāmadharo dhāturnālambanamadharabhūmikaṃ sāsravaṃ vastu nālambanamityartha: | paścāt pravedayiṡyāmiti | "na maulā: kuśalārūpyā: sāsravādharagocarā:" (abhi^ ko^ 8.21) iti | prathameti vistara: | prathamadvitīyadhyānabhūmikairaṡṭābhi: samanvāgatastatīyacaturthadhyāna- bhūmikaiścaturbhi: | katamai: ? ityāha-kliṡṭai: gandharasālambanān paryudasya | tatra gandharasābhāvāt | katham ? prathamadvitīyordhyānayordvādaśopavicārā: santītyuktam | saumanasyopekṡopavicārāṇāṃ ṡaḍviṡayālambanavyavasthāpanāt | tatra svabhūmyālambanā rūpaśabdaspraṡṭavyadharmālambanā: saumana- syopavicārāścatvāra: kliṡṭā: | ye copekṡopavicārā: kliṡṭā eva catvāra: | tai: kāmadhātūpapanno rūpāvacarakuśalālābhī samanvāgata: | adharabhūmyupapanno hyūrdhvabhūmikai: kliṡṭai: samanvāat @384 caturbhi: saumanasyopavicārai: kliṡṭairgandharasālambanāvapāsya ṡaḍbhirupekṡopavicāraira- nāgamyabhūmikai: | dvitīyatrtīyacaturthadhyānārūpyajai: pūrvavat | anayā varttanyā śeṡamanugantavyam | dhyānopapannastu kāmāvacareṇaikenopekṡādharmopavicāreṇa nirmāṇacittasamprayuktena samanvāgato veditavya: | ------------------- bhavati | na tu viśiṡṭaiścaturbhirgandharasālambanai:; teṡāmakliṡṭatvāt | rūpāvacarakuśalālābhitvācca | nāstyakliṡṭarūpāvacaro dharmalābha iti na tai: samanvāgata: | trtīyacaturthadhyānabhūmikā api ṡaḍevopekṡopavicārā uktā: | teṡāṃ ye svabhūmyālambanā: kliṡṭā:, tai: samanvāgatastathā, yau tu gandharasālambanau na tau kliṡṭau | ata: pūrvoktenaiva nyāyena na tābhyāṃ samanvāgata: | kliṡṭenaiveti | nākliṡṭena; kuśalasyābhāvāt | lābhī rūpāvacarasyeti vistara: | kāmadhātūpapanna eva lābhī rūpāvacarasyakuśalasya cittasyānāgamyasaṃgrhītasyā vītarāga: kāmadhāto: sarvai: kāmāvacarairaṡṭā- daśabhirapi samanvāgata: | prathamadhyānabhūmikairdaśabhiriti | kathaṃ daśabhi: ? ityāha-saumanasyo- pavicārai: kliṡṭairgandharasālambanāvapāsyeti | saumanasyopavicārā: sāmantakeṡu na bhavanti; sāmantakānāmupekṡendriyasamprayogitvāt | ato maulasaṃgrhītaireva saumanasyopavicārai: kliṡṭai: svabhūmyālambanaiścaturbhi: samanvāgata:, na tu gandharasālambanābhyām; maulakuśalālābhenā- kliṡṭalābhābhāvāt | na hi kliṡṭaṃ dhyānamadharālambanamasti | ṡaḍbhirupekṡopavicārairanāgamya- bhūmikairiti | atrāviśeṡābhidhānādupekṡopavicārai: kliṡṭairapi caturbhi: sāmantakasaṃgrhītai:, ṡaḍbhiścopekṡopavicārai: kuśalai: kāmadhātvālambanai: svabhūmyālambanairapi | dvitīyatrtīyacaturtha- dhyānārūpyajai: pūrvavaditi | katham ? sa eva dhātūpapanno lābhī rūpāvacarasya kuśalasya cittasyāvītarāgo dvitīyadhyānabhūmikairaṡṭābhiryairevālābhī gandharasālambanānapāsya | trtīyacaturtha- dhyānabhūmikaiścaturbhi: kliṡṭaireva gandharasālambanau paryudasyārūpyāvacareṇaikena kliṡṭenaiva | anayā vartanyā mārgeṇa śeṡamanugantavyam | katham ? prathamadhyānopapanno dvitīyadhyāna- bhūmikasya kuśalasya cittasyālābhī prathamadhyānabhūmikai: sarvai: samanvāgata: | dvitīyadhyāna- bhūmikai: kliṡṭairaṡṭābhistrtīyacaturthadhyānārūpyajai: pūrvavat | lābhī dvitīyadhyānabhūmikasya kuśalacittasya tadbhūmyavītarāga: sarvai: prathamadhyānabhūmikai:, dvitīyadhyānabhūmikairaṡṭābhi: | caturbhi: saumanasyopavicārai: kliṡṭai:, gandharasālambanāvapāsya | caturbhiścopekṡopavicārairdvitīyadhyāna- sāmantakasaṃgrhīta: | trtīyadhyānabhūmikaiścaturbhi: kliṡṭai:, gandharasālambanau paryudasya | evaṃ caturtha- dhyānabhūmikairārūpyāvacareṇaikena kliṡṭenaiva | dvitīyadhyānopapannastrtīyadhyānabhūmikasya kuśalasya cittasyālābhī dvitīyadhyānabhūmikai: samanvāgata: | trtīyadhyānabhūmikaiścaturbhi: kliṡṭai: | caturtha- dhyānārūpyajai: pūrvavat | lābhī trtīyadhyānabhūmikasya kuśalacittasya tadbhūmyavītarāga: sarvai- rdvitīyadhyānabhūmikai: | trtīyadhyānabhūmikaiścaturbhirupekṡopavicārai: kliṡṭairgandharasālambanāvapāsya | caturbhiścopekṡopavicārai: trtīyadhyānasāmantaka saṃgrhītaiścaturthadhyānārūpyajai: pūrvavat | eṡā dik | anayā diśā trtīyādiṡvapi dhyāneṡūpapannasya svabhūmyūrdhvabhūmikairupakṡepopavicāraireva kliṡṭai: kuśalaiśca yathāsambhavaṃ yojya: | @385 apara āha-astyevaṃ manopavicārāṇāṃ vaibhāṡikīyo'rtha:, sūtrārthastvanyathā drśyate | nahi yo yasmādvītarāga: sa tadālambamupavicaratīti yuktam | ata: sāsravā api na sarve saumanasyādayo manopavicārā: | kiṃ tarhi ? sāṃkleśikā:, yairmano viṡayānupavicaratīti | kathamupavicarati tatra ? anunīyate vā, pratihanyate vā, aprati- saṅkhyāya vopekṡate | yeṡāṃ pratipakṡeṇa ṡaṭ sātatā vihārā bhavanti-cakṡuṡā rūpāṇi drṡṭvā naiva sumanā bhavati na durmanā:, upekṡako bhavati smrtimān samprajānan evaṃ yāvanmanasā dharmān vijñāyeti | na hyarhato laukikaṃ nāsti kuśalaṃ dharmālambanaṃ saumanasyam | yattu tatsāṃkleśikaṃ manasa upavicārabhūtam, tasyaiva pratiṡedho lakṡyata iti | ------------------- upekṡādharmopavicāreṇeti | kāmāvacarasya nirmāṇacittasyopekṡāsamprayogitvāt | apara āheti | ayameva śāstrakāra: | na hi yo yasmāditi vistara: | ya: pudgala: yasmādrūpādervītarāgo na sa tadrūpādyā lambanamupavicarati | kathamupavicarati ? tatrānunīyate vā, pratihanyate vā, apratisaṅkhyāya vopekṡata ityevam | yadā pratisaṅkhyāyopekṡate nābhujati, tadākuśalatvam, ato'pratisaṅkhyāyeti viśeṡaṇam | ata: sāsravā api na sarve | kiṃ tarhi ? sāṃkleśikā: | saṃkleśe bhavā: sāṃkleśikā: saṃkleśānukūlā: | yai: saumanasyādibhirmano viṡayānupavicarati | yeṡāṃ pratipakṡeṇa ṡaṭ sātatā vihārā iti | yeṡāṃ sāṃkleśikānāṃ prativyūhena satataṃ bhavā: sātatā vihārā yogaviśeṡā bhavanti | te ca ṡaṭ | katham ? ityāha-cakṡuṡā rūpāṇi drṡṭvā naiva sumanā bhavati, nānunīyate | na durmanā:, na pratihanyate | upekṡako bhavati, nābhujati | kathaṃ nābhujati, kimapratisaṅkhyāyāhosvit pratisaṅkhyāyeti ? viśeṡayannāha- smrtimān samprajānanniti | smrtisamprayuktayā prajñayā pratisamīkṡyamāṇa ityartha: | evaṃ yāvanmanasā dharmān vijñāyeti | viṡayaṡaṭkabhedāt ṡaṭ sātatā iti | na hyarhata iti vistara: | arhato laukikaṃ kuśalaṃ sāsravaṃ dharmālambanaṃ dharmāyatanālambanamadhigamadharmālambanaṃ vā saumanasyamasti | tasya hi buddhasāntānikān guṇān sammukhīkurvata: kuśalaṃ saumanasyamutpadyate | na tasyaiva pratiṡedho yujyate | kasya tarhi ? yattu tat sāṃkleśikaṃ manasa upavicārabhūtam | tasyaiva pratiṡedho lakṡyate | tasmāt sāsravā api na sarve saumanasyādaya upavicārā iti | atra bhadantānantavarmāha-ayuktametat | kasmāt ? sūtre'nyathā nirdeśāt | sūtre hi bhagavatā na sāṃkleśikā evopavicārā uktā: | evaṃ hyāha-"tatra bhikṡavo ya ime ṡaṭ saumanasyopavicārāstānāśritya tān pratiṡṭhāya ya ime ṡaṭ saumanasyopavicārāstān prajahīta | tatra bhikṡavo ya ime ṡaḍupekṡopavicārāstānāśritya tān pratiṡṭhāya ya ime ṡaḍupekṡopavicārāstān prajahīta | dve bhikṡavo upekṡe-nānātvasanniśritā, ekatvasanniśritā ca | tatra bhikṡavo yeyamekatva- sanniśritopekṡā, tāmāgamya tāmadhiṡṭhāya yeyaṃ nānātvasanniśritopekṡā tāṃ prajahīta" ( ) iti | etasmāt sūtrājjñāyate-na sāṃklaśikā eva saumanasyādaya upavicārā iti | tadetajjñāpakam; prahāṇavacane'pi sākleśikatvāvinivrtte: | na hītareṇetarasya sanniśrayaprahāṇavacane'pi satyeṡāṃ manopavicārāṇāṃ sāṃkleśikatvaṃ vinivarttate; anyathāsambhavāt | evamāha-"mānaṃ niśritya @386 punasta eva saumanasyādaya: ṡaṭtriṃśacchāstrpadāni bhavanti gardhanaiṡkramyāśritabhedena; tadbhedasya śāstrā gamitatvāt | tatra gardhāśritā: kliṡṭā:, naiṡkramyāśritā: kuśalā: | etametad vedanākhyaṃ bhavāṅgamanekaprakārabhedaṃ veditavyam ||35|| śeṡāṇyaṅgāni punarnocyante | kiṃ kāraṇam ? yasmāt uktaṃ ca, vakṡyate cānyat, kiñcidatrāṅgamuktam, kiñcit paścād vakṡyate | tatra vijñānaṃ tāvaduktam- "vijñānaṃ prativijñaptirmanaāyatanaṃ ca tad: abhi^ ko^ 1.16) iti | ṡaḍāyatanamapyuktam- "tadvijñānāśrayā rūpaprasādāścakṡurādaya:" (abhi^ ko^ 1.9) iti | saṃskārā:, bhavaśca karmakośasthāne vyākhyāsyante | trṡṇopādānāni kleśa- kośasthāne | sa caiṡa pratītyasamutpāda: samāsata: kleśa-karma-vastūnīti prajñāpitam | atra tu kleśa iṡyate | bījavannāgavanmūlavrkṡavat tuṡavat tathā ||36|| kimasya bījādibhi: sādharmyam ? tadyathā-bījādaṅkurakāṇḍapatrādīnāṃ prabhavo bhavati, evaṃ kleśāt kleśa- karmavastūnām | yathā-nāgādhiṡṭhitaṃ saro na śuṡyati, evaṃ kleśanāgādhiṡṭhitaṃ janmasara: | yathā ca-anapoddhrtamūlā vanaspatayaśchinnā: punarapi prarohanti, evamanapo- ddhrtakleśamūlā gataya: | ------------------- māna eva prahātavya:" iti | na tu jātu kvacinmāno vyāvadānika: sambhavati | tasmāt kleśānāṃ parasparavirodhena vrttervrttyantarasya cāpekṡayā guṇavatvāt, gurulāghavamabhisandhāya sūtre vacanāda- doṡa: | nandādayo'tra nidarśanam | ataścaitadevaṃ yadupekṡopavicārāṇāmupekṡopavicārāneva prahāṇāya sanniśrayatvena dideśa bhagavān-`dve bhikṡava upekṡe' ityādivacanāt | nanu ca gardhāśritanaiṡkramyāśritabhedena ṡaṭtriṃśacchāstrpadānīti vacanāt siddhameṡāṃ sāṃkleśikavyavadānikatvaṃ vaibhāṡikamatānusārāt ? adoṡa:; ācāryasyāpi manopavicāravya- tiriktāstatra saumanasyādaya: santi | punasta eveti vistara: | ta evāṡṭadaśopavicārā: kecid bhavāśritā abhiṡvaṅgāśritā:, kecinnaiṡkramyāśritā: | naiṡkramyam = niṡkramabhāva: saṃkleśāt saṃsāradu:khād vā | gardhanaiṡkramyā- śritabhedena dvāvaṡṭādaśakau ṡaṭtriṃśacchāstrpadāni | tadbhedasya teṡāṃ manopavicārāṇāṃ dvidhābhedasya | śāstrā buddhena | gamitatvād deśitatvād yathāsūtram ||35|| kleśakarmavastūnīti prajñāpitamiti | "kleśāstrīṇi dvayaṃ karma sapta vastu" (abhi^ ko^ 3.26) iti vacanāt ||36|| @387 yathā ca-vrkṡā: kālena kālaṃ puṡpaphalānāṃ prasotāro bhavanti, evaṃ kleśā apyasakrt kleśakarmavastūnāṃ heturbhavanti | yathā ca-tuṡāvanaddhāstaṇḍulā: prarohaṇasamarthā bhavanti na kevalā:, evaṃ kleśaprāptatuṡāvanaddhaṃ karma janmāntaravirohaṇe samartha bhavati na kevalamiti | evaṃ tāvat kleśo bījādivad veditavya: ||36|| tuṡataṇḍulavat karma tathaivauṡadhipuṡpavat | tuṡo'syāstīti tuṡī | tuṡasthānīya: kleśa ukta: | idānīṃ tuṡitaṇḍulatthānīyaṃ karmocyate | santyoṡadhaya: phalapākāntā:, evaṃ karmāṇi vipacya punarvipākānabhi- nirvarttayante | yathā ca puṡpaṃ phalotpattāvāsannaṃ kāraṇam, evaṃ karmāṇi vipākotpattau veditavyāni | siddhānnapānavad vastu, yathā siddhamannaṃ pānaṃ ca kevalaṃ paribhogāya kalpyate, na punarvirohāya; evaṃ vipākākhyaṃ vastu | na hi punarvipākādvipākāntaraṃ janmāntareṡu pravardhate | yadi hi pravardheta, mokṡo na syāt | na khalveṡa janmasantāna evaṃ pratītyasamutpadyamāno bhavacatuṡṭayaṃ nātikrāmati, yaduta-antarābhavamupapattibhavaṃ maraṇabhavaṃ ca | te ca vyākhyātā: | tasmin bhavacatuṡṭaye ||37|| upapattibhava: kliṡṭa:, ekāntena | katamena kleśena ? sarvakleśai: svabhūmikai: | yadbhūmika upapattibhavastadbhūmikaireva sarvakleśai: | nahi sa kleśo'sti yena pratisandhibandha: pratividyata ityābhidhārmikā: | kleśaireva tu, na paryavasthānai: svatantrai: | yadyapi sā'vasthā mandikā, yastu yatrābhīkṡṇaṃ carita āsannaśca, tasya tadānīṃ sa eva kleśa upatiṡṭhate; pūrvāvedhāt | ------------------- evaṃ karmāṇi vipākotpattāviti | āsannaṃ kāraṇamityadhikam | kleśo'pi hi kāraṇaṃ vipākasya, tattu viprakrṡṭam | te ca vyākhyātā iti | `mrtyūpapattibhavayorantarābhavatīha ya: | (abhi^ ko^ 3.10) | "sa punarmaraṇāt pūrvamupapattikṡaṇāt para:" (abhi^ ko^ 3.13) iti vacanād vyākhyātā: | na paryavasthānai: svatantrairiti | īrṡyāmātsaryakrodhamrakṡai: svātantryameṡām | avidyā- nirmuktairanyakleśairasamprayogāt, avidyā hi sarvatraiva vidyata iti na tatsamprayogeṇāsvātantryam | āhrīkyādibhistvanyakleśasamprayuktai: pratisandhibandho na pratiṡidhyate | yadyapi sāvasthā mandiketi vistara: | yadyapi sā maraṇāvasthā mandikā; cittacaittasamudācārasyāpaṭutvāt | `upekṡāyāṃ cyutodbhavau' (abhi^ ko^ 3.42) iti vedanāmāndyāt | yastupudgalo yatra kleśe'bhīkṡṇaṃ @388 antarābhavapratisandhirapyevamavaśyaṃ kliṡṭo veditavya: | tridhā'nye, anye trayo bhavāstriprakārā: antarābhavādaya: kuśalakliṡṭāvyākrtā: | athaiṡāṃ bhavānāṃ katama: kiṃ pratisaṃyukta: ? traya ārūpye, antarābhavaṃ varjayitvā | na hyārūpyadhātu: sthānāntaraparicchinna:, yasya prāptyartha- mantarābhavo'bhinirvarteta | kāmarūpadhātvoraparisaṃkhyānāt sarva eva catvāro bhavā: santītyanujñāpitaṃ bhavati | ukto yathā sattvānāṃ pratītyasamutpādo vistareṇa || atha kathaṃ sattvānāṃ sthitirbhavati ? ityāha- āhārasthitikaṃ jagat ||38|| eko dharmo bhagavatā svayamabhijñāyābhisambudhyākhyāta:-"yaduta sarvasattvā āhārasthitikā:" ( ) iti sūtrapadam | ke punarāhārā: ? catvāra āhārā:; 1. kavalīkārāhāra: prathama: | audarika:, sūkṡmaśca | sūkṡmo'ntarābhavikānāṃ gandhāhāratvāt; devānāṃ prāthamakalpikānāṃ ca ni:ṡyandā- bhāvāt; tailasyeva sikatāsvaṅgeṡvanupraveśāt | sūkṡmāṇāṃ vā sūkṡmo bālakasaṃsveda- jantukādīnām | 2. sparśo dvitīya: | 3. mana:sañcetanā trtīya: | 4. vijñānamāhāra- ścaturtha: ||38|| tatra puna:- kavalīkāra āhāra: kāme na rūpārūpyadhātvostadvītarāgāṇāṃ tatropapatte: | sa ca- ------------------- satataṃ carita: pravrtta: | āsannaśca maraṇakālasya pudgalasya | tadānīṃ maraṇakāle sa eva kleśa: samudācarati, samutthāya mithyādrṡṭyādirapi, pūrvāvedhāt pūrvākṡepāt | pūrvābhyāsādityartha: | atha vā-yo'sau tadānīṃ kleśa upatiṡṭhate, tasya pūrvaṃ phalabhāvena parigrahāvedhāt ākṡepāt sa tadānīmupatiṡṭhata iti | kāmarūpadhātvoraparisaṅkhyānāt, sarva eva catvāro bhavā: santīti | traya evārūpyeṡu, ārūpyeṡveva ca traya ityavadhāraṇāt | anayoritarayordhātvorbhavacatuṡṭayaṃ tu jñātaṃ bhavati | ni:ṡyandābhāvāditi | mūtrapurīṡābhāvādityartha: | sūkṡmāṇāṃ vā sūkṡma iti | sūkṡmāṇāṃ sa sūkṡmāhāra: | bālakā jātamātrā: | svedajantukādayo yūkādaya:; ādiśabdena garbhasthā: ||36-38|| kavalīkārāhāra iti | kāmadhātāveva kavalīkārāhāra ityavadhāraṇāt | kasmād ? ityāha-tadvītarāgāṇām | kavalīkārāhāravītarāgāṇām | tatra rūpārūpyadhātvo rupapatte: | @389 tryāyatanātmaka: | kāmāvacarāṇi gandharasaspraṡṭavyāyatanāni sarvāṇyeva kavalīkāra āhāra:; kavalī- krtyābhyavaharaṇāt, mukhanāsikāgrāsavyavacchedata: | chāyātapajvālāprabhāsu teṡāṃ kathamāhāratvam ? bāhulyena kilaiṡa nirdeśa: | yānyapi tu nābhyavahniyante sthitiṃ yāpanāṃ cāharanti, tānyapi sūkṡma āhāra:, snānābhyaṅgavaditi | kasmānna rūpāyatanamāhāra:, tadapi kavalīkrtyābhyavahniyate ? na rūpāyatanaṃ tena svākṡamuktānanugrahāt ||39|| āhāro hi nāma ya indriyamahābhūtānāmanugrahāya saṃvarttate | rūpāyatanaṃ cābhya- vahārakāle svamindriyaṃ tanmahābhūtāni ca nānugrhṇāti | kuta evānyāni indriyāṇya- nugrahīṡyati; aviṡayatvāt | yadāpi ca drśyamāne sukhasaumanasye ādadhāti, tadāpi tadālambana: sukhavedanīya: sparśa āhāra:, na rūpam; muktānāmanāgāmyarhatāṃ sumanojñamapyāhāraṃ paśyatāmanugrahā- bhāvāt ||39|| ------------------- kavalīkrtyābhyavaharaṇāt | piṇḍīkrtya gilanāt kavalīkāra: | kavalīkrtyābhyāvaharaṇaṃ punarmukhena nāsikayā grāsavyavacchedāditi | gandharasaspraṡṭavyāyatanāni sarvāṇyeva kavalīkāra ityukte prcchati-chāyātapajvālā- prabhāsu teṡāṃ gandhādīnāṃ kathamāhāratvam | na hi tatratyānāṃ gandhādīnāṃ kavalīkrtyābhyavaharaṇa- mastīti | bāhulyena kilaiṡa nirdeśa iti | na tatratyānāṃ gandhādīnāṃ kavalīkāratvamiti pratipadyate | bāhulikastu nirdeśa:-"kāme tryāyatanātmaka:" iti | kilaśabda: paramatena svābhiprāyo- 'dhikriyate | yānyapi tviti vistara: | yānyapi tu nābhyavahniyante chāyādiṡu sthitiṃ cāharanti yāpanāṃ cāharanti tānyapi sūkṡma āhāra: snānābhyaṅgavat | yathā snānaṃ cābhyaṅgaśca na kavalī- krtyābhyavahriyate, āhāraśca tadvaditi | "svākṡamuktānanugrahāt" iti | svākṡasya svendriyasya tenānugrahāt muktānāñca kāma- dhātoranāgāmyarhatāmananugrahāt | na rūpāyatanamāhāra: | rūpāyatanaṃ cābhyavahārakāla iti | yasmin kāle antarmukhapraviṡṭa āhāro bhujyate cakṡurviṡayātīta:, tasmin kāle | svamindriyaṃ cakṡurindriyam, tanmahābhūtāni ca tasyendriyasya yāni mahābhūtānyāśrayastāni nānugrhṇāti tadrūpāya- tanam | kuta evānyānīndriyāṇi śrotrādīnyanugrahīṡyati ? aviṡayatvāt | aviṡayo hi śrotrādīnāṃ rūpāyatanam | drśyamānaṃ tarhi bhojanakāle'nugrahīṡyati ? ityata āha-yadāpi ca drśyamāna iti vistara: | atha kathamidaṃ gamyate ? tadāpi tadālambana: sukhavedanīya: sparśa āhāro na rūpamiti | ata āha-muktānāmiti vistara: | yadi tad drśyamānamāhārakrtyaṃ kuryāt, muktānāmanāgāmyarhatāṃ kavalīkārāhāravītarāgāṇāṃ sumanojñamapyāhāraṃ paśyatāmanugrahaṃ kuryāt | yathā gandharasaspraṡṭa- @390 sparśasañcetanāvijñā āhārā: sāsravāstriṡu | sparśastrikasannipātaja: | cetanā, manaskarma, vijñānaṃ ca sāsravāṇyevāhārā: triṡvapi dhātuṡu saṃvidyante | kimarthaṃ nānāsravāṇi ? yasmāt bhavāpoṡaṇārtha āhārārtha: | tāni ca bhavakṡayā- yotthitānīti vaibhāṡikā: | api tu sūtra uktam-"catvāra ime āhārā bhūtānāṃ sattvānāṃ sthitaye yāpanāyai sambhavaiṡiṇāṃ cānugrahāya" ( ) iti | na caivamanā- sravā dharmā iti nāhārā: | bhūtā hi tāvat sattvā upapannā iti vijñāyante | atha sambhavaiṡiṇa: katame ? manomaya: sambhavaiṡī gandharvaścāntarābhava: ||40|| nirvrttiśca, antarābhavo hyebhirabhidhānairukto bhagavatā-1. sa eva manonirjātatvāt manomaya ukta:; śukraśoṇitādikaṃ kiñcid bāhyamanupādāya bhāvāt | 2. sambhavaiṡaṇa- śīlatvāt sambhavaiṡī | 3. gandharvaṇāt gandharva: | 4. upapattyabhimukhatvādabhinirvrtti: | "avyābādhamātmabhāvamabhinirvartya savyābādhe loke upapadyate" iti sūtrapadāt | tathā "asti pudgalo yasyābhinirvrttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanam" iti sūtre catu:koṭikāt | prathamā koṭirdvidhātuvītarāgasyordhvaṃ srotaso'nāgāmina: | dvitīyāntarāparinirvāyiṇa: | trtīyā'rhata: | caturthyetānākārān sthāpayitvā | ------------------- vyāyatanānīndriyamahābhūtānāmanugrahaṃ kurvantyabhyavahārakāle, tasmāttadālambana: sukhavedanīya: sparśa āhāro bhavatīti siddham ||39|| "sparśasañcetanāvijñā" iti | vijñetyādantametat, prajñeti yathā | vijñānamityartha: | kavalīkārahārastryāyatanātmakatvāt sāsrava iti siddha: | trayastu sparśādaya: sāsravā: anāsravāśca sambhavantītyatasta eva viśeṡitā: | "sāsravā:" iti | na caivamanāsravā dharmā iti | na caivaṃ te bhāvānāṃ sthitaye yāpanāyai sambhavaiṡiṇāṃ cānugrahāyeti | manonirjātatvāditi | "nirvrtti:" iti | upapattyabhimukhāvadhāraṇam | ata eva bravīti-śukraśoṇitādikaṃ kiñcid bāhyamanupādāyabhāvāditi | ādiśabdena kardamapuṡpādīnāṃ grahaṇam | upapattyabhimukhatvādabhinirvrttiriti | upapattyabhimukhī nirvrttirjanmāsyetyabhinirvrtti: | savyābādhamiti | sadu:kham | avyābādhamabhinirvatyeti | idamatra jñāpakam-bhavo'nirvrttiriti | tathāsti pudgala iti vistara: | asmāt sūtraccatuṡkoṭikādabhinirvrttirantarābhava iti- asti pudgalo yasyābhinirvrttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanam, asti yasyopapattisaṃyojanaṃ prahīṇaṃ nābhinirvrttisaṃyojanam, asti yasyābhinirvrttisaṃyojanaṃ ca prahīṇamupapattisaṃyojanaṃ ca, asti yasya na vābhinirvrttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanam | dvidhātuvītarāgasyeti | @391 bhūtā vā'rhanta: sambhavaiṡiṇa: satrṡṇā: | atha katyāhārā: sattvānāṃ sthitaye ? kati sambhavaiṡiṇāmanugrahāya ? sarve'pyubhayatheti vaibhāṡikā: | kavalīkārāhāro'pi hi tadrāgiṇāṃ punarbhavāya saṃvartate | uktaṃ hi bhagavatā-"catvāra ime āhārā rogasya mūlaṃ gaṇḍasya śalyasya, jarāmaraṇasya pratyaya:" ( ) iti | mana: sañcetanāpi ceha sthitaye drśyate | evaṃ hi varṇayanti-durbhikṡābhyāhatena kila pitrā putrakau saktava iti bhasmanā bhastrāṃ paripūrya kīlake āsajyāśvāsitau | tau ca tāṃ parikalpayantau ciramapyāsitau kenāpi codghāṭitāyāṃ bhasmeti nairāśyamāpannau vyāpannāviti | punaśca mahāsamudre bhagnayānapātrā: puruṡā: sthalamiti mahāntaṃ phenapiṇḍaṃ pradrutā:, āmrśya cainaṃ nirāśā uparemuriti | saṅgītiparyāye coktam-mahāsamudrā- daudarikā: prāṇino jalāt sthalamabhiruhya sikatāsthale'ṇḍāni sthāpayitvā sikatā- bhiravaṡṭabhya punarapi mahāsamudre'vataranti | tatra yāsāṃ mātrṇāmaṇḍānyārabhya smrtirna muṡyate tānyaṇḍāni na pūtībhavanti, yāsāṃ tu muṡyate tāni pūtībhavanti | ------------------- kāmarūpadhātuvītarāgasyeti | anāgamina iti viśeṡaṇaṃ prthagjanānāmantarābhavasaṃyojana- syātyantāprahāṇāt | "taddhi bhikṡava: prahīṇaṃ yadāryayā prajñayā prahīṇam" ( ) iti vacanāt | tasya ca punarbhāvitvāt | tatra prathamā koṭirdvidhātuvītarāgasyānāgāmina:, dvitīyāntarā- parinirvāyiṇa: trtīyārhata: caturthī tadanyeṡāmasmadāde: prthagjanasyāryasya cāvītarāgasya kāmadhātuvītarāgasya rūpadhātāvupapadyamānasya ceti | bhūtā vārhanta iti | pūrvamevokta: paryāya: | bhūtā: utpannā: sambhavaiṡiṇo'ntarābhavikā iti idānīmayamapara: paryāya: | bhūtā arhantastraidhātukavītarāgatvāt | sambhavaiṡiṇa: satrṡṇā:, traidhātuke sambhavaiṡitvāt | sthitaya iti | avasthāpanāya | anugrahāyeti | punarbhavāya, sambhavāyetyartha: | sarve'pyubhayatheti | sarve'pi catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye'nugrahāya ca | tathā sambhavaiṡiṇāmiti | yuktaṃ tāvanmana: sañcetanā karmasvabhāvatvāt; tatprabhāvitaṃ ca vijñānaṃ bījam; sparśo'pi tatsamprayukto bhavatyanugrahāyeti; kavalīkārastu kathaṃ sambhavaiṡiṇā- manugrahāyeti ? ata ucyate-kavalīkāro'pi hīti | vistara: | tadrāgiṇāmiti | kavalīkāra- rāgiṇām | punarbhavāya saṃvarttata iti | asya jñāpanārthamidaṃ sūtrapadamupanyasyate-uktaṃ hi bhagavateti vistara: | tatra rogādibhi: pañca upādānaskandhā uktā: | tasya rogasya catvāra āhārā mūlam | mūlaṃ ca heturityanena kavalīkāro'pi tadrāgiṇāṃ punarbhavāya saṃvartata iti siddham | anye puna: jarāmaraṇasya pratyaya ityetadevodāharaṇaṃ bruvate | asmājjanmana: pareṇa jarāmaraṇaṃ vyavasthāpita- mityabhiprāya: | kavalīkāro'pi bhūtānāṃ sattvānāmiha sthitaya iti yuktam; pratyakṡatvāt | tathā sukhavedanīya: sparśo vijñānaṃ cānugrāhakamityuktam | @392 tadetanna varṇayanti sautrāntikā:-mā bhūt parakīyeṇāhāreṇāhāra iti | evaṃ tu varṇayanti-yeṡāmaṇḍānāṃ mātaramārabhya smrtirna muṡyate tāni na pūtībhavanti, yeṡāṃ tu muṡyate tāni pūtībhavanti | tasyā: sparśāvasthāyā: smarantīti | atha kasmāccatvāra evāhārā:, nanu ca sarva eva sāsravā dharmā bhavānāṃ poṡakā: ? yadyapyetadevam, tathāpi prādhānyenoktam- iha puṡṭyarthamāśrayāśritayordvayam | dvayamanyabhavākṡepanivrttyarthaṃ yathākramam ||41|| āśrayo hi sendriya: kāya:, tasya puṡṭaye kavalīkārāhārā: | āśritāścittacaittā:, teṡāṃ puṡṭaye sparśa: | anayostāvadihotpannasya bhavasya poṡaṇe prādhānyam | mana: sañcetanayā punarbhavasyākṡepa: | ākṡiptasya puna: karmaparibhāvitād vijñānabījādabhinirvrtti- rityanayoranutpannasya bhavasyākaraṇe prādhānyam | ataścatvāra uktā: | pūrvakau hi dvau dhātrī- sthānīyau; jātasya poṡakatvāt | uttarau mātrsthānīyau; janakatvāditi | ya: kavalīkāra: sarva: sa āhāra: ? syāt kavalīkāro nāhāra iti catuṡkoṭikam | prathamā koṭi:-ya kavalīkāraṃ pratītyendriyāṇāmapacayo bhavati mahābhūtānāṃ ca paribheda: | dvitīyā koṭi:-traya āhārā: | trtīyā-yaṃ kavalīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vrddhi: | caturthī-etānākārān sthāpayitvā | evaṃ sparśādibhirapi yathāyogaṃ catu:koṭikāni karttavyāni | ------------------- atha mana:sañcetanā kathamiti ? ata idamucyate-mana:sañcetanāpi ceti vistara: | ata eva mana:sañcetanāgrahaṇena sparśavijñāne api grhīte bhavata:; tatsamprayogitvāt | pradrutā iti prasrtā: | saṅgītiparyāya ityabhidharmaśāstre | teṡāṃ puṡṭaye sparśa iti | sukhavedanīyenānugrahāt | "ya: kaścid vedanāskandha: saṃjñāskandha:, sarva: sa sparśaṃ pratītya" iti vacanāt | mana:sañceta- nāyā: punarbhavasya ākṡepa iti | tasyā: karmasvabhāvatvāt | kathañca punastayo: punarbhava ākṡipyate ? tadutpattipratyayaparasparānukūlyāvasthānāt | karmaparibhāvitād vijñānabījādabhi- nirvrttiriti | bījādivāṅkurasya punarbhavasyotpāda ityartha: | ya: kavalīkāra: sarva: sa āhāra iti praśne āha-syāt kavalīkāro nāhāra:, syādāhāro na kavalīkāra:, syādubhayam, syānnobhayam iti catuṡkoṭikam | dvitayā koṭistraya āhārā iti | mana: sañcetanāsparśavijñānāni | caturthyetānākārān sthāpayitveti | śabdo du:kha- vedanāsamprayuktāśca sarve cittacaittā: | evaṃ sparśādibhirapi yathāyogaṃ catuṡkoṭikāni kartavyānīti | ya: kaścit sparśa: sarva: sa āhāra: | syāt sparśo nāhāra iti catuṡkoṭikam | evaṃ yā kācinmana: sañcetanā sarvā sā āhāra: | syānmana: sañcetanā nāhāra iti catuṡkoṭikam | tathā yat kiñcid vijñānaṃ sarvaṃ tadāhāra: | syādvijñānaṃ nāhāra iti catuṡkoṭikam | sparśasya tāvat prathamā koṭi:-yaṃ @393 syāt sparśādīn pratītyendriyāṇāmupacayo mahābhūtānāṃ ca vrddhi:, na ca ta āhārā: ? syādanyabhūmikānanāsravāṃśca | yo'pi hi paribhukto bhokturbādhāmādadhāti so'pyāhāra:; āpāte'nugrahāt | dvayorhi kālayorāhāra āhārakrtyaṃ karoti-paribhujya- māna:, jīryaṃśceti vaibhāṡikā: || atha kasyāṃ gatau katyāhārā: ? sarvāsu sarve | evaṃ yoniṡvapi | kathaṃ narakeṡu kavalīkāra āhāra: ? pradīptāyaspiṇḍā:, kvathitaṃ ca tāmram | yadyupaghātako'pyāhāro bhavati catu:koṭikaṃ bādhyate, prakaraṇagranthaśca-"kavalīkāra āhāra: katama: ? yaṃ kavalīkāraṃ pratītyendriyāṇāmupacayo bhavati vistareṇa yāvad vijñānam" ? upacayāhārābhisandhivacanādavirodha: | apacayāhārastu narakeṡu āhāralakṡaṇa- prāptatvāt | ------------------- sparśaṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca paribheda:, dvitīyā-traya āhārā:, trtīyā-yaṃ sparśaṃ pratītyendriyāṇāmapacayo bhavati mahābhūtānāñca vrddhi:, caturthī-etānākārān sthāpayitveti | evaṃ yāvadvijñānaṃ catuṡkoṭikam | prathamā koṭi:-yadvijñānaṃ pratītyendri- yāṇāmapacayo bhavati mahābhūtānāṃ paribheda:, dvitīyā koṭi:-traya āhārā vijñānavarjyā:, trtīyā-yadvijñānaṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vrddhi:, caturthī-etānākārān sthāpayitvā | syāt sparśādīn pratītyati | vistareṇāpara: paśna: | sparśādīnīti sparśacetanāvijñāna- dharmānityevaṃ netavyam | evaṃ ca grantha: karttavya:-syāt sparśādīn pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vrddhi:, na ca te āhārā: | syāt anyabhūmikānanāsravāṃśca | pratītyetya- bhisambandhād dvitīyāprayoga: | yo'pi hi paribhukta iti vistara: | kena sambandhenedamuktam ? anyabhūmikānanāsravāṃśca pratītyānāhāra ityukte'rthādetaduktaṃ bhavati-svabhūmikān sāsravān pratītyāhāra iti | yaṃ ceha paribhukta iti | kavaḍīkāro bhokturbādhāmādadhāti | sa kimāhāra: ? so'pyāhāra:; āpāte bhojanavelāyā manugrahāt | sarvāsu sarva: | evaṃ yoniṡviti | kāmadhātau pañcānāṃ gatīnāṃ catasrṇāṃ ca yonināṃ sadbhāvāt | catuṡkoṭikaṃ bādhyate, prakaraṇagranthaśceti | prathame catuṡkoṭike yeyaṃ trtīyā koṭi:- yaṃ kavalīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vrddhiriti, asyā bādhā- ccatuṡkoṭikaṃ bādhyate na kevalamupacayakara:, kiṃ tarhi ? apacayakaro'pi kavalīkārāhāra iti | prakaraṇagranthaśca kiṃ bādhyate ? kīdrśa: prakaraṇagrantha iti taddarśayannāha-kavalīkārāhāra: katama:, yaṃ kavalīkāraṃ pratītyendriyāṇāmupacayo bhavati vistareṇa yāvadvijñānamiti | upacayā- hārābhisandhivacanādavirodha iti | upacayāhārābhiprāyeṇa catuṡkoṭikavacanaṃ prakaraṇagranthavacanaṃ ca, tasmāttayoravirodha: | yo hyupacayāya sa mukhya: | āhāralakṡaṇaprāptatvāditi | kavalīkārā- hāralakṡaṇaprāptatvāt | @394 so'pi hi jighatsāṃ pipāsāṃ ca pratihantuṃ samartha iti | api tu pratyekārakeṡu manuṡyavat kavaḍīkārāhārasadbhāvād yuktaṃ pāñcagatikatvam | uktaṃ bhagavatā-"yaśca bāhyakānāmrṡīṇāṃ kāmebhyo vītarāgāṇāṃ śataṃ bhojayed, yaścaikaṃ jambūṡaṇḍagataṃ prthagjanam; ato dānādidaṃ dānaṃ mahāphalataram" ( ) iti | ko'yaṃ jambūṡaṇḍagato nāma prthagjana: ? 1. jambūdvīpanivāsina: kukṡimanta ityeke | tadetadayuktam; ekamiti vacanāt | kaścātra viśeṡa: ? syādyadi bhūyasa: prthagjanān bhojayitvā bhūya: puṇyaṃ syāt, nālpīyaso vītarāgāniti | 2. sannikrṡṭo bodhisattva ityapare | tadetanna varṇayanti-"bahutaraṃ hi tasmai dattvā puṇyaṃ nārhatkoṭibhya:" iti | ato nirvedhabhāgīyalābhī prthagjana eṡo'bhipreta iti vaibhāṡikā: | 3. na tviyamanvarthā saṃjñā, nāpi paribhāṡitā sūtre, śāstre vā | jambūṡaṇḍagato nirvedhabhāgīyalābhīti parikalpa evāyaṃ kevala: | bodhisattva eva tveṡa jambūṡaṇḍagato yujyate | sa hi prthagjana: kāmavairāgyasambandhena tadānīṃ tebhyo viśiṡyamāṇa ukta iti | anantebhyo'pi hi sa tebhyo viśiṡyamāṇa: | śatagrahaṇaṃ tu pūrvādhikārāt | itthaṃ caitadevaṃ ------------------- katham ? ityāha-so'pi hi jighatsāṃ pipāsāṃ ca pratihantuṃ samartha iti | pradīptāyaṡpiṇḍalakṡaṇa āhāro jighatsāpratighāte samartha:, kvathitatāmralakṡaṇa: pipāsāpratighāte iti yojyam | kavaḍīkārāhāraprasaṅgenedamucyate-uktaṃ bhagavatā yaśca bāhyakānāmiti vistara: | jambūdvīpa: = jambūṡaṇḍa: | tathā hyuktaṃ bhagavatā-"yā: kāścit jambūṡaṇḍāt sravantya: sarvā: samudranimnā: samudrapāgbhārā:" iti | tasminnivāsino jambūṡaṇḍagatā: kukṡimanto bhojana- śaktyupetā akalalādyavasthā ityabhiprāya: | tadetadayuktamekamiti vacanāditi | yadi jambūdvīpavāsina: kukṡimanto jambūṡaṇḍagatā iṡyeran, yaśca jambūṡaṇḍagatān prthagjanāniti vaktavyaṃ syāt | uktaṃ ca-`yaścaikaṃ jambūṡaṇḍagatam' iti | tasmādayamartho na ghaṭate | kaścātra viśeṡa iti | kimatrāścaryaṃ yadbahūn bhojayitvā bahu puṇyaṃ syāt, na tvalpīyasa: śatamātrān vītarāgānityartha: | sannikrṡṭo bodhisattva iti | āsannābhisambodhi: | "bodhisattva: kuto yāvadyato lakṡaṇakarmakrt" (abhi^ ko^ 4.110) ityabhiprāya: | na tviyamanarthā saṃjñeti nārthānugatā, nārthavācakaṃ padamityartha: | nāpi paribhāṡitā | arthamanapekṡya | bodhisattva eva tveṡa jambūṡaṇḍagata iti | krṡigrāmakaṃ vyavalokanāya nirgata: sarvārthasiddho bodhisattvo jambūvrkṡamūle niṡaṇṇa: prathamaṃ dhyānamutpāditavān | ata āha-sa hi prthagjana: kāmavairāgyasambandheneti | sa cāpi hi bodhisattva: prthagjana: kāmavītarāgaśca, bāhyakāśca tathaiva kāmavītarāgā: prthagjanāśca; anena sambandhena tebhyo bāhyakebhyo bahutareṇa @395 yadenamapāsya bāhyakebhya eva srota āpattiphalapratipannakaṃ viśeṡayāmbabhūva | anyathā hi jambūṡaṇḍagatādeva vyaśeṡayiṡyat ||40-41|| ukto yathā sattvānāṃ pratītyasamutpāda: || yathāvasthitiścyutirapyuktā yathāyu:kṡayādibhi: || idamidānīṃ vaktavyam-katamasmin vijñāne varttamāne cyutyupapattī bhavata: ? ityāha- cheda-sandhāna-vairāgya-hāni-cyutyupapattaya: | manovijñāna eveṡṭā:, kuśalamūlasamuccheda:, kuśalamūlapratisandhānam, dhātubhūmivairāgyam, parihāṇi:, cyuti:, upapattiśca-ete ṡaḍ dharmā manovijñāna eveṡyante, nānyatra | upapattivacanādantarābhavapratisandhirapyuktarūpo veditavya: | vedanāyāṃ tu- upekṡāyāṃ cyutodbhavau ||42|| ------------------- dānaphalena viśiṡyamāṇa ityevamukta: | sa tebhyo bāhyakebhyo'nantebhyo viśiṡyamāṇo" bodhi- sattvāya cāmeyā anāryebhyo'pi dakṡiṇā" iti vacanāt | śatagrahaṇaṃ tu pūrvādhikārāditi | tatraiva sūtre śatādhikāro'dhikrta: "yaśca tiryagyonigatānāṃ śatāya dānaṃ dadyāt, yaścaikasmai du:śīlāya manuṡyabhūtāya dānaṃ dadyāt, tata: śataguṇo vipāka: pratikāṃkṡitavya: | yāvad yaśca bāhyakānām" iti vistara: | itthaṃ caitadevamiti | itthaṃ caitadeva bodhisattva eva tveṡa jambūṡaṇḍe niṡaṇṇo yujyata iti | yadenaṃ bodhisattvamapāsya | bāhyakebhya eva srota āpattiphalapratipannakaṃ viśeṡayāmbabhūveti | bāhyakebhyo vītarāgebhya: srota āpattiphalapratipannakāya dānamaprameyataram, srota āpannāya tato'prameyataram, sakrdāgāmiphalapratipannakāyeti vistara: | yadi nirvedhabhāgī jambūṡaṇḍagato'bhaviṡyad jambūṡaṇḍagatādeva vyaśeṡayiṡyat | katham ? yaśca jambūṡaṇḍagatānāṃ śataṃ bhojayed yaścaikaṃ srota āpattiphalasākṡātkriyāyai pratipannakam, ato dānādidaṃ mahāphala- taramiti | na tvevam | srota āpattiphalapratipannakādibhyo viśiṡṭataratvādato bodhisattava eva tveṡa jambūṡaṇḍagato yujyate | āyu:kṡayādibhiriti | astyāyu:kṡayānmaraṇaṃ na puṇyakṡayād, asti puṇyakṡayānnāyu:kṡayādityadi ||40-41|| chedasandhānavairāgya iti vistara: | kuśamūlasamucchedo mithyādrṡṭyā | sā ca mānasyeva; santīrakatvāt | kuśalamūlapratisandhānaṃ samyagdrṡṭyā vicikitsayā vā, te ca mānasyau | dhātubhūmivairāgyam | dhātubhūmito vā vairāgyaṃ manovijñāna eva, samāhita eva citte labhyatvāt | parihāṇirayoniśomanasikārapravartitā | manovijñānena cāyoniśomanasikāro vikalpa iti | cyuti: saṃkṡiptapañcendriyagocarasya pravāhacchedānukūle vijñāne bhavati | upapattirapi viparyasta- materbhavatīti manovijñāna eva yujyate | antarābhavapratisandhirapyuktarūpa iti | pratisandhisāmānyā- danukto'pyuktakalpa iti nocyata ityabhiprāya: | @396 cyutireva cyutam | upapatti: = udbhava: | etāvadu:khāsukhāyāṃ vedanāyāṃ bhavata:, tasyā apaṭutvāt | itare hi vedane paṭvyau | na ca paṭuvijñāne cyutyupapattī yujyete ||42|| tatrāpi ca manovijñāne'pi- naikāgrācittayoretau, `cyutodbhavau' iti vartate | na hi samāhitacittasyāsti cyuti:, upapattirvā; visabhāgabhūmikatvād, ābhisaṃskārikatvād, anugrāhakatvācca | nāpyacittakasya sā, na hyacittaka upakrantuṃ śakyeta | yadā cāsyāśrayo vipariṇantumārabheta, tadānīmavaśyamasya tadāśrayapratibaddhaṃ cittaṃ sammukhībhūya paścāt pracyaveta, nānyathā | upapattau ca cittacchedahetvabhāvād, vinā ca kleśenānupapatterayuktamacittakatvam | ------------------- cyutireva cyutam | ekārthatāṃ darśayati; bhāve ktvotpannatvāt | itare hi vedane paṭvyāviti | sukhadu:khe ||42|| visabhāgabhūmikatvāditi | samāhitaṃ cittaṃ samāhitabhūmikatvād visabhāgaṃ kāmadhāto: | ataścyuticittamupapatticittaṃ vā na yujyate | yadā tarhi rūpadhātāveva mriyate upapadyate vā, tadā samāhitabhūmikaṃ cittaṃ tad bhaviṡyati ? ityata āha-ābhisaṃskārakatvāditi | abhisaṃskāro yatna:, abhisaṃskāreṇa nirvattamābhisaṃskārikam, tadbhāva:, tasmāt | na tadābhisaṃskārikaṃ cyuticittamupapatticittaṃ vā yujyate; maraṇāvasthāyā apaṭutvāt | anugrāhakatvācca | yasmācca samāhitaṃ cittamugrāhakaṃ na cchedānukūlam | atopi samāhitacittasya cyutirnāsti | nāpyacittakasyeti vistara: | nāpyacittakasya | kim ? cyutirupapattirveti prakrtam | acittako nirodhasamāpatti samāpanno'saṅgisamāpattisamāpannastadvipāke vāvasthita: | so'cittaka upakrantuṃ mārayituṃ na śakyate śastrādibhi: | ato nācittakasyāsti cyuti: | yadā cāsyāśrayo vipariṇantumārabheteti | śastreṇāgninā vopakramānnirodhasamāpattimasaṃjñisamāpattiṃ vā samāpannasyā- saṃjñisamāpattervipāke sthitasya vipākāvedhasamāpte ravaśyamasya tadānīmāśrayapratibaddhaṃ cittamāśraye bījabhāvenāsti | tat sammukhībhūya paścāt pracyaveta | ka: pracyaveta ? pudgala: | yadi pudgalo'dhi- kriyeta, asamānakartrkatvāt ktvāvidhirna prāpnoti ? cittaṃ tarhi pracyaveta | athavaivamabhisambandha:-yadā cāśrayo vipariṇantumanyathātvamāpattumārabhet avaśyamasya pudgalasya tadāśrayapratibaddhaṃ bījabhāvenāvasthitaṃ cittaṃ sammukhībhūya samudācarya pariṇantumārabheta | paścāt pracyaveta pudgala iti | atha vā-sammukhībhūyeti sammukhībhāvyetyarthe ṇilopāt | "asti parṇaruho vāta:, asti parṇamukho'para:" iti yathā | upapattau tvayuktam | acittakatvāt | kasmāt ? cittacchedahetvabhāvāt | avaśyaṃ kliṡṭatayā pratisandhicittasya nirodhasamāpattyādyasambhavāt | vinā ca kleśenānupapatte: | sarva- kleśairhi tadbhūmikairupapattipratisandhibandho bhavati, na ca cittamantareṇa kleśā: kadācidapi bhavantīti ato'pi nāstyacittakasyopapatti: | @397 maraṇabhavastriprakāra ityuktam | arhaṃstu- nirvātyavyākrtadvaye | airyāpathike, vipākacitte vā | asti cet, kāmadhātau vipāka upekṡā | nāsti cet, airyāpathika eva | kimarthamavyākrta eva nānyasmin ? taddhi cittacchedānukūlam; durbalatvāt | atha mriyamāṇasya kasmin śarīrapradeśe vijñānaṃ nirudhyate ? sakrnmaraṇe samanaskaṃ kāyendriyaṃ sahasā'ntardhīyate | yadi tu krameṇa cyavate, tata:- kramacyutau pādanābhihrdayeṡu manaścyuti: ||43|| adhonrsuragājānām, adho gacchantītyadhogā:, apāyagāmina: | nrn gacchantīti nrgā:, manuṡyagāmina: | surān gacchantīti suragā:, devagāmina: | teṡāṃ yathāsaṅkhyaṃ pādayornābhyāṃ hrdaye ca vijñānaṃ sannirudhyate | na punarjāyanta ityajā:, teṡāmapi hrdaye vijñānaṃ nirudhyate | mūrdhnītyapare | kāyendriyasya teṡu nirodhāt | kāyendriyaṃ hi mriyamāṇasya tapta ivopale jalaṃ niṡṭhyūtaṃ saṅkocamāpadyamānaṃ pādādiṡvantardhīyata iti | ------------------- maraṇabhavastriprakāra ityuktamiti | "upapattibhava: kliṡṭa: sarvakleśai: svabhūmikai:" (abhi^ ko^ 3.38) iti | upapattibhava eva kliṡṭa ityavadhāraṇāt | maraṇapūrvāntakālāntarā- bhavāstriprakārā: kuśalākuśalāvyākrtā uktā: | atha vā-"nirodhayatyuparamo nārūpye jīvitaṃ mana:, upekṡāṃ ca" iti vistareṇa yāvat "śubhe sarvatra pañca ca" (abhi^ ko^ 2.15-16) ityuktam, ato maraṇabhavastriprakāra ityutsarga: | arhaṃstu "nirvātyavyākrtadvaye" ityevamapavāda: | asti cet kāmadhātau vipāka upekṡeti | "adho'pi madhyamastyeke" (abhi^ ko^ 4.48) ityekīyamatena | nāsti cediti | "ata: param, adu:khāsukhavedyam" (abhi^ ko^ 4.47) ityaparamatena | airyāpathika eveti | airyāpathikajātīyaṃ tadyatra nirvāti | "vipākajairyāpathikaśailpasthānikanairmitam | caturdhā vyākrtaṃ kāme" (abhi^ ko^ 2.72) iti | naitāvadevāvyākrtamiṡyata iti vyākhyātametat | taddhi cittacchedānukūlamiti | aprati- sandhikacittacchedānukūlam, durbalatvāt | paramāpaṭutvādityartha: | sapratisandhikacittacchede kuśalākuśalamapi cittaṃ sambhavati | teṡāṃ yathāsaṃkhyamiti | pādayorapāyagāmināṃ vijñānaṃ sannirudhyate, nābhyāṃ manuṡyagāminām, hrdaye devagāminām | arūpitvādadeśasthaṃ vijñānaṃ kathaṃ teṡu nirudhyata iti ? ata āha- kāyendriyasya teṡu nirodhāditi | teṡu pādādiṡu | kāyendriyapratiddhavrtti hi kāmadhātau rūpadhātau @398 evaṃ ca puna: krameṇa maraṇaṃ prāṇinā prāyeṇa marmacchedavedanābhyāṃ hatānāṃ jāyate- marmacchedastvabādibhi: | śarīrapradeśā: kecidupahanyamānā maraṇamānayanti | te hyetaducyante marmāṇīti | tāni cāptejovāyudhātūnāmanyatamenātiprāyaṃ gatena niśitaśastrasampātasyardhināḍī- tīvrābhirvedanābhi: chidyanta iva | na tu punastāni kāṡṭhavacchidyante, chinnavadvā punarna ceṡṭanta iti cchinnānyucyante | kasmānna prthivīdhātunā ? caturthadoṡābhāvāt | vātapiśleṡmāṇo hi trayo doṡā: | te cāptejovāyudhātupradhānā yathāyogamiti | bhājanalokasaṃvarttanīsādharmyeṇetyapare | deveṡu nāsti marmaccheda: | kiṃ tu cyavanadharmaṇo devaputrasya pañcopanimittāni prādurbhavanti-vastrāṇāmābharaṇānāṃ ca manojña: śabdo niścarati, śarīraprabhā mandībhavati, snātasyodabindava: kāye santiṡṭhante, capalātmano'pyekatra viṡaye buddhiravatiṡṭhate, unmeṡanimeṡau cākṡṇo: sambhavata: | etāni tu vyabhicārīṇi | pañca punarnimittāni maraṇaṃ nātivarttante-vāsāṃsi kliśyanti, mālā glāyanti, kakṡābhyāṃ svedo mucyate, daurgandhyaṃ kāye'vakrāmati, sve cāsane devaputro nābhiramate | so'yaṃ satvaloka evamutpadyamānastiṡṭhan cyavamānaśca triṡu rāśiṡu sthāpito bhagavatā | trayo rāśaya:-samyaktvaniyato rāśi:, mithyātvaniyato rāśi:, aniyato rāśiriti | tatra puna:- samyaṅmithyātvaniyatā āryānantaryakāriṇa: ||44|| ------------------- ca vijñānamiti | teṡāmapi hrdaye vijñānaṃ nirudhyata iti | yathāsaṃkhyanirdeśādevāyamartho labhyate | katham ? hrdayaṃ ca hrdayaṃ ca hrdaye, pādaśca nābhiśca hrdaye ceti pādanābhihrdayānīti catvāro'rthā: ||43|| adhogaśca, nrgaśca, suragaśca, ajagaśca-ityete'pi catvāro'rthā: | tena yathāsaṃkhyasiddhi: | prāyeṇeti grahaṇaṃ devādīnāṃ sukhamrtyutvāt | na tu punastāni kāṡṭhavacchidyante | kiṃ tarhīti ? tīvrābhirvedanābhiśchidyanta iveti | chinnavadvā na punaśceṡṭanta iti chinnānītyucyanta iti | cchinnāṅgapratyaṅgavat, na punaśceṡṭanta iti chinnānītyucyante | saiṡā kālpanikī; chedavrttimarmaṇāṃ dvidhābhāvākaraṇāt | aptejovāyūnāmanyatamenetyukte prcchati-kasmānna prthivīdhātuneti | aptejovāyudhātu- pradhānā yathāyogamiti | yathāsambhavam | abdhātupradhāna: śleṡmā, tejodhātupradhānaṃ pittam, vāyudhātupradhāno vāyuśeṡa iti | bhājanalokasaṃvartanīsādharmyeṇetyapare iti | tisro bhājana- saṃvarttanya:-apsaṃvarttanī, teja: saṃvarttanī, vāyusaṃvarttanī ca | tāsāṃ ca sādharmyeṇa aptejovāyudhātū- nāmanyatameneti vistareṇoktamiti | @399 "samyaktvaṃ katamat ? yattat paryādāya rāgaprahāṇam, paryādāya dveṡaprahāṇam, paryādāya mohaprahāṇam, paryādāya sarvakleśaprahāṇam-idamucyate samyaktvam" ( ) iti sūtram | āryā: katame ? yeṡāmanāsravo mārga utpanna: | ārād yātā: pāpakebhyo dharmebhya ityāryā:; ātyantikavisaṃyogaprāptilābhāt | ete hi kleśakṡaye niyatatvāt samyaktva- niyatā: mokṡabhāgīyalābhino'pyavaśyaṃ parinirvāṇadharmāṇa iti | kasmānna samyaktve niyatā: ? te hi mithyātve'pi niyatā bhaveyu: | na ca te kālaniyamena samyaktve niyatā:, yathā saptakrtva: paramādaya: | mithyātvaṃ katamat ? narakā:, pretā: tiryañca:-idamucyate mithyātvam | tatrānantarya- kāriṇo narake niyatvānmithyātvaniyatā: | niyatebhyo'nye'niyatā iti siddham | pratyayāpekṡaṃ hi teṡāmubhayabhāktvama, anubhayabhāktvaṃ ca ||44|| ukta: sattvaloka: || bhājanaloka idānī vaktavya:- tatra bhājanalokasya sanniveśamuśantyadha: | lakṡaṡoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam ||45|| trisāhasramahāsāhasralokadhātorevaṃ sanniveśamicchanti | yadutākāśa- pratiṡṭhamadhastād vāyumaṇḍalamabhinirvrttaṃ sarvasattvānām | karmādhipatyena tasya yojana- lakṡāṇāṃ ṡoḍaśakamudvedha:, parihāṇenāsaṃkhyam, tathā ca drḍhaṃ yanmahālagno'pi vajreṇa bhattumaśakta: ||45|| tasyopariṡṭāt- apāmekādaśodvedhaṃ sahasrāṇi ca viṃśati: | ------------------- kathamārādyātā: ? ātyantikavisaṃyogaprāptilābhāt | prthagjanānāṃ tvasti visaṃyoga- prāptilābha:, na tvātyantika iti te nārād yātā eveti | te hi mithyātve'piniyatā bhaveyuriti | yadyānantaryāṇi kuryurityartha: | na ca ta iti vistara: | na ca te mokṡabhāgīyalābhina: kālaniyamena samyaktve niyatā: | yathā saptakrtva: paramādaya: | ādiśabdena kūlaṃkūlaikavīcikādayo grhyante | kālaniyamaścaiṡāṃ pudgalanirdeśe vakṡyate | niyatebhyo dvayebhya: | ebhyo'nye'niyatā: | pratyayāpekṡaṃ hītivistara: | yadi samyaktve pratyayaṃ labhante, samyaktve niyatā: | atha mithyātve, mithyātve niyatā: | athobhayasminna pratyayaṃ labhante anubhayabhāktve'pi ||44|| ukta: sattvaloka: | vidyādikramanirdeśena || "uśanti" icchantītyartha: | "lakṡaṡoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam" lakṡaṡoḍaśakaṃ vedhanabhāvena | pariṇāhenāsaṃkhyamiti | samantaparikṡepeṇāsaṃkhyamityartha: ||45|| @400 `maṇḍalam' iti varttate | tasmin vāyumaṇḍale sattvānāṃ karmabhirmeghā: sambhūyā- kṡamātrābhirdhārābhirabhivarṡanti | tad bhavati apāṃ maṇḍalam | tasya yojanānā- mekādaśalakṡāṇyūrdhve, adho viṃśatiśca sahasrāṇi | kathaṃ tā āpo na tiryagvisravanti ? sattvānāṃ karmādhipatyena | yathā hi bhuktaṃ pītamannaṃ pānaṃ ca nāpakvaṃ pakvāśaya- māpatatītyeke | kusūlanyāyena vāyunā sandhāryanta iti nikāyāntarīyā: | tāśca punarāpa: sattvānāṃ karmaprabhāvasambhūtairvāyubhirāvarttyamānā upariṡṭāt kāñcanī- bhavanti pakvakṡīraśarībhāvayogena | tad bhavatyapāṃ maṇḍalam | aṡṭalakṡocchrayaṃ paścāccheṡaṃ bhavati kāñcanam ||46|| kiṃ ca śeṡam ? trayo lakṡā: sahasrāṇi ca viṃśati: | sā kāñcanamayī mahī bhavatyapāmupariṡṭāt ||46|| ukto jalakāñcanamaṇḍalocchrāya: || tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṡṭayam | lakṡadvādaśakaṃ caiva jalakāñcanamaṇḍalam ||47|| samānaṃ hyetadubhayaṃ vistārata: ||47|| samantatastu triguṇam, samantata: parikṡepeṇa tu parigaṇyamānaṃ triguṇaṃ jāyate-ṡaṭtriṃśallakṡā daśasahasrāṇi sārdhāni ca trīṇi śatāni yojanānām | yacca tat kāñcanamayaṃ mahīmaṇḍalamapāmupariṡṭāt sanniviṡṭam, tatra meruryugandhara: | ------------------- karmādhipatyenakarmasāmarthyena | tatra nidarśanam-yathā bhuktaṃ pītaṃ cānnaṃ pānaṃ ca yathāsaṃkhyena nāpakvaṃ pakvāśayaṃ patati | pakvameva sa pakvasthānaṃ gacchatītyartha: | kusūlanyāyena koṡṭhanyāyena | samantāt prākāravadavasthitamityartha: | pakvakṡīraśarībhāvayogena | pakvakṡīraśarībhāvanyāyena | yathā pakvasya kṡīrasya śarī | strīliṅganirdeśa:, śara ityartha: | atha vā śarasya bhāva: śarībhāva: strīprayoga: | yathā'sau dravo dhanībhāvena bhavati, evaṃ jalasyopariṡṭāt kāñcanamayī bhūmiriti | śeṡam, trayo lakṡā: sahasrāṇi ca viṃśatiriti | viṃśatisahasrottarāṇāmekādaśānāṃ lakṡāṇāmaṡṭāvapanīyaitāvaccheṡaṃ bhavati ||45-46|| "tiryak trīṇi sahasrāṇi" iti vistara: | catudvīpakasya etatparimāṇamucyate, na trisāhasramahāsāhasrasya | samānaṃ hyetadubhayam | etaditi "jalakāñcanamaṇḍalam" "samantatatastu triguṇam" iti | samantaparikṡepeṇa triguṇametadubhayam | sarvasya parimaṇḍalasyeyaṃ sthiti: | yadasya tiryakpramāṇaṃ triguṇameva samantaparikṡiptasya pramāṇamiti | @401 īśādhāra: khadiraka: sudarśanagiristathā ||48|| aśvakarṇo vonitako nimindharagiri:, itīme kāñcanamaṇḍalapratiṡṭhā aṡṭau mahāparvatā: | madhye sumeru: | śeṡā: sumeruṃ parivāryāvasthitā: | tasyānyasaptaparvataprākāraparikṡiptasya yo bāhya: parvato nimindhara- giri: | tata: | dvīpā:, tato bahiścatvāro dvīpā: | tebhya: puna:- bahiścakravāḍa:, tena caturdvīpakaścakrīkrta: | teṡāṃ tu- sapta haimā: sa āyasa: ||49|| yugandharādaya: sapta parvatā: sauvarṇā:, cakravāḍa: śastrakam ||49|| catūratnamayo meru:, suvarṇamaya: rūpyamaya:, vaidūryamaya:, sphaṭikamayaśca yathāsaṃkhyaṃ caturṡu pārśveṡu | yacca yanmayaṃ pārśvaṃ sumero:, tasyānubhāvena tadvarṇaṃ tasyāṃ diśi nabho drśyate | jambūdvīpakasya pārśvaṃ vaidūryamayaṃ varṇayanti | tasyeha prabhānurāgeṇa vaidūryamayaṃ nabho drśyata iti | atha kathaṃ teṡāṃ sambhava: ? kāñcanamayyāṃ prthivyāṃ punarvāridhārā atipanti | tā hyāpo nānāvidhabījagarbhā bahuvidhaprakārabhinnairvāyubhirmathyamānāstāṃ tāṃ jātiṃ pariṇayanti | evaṃ ca puna: pariṇamayanti yad bhinnajātīyasya kāryaviśeṡotpattāvasamādhānena pratyayībhavanti | na tu khalu yathā sāṅkhyānāṃ pariṇāma: | kathaṃ ca sāṅkhyānāṃ pariṇāma: ? na hyavasthitasya dravyasya dharmāntaranivrttau dharmāntaraprādurbhāva iti | kaścātra doṡa: ? sa eva dharmī na saṃvidyate yasyāvasthitasya ------------------- tena caturdvīpakaścakrīkrta iti | cakraṃ krtaścakrīkrta: | cakrākāratāṃ gamita: | ata eva "cakravāḍa:" ityucyate | śastrakamityayomaya: ||47-49|| yathāsaṃkhyaṃ caturṡu pārśveṡviti | uttarakurupārśvaṃ suvarṇamayam, pūrvavidehapārśvaṃ rūpyamayam, jambūdvīpārśvaṃ vaidūryamayam, avaragodānīyapārśvaṃ sphaṭikamayam | nānāvidhabījagarbhā: | nānāprakārasāmarthyayuktā: | bahuvidhaprakārabhinnairvāyubhiriti | tadutpādane anekaprakārasāmarthyabhinnairvāyubhirityartha: | asamādhāneneti | ayugapadbhāvenetyartha: | na hi yadā kāryaṃ tadā kāraṇaṃ tiṡṭhati | na hyavasthitasya dravyasyeti | rūparasādyātmakasya | dharmāntaranivrttāviti | kṡīranivrttau | @402 dharmāṇāṃ pariṇāma: kalpyeta | kaścaivamāha-dharmebhyo'nyo dharmīti, tasyaiva tu dravya- syānyathībhāvamātraṃ pariṇāma: ? evamapyayuktam | kimatrāyuktam ? `tadeva cedaṃ na cedaṃ tathā' iti apūrvaiṡā vācoyukti: | evaṃ ca puna: sambhūtā: suvarṇādaya: karmaprabhāvāt preritairvāyubhi: samāhrtya rāśīkriyante | ta ete parvatāśca bhavanti, dvīpāśca | te puna: sumervādayaścakravāḍaparyantā: parvatā:- jale'śītisahasrake | magnā:, kāñcanamayyā: prthivyā uparyaśītiyojanasahasrāṇyudakam, tatra te magnā: | ūrdhvā jalāt merurbhūyo'śītisahasraka: ||50|| iti hi mero: ṡaṡṭiyojanaśatasahasrasamucchrāya: ||50|| ardhārdhahāniraṡṭāsu jalādūrdhvaṃ yāvānsumerustato'rdhena yugandharaścatvāriṃśadyojanasahasrāṇi | tato'rdhena īśādhara: | ityevamanyeṡvapyardhārdhahānirveditavyā, yāvannimindharārdhenārdhatrayodaśottarāṇi trīṇi yojanaśatāni cakravāḍa: | samocchrāyaghanāśca te | yāvāneva caiṡāṃ jalādūrdhvaṃ samucchrāya:, tāvāneva ghano vistāra ityarta: | śītā: saptāntarāṇyeṡām, eṡāṃ ca nimindharāntānāṃ parvatānāṃ saptāntarāṇi sapta śītā ucyante pūrṇā aṡṭāṅgopetasya pānīyasya | taddhi pānīyaṃ śītalaṃ ca svādu ca laghu ca mrdu cācchaṃ ca niṡpratikaṃ ca, pibataśca kaṇṭhaṃ na kṡiṇoti, pītaṃ ca kukṡiṃ na vyābādhate | ------------------- dharmāntaraprādurbhāva iti | dadhijanma | sa eva dharmī neti | rūpādyātmakakṡīrādidharmebhyo'nyo dharma utpādavyaye'pyanutpanno'vinaṡṭa: | pariṇāma iti | kṡīranivrttau dadhibhāva: | tadevaṃ cedamiti | kṡīrameva dadhi, na cedaṃ tatheti; na cedaṃ dadhi kṡīram tadevavedamiti yat pariṇāmenetyuktam | na cedaṃ tatheti | `tasyaiva dravyasyānyathībhāvamātraṃ pariṇāma:' iti vacanāt | apūrvaiṡā vācoyuktiriti | svavacanaviruddhetyabhiprāya: | pūrvottarayorhi kṡaṇayoranyathātvamiṡyate | yayoścānyathātvaṃ tayoranyatvaṃ drṡṭam, tadyathā devadattayajñadattayo: | tasmāt kāryakāraṇayoranyatvena bhavitavyam | suvarṇādaya iti | suvarṇarūpyamaṇimrdādaya: | ṡaṡṭiyojanaśatasahasrasamucchrāya iti | ṡaṡṭyadhiko yojanalakṡa ucchrāya ityartha: ||50|| aṡṭāṅgopetasyeti | "śītalācchalaghusvādumrduni: pūtigandhakam | @403 tāsāṃ ca puna:- ādyāśītisahasrikā ||51|| sumeruyugandharāntaraṃ prathamā śītā aśītiryojanasahasrāṇi vaipulyena ||51|| ābhyantara: samudro'sau, dvau hi samudrau-ābhyantaro bāhyaśca | tadā'sau śītā''bhyantara: samudra:- triguṇa: sa tu pārśvata: | aśītiryojanasahasrāṇyasya vaipulyamuktam | pārśvatastu triguṇo bhavati yugandharatīreṇa gaṇyamāna:-catvāriṃśat sahasrāṇi, lakṡadvayaṃ ca | ardhārdhenāparā: śītā: yugandharasyeṡādhārasya cāntaraṃ dvitīyā śītā ardhena prathamāyāścatvāriṃśad yojanasahasrāṇi, tato'rdhena punastrtīyā-ityevamardhārdhenāparā: śītā bhavanti | yāvadardhatrayodaśaśatāni saptamī śītā | dairdhyaṃ tu tāsāṃ na parisaṃkhyātam; atibahuprakarṡavisarpaṇāt | śeṡaṃ bāhyo mahodadhe: ||52|| kiṃ śeṡam ? nimindharacakravāḍayorantaram | taddhi bāhyo mahāsamudro lavaṇa:, pūrṇa: kṡārodakasya ||52|| sa khalu vistāreṇa yojanānām- lakṡatrayaṃ sahasrāṇi viṃśatirdve ca, tatra catvāro dvīpāścaturṡu sumerupāśveṡu | tatra tu | ----------------- pītaṃ na bādhate kukṡiṃ na kaṇṭhaṃ kṡiṇoti tajjalam ||" iti aṡṭāṅgasaṃgrahaśloka: ||51|| pārśvastu triguṇe bhavati yugandharatīreṇa gaṇyamāna iti | sa "ābhyantara: samudra:" yugandharapārśvenāyāmata: saṃkhyāyamāna: triguṇa iti krtvā catvāriṃśadyojanasahasrādhikala- kṡadvayamāyāmo bhavati yugandharapārśve | aśītirekā, tadubhayataścetarayordiśostatsītānadīvaipulya- yogenāpare dve aśīti iti tisro'śītaya: | catvāriṃśadadhikaṃ lakṡadvayaṃ bhavati iti ||52|| "lakṡatrayaṃ sahasrāṇi viṃśatirdve ca" iti nimindharagiricakravāḍayorantara ekasyāṃ diśi bāhyasya samudrasya tat parimāṇamuktam | atra sahasramekaṃ dve śate cānye ardhāṡṭāśītireveti vaktavyam; nyūnatvāt | evamaparasyāṃ diśi vaktavyam | evaṃ dvayo: sahasrayo: pañcasu śateṡu pañcasaptatau ca yojanānāṃ prakṡipteṡu sa ādhāra: pūrito bhavati, ya ukta:- tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṡṭayam | lakṡadvādaśakaṃ caiva jalakāñcanamaṇḍalam ||" (abhi^ ko^ 3.47) iti | @404 jambūdvīpo dvisāhasrastripārśva: śakaṭākrti: ||53|| dvisāhasrāṇi trīṇi pārśvānyasya, śakaṭasyevākrti: | tasya ca madhye kāñcanamayyāṃ prthivyāṃ vajrāsanamabhinirvrttam, yasminniṡadya sarve bodhisattvā vajropamaṃ samādhi- mutpādayanti | na hi tamanya āśraya: pradeśo vā soḍhuṃ samartha: ||53|| sārdhatriyojanaṃ tvekaṃ caturthamasya pārśvaṃ sārdhāni trīṇi yojanāni | ata eva hyasau śakaṭākrti: | prāgvideho'rdhacandravat | ita: pūrveṇa sumerupārśve pūrvaṃ videho dvīpa: | so'rdhacandra ivābhinirvrtta: | parimāṇatastu- pārśvatrayaṃ tathā'sya, yathā jambūdvīpasya dve dve yojanasahasre | ekaṃ sārdhaṃ triśatayojanam ||54|| caturthaṃ pārśvaṃ sārdhāni trīṇi yojanaśatāni ||54|| godānīya: sahasrāṇi sapta sārdhāni maṇḍala: | ita: paścimena sumerupārśve'paragodānīyo dvīpa: sārdhāni sapta yojanasahasrāṇi sākalyena | maṇḍalaścāsau pūrṇacandravat | sārdhe dve madhyamasya, madhyamasyārdhatrtīye yojanasahasre | aṡṭau caturasra: kuru: sama: ||55|| iha uttareṇa sumerupārśve uttarakurudvīpa: | so'ṡṭau yojanasahasrāṇi sākalyena caturasra:, krtyāpīṭhikāvat | sarveṡu ca pārśveṡu sama: | yathaikaṃ pārśvaṃ dviyojanasahasre, tathā'nyāni; stokamapi nādhikam | yaśca dvīpo yadākrtistadākrtīnyeva tatra manuṡyāṇāṃ mukhāni ||55|| ------------------- anayā caturdvīpasaṃkhyayā yathāvinyāsamatiricyamānatvāt | tadidaṃ parihriyate-naiṡa doṡa:; cakravāḍabahirjalakāñcanamaṇḍalasya etāvatātiricyamānatvāt | na tarhi caturdvīpakastena cakravāḍena cakrīkrta: | uparibhūmiranena cakrīkrtā, na jalamaṇḍalamityavagantavyam | apara āha-na sumervādaya: parvatā atyantacchinnataṭā: samucchrayaghanā bhavanti | kiṃ tarhi ? parvatā- kāranyāyena kiñcidatiricyamānādharabhāgā durlakṡaviśeṡatvāt "samocchrāyaghanāśca te" (abhi^ ko^ 3.15) ityuktā: | atastaistai: kiñcidatiricyamānairadhobhāgaistadādheyaṃ sumervādikamādhāraṃ jalakāñcanamaṇḍalātmakaṃ vyāpnotītyavirodha eṡa iti | anya iti vistara: | na bodhisattvāśrayādanya āśraya:, vajrāsanādvānya: pradeśastaṃ vajropamaṃ samādhiṃ soḍhuṃ samartha iti ||53-54|| @405 teṡāṃ khalu dvīpānāmantarāle'ntaradvīpā abhinirvrttā: | ke punaste kati ca ? ityāha- dehā videhā: kurava: kauravāścāmarāvarā: | aṡṭau tadantaradvīpā gāṭhā uttaramantriṇa: ||56|| tatra dehavidehau paurvavidehaparivārau | kurukauravau uttarakuro: | gāṭhottaramantriṇau aparagodānīyasya | cāmarāvarau jambūdvīpasya | sarve manuṡyairāvāsitā: | eko rākṡasairityapare ||56|| ihottareṇa kīṭādrinavakaddhimavān, ihaiva jambūdvīpe uttareṇāsya jambūdvīpasya krṡṇaparvatāstraya:, tānatikramyāpare traya:, punaśca traya:-iti navabhya: kīṭaparvatebhya: pareṇa himavān parvata: | tata: | pañcāśad vistrtāyāmaṃ saro'rvāg gandhamādanāt ||57|| tasmāddhimavata: pareṇānavataptaṃ nāma saro gandhamādanādarvāk, yataścatasro nadya: sravanti-gaṅgā, sindhu:, śītā, vakṡuśca | tasya pañcāśad yojanāni vistāra: | pañcā- śadāyāma: | pūrṇamaṡṭāṅgasyāṅgopetasyāmbhasa: | durgamaṃ ca manuṡyāṇāmanrddhimatām | tasyaiva cāntike jambūrabhinirvrtā, madhurasvādūni yasyā: phalāni | tadadhikāreṇāyaṃ jambūdvīpa iti khyāta: | tatphalādhikāreṇa vā jambūdvīpa iti ||57|| narakā: kasminnavakāśe ? kiyatpramāṇāśca ? adha: sahasrairviṃśatyā tanmātro'vīcirasya hi | asyaiva jambūdvīpasyādho viṃśatyā yojanasahasrairavīcirmahānarako viṃśati- sahasrapramāṇa evodvedhavistārābhyām | evamasyādharatalamitaścatvāriṃśatā yojana- sahasrairbhavati | du:khanirantaratvādavīci: | anyeṡu sāntaraṃ du:kham | tadyathā-sañjīve cchinnāva- bhinnasampiṡṭaśarīrāṇāṃ śītalā vāyavo vānti, punarapi tān sattvān sañjīvayanti | ata eva sañjīva: | ------------------- yaśca dvīpo yadākrtiriti | pratyakṡametad bhūmivaśāt sattvānāṃ vaicitryam, himavadvindhya- vāsināṃ kirātaśavarāṇāṃ gauraśyāmate drśyete ||55|| "dehā videhā: kurava:" iti | sthānināṃ bahutvāt sthānasyāpi bahuvacananirdeśa: | eko rākṡasairiti | cāmarāvarayonyantara: ||56|| "kīṭādrinavakāt" iti | kīṭākrtīnāṃ parvatānāṃ navakāt | tadadhikāreṇāyaṃ jambūdvīpa iti | jambuvrkṡādhikāreṇa jambuvrkṡacihno dvīpo jambūdvīpa: | phalādhikāreṇa veti | jambvā: "lup ca" (pā^ sū^ 4.3.166) iti phalamapi jambū | tatphalacihno jambūdvīpa ityartha: ||57|| @406 nāsmin sukhavīcirastītyavīcirityapare | anyeṡvapi sukhā vedanā vipāko nāsti | nai:ṡyandikī na vāryate | tadūrdhva sapta narakā:, tasmādavīcerurdhvaṃ sapta narakā: uparyupari sanniviṡṭā:-pratāpana:, tāpana:, mahāraurava:, raurava:, saṅghāta:, kālasūtra:, sañjīvaśca | avīcipārśveṡvityapare | tena puna:- sarve'ṡṭau ṡoḍaśotsadā: ||58|| uktaṃ hi bhagavatā- "ityete narakā aṡṭāvākhyātā duratikramā: | raudrakarmabhirākīrṇā: pratyekaṃ ṡoḍaśotsadā: || catuskandhāścaturdvārā vibhaktā bhāgaśo'sitā: | aya: prākāraparyantā ayasā pratikubjitā: || taptā caivāyasī bhūmirjvalitā tejasā yutā | anekayojanaśatā sphuṭā tiṡṭhati arcciṡā" || ( ) iti ||58|| ṡoḍaśotsadā: katame ? kukūlaṃ kuṇapaṃ cātha kṡuramārgādikaṃ nadī | teṡāṃ caturdiśam, dvāre dvāre teṡāṃ catvāra utsadā:- 1. kukūlaṃ jānumātram | yatra teṡāṃ sattvānāṃ nikṡipte saṃśīryate tvaṅmāṃsaśoṇitam, utkṡipte pāde punarapi sañjāyate tvaṅmāṃsaśoṇitam | 2. kuṇapaṃ gūthamrttikā | yatra nyaṅkuṭā nāma prāṇina: prativasanti sarvaśvetā: krṡṇaśirasa: teṡāṃ sattvānāṃ yāvadasthīni bhindanti | 3. (ka) kṡuradhārācito mahāpatha: | yatra teṡāṃ sattvānāmanvākrāmatāṃ nikṡipte pāde sañchidyate tvaṅmāṃsaśoṇitamiti pūrvavat | (kha) asipatravanam | yatra teṡāṃ sattvānāṃ tīkṡṇā asaya: sannipatanti, aṅga- pratyaṅgānyavakrntanti, śyamalaśabalāśca śvāno bhakṡayanti | (ga) aya: śālmalīvanaṃ tīkṡṇaṡoḍaśāṅgulakaṇṭakam | teṡāṃ sattvānāmabhirohatāṃ ------------------- catu:skandhā iti | catu:prakārā ityartha: | catu: sanniveśa ityapare | aya: prākāraparyantā iti | aya: prakāraparikṡiptā ityartha: | ayasā pratikubjitā iti | ayasopariṡṭācchāditā | ayasā pihitadvārā ityapare | sphuṭeti | vyāptā: ||58|| pūrvavaditi | utkṡipte pāde punarapi sañjāyate tvaṅmāṃsaśoṇitamityartha: | śyāmalaśavalāśca śvāno bhakṡayantīti | asipatravanāntarbhūtā: | @407 kaṇṭakā avāṅmukhībhavanta: kāyaṃ bhindanti, avataratāṃ cordhvībhavanta: | ayastuṇḍāśca vāyasā akṡīṇyutpāṭyotpāṭya bhakṡayanti | tadetat kṡuramārgādikaṃ trayaṃ śastrābhinipātaṃ sāmānyādekīkriyate | 4. caturtha utsado nadī vaitaraṇī pūrṇā | yasyāṃ te sattvā asiśaktiprāsahastai: puruṡairubhābhyāṃ tīrābhyāṃ prativāryamāṇā ūrdhvamapi gacchanta: svidyante pacyante, adhastirya- gapi gacchanta: svidyante pacyante | tadyathā-bahūdakāyāṃ sthālyāmagnāvadhiśritāyāṃ tilataṇḍulādaya: | sā hi mahānarakasya parikhevotpannā | ta ete catvāra utsadā digbhedena ṡoḍaśocyante | adhikayātanāsthānitvādutsadā ityucyante | narakeṡu hi patitā eteṡu punaryātyante | ā narakāvarodhādūrdhvameteṡu sīdanti, atastadūtsadā ityapare || praśnāt praśnāntaramupajāyate-kiṃ te narakapālā: sattvasaṅkhyātā:, utāho neti ? netyeke | kathamidānīṃ ceṡṭante ? sattvānāṃ karmabhirvivarttanīvāyuvat | yattarhi bhadanta- dharmasubhūtinoktam- "krodhanā: krūrakarmāṇa: pāpābhirucayaśca ye | du:khiteṡu ca nandanti jāyante yamarākṡasā:" || iti | ye te yamenānuśiṡṭā: sattvān narakasthāneṡu prakṡipanti ta ete yamarākṡasā uktā:, na tu ye kāraṇā: kārayantīti | sattvasaṃkhyātā ityeke | tasyedānīṃ karmaṇa: kva vipāka: ? teṡveva narakeṡu hi ānantaryakāriṇāṃ vipākā- vakāśastatra teṡāṃ ko vipratibandha: ! ------------------- ayastuṇḍāśca vāyasā iti | śālmalīvanāntarbhūtā: | prāsā: bhindipālādaya: | kṡuramārgādikaṃ trayamiti | kṡuramārga:, asipatravanam, śālmalīvanaṃ ceti traya: | adhika yātanāsthānatvādutsadā iti | ucchabdo'dhikārtha: | adhikaṃ sīdyanta atretyusadā: | punaryātanādādhikyamapara: | narakeṡviti vistara: | apara iti | sthaviramanoratha" | sa ūrdhvārthamucchabdamiti | tenāha-ā narakāvarodhādavīcyādinarakāvarodhāt ūrdhvameṡu kukūlādiṡu sīdanti, atastadutsadā iti | praśnāt praśnāntaramiti | `ṡoḍaśotsadā: katame' ityuktvā `caturtha utsado vaitaraṇī, yasyāṃ sattvā asiśaktiprāsahastai: puruṡairubhābhyāṃ tīrābhyāṃ prativāryamāṇādūrdhvamapi gacchanta: svidyante pacyante' iti | tasmādidaṃ praśnāntaramupajāyate | kiṃ te narakapālā iti vistara: | vivartanīvāyuvaditi | yathā vivarttanyā vāyavo bhājanalokābhinivrttaye ceṡṭante, tadvat te bhūtabhautikamātrā narakapālā iti | yamarākṡasā iti | pāpakarmāṇa: sattvā narakapālā jāyanta ityartha: | ye te yameneti | ye te yamena devadūtīyasūtroktenānuśāsanenānuśiṡṭāstān sattvān @408 kathamagninā na dahyante ? agnernūnaṃ karmabhi: krtāvadhitvāt, bhūtaviśeṡanivrttervā | ime tāvaduṡṇā aṡṭau mahānarakā ucyante || śītā anye'ṡṭāvarvudādaya: ||59|| anye śītanarakā aṡṭau | tadyathā-arvuda: nirarvuda:, aṭhaṭha:, hahava:, huhuva:, utpala:, padma:, mahāpadmaśca | teṡāṃ sattvānāṃ tīvraśītābhihatānāṃ kāyaśabdavikārānurūpāṇyetāni nāmāni | te'pyasyaiva jambūdvīpasyādhastāt mahānarakāṇāṃ tiryak | kuta iyato jambūdvīpasyādhastādavīcyādīnāmavakāśa: ? dhānyarāśivadadho viśālā hi dvīpā: | ata eva mahāsamudro'nupūrvanimna: | itīme ṡoḍaśa narakā: sarve sattvakarmādhipatyanirvrttā: | pratyekaṃ narakāstu svai: svai: karmabhirabhinirvrttā: | bahūnāṃ sattvānāṃ dvayorekasya vā | teṡāmanekaprakalpo bheda:, sthānaṃ cāniyatam; nadīparvatamarupradeśaṡvanyeṡu vā'dhaśca bhāvāt | eṡa tāvannarabhājanānāṃ sanniveśa: || tiryañca: sthalajalākāśagocarā: | teṡāṃ kila mūlaṃ sthānaṃ mahāsamudra:, tato'nyatra visrtā iti || pretānāṃ yamo rājā | tasya jambūdvīpasyādhastāt pañcayojanaśatāntaparicchinnā rājadhānī teṡāṃ mūlasthānam, tato'nyatra visrtā: | kecit pretā maharddhikā daivīmiva śriyamudvahanti | śeṡā yathā pretāvadāne ||59|| athemau candrārkau kasmin pratiṡṭhitau ? vāyau | vāyavo'ntarikṡe sarvasattvasādhāraṇa- karmādhipatyanirvrttā āvartavat sumeruṃ parivartante | candrārkatārāṇāṃ vordhvacāra: | kiyadviprakrṡṭāvitaścandrārkau ? ------------------- narakasthāneṡu prakṡipanti yamarājadhānīnivāsina: | ta ete yamarākṡasā uktā: | na tu ye kāraṇā yātanā: kārayanti asiśaktiprāsahastādaya: | tasyedānīṃ karmaṇa: kva vipāka iti | narakapālānāṃ narakakrtyasya karmaṇa: kva vipāka: | teṡveveti vistara: | yeṡvānantaryakāriṇāṃ vipākāvakāśasteṡu narakeṡu teṡāṃ narakapālānāṃ ko vipratibandha: | etaduktaṃ bhavati-teṡāmapi tāvadānantaryakāriṇāṃ mahadānantaryakarmaṇo vipākasyātimahato narakeṡvavakāśo'sti, kimaṅga punarnarakapālānāṃ yatkarma tat kāraṇā: kārayatāmiti ! krtāvadhitvāt | krtamaryādatvānnarakapālān prati-ete na dagdhavyā iti | bhūtiviśeṡanivrttervā | bhūtaviśeṡāstādrśāsteṡāṃ karmabhirabhinivrttā: yattenāgninā na dahyante | kāyaśabdavikārānupāṇīti | kāyavikārānurūpāṇi-arbuda:, nirarbuda:, utpala:, padma:, mahāpadmaśceti nāmānyarbudādyākārakāyatvāttatratyānāṃ sattvānām | śabdavikārānurūpāṇi- aṭhaṭha:, hahava:, huhuva ityetāni nāmāni | ata eveti | dhānyarāśivadadhoviśālatvāt | bahiriti nāntargata: ||59|| @409 ardhena meroścandrārkau, yugandharagirermūrdhnā samaṃ vahata: | kimpramāṇau ? yathākramam- pañcāśatsaikayojanau | pañcāśad yojanāni candramaṇḍalasya pramāṇam | saikāni pañcāśat sūryamaṇḍalasya pramāṇam | ekapañcāśaditrtha: | tārakāvimānaṃ yasyālpapramāṇam, pramāṇaṃ tasya krośa: | sūryavimānasyādhastād bahi: sphaṭikamaṇḍalaṃ taijasamabhinirvrttaṃ tāpanaṃ prakāśanaṃ ca | candravimānasyādhastādāpyaṃ śītalaṃ bhāsvaraṃ ca | prāṇināṃ karmabhirdrṡṭiśarīraphalapuṡpa- śasyauṡadhīnāmanugrahārtham, upadhātakārtha ca yathāsambhavam | caturdvīpake ekaścandramā: krtyaṃ karoti, eka: sūrya: | kiṃ punaścaturdvīpeṡu sūryo yugapat karoti ? netyāha | kiṃ tarhi ? teṡu- ardharātro'staṅgamanaṃ madhyāhna udaya: sakrt ||60|| yadottarakurāvardharātra:, tadā pūrvavidehe sūryasyāstaṅgamanam, jambūdvīpe madhyāhna:, godānīye udaya: | evamanyeṡvapi yojyam | sūryasyeha gatibhedena rātribhedena rātridivānāṃ vrddhihāsau ||60|| tatra puna:- prāvrṇmāse dvitīye'ntyanavamyāṃ vardhate niśā | varṡāṇāṃ dvitīye māse bhādrapade dvitīyasya pakṡasya navamyāṃ vardhate rātri: | hemantānāṃ caturthe tu hīyate, saiva hemantānāṃ caturthe māse punarhīyate | antyanavamyāmiti varttate | phālguna- māsasya dvitīyapakṡanavamyām | aharviparyayāt ||61|| yadā rātrirvardhate tadā divaso hīyate | yadā rātrirhīyate tadā divaso vardhate ||61|| kiyatyā mātrayā vardhate ? ------------------- taijasaṃ sūryakāntātmakam | āpyaṃ candrakāntātmakam | yathāsambhavamiti | tadubhayamaṇḍalaṃ drṡṭyādīnāṃ eśakālāvasthāntarānurūpyeṇānugrahārthamupaghātārtha ca | evamanyeṡvapi yojyamiti | katham ? yadā pūrvavidehe'rdharātrastadā jambūdvīpe sūryāsta- gamanam, avaragodānīye madhyāhna:, uttarāvudaya:-ityevamanyatrāpi yojyam ||60|| "prāvrṇmāse dvitīye'ntyanavamyām" iti | prāvrṇmāsāścatvāra:-śrāvaṇo yāvat kārttika: | sarve ca māsā: krṡṇapakṡādyā: | tatra bhādrapadaśuklapakṡanavamyāṃ rātrirvardhate | hemantakānāṃ caturthe hīyate | hemantā māsāścatvāra:-mārgaśīrṡādyā: phālgunāntā: | tatra phālgunaśuklapakṡanavamyāṃ hīyate ||61|| @410 lavaśo rātryaharvrddhī, lavaṃ lavaṃ rātrirvardhate, divaso vā | te ca hānivrddhī yathākramaṃ- dakṡiṇottarage ravau | jambūdvīpasya dakṡiṇaṃ pārśvaṃ gacchati bhāskare rātrivrddhi:, uttaraṃ gacchatyaharvrddhi: || śuklapakṡasyādau candramaso vikalaṃ maṇḍalaṃ drśyate, kiṃ tatra kāraṇam ? svacchāyayā'rkasāmīpyād vikalendusamīkṡaṇam ||62|| yadā hi saurasya vimānasyāsanne cāndramasaṃ vimānaṃ vahati tadā kila sauryo bhāsastasmin vimāne patanti, tato'parapārśve chāyā patantī vikalaṃ maṇḍalaṃ darśayatīti prājñaptiko nirdeśa: | vāhayoga: sa tādrśo bhavati yat kadācid vimānasyārdhaṃ drśyata iti pūrvācāryā: || athaitāni sūryādivimānāni katame sattvā adhyāvasanti ? devāścāturmahārāja- kāyikā: | kimetānyeva teṡāṃ sthānāni ? vimānavāsināmetāni | bhūminivāsināṃ puna: sumerupariṡaṇḍādīni ||62|| kati cāsya pariṡaṇḍā: ? kiyatyo vā ? pariṡaṇḍāścatastro'sya daśasāhasrikāntarā: | daśayojanasahasrāṇyudgamyaikā, evaṃ yāvaccaturthī | tābhi: sumerorardhamākṡiptam | tāśca tato yathāsaṅkhyam- ṡoḍaśāṡṭau sahasrāṇi catvāri dve ca nirgatā: ||63|| ------------------- "lavaśa:" iti lavaṃ lavam "kālādhvanoratyantasaṃyoge" (pā^ sū^ 2.3.5) dvitīyā | aparapārśve chāyā patantī vikalamaṇḍalaṃ darśayati | tadyathā-stambhe pradīpacchāyā patantī yathā yathā stambha āsanno bhavati, tathā tathā stambha: svacchāyayācchādyate-dūre hi vartamāne pradīpe paripūrṇastambho drśyate, kiñcidāsanne kiñcit kṡīyate, yāvadāsanne stambho naṡṭarūpo varttate; tadvadetat | vāhayoga sa tādrśa iti | punastiryagavanāmonnāmayogenādhobhāgaścandramaṇḍalasya kṡīyate, ūrdhvaṃ vardhate ceti yogācārā: | caturmahārājakāyikā iti | caturmahārājānaṃ kāya:, tatra bhavāścāturmahārājakāyikā: | sumerupariṡaṇḍādīnīti | ādiśabdena yugandharādīni ||62|| "daśasāhasrikāntarā:" iti | yojanadaśasahasrapramāṇāntarā ityartha: | ardhamākṡiptamiti | ardhamavaṡṭabdham ||63|| @411 prathamā pariṡaṇḍā ṡoḍaśa sahasrāṇi yojanānāṃ sumerornirgatā | dvitīyā'ṡṭau | trtīyā catvāri | caturthī dve ||63|| karoṭapāṇayastāsu mālādhārāssadāmadā: | mahārājikadevāśca, prathamāyāṃ pariṡaṇḍāyāṃ karoṭapāṇayo nāma yakṡā: prativasanti | dvitīyāyāṃ mālādhārā: | trtīyāyāṃ sadāmadā: sadāmattā: | sarva ete cāturmahārājakāyikā: | caturthyāṃ catvāro mahārājā: svayaṃ prativasanti, tatparicārāśca | atastasyāṃ cāturmahārāja- kāyikā devā ityuktam | yathā pariṡaṇḍāsu caturmahārājakāyikā devā:, evaṃ parvateṡvapi saptasu ||64|| yugandharādiparvateṡu teṡāṃ grāmanigamā: | ata evaiṡa devanikāya: sarveṡāṃ mahiṡṭha: ||64|| merumūrdhni trayastriṃśā:, atha kiyān merumūrdhā ? sa cāśītisahasradik | ekaikapārśvamaśītisahasrāṇi yathaivādhastāt | anye punarāhu:-sa viṃśatisahasradik | catvāri pārśvānyasya catasro diśa: | ekaikaṃ pārśvaṃ viṃśatiryojanasahasrāṇi, samantāt parikṡepeṇāśītiriti | tasya ca- vidikṡu kūṭāścatvāra uṡitā vajrapāṇibhi: ||65|| sumerumūrdhno vidiśa: koṇā:, tāsu pañcayojanaśatapramāṇāścatvāra: kūṭā abhyudgatā:, yeṡu vajrapāṇayo nāma yakṡā: prativasanti ||65|| tasya ca merumūrdhna:- madhye sārdhadvisāhasrapārśvamadhyardhayojanam | ------------------- "sadāmadā:" iti | `sadāmattā:' vaktavye ślokabandānuguṇyena `sadāmadā:' ityuktam; arthaikatvāt | caturthyā catvāro mahārājā: svayaṃ prativasantīti | dhrtarāṡṭra: pūrvadigbhāge, virūḍhako dakṡiṇe, virūpākṡa: paścime, vaiśravaṇa uttarasminnityanukramo'vagantavya: | cāturmahārājikā devā ityuktamiti | yasmāccaturthyāṃ pariṡaṇḍāyāṃ catvāro mahārājāna: svayaṃ prativasanti, ata evamuktam-"mahārājikadevā:" iti | mahārāje bhavā iti krtvā | mahiṡṭho mahattama: ||64|| sa viṃśatisahasradigiti | yadyevam, kathamidamuktam-"samucchrāyaghanāśca te" (abhi^ ko^ 3.51) iti ? madhyabhāgamevābhisamīkṡyaivamuktamiti teṡāmabhiprāya: ||65|| @412 puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mrdu ||66|| sumerutalasya madhye sudarśanaṃ nāma nagaraṃ dairghye sārdhatrtīyayojanasahasre ekaikaṃ pārśvamucchrāṇādhyardhayojanam | prākāra: sauvarṇa: | ekottareṇa dhātuśatenāsya bhūmiścitritā | tacca bhūmitalaṃ tūlapicuvat mrdusaṃsparśaṃ pādakṡepotkṡepābhyāṃ natonnatam | śakrasya devānāmindrasya rājadhānī ||66|| sārdhadviśatapārśvo'tra vaijayanta:, śakrasya devānāmindrasya vaijayanto nāma prasādo nāgarasya madhye nānāratnasthāna- vidhānasampadā sarvānyabhavanaśrīmahimnā hrepaṇa:, dairghyeṇārdhatrtīye yojanaśate pārśvaṃ pārśvam | iyaṃ tāvannagarasyā-bhirāmatā | bahi: puna: | taccairatratha-pāruṡya-miśra-nandanabhūṡitam ||67|| tasya hi nagarasya bahiścaturṡu pārśveṡu catvāryudyānādīni devānāṃ krīḍābhūmaya: | caitrarathamudyānam, pāruṡyakam, miśrākāvaṇam, nandanavanaṃ ca | taistannagaraṃ bahiralaṃ- krtam ||67|| viṃśatyantaritānyeṡāṃ subhūmini caturdiśam | eṡāṃ codyānānāṃ caturdiśaṃ catvāri subhūmīni viṃśatiyojanānyatikramya krīḍā- sthānāni bhavanti | tānyeva devānāṃ parasparaspardhayaiva śobhāṃ vitanvanti | bahireva nagarasya pārśve- pūrvottare pārijāta: sudharmā dakṡiṇāvare ||68|| pārijāto nāma kovidārastrāyastriṃśānāṃ devānāṃ kāmaratiprakarṡālaya: | tasya ------------------- adhyardhamiti | adhikamardhamasminniti | adhyardhaṃ yojanamasyeti "adhyardhayojanam" | `samucchrāyeṇa' ityadhyāhāryam ||66|| dhātuśatena raṅgaśatena | nānāratnasthānavidhānasampadeti | nānāratnavidhānasampadā, nānā- sthānavidhānasampadā ca | sarvānyabhavanānāṃ śriyastāsāṃ mahimāno mahattvāni | hrepaṇa: | lajjana: | lajjājanaka ityartha: | dairghyeṇārdhatrtīye yojanaśate pārśvamiti | ekaṃ pārśvametatpramāṇam | yāvaccaturthamapyetatpramāṇamiti | caitrarathādīnyapi caturasrasārdhadviśatapārśvāni ||67|| "subhūmīni" iti | śobhanā bhūmaya eṡāmiti subhūmīni krīḍāsthānāni | "caturdiśa- miti" | catasro diśā astyasyeti caturdiśaṃ kriyāviśeṡaṇam | bhāgurimatena dikśabda ākārānto bhavati | viṃśatiyojanānyatikramyeti | krīḍāsthānāni bhavantīti | viṃśati- yojanānyantaritātyucyate | @413 pañca yojanāni mūlābhiniveśa:, yojanaśatamucchrāya: | pañcāśad yojanāni śākhāpatrapalāśaṃ spharitvā tiṡṭhati | tasya khalu sarvapariphullasya yojanaśatamanuvātaṃ gandho vāti, pañcāśad yojanāni prativātam | yuktaṃ tāvadanuvātam, prativātaṃ tu katham ? vrkṡānatikramaṃ sandhāyoktamityeke | na hi nāma prativātaṃ vāto vāti | tasyaiva tu sā gandhasya tādrśī prabhāvasampadeṡṭavyā yat pratibādhyamano'pi divyairmrdumārutairgandhāntaraṃ santanoti | mandataratasamārambhāttu gandhasantāna āśveva samucchidyate, ato na tathā viprakrṡṭamadhvānaṃ prasarpati | kiṃ puna: svabhūtāśrita evamapuṡpagandhasantāno vartate, utāho vāyuradhivāsito jāyate ? nātra niyama: | ubhayathāpi hyācāryeṡṭi: | yattarhi bhagavatoktam (dha^ pa^ 54)- "na puṡpagandha: prativāmeti na maulikastāgaracāndano vā | satāṃ tu gandha: prativātameti sarvā diśa: satpuruṡa: pravāti" || iti ? mānuṡyakaṃ puṡpagandhaṃ sandhāyoktam | taddhi pratītaṃ loke | na ca tasya tādrśī śakti: | mahīśāsakāstu paṭhanti-"yojanaśatamanuvātaṃ gandho vāti, pañcāśad yojanāni prativātam" ( ) iti | sudharmā nāma devasabhā dakṡiṇapaścime digbhāge, yasyāṃ niṡadya devā: krtyākrtyaṃ samarthayante ||68|| eṡa tāvat tridaśānāṃ bhājanasanniveśa: || ------------------- trāyastriṃśānāmiti | trayastriṃśāsteṡu bhavāstrāyastriṃśā:, teṡām | kāmaratiprakarṡālaya: | kāmarativiśeṡasthānam | vrkṡānatikramaṃ sandhāyoktamiti | taṃ kovidāravrkṡamanatikramya sa gandho varttate | tasya pañcāśadyojanāni śākhāpatrapalāśamiti | evaṃ vrkṡānatikramaṃ sandhāyoktam-pañcāśadyojanāni prativātaṃ gandho vātīti | atrottaramāhu:-na hi nāma prativātaṃ vāto bhavati, yatraivotpadyate tatraiva dhvaṃsyate, na deśāntare santānaṃ santanoti | uktaṃ ca-"pañcāśadyojanāni prativātam" iti, tasmādasamādhireṡa: ? tasmāt samādhyantaramidamāha-tasyaiva tviti vistara: | kiṃ puna: kāraṇam-yojanaśatamatra vātaṃ gandho vāti, prativātaṃ tu pañcāśat, na tata: pareṇa ? ityata āha-mandataratamasamārambhātviti vistara: | mrdumārutapratibadhyamānatayā mandataratama- samārambha: | tataśca sa gandhasantāna āśveva samucchidyate | ata: kāraṇāt na tathā viprakrṡṭamadhvānaṃ yojanaśatapramāṇaṃ prasarpatīti | utāho vāyuradhivāsito jāyata iti | yathā tileṡu puṡpagandhād gandhāntaramutpadyate'nya- deva, na sa pauṡpo gandha ityāha-yadi pañcāśad yojanaṃ prativātaṃ gandho vāti | @414 tata ūrdhvaṃ vimāneṡu devā:, tridaśebhya ūrdhvaṃ devā vimāneṡu pratiṡṭhitā: | te punaryāmā: tuṡitā:, nirmāṇarataya:, paranirmitavaśavartinaśca brahmakāyikādayaśca pūrvoktā: ṡoḍaśasthānāntaragatā: | ityete dvāviṃśatideva-nikāyā: samāsena yeṡāṃ bhājanaṃ prajñāyate || kāmabhujastu ṡaṭ | teṡāṃ tu ṡaṭ kāmāvacarā devanikāyā: kāmān paribhuñjate, na śeṡā: | tadyathā- caturmahārājakāyikā yāvat paranirmitavaśavartina: | te puna:- dvandvāliṅganapāṇyāptihasitekṡitamaithunā: ||69|| dvandvena maithunaṃ bhūmisambaddhavāsinām | cāturmahārājakāyikānāṃ trāyastriṃśānām, yathā manuṡyāṇām | teṡāṃ tu vāyunirmokṡād dāhavigama:; śukrābhāvāt | āliṅganena maithunaṃ yāmānām; āliṅganamātreṇa dāhavigamāt | pāṇisamprāptyā tuṡitānām, hasitena nirmāṇaratīnām, prekṡitena paranirmitavaśavartinām | svavartināṃ sarveṡāṃ dvandvasamāpattyā | kālaparimāṇaṃ tu prajñaptāvuktamiti vaibhāṡikā: | yāvadyāvad viṡayāṇāṃ tīvrataratā, tāvattāvad rāgo'pi tīvratara: | yasya devasya devyā vā utsaṅge devakumāro devakanyā vā jāyate, sa tayo: putro bhavati sā ca duhitā ||69|| kiyatpramāṇo jāyate ? pañcavarṡopamo yāvad daśavarṡopama: śiśu: | sambhavatyeṡu, yathāsaṃkhyaṃ ṡaṭsu devanikāyeṡu | te tu kṡipramevābhivardhante | sampūrṇā: savastrāścaiva rūpiṇa: ||70|| ------------------- yattarhi bhagavatoktaṃ na puṡpagandha: prativātametīti vistara: | mauliko gandho mustādi: | krtyākrtyaṃ samarthayanta iti | kāryākāryaṃ sampratīcchanti | sampradhārayantītyartha: ||68|| samāsena yeṡāṃ bhājanaṃ prajñāyata iti | bhājanam = sthānam | vistareṇānye'pi devā: krīḍā- pramoṡakaprahāsakādaya: santīti | ata: samāsenoktam | dvandvena yāvadīkṡitena maithunameṡāmiti "dvandvāliṅganapāṇyāptihasitekṡitamaithunā: |" sarveṡāṃ samāpatyeti | ṡaṇṇāmapi kāmabhujāṃ dvandvasamāpattyā paridāhavigama: | kālaparimāṇaṃ tu prajñaptāvuktamiti | yāvatā kālena dvandvāliṅganapāṇyāptihasitekṡitāni bhavanti, tāvatā kālena eṡāṃ bhūmisambandhavāsināṃ yāma-tuṡita-nirmāṇarati-paranirmita- vaśavarttināṃ yathākramaṃ dvandvasamāpattiriti vaibhāṡikā: | yāvadyāvaditi vistara: | yāvadyāvat pareṇa paratareṇa viṡayāṇāṃ tīvrataratvāt rāgo'pi tīvratara:, tāvattāvanmaithunakara ityabhi- prāya: ||69-70|| @415 rūpāvacarā devā: sampūrṇakāyā: vastreṇa saṃvītā upapadyante | sarve devā āryabhāṡā- bhāṡiṇa: ||70|| tadatra kāmadhātau veditavyā:- kāmopapattayastisra: kāmadevā: samānuṡā: | kathaṃ krtvā ? santi sattvā: pratyupasthikāmā: pratyupasthiteṡu kāmeśvaiśvaryaṃ vaśe vartayanti | tadyathā-manuṡyā:, tadekatyāśca devā: | te punaścatvāro devanikāyā: | santi sattvā nirmitakāmā nirmāya kāmānaiśvaryaṃ vaśe vartayanti | tadyathā-devā nirmāṇarataya: | santi sattvā paranirmitakāmā: paranirmiteṡu kāmeṡvaiśvaryaṃ vaśe varttayanti | tadyathā-devā: paranirmitavaśavarttina: | tā etā yathotpannaparibhogitvāt, yathecchātmanirmitaparibhogitvād, yathecchātmapara- nirmitaparibhogitvācca tisra: kāmopapattaya ityucyante || rūpadhātau tu- sukhopapattayastisro navatridhyānabhūmaya: ||71|| triṡu dhyāneṡu yā nava bhūmaya: tāstisra: sukhopapattaya: | te hi devā vivekajane samādhijena ca prītisukhena ca niṡprītikena ca sukhena sukhaṃ viharanto dīrghamadhvānaṃ tiṡṭhanti | ata etā nirdu:khadīrghasukhatvāt sukhā upapattaya: sukhopapattaya: | dhyānānta- rotpattau tu prītisukhābhāvāt sukhopapattitvaṃ vicāryam ||71|| yānyetāni devānāṃ dvāviṃśatisthānānyuktāni, teṡāmadharāduttaraṃ kiyad viprakrṡṭam ? naitat sarvaṃ yojanaparisaṃkhyayā sukaraṃ parisaṃkhyātum | api tu- ------------------- te punaścatvāro devanikāyā iti | cāturmahārājakāyikā yāvat tuṡitā: | yathotpanna- pratibhoga:, sa eṡāmastīti yathotpannaparibhogina:, tadabhāvastasmāt | yathecchamātmanirmitam, tasya paribhoga: pūrvavat | yathecchātmaparanirmitaparibhogitvāditi | ātmanā pareṇa ca nirmite yathecchātmaparanirmite, tayo: paribhoga: pūrvavat | yathecchaparanirmitaparibhogitvāditi kecit paṭhanti | tatra tāvadevaṃ vigraha:-paranirmitaṃ yathecchaṃ paranirmitaṃ tasya paribhoga iti pūrvavat | nirmāṇaratīnāṃ paranirmitān kāmān paribhoktuṃ na samrdhyati | tadevaṃ paranirmitavaśavarttināṃ nirmāṇaratibhyo viśeṡa: pradarśito bhavati | bāhyarūpādiviṡayanirmāṇaṃ cātra veditavyam | vivekajena prathamadhyānabhūmikenākuśalaviviktatvāt | samādhijena ca dvitīyadhyāna- bhūmikena vitarkavicāravigamāt | pratisukheneti | prītilakṡaṇena sukhena | niṡprītikena ca sukhena saumanasyavigamāt | sukhaṃ viharanta iti | sukhamiti kriyāviśeṡaṇam | sukhopapattitvaṃ vicārya- miti | sukhābhāvānna dhyānāntaraṃ sukhopapattiriti śakyaṃ vaktum | kuśalavipākatvena sukha- kalpatvāt sukhopapattiriti na śakyaṃ vyavasthāyitum, caturthe'pi dhyāne sukhopapattiprasaṅga iti cet ? na; tasyāṃ bhūmau sukhābhāvāt | tasmādvicārya sampradhāryametaditi bhāva: ||71|| @416 sthānāt sthānādadho yāvat tāvadūrdhvaṃ tatastata: | jambūdvīpāt prabhrti yaduttaraṃ sthānaṃ tasmād yāvadadho jambūdvīpastāvat punasta- smādūrdhvaṃ sthānāntaram | tadyathā-caturthī pariṡaṇḍā caturṇāṃ mahārājānāṃ mūlasthāna- mitaścatvāriṃśadyojanasahasrāṇi, tasmād yāvadadho jambūdvīpastāvadūrdhvaṃ tridaśānāṃ sthānam | tasmādapi yāvadadho jambūdvīpastāvadūrdhvaṃ yāmānāṃ sthānam | tato'pi yāvadadho jambūdvīpastāvadūrdhvaṃ tuṡitānāṃ sthānamiti | evaṃ vistareṇa sarvamanukramya sudarśanebhyo yāvadadho jambūdvīpastāvadūrdhvamakaniṡṭhānāṃ sthānam | tasmādūrdhvaṃ na puna: sthānamasti | ata eva jyeṡṭhabhūtvādakaniṡṭhā ucyante | adhaniṡṭhā ityapare | aghaṃ kila cittasthaṃ rūpam, tanmātraniṡṭheti || kiṃ punaradharasthānopapannā ūrdhvāni vimānāni gatvā paśyanti ? nordhvaṃ darśanamastyeṡāmanyatrarddhiparāśrayāt ||72|| rddhyā vā trāyastriṃśā yāmān gaccheyu: | parāśrayeṇa vā yadyrddhimatā nīyeran, devena vā tatratyena | evaṃ śeṡā: | āgataṃ tūrdhvopapannaṃ paśyet, na tūrdhvadhātukam, nordhvabhūmikam | yathā spraṡṭavyaṃ na sprśedaviṡayatvāt | ata eva te nāsvena kāyenāgacchanti, kiṃ tarhi ? nirmitenādhara- bhūmikena | tadicchayā paśyedihatyamiveti nikāyāntarīyā: || athaiṡāṃ yāmādivimānānāṃ kiyat pramāṇam ? caturṇāṃ tāvad yāvatsumerumūrdhna: ityeke | dviguṇottaramityapare | prathamaṃ tu dhyānaṃ yāvāṃścāturdvīpaka:, dvitīyaṃ yāvān sāhasraścūḍiko lokadhātu:, trtīyaṃ yāvān dvisāhasra:, caturthaṃ yāvāṃstrisāhasra ityeke | prathamādīni sāhasrādiparimāṇāni, caturthaṃ tvaparimāṇamityapare ||72|| atha ko'yaṃ sāhasraścūḍiko lokadhātu:, ko dvisāhasra:, trisāhasro vā ? ------------------- evaṃ śeṡā iti | rddhyā vā yāmāstuṡitāṃ gaccheyu:, yadi rddhimatā nīyeran, devena vā tatratyena | samānabhūmikāstu cāturmahārājakāyikāstrayastriṃśāṃ gacchanti | āgataṃ tūrdhvopapannaṃ paśyediti | samānabhūmikam, nordhvabhūmikamiti | prathamadhyānopapanno na dvitīyadhyānopannamityādi | tadicchayeti | ūrdhvopapannecchayā | ihatyamiveti | iha bhava: ihatya: | adhobhūmika ityartha: | ihatyamiva paśyediti nikāyāntarīyā: | yathā spraṡṭavyamiti | udāharaṇamātrametat | yathāśabda ityetadapi gamyeta | caturṇāṃ kāmāvacarāṇāṃ yāmādisthānānām | dviguṇottaramiti | yāmasthānād dviguṇaṃ tuṡita- sthānamityādi | caturthe tvaparimāṇamiti | tārakāvadatalavāṭakapratibaddhavimānatvādaparimāṇatva- sambhava ityabhiprāya: ||72|| @417 caturdvīpakacandrārkamerukāmadivaukasām | brahmalokasahasraṃ ca sāhasraścūḍiko mata: ||73|| sahasraṃ jambūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakuruṇām, sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇām, sahasraṃ cāturmahārājakāyināṃ devānāṃ yāvat paranirmitavaśavartinām, sahasraṃ brahmalokānām-ayamucyate sāhasraścūḍiko lokadhātu: | tat sahasraṃ dvisāhasro lokadhātustu madhyama: | teṡāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātu: | tat sahasraṃ trisāhasra:, teṡāṃ dvisāhasrāṇāṃ lokadhātūnāṃ sahasraṃ trisāhasramahāsāhasro lokadhātu: | eṡa hi krtsna:- samasaṃvartasambhava: ||74|| samaṃ saṃvartate, samaṃ vivartate | sambhavo hi vivarta ityuttaratra vyākhyāsyāma: | kiṃ khalu yathā bhājanānāṃ pramāṇabheda:, evaṃ tadvāsināmapi sattvānāṃ pramāṇa- bhedo'sti ? astītyāha | tatra tāvat- jāmbūdvīpā: pramāṇena catu:sārdhatrihastakā: | jambūdvīpakā manuṡyā: pramāṇārdhacaturhastakā: | kecittu caturhastakā: | dviguṇottaravrddhyā tu pūrvagodottarāhvayā: ||75|| pūrvavidehakā:, godānīyā:, auttarakauravāśca manuṡyā aṡṭa-ṡoḍaśa-dvātriṃśaddhasta- pramāṇakā yathākramam ||75|| ------------------- sahasraṃ brahmalokānāmiti | brahmakāyika-brahmapurohita-mahābrahmaṇāmityartha: | loke tathā pratītatvāt | "cūḍika:" iti | mahato lokadhātoścūḍābhūtatvāccūḍika ityucyate | sambhavo hi vivartta iti | vividhavarttanaṃ vivartta: | vividhā vartante'sminniti vivarta: | saṃvartanaṃ saṃvarta: | saṃvartante vāsminniti saṃvartta: | tasmin hi kāle sattvā ekasmin dhyāne dvitīye trtīye caturthe vā saṃvarttante, saṅgacchanta iti | "vivartate ca saṃvrtta āste saṃvartate samam" (abhi^ ko^ 3.93) iti uttaratra vyākhyāsyāma: ||73-74|| "jāmbūdvīpā: pramāṇena catu:sārdhatrihastakā:" iti | sārdhatrihastapramāṇaśarīrā: | kecittu caturhastapramāṇaśarīrā: | "pūrvagodottarāhvayā:" iti | pūrvagoda:, uttara iti cāhvaya eṡāṃ te pūrvagodottarāhvayā:, teṡāṃ yathāsaṅkhyamaṡṭahastapramāṇā: pūrvavidehakā:, ṡoḍaśahastapramāṇā godānīyā:, dvātriṃśaddhasta- pramāṇakā auttarakauravā iti ||75|| @418 pādavrddhyā tanuryāvat sārdhakrośo divaukasām | kāminām, pāda: = krośasya caturtho bhāga: | tanmātraṃ śarīraṃ cāturmahārājakāyikānām, dvau pādau trāyastriṃśānām, trayo yāmānām, catvārastuṡitānām, pañca nirmāṇaratīnām, adhyardha: krośa: parinirmitavaśavartinām | rūpiṇāṃ tvādau yojanārdham, rūpiṇāṃ devānāṃ prathame sthāne brahmakāyikānāmardhayojanamātraṃ śarīram | tata: param ||76|| ardhārdhavrddhi:, triṡu sthāneṡu brahmapurohitānāṃ yojanam, mahābrahmaṇo'dhyardham, parīttābhānāṃ dve yojane | ūrdhvaṃ tu parīttābhebhya āśraya: | dviguṇadviguṇā hitvā'nabhrakebhyastriyojanam ||77|| apramāṇābhānāṃ catvāri yojanāni | ābhāsvarāṇāmaṡṭau | evaṃ dviguṇavrddhyā yāvacchubhakrtsnānāṃ catu:ṡaṡṭi: | anabhrakāṇāṃ tato yojanatrayeṇa hīnaṃ dviguṇaṃ pañcaviṃśati- yojanaśatam | tasmāt pareṇa puna: puṇyaprasavānāṃ dviguṇaṃ dviguṇaṃ yāvadakaniṡṭhānāṃ ṡoḍaśa- yojanasahasrāṇi śarīram ||76-77|| evaṃ pramāṇābhinnānāṃ kimāyuṡo'pyasti bheda: ? astītyāha | sahasramāyu: kuruṡu, varṡāṇām | dvayorardhārdhavarjitam | dvayordvīpayorardhārdhaṃ varjayitvā pañca varṡaśatāni godānīyānām | ardhatrtīye varṡaśate pūrvavidehānām | ihāniyatam, jambūdvīpe nāstyāyuṡo niyama: | kadācit bhūyo bhavati, kadācidalpīya: | ante tu daśābdā:, ------------------- "pādavrddhyā" iti vistara: | "yāvat sārdhakrośa:" iti | vakṡyamāṇatvāt pāda iti krośasyeti gamyate | krośacaturthamabhāgamātraṃ ca śarīraṃ cāturmahārājakāyikānām, dvipādamātraṃ trāyastriṃśānām, yāvadadhyardhaṃ krośamātraṃ paranirmitavaśavarttinām | yojanatrayeṇa hīnaṃ dviguṇamiti | dviguṇaṃ krtvā trīṇi yojanānyapaneyāni | pañcaviṃśa- yojanaśatamanabhrakāṇāṃ śarīrapramāṇamiti | puṇyaprasavānāmiti | puṇyaprasavānāmardhatrtīye yojanaśate śarīrapramāṇam, brhatphalānāṃ pañcayojanaśatānīti gaṇayitavyam ||76-77|| @419 abda: = saṃvatsara: | ante hīyamānaṃ daśa varṡāṇyāyurbhavati | ādito'mitam ||78|| ādita: prāthamakalpikānāṃ manuṡyāṇāmaparimāṇamāyurbhavati | sahasrādisaṃkhyayā parimātuṃ na śakyate ||78|| uktaṃ manuṡyāṇām || devānāṃ vaktavyam | taccāhorātraṃ vyavasthāpya śakyaṃ vaktumiti sa eva caiṡāṃ vyavasthāpyate- nrṇāṃ varṡāṇi pañcāśadahorātro divokasām | kāme'dharāṇām, yāni manuṡyāṇāṃ pañcāśad varṡāṇi, tāni kāmadhātāvadharāṇāṃ devānāṃ cātu- rmahārājakāyikānāmekaṃ rātrindivam | tenāyu: pañcavarṡaśatāni tu ||79|| tena tatastyenāhorātreṇa teṡāṃ triṃśadrātrakeṇa māsena dvādaśamāsakena saṃvatsareṇa divyāni pañcavarṡaśatāni āyu:pramāṇam ||79|| dviguṇottaramūrdhvānāmubhayam, ūrdhvānāṃ devānāmubhayaṃ dviguṇottaramahorātraścāyuśca | kathaṃ krtvā ? yanmanuṡyāṇāṃ varṡaśataṃ tat trāyastriṃśānāṃ devānāmekaṃ rātrindivam, tena rātrindivena divyaṃ varṡasahasramāyu: | evaṃ yāmādīnāṃ yathākramam | mānuṡyakāṇi dve catvāryaṡṭau ṡoḍaśa varṡaśatānyekaṃ rātrindivam, tena rātrindivena dve catvāryaṡṭau ṡoḍaśa divyāni varṡasahasrāṇyāyuṡa: pramāṇam | yugandharādūrdhvaṃ sūryācandramasorabhāvāt kathaṃ devānāmahorātravyavasthānam, āloka- krtyaṃ vā ? puṡpāṇāṃ saṅkocavikāsāt kumudapadmavat, śakunīnāṃ ca kūjanākūjanāt, middhāpagamopagamācca ālokakrtyam; svayamprabhatvāt | uktamāyu: kāminām || rūpiṇāṃ puna: | nāstyahorātramāyustu kalpai: svāśrayasammitai: ||80|| ------------------- "kumudapadmavaditi" | yatheha kumādānyahani saṅkucanti rātrau vikasanti, padmāni tu viparyayeṇa; tathā tatra keṡāñcideva puṡpāṇāṃ saṅkocādahani ca vikāsādahorātravyavasthānam | śakunīnāñca kūjanākūjanāt | akūjanād rātri:, kūjanāt prabhātam | viparyayeṇa vā yathā śakunijāt middhāpagamopagamācca | middhopagamād rātri: prajñāyate, middhāpagamāt prabhātamiti ||78-80| @420 yeṡāṃ rūpiṇāmardhayojanamāśraya:, teṡāmardhakalpamāyu: | yeṡāṃ yojanam, teṡāṃ kalpam | evaṃ yasya yāvadyojanamāśraya:, tasya tāvatkalpamāyu:; yāvadakaniṡṭhānāṃ ṡoḍaśa- kalpasahasrāṇyāyu: pramāṇam ||80|| ārūpye viṃśati: kalpasahasrāṇyadhikādhikam | ākāśānantyāyatane viṃśatikalpasahasrāṇyāyuṡa: tasmādadhikaṃ viṃśati: | bhavāgre tasmādadhikaṃ viṃśati: | evaṃ teṡāṃ yathākramaṃ catvāriṃśat ṡaṡṭiraśīti: kalpa- sahasrāṇyāyu:pramāṇam || katamo'tra kalpo veditavya:-kimantarakalpa:, atha saṃvartakalpa:, atha vivartta- kalpa:, atha mahākalpa: ? mahākalpa: parīttābhāt prabhrtyardhamadhastata: ||81|| parīttābhādeva nikāyāt prabhrti mahākalpenāyu: veditavyam | tasmādadho mahā- kalpasyārdha kalpīkrtya mahābrahmādīnāmāyurvyavasthāpitam | kathaṃ krtvā ? yacca loko viṃśatimantarakalpān vivartate, yacca loko viṃśatimantarakalpān vivarta āste, yacca viṃśatimantakalpān saṃvartate-ime ṡaṡṭirantarakalpā mahā- brahmaṇo'dhyardha: kalpa ukta: | evaṃ ca krtvā mahākalpasyārdhaṃ catvāriṃśadantarakalpān kalpīkrtya teṡāmāyu: pramāṇamuktam ||81|| uktaṃ sugatāvāyu: pramāṇam || durgatāvidānīṃ vaktavyam | tatra tāvat- kāmadevāyuṡā tulyā ahorātrā yathākramam | sañjīvādiṡu ṡaṭsu, yāvat ṡaṇṇāṃ kāmāvacarāṇāṃ devanikāyānāmāyuruktam, tena tulyā ahorātrā: ------------------- "adhikādhikam" iti | viṃśatiradhikam | adhikaṃ bhavatītyartha: | tenāha-evaṃ teṡāṃ yathākramaṃ catvāriṃśat ṡaṡṭiraśīti: kalpasahasrāṇi āyu:pramāṇamiti | vijñānānantyāyatane catvāriṃśat | ākiñcanyāyataneṡaṡṭi: | bhavāgre'śīti: | tasmādadho mahākalpasyārdhamiti vistara: | aśītirantakalpā mahākalpā:, tasyārdhaṃ catvāriṃśadantarakalpā: | tasya mahākalpārdhasya kalpīkrtasya yadardhaṃ viṃśatirantarakalpā: tad brahmakāyikānāmāyu: pramāṇam | yattadardhakalpīkrtaṃ catvāriṃśadantarakalpā:, tadbrahmapurohitānāmāyu: pramāṇam | tadevamātmīyārdhaṃ mahābrahmaṇa āyu: pramāṇam | sa hyadhyardha: kalpa ityucyate ṡaṡṭyantarakalpasaṃkhyā: | mahābrahmādīnāmiti | ādiśabdena brahmapurohitānāṃ brahmakāyikānāṃ ca prātilomyena grahaṇam | "ardhamadhastata:" | parīttābhāt devanikāyāditi nirdeśāpekṡaṇāt teṡāmāyu: pramāṇa- muktamiti | teṡāṃ mahābrahmapurohitānāṃ brahmakāyikānām ||81|| @421 ṡaṭṡu narakeṡu yathākramaṃ veditavyā:-sañjīve, kālasūtre, saṅghāte, raurave, mahāraurave, tāpane ca | āyustaisteṡāṃ kāmadevavat ||82|| tairidānīṃ svairahorātraisteṡāṃ yathā ṡaṇṇāṃ kāmāvacarāṇāṃ devānāmāyu:, tathaiva yathākramaṃ veditavyam | kathaṃ krtvā ? yaddhi cāturmahārājakāyikānāmāyu:pramāṇam, tat sañjīvane mahānarake ekaṃ rātrindivam | tena yāvad dvādaśamāsakena saṃvatsareṇa tatratyāni pañcavarṡa- śatānyāyu: | yat trāyastriṃśānāmāyu:pramāṇam, tat kālasūtre mahānarake | evaṃ rātrindivam | tena rātrindivena tasmin varṡasahasrāṇyāyu: pramāṇam | evamanyeṡvapi yathāyogaṃ yojyam, yāvat paranirmitavaśavartināmāyu: pramāṇaṃ tattulyenāhorātreṇa tāpane ṡoḍaśa varṡasahasrāṇyāyu: pramāṇam ||82|| ardhaṃ pratāpane, pratāpane mahānarake'ntarakalpasyārdhamāyu: pramāṇam | avīcāvanta:kalpam, tiraścāṃ tu niyamo nāsti | paraṃ puna: | kalpaṃ tiraścām, paramāyustiraścāmantarakalpam | tat punarnāgānāṃ nandopanandāśvatalīprabhrtīnām | uktaṃ hi bhagavatā-"aṡṭāvime bhikṡavo nāgā mahānāgā: kalpasthā dharaṇīndharā:" ( ) iti vistara: | ------------------- "kāmadevāyuṡā tulyā:" iti vistara: | cāturmahārājakāyikānāṃ yadāyu: pramāṇamuktam, sa sañjīve ahorātra: | evaṃ yāvadyat paranirmitavaśavarttināmāyu: pramāṇamuktam, sa tapane ahorātra: | "kāmadevavat" iti | kāmadevānāmiva kāmadevavat | "tatra tasyeva" (pā^ sū^ 5.1.116) iti vati: | tena yāvad dvādaśamāsakeneti | tena tatastyenāhorātreṇa teṡāṃ triṃśadrātrakeṇa māsena dvādaśamāsakena saṃvatsareṇa tatratyāni divyāni pañca varṡaśatānyāyurityādi | evamanyeṡvapi yathāyogaṃ yojyamiti | yad yāmānāmāyu: pramāṇam, tat saṅghāte mahānarake ekaṃ rātrindivam | tena tasmin rātrindivena varṡasahasradvayamāyu: pramāṇam | evamanyeṡvapi yathāyogaṃ yojyam ||82|| aṡṭāvime bhikṡava iti | `aṡṭāvime bhikṡavo nāga mahānāgā: kalpasthā dharaṇīndharā apratyuddhāryā: suparṇina: pakṡirājasya devāsuramapi saṃgrāmamanubhavantyapi pratyanubhavantyapi | te puna: katame ? tad yathā-nando nāgarāja:, upanando nāgarāja:, aśvataro nāgarāja:, mucilindo @422 pretānāṃ māsāhnā śatapañcakam ||83|| yo manuṡyāṇāṃ māsa:, sa pretānāmahorātra: | tenāhorātreṇa pañca varṡaśatā- nyāyu: ||83|| śītanarakeṡvāyuṡa: kiṃ pramāṇam ? vāhād varṡaśatenaikatiloddhārakṡayāyuṡa: | arvudād viṃśatiguṇaprativrddhyāyuṡa: pare ||84|| upamānamātreṇa teṡvāyurākhyātaṃ bhagavatā-"tadyathā bhikṡava iha syād viṃśati- khārīko māgadhakastilavāha: pūrvastilānāṃ cūḍikābaddha: | tata: kaścideva varṡaśatasyātya- yādekaṃ tilamapanayate, kṡiprataraṃ bhikṡava: sa viṃśatikhārīko māgadhakastilavāho- 'nenopakrameṇa parikṡayaṃ paryādānaṃ gacchet | na tvevāhamarvudopapannānāmāyuṡa: paryantaṃ vadāmi | yathā khalu bhikṡavo viṃśatirarvudā:, evameko nirarvuda:; vistareṇa yathā khalu bhikṡavo viṃśati: padmā evameko mahāpadma:" iti || evameṡāmāyuṡmatāṃ sattvānāṃ kimastyaparipūrṇāyuṡāmantarā mrtyu:, āhosvinna ? sarvatrāsti- kurubāhyo'ntarāmrtyu:, uttarakuruṡu niyatāyuṡa: sattvā avaśyaṃ krtsnamāyurjīvanti | anyeṡu nāvaśyam | pudgalānāṃ tu bahūnāṃ nāstyantareṇa kālakriyayā | tuṡitasthasyaikajātipratibaddhasya bodhisattvasya, caramabhavikasattvasya jinādiṡṭasya jinabhūtasya, śraddhānusāridharmānu- sāriṇo:, bodhisattvacakravarttimātrośca tadgarbhayorityevamādīnām || yojanapramāṇena sthānāni śarīrāṇi coktāni, varṡapramāṇenāyuruktam || tayośca pramāṇaṃ noktamiti vaktavyam, nāmnā ca sarveṡāṃ vyavasthānam, atastasyāpi paryanto vaktavya: | teṡāṃ samānākhyānārthamādiprakrama ārabhyate- paramāṇvakṡarakṡaṇā: | rūpanāmādhvaparyantā:, ------------------- nāgarāja:, manasvī nāgarāja:, dhrtarāṡṭro nāgarāja:, mahākāro nāgarāja:, elapatro nāgarāja:' ( ) iti | cūḍikābaddha iti śikhābaddha: ||83-85|| ekajātipratibaddhasyeti | ekajanyapratibaddhabuddhatvasya | caramabhavikasyeti | antya- janmana: | yena tasminneva janmanyarhattvaṃ sākṡāt karttavyam | tasya nāstyantareṇa kālakriyā yāvadarhattvaṃ na prāpnoti | śraddhānusāridharmānusāriṇo: nāstyantareṇa kālakriyā yāvacchraddhādhi- muktadrṡṭiprāptau na bhavata: | tadgarbhayoriti | bodhisattvacakravartigarbhayo: tanmātrornāstyantareṇa kālakriyā yāvanna tau jāyete | evamādīnāmiti | ādiśabdena nirodhāsaṃjñisamāpattisamāpannānāṃ maitryādisamāpannānāṃ ca nāstyantareṇa kālakriyā, yāvattasmāt samādherna vyutiṡṭhante ||86|| @423 rūpasyāpacīyamānasya paryanta: paramāṇu: | kālasya paryanta: kṡaṇa: | nāmna: paryanto'kṡaram | tadyathā-gauriti | kṡaṇasya puna: kiṃ pramāṇam ? samagreṡu pratyayeṡu yāvatā dharmasyātmalābha:, gacchan vā dharmo yāvatā paramāṇo: paramāṇvantaraṃ gacchati | balavatpuruṡāddhaṭamātreṇa pañcaṡaṡṭi: kṡaṇā atikrāmantītyābhidhārmikā: | paramāṇuraṇustathā ||85|| lohāpśaśāvigocchidrarajolikṡāstadudbhavā: | yavastathāṅgulīparva jñeyaṃ saptaguṇottaram ||86|| etat paramāṇvādikaṃ saptaguṇottaraṃ veditavyam | sapta paramāṇavo'ṇu: saptāṇavo loharaja:, tāni saptābraja:, tāni sapta śaśaraja:, tāni saptaiḍakaraja:, tāni sapta goraja:, tāni sapta vātāyanacchidraraja:, tāni sapta likṡā:, tadudbhavā yūketyartha:, sapta yūkā yava:, sapta yavā aṅgulīparva | trīṇi parvāṇyaṅgulīti prasiddhameveti noktam ||85-86|| pārśvīkrtāstu- caturviśatiraṅgulyo hastau hastacatuṡṭayam | dhanu:, vyāsenetyartha: | pañcaśatānyeṡāṃ krośo'raṇyaṃ ca tanmatam ||87|| dhanuṡāṃ pañcaśatāni krośa: | krośamātraṃ ca grāmādi araṇyamiṡṭam ||87|| te'ṡṭau yojanamityāhu:, uktaṃ yojanasya pramāṇam || varṡasyedānīmucyate- viṃśaṃ kṡaṇaśataṃ puna: | tatkṡaṇa:, kṡaṇānāṃ viṃśaṃ śatamekastatkṡaṇa: | te puna: ṡaṡṭirlava:. tatkṡaṇā: ṡaṡṭirlava ityucyate | ------------------- "caturviṃśatiraṅgulyo hasta:" iti | abhidharmavacanakāle ya: puruṡahasta: sa grahītavya: | yena caturdvīpakādiparimāṇavyavasthānam ||87|| hemantānāmiti | yathā varṡā ityekasminnapyarthe bahuvacanaṃ prasiddham, tathā hemantā:, grīṡmā iti draṡṭavyam | pravacane traya evartava:, na yathā loke ṡaḍiti | śiśiro hi śīta- sāmānyāddhemanta ityukta:, vasanto'pyūṡmasāmānyād grīṡma ityukta:, śaradapi vrṡṭisāmānyād varṡā ityukteti @424 triṃśadguṇottarā: ||88|| trayo muhūrttāhorātramāsā:, triṃśallavā muhūrtta:, triṃśanmuhūrttā ahorātra: | kadācittu rātriradhikā bhavati, kadācidūnā, kadācit samā | tridaśāhorātrā māsa: | dvādaśamāsaka: | saṃvatsara: sonarātra:, catvāro māsā hemantānām, catvāro varṡāṇāmityete dvādaśa māsā saṃvatsara: sārdhamūnarātrai: | saṃvatsareṇa hi ṡaḍūnarātrā nipātyante | kathaṃ krtvā ? "hemantagrīṡmavarṡāṇāmadhyardhe māsi nirgate | śeṡe'rdhamāse vidvadbhirūnarātro nipātyate ||" uktaṃ varṡapramāṇam || kalpasyedānīṃ vaktavyam- kalpo bahuvidha: smrta: ||89|| antarakalpa:, saṃvarttakalpa:, vivarttakalpa:, mahākalpaśceti | tatra tāvat- saṃvarttakalpo narakāsambhavāt bhājanakṡaya: | narakeṡu hi sattvāsambhavāt prabhrti yāvat bhājanasaṃkṡaya: | dve hi saṃvarttanyau-gatisaṃvartanī, dhātusaṃvartanī ca | punardve saṃvartanyau-sattva- saṃvartanī, bhājanasaṃvartanī ca | bhavati sa kālo yannarakeṡu sattvāścyavante nopapadyante | sa ārambha: saṃvarta- kalpasya | yadayaṃ loko viṃśatyantarakalpān vivrtto'sthāt tanniryātaṃ vaktavyam | yadviṃśatimantarakalpān saṃvartiṡyate tat pratipannaṃ vaktavyam | ------------------- hemantagrīṡmavarṡāṇāmiti | sarvabauddhānāṃ hemantā: prathama rtu:, grīṡmā dvitīyā:, varṡāstrtīya: | tatrādhikamardhamasyetyadhyardho māsa:, tasminnadhyardhe māsi nirgate | mārgaśīrṡe sapauṡārdhe'dhikrānte | śeṡa'rdhamāse | pauṡasyārdhe'vaśiṡṭe krṡṇacaturdaśyām, ūnarātro vidvadbhi- rbauddhairnipātyate | tyajyata ityartha: | cāturdaśiko'tra bhikṡubhi: poṡadha: kriyate | evaṃ māghe phālgunārdhe'tikrānte śeṡe'rdhamāse phālgunāvaśiṡṭe punarapara ūnarātro nipātyate | tathā grīṡmeṡu vaiśākhakrṡṇacaturdaśyām, āṡāḍh+akrṡṇacaturdaśyāṃ cāparāvūnarātrau nipātyete | varṡāṡvapi bhādrapada- krṡṇacaturdaśyāṃ kārttikakrṡṇacaturdaśyāṃ cāparāvūnarātrau nipātyete ||88-89|| gatisaṃvarttanīti | narakādyā: pañcagatayo gatyekadeśe devagatau saṃvarttante ekasthībhavantī- tyartha: | dhātusaṃvarttanī ceti | kāmadhātū rūpadhātau saṃvartata iti | sattvasaṃvarttanī | yadā sattvā eva saṃvarttante, dhyāneṡvekasthībhavanti; na tu tadbhājanāni saṃvartante, vinaśyantītyartha: | bhājanasaṃvartta- nīti | yadā bhājānānyeva saṃvarttante na tu sattvā:; ekasyāpi sattvasya tatrābhāvāt | @425 yadā narakeṡvekasattvo nāvaśiṡṭo bhavati iyatāyaṃ loka: saṃvrto bhavati | yaduta narakasaṃvarttanyā yasya tadānīṃ niyataṃ narakavedanīyaṃ karma dhriyate sa lokadhātvantaranarakeṡu kṡipyate | evaṃ tiryaksaṃvarttanī, pretasaṃvarttanī ca vaktavyā | mahāsamudragatāstiryañca: pūrvaṃ saṃvartante | manuṡyasahacariṡṇavastu taireva sārdhaṃ bhavanti | sa kālo yanmanuṡyeṡvanyatama: sattva: svayamanācāryakaṃ dharmatāpratilambhikaṃ prathamaṃ dhyānaṃ samāpadyate, sa tasmāt vyutthāya vācaṃ bhāṡate-`sukhaṃ bata vivekajaṃ prītisukham, śānta bata vivekajaṃ prītisukham' iti | taṃ ca śabdaṃ śrutvā anye'pi sattvā: samāpadyante | kālaṃ krtvā brahmaloka upapadyante | yadā jambūdvīpa ekasattvo'pi nāvaśiṡṭo bhavati iyatā'yaṃ loka: saṃvrtto bhavati yaduta jambudvīpasaṃvartanyā | evaṃ pūrvavideha-godānīyottarakurusaṃvartanyo vaktavyā: | yadā manuṡyeṡvekasattvo'pi nāvaśiṡṭo bhavati iyatā'yaṃ loka: saṃvrtto bhavati yaduta manuṡyagatisaṃvarttanyā | auttarakauravāstu kālaṃ krtvā kāmāvacareṡu deveṡūpapadyante | tatra vairāgyābhāvāt | evaṃ cāturmahārājakāyikeṡvapi deveṡu prathamaṃ dhyānaṃ samāpadya brahmaloka upapadyante | yadā tatraikasattvo'pi nāvaśiṡṭo bhavati iyatā'yaṃ loka: saṃvrtto bhavati yaduta cātu- rmahārājakāyikasaṃvarttanyā | ------------------- yadayaṃ loka iti vistara: | yadayaṃ loko viṃśatimantarakalpān vivrtto jāta: | yāvannarakotpattipravrttiṃ niryātaṃ tanniṡṭhitaṃ vaktavyamityartha: | tatpratipannaṃ vaktavyamiti | tsaṃvartanamārabdhaṃ vaktavyamiti | evaṃ tiryaksaṃvartanī pretasaṃvarttanī ca vaktavyeti | yadā tiryakṡvekasattvo'pi nāvaśiṡṭo bhavati, iyatāyaṃ loka: saṃvrtto bhavati | tiryaksaṃvartanyā yasya tadānīṃ niyataṃ tiryag vedanīyaṃ karma dhriyate, sa lokadhātvantaratiryakṡu kṡipyate | evaṃ pretasaṃvartanī yojyā `yadā preteṡu' iti vistareṇa | manuṡyasahacariṡṇava iti | manuṡyasahacaraṇaśīlā gomahiṡādaya: | dharmatāpratilambhika- miti | dharmatā nāma kuśalānāṃ dharmāṇāṃ tadānīṃ pariṇāmaviśeṡa:, tayā pratilambho'syāstīti dharmatāpratilambhikam | yanmanuṡyeṡviti | jambūdvīpamanuṡyeṡvityabhiprāya: | evaṃ pūrvavideha-godānīyasaṃvartanyau yojyau | uttarakurusaṃvartanītvevaṃ vaktavyā bhavati- sa kālo yaduttarakurau manuṡyāścyavanta eva, nopapadyante | yadā tatraikasattvo'pi nāvaśiṡṭo bhavati, iyatāyaṃ loka: saṃvrtto bhavatyuttarakurusaṃvartanyeti | kasmādevaṃ vaktavyā, na tu jambūdvīpa- saṃvarttanyādivat ? ityāha-tatra vairāgyābhāvāt | tatrottarakurau vairāgyābhāvāt | @426 evaṃ yāvat parinirmitavaśavartisaṃvarttanyo vaktavyā: | yadaikasattvo'pi kāmāvacareṡu deveṡu nāvaśiṡṭo bhavati iyatā'yaṃ loka: saṃvrtto bhavati yaduta kāmādhātusaṃvartanyā | brahmaloke'pyanyatama: sattvo dharmatāprātilambhikaṃ dvitīyaṃ dhyānaṃ samāpadyotthāya vācaṃ bhāṡate-`sukhaṃ bata samādhijaṃ prītisukham śāntaṃ bata samādhijaṃ prītisukham' iti | taṃ śabdaṃ śrutvā'nye'pi sattvā: samāpadyante | kālaṃ ca krtvā ābhāsvareṡu deveṡūpapadyante | yadā brahmaloka ekasattvo'pi nāvaśiṡṭo bhavati iyatā'yaṃ loka: saṃvrtto bhavati yaduta sattvasaṃvartanyā | tata: śūnye bhājane ita eva sāmantakāt sattvānāṃ tadākṡepake karmaṇi parikṡīṇe sapta sūryā: prādurbhūya krameṇa yāvat prthivīṃ sumeruṃ ca ni:śeṡaṃ dahanti | tasmādeva ca prajvalitādarcirvāyunā kṡiptaṃ śūnyaṃ brāhmaṃ vimānaṃ nirdahat paraiti | tacca tadbhūmikameva- rcirveditavyam | nahi visabhāgā apakṡālā: kramante; tatsambaddhasambhūtatvāt | tasmātta- dityuktam | kāmāvacaro hyagnī rūpāvacaramagniṃ sambadhnātīti | evamanyasyāmapi saṃvartanyāṃ yathāsambhavaṃ veditavyamiti | narakeṡu sattvānāṃ cyutyanutpādāt prabhrti yāvad bhājanānāṃ saṃkṡaya eṡa kāla: | vivartakalpa: prāgvāyoryāvannarakasambhava: ||90|| prathamād vāyo: prabhrti yāvannarakeṡu sattvasambhava:, eṡa kālo vivartakalpa ityucyate | ------------------- ita eva sāmantakāditi | cāturdvīpakasāmantakādityartha: | tadākṡepake karmaṇi parikṡīṇa iti | bhājanākṡepake bhājanotpādake parikṡīṇa ityartha: | brāhmaṃ vimānaṃ nirdahadarci: paraiti | gacchatītyartha: | tacca tadbhūmikamevārciriti | prathamadhyānabhūmikam | kasmād ? ityāha-nahi visabhāgā visadrśā apakṡālā upadravā agnyādaya: kramante | tāpayanta ityartha: | āha- yadyevam, kimidamucyate-tasmādeva ceti vistareṇeti ? ata ucyate-tatsambaddhasambhūtatvāditi vistara: | tena kāmāvacareṇārciṡāṃ sambaddhaṃ sambhūtaṃ rūpāvacaramarci:, tadbhāvastasmāditi | evamanyasyāmiti | yathā teja: saṃvarttanyāmuktam, evamanyasyāmapyapsaṃvartanyām, vāyu- saṃvartanyāṃ ca yathāsambhavaṃ veditavyam | kathaṃ krtvā narakādisaṃvartanī ? yāṃ pūrvavaduktvā yāvadiyatā'yaṃ loka: saṃvrtto bhavati sattvasaṃvarttanyā | tata: śūnye bhājane sahajo'bdhātu: sambhavati | yastaṃ bhājanalokaṃ lavaṇamiva vilopayati, sa kāmāvacaro'bdhātu: prathamadhyāna- bhūmikamabdhātuṃ sambadhnāti, sa ca dvitīyadhyānabhūmikaṃ sambadhnāti | sa cābdhātustribhūmiko'pi svena svena bhājanena sahāntardhīyate | evaṃ vāyusaṃvartanyā sahajo vāyu: sambhavatīti vaktavyam | kathamiti ? pūrvavaduktvā yāvat sahajo vāyudhātu: sambhavatīti | yastaṃ bhājanalokaṃ kāmāvacaraṃ yāvat trtīyadhyānabhūmikaṃ krameṇa pāṃśurāśimiva vikarati vidhvaṃsayati | yāvattenaiva sārdhamantardhīyate | @427 tathā hi saṃvrtto loka ākāśamātrāvaśeṡaściraṃ kālaṃ tiṡṭhati yāvat punarapi sattvānāṃ karmādhipatyena bhājanānāṃ pūrvanimittabhūtā ākāśe mandamandā vāyava: syandante | tadā prabhrti yadayaṃ loko viṃśatimantarakalpāt saṃvrtto'sthāt, tanniryātaṃ vaktavyam | yad viṃśatimantarakalpān vivarttiṡyate, tadupayātaṃ vaktavyam | tataste vāyavo vardhamānā yathoktaṃ vāyumaṇḍalaṃ jāyate | tata: śanairyathoktakramavidhānaṃ sarvaṃ jāyate-abmaṇḍalam, kāñcanamayī prthivī, sumervādayaśca | prathamaṃ tu brāhmaṃ vimānamutpadyate | tato yāvad yāmīyam, tato vāyumaṇḍalādīni | iyatā'yaṃ loko vivrtto bhavati yaduta bhājanavivartanyā | athānyatara: sattva ābhāsvarebhyaścyutvā śūnye brāhme vimāna utpadyate | anye'pi ca sattvāstataścyutvā brahmapurohiteṡūpapadyante | tato brahmakāyikeṡu paranirmitavaśavartiṡu | krameṇa yāvaduttarakurau, godānīye, pūrvavidehe, jambūdvīpe, preteṡu, tiryakṡu, narakeṡūpapadyante | dharmatā hyeṡā-yat paścāt saṃvartate tat pūrva vivarttate | yadā narakeṡveka: sattvo'pi prādurbhūto bhavati, tadā yadayaṃ loko viṃśati- mantarakalpān vivartate tanniryātaṃ bhavati | yad viṃśatimantarakalpān vivartta: sthāsyati, tadupayātaṃ bhavati ||90|| ------------------- vivartakalpaṃ vistareṇa vaktukāma āha-tathā hi saṃvrtto loka iti vistara: | tatheti yathā varṇitam | tadeti vistara: | yadākāśe mandamandā vāyava: syandante tadā prabhrti yadayaṃ loko viṃśatimantarakalpān saṃvrtto'sthāt, tanniryātaṃ parisamāptaṃ vaktavyam | tadupayātaṃ vaktavyamiti | tadārabdhaṃ vaktavyamityartha: | yathoktakramavidhānamiti | yathoktena krameṇa vidhānena ca sarve jāyate | yathokta: krama:- vāyumaṇḍalam, abmaṇḍalam, tata: kāñcanamayī prthivī, tata: sumervādayaśceti | yathoktaṃ vidhānam-yasya yadvidhānamuktam, ayāmodvedhapariṇāhasaṃsthānalakṡaṇam, tattathā sarvaṃ jāyate | prathamaṃ tu brāhmamiti vistara: | yat paścāt saṃvarttate tatpūrva vivartata iti sthiti: | tenāha-prathamaṃ tu brāhmaṃ vimānamutpadyate | tato yāvadyāmīyamiti | yāvacchabdena brahmavimānānantaraṃ paranirmita- vaśavarttivimānam, tadanantaraṃ nirmāṇarativimānam, tato'nantaraṃ yāvadyāmīyaṃ vimānamutpadyate | tato yāmīyavimānotpattyanantaraṃ vāyumaṇḍalādīnīti | yaduta bhājanavivartanyeti | na sattva- vivartanyeti darśayati | śūnye brāhme vimāna utpadyate iti | mahābrahmā | anye'pi ca sattvā iti | tatparivārā: | tataścyutvā brahmapurohiteṡviti | tata ābhāsvarebhya: | tanniryātaṃ bhavatīti tadvivartanaṃ lokasya parisamāptaṃ bhavatītyartha: | tadupayātaṃ bhavatīti | ārabdhaṃ vivrttāvasthānāyetyartha: ||90|| @428 anta:kalpo'mitāt yāvad daśavarṡāyuṡa:, vivartamāne loke ekānnaviṃśatirantarakalpā aparimitāyuṡāṃ manuṡyāṇāmati- krāmanti | aparimitāyuṡāmeva hasatāṃ yāvaddaśavarṡāyuṡo bhavanti | so'sau vivrttānāṃ tiṡṭhatāṃ prathamo'ntarakalpa: | tata: | utkarṡā apakarṡāśca kalpā aṡṭādaśāpare ||91|| tasmādapare'ṡṭādaśotkarṡā:, apakarṡāścāṡṭādaśāntarakalpā bhavanti | kathaṃ krtvā ? tebhyo hi daśavarṡāyuṡkebhya utkarṡaṃ gacchanta: krameṇāśītivarṡa- sahasrāyuṡo bhavanti | punaścāpakarṡaṃ gacchanto daśavarṡāyuṡo bhavanti | evaṃ dvitīyo'ntara- kalpa: | evaṃ yāvadaṡṭādaśa ||91|| utkarṡa eka:, ekāntarakalpo viṃśatitama utkarṡa: | evamapakarṡa: | daśavarṡāyuṡkebhyo yāvada- śītivarṡāyuṡāṃ manuṡyāṇāmiti varttate | athaite utkarṡā: kiyantaṃ prakarṡaṃ gacchanti ? te'śītisahasrād yāvadāyuṡa: | nāta: pareṇa vardhante | yāvāneva cānyeṡāmantarakalpānāmutkarṡāpakarṡakāla:, tāvāneva prathamasyāpakarṡakāla: paścimasya cotkarṡakāla iti samānakālā: sarve bhavanti | iti loko vivrtto'yaṃ kalpāṃ^stiṡṭhati viṃśatim ||92|| ityanenāntarakalpanyāyenāyaṃ viṃśatimantarakalpān vivrttastiṡṭhati ||92|| yāvantaṃ kālaṃ vivrttastiṡṭhati, tāvantameva kālam- vivartate'tha saṃvrtta āste saṃvartate samam | viṃśatimevāntarakalpān vivartate, viṃśatiṃ saṃvarttate, viṃśatiṃ saṃvrtta āste | yadyapi tadānīmutkarṡā apakarṡāśca na pravartante, kālastu samāna: parisaṃkhyāyate | ------------------- ekonaviṃśatirantarakalpā aparimitāyuṡāmiti | eko'ntarakalpo brahmalokavimānādi- bhājananivrtyā'tikrānta ityekonaviṃśatiravaśiṡṭā antarakalpā aparimitāyuṡāṃ manuṡyāṇāmati- krāmanti; ānarakasattvaprādurbhāvāt | sā ca vivartamānāvasthātikrāntaivāvagantavyā | prādurbhūte nārake sattve vivrttāvasthā prārabdhā | seyamucyate-aparimitāyuṡāmeva hrasatāṃ yāvaddaśavarṡāyuṡā- meko vivrttāvasthāntarakalpa: | tenāha-so'sau vivrttānāṃ tiṡṭhatāṃ prathamo'ntarakalpa iti | tato'ṡṭādaśa "utkarṡā apakarṡāśca" ||91|| tatastu "utkarṡa eka:" iti | viṃśatyantarakalpaparimāṇā vivrttāvasthā ava- gantavyā ||92|| @429 tatraikenāntarakalpena bhājanānyabhinivartante, ekānnaviṃśatyā'ntarakalpena bhājanāni vidhvaṃsyante, ekānnaviṃśatyā śūnyībhavanti | tā etā antarakalpānāṃ catasro viṃśatyo- 'śītirbhavanti | te hyaśatirmahākalpa:, etanmahākalpasya pramāṇam || kalpa: kiṃsvabhāva: ? pañcaskandhasvabhāva: | yaducyate- "tribhirasaṅkhyeyai: kalpānāṃ buddhatvaṃ prāpyate" ( ) iti | tat katameṡāṃ kalpānām ? ya eva mahākalpo nirdiṡṭa: | tadasaṅkhyatrayodbhavam ||93|| buddhatvam, asaṅkhyeyānāṃ kalpanānāṃ trayeṇa | kathamasaṃkhyeyasyāsati saṃkhyeyāvasāne punastritvamucyate ? naitadevaṃ veditavyam | kiṃ tarhi ? "ṡaṡṭi: sthānāntarāṇyasaṃkhyeyam" ( ) iti muktakasūtraṃ paṭhyate | katamāni ṡaṡṭi: ? eko hyadvitīya: prathamaṃ sthānāntaram | ekakānāṃ daśako dvitīyam | daśa daśakāni śataṃ trtīyam | daśa śatāni sahasram | daśa sahasrāṇi prabheda: | daśa prabhedā lakṡam | daśa lakṡā atilakṡa: | daśātilakṡā: kauṭi: | daśa kauṭyo madhya: | daśa madhyā ayutam | daśāyutā mahāyutam | daśa mahāyutā niyutam | daśa niyutā mahāniyutam | daśa mahāniyutā: prayutam | daśa prayutā mahāprayuta: | daśa mahāprayutā: kaṅkara: | daśa kaṅkarā mahākaṅkara: | daśa mahākaṅkarā visvara: | daśa visvarā mahāvisvara: | daśa mahāvisvarā akṡobhya: | daśākṡobhyā mahākṡobhya: | daśa mahākṡobhyā vivāha: | daśa vivāhā mahāvivāha: | daśa mahāvivāhā utsaṅga: | daśotsaṅgā mahotsaṅga: | daśa mahotsaṅgā vāhana: | daśa vāhanāni mahāvāhanam | daśa mahāvāhanāni tiṭibha: | daśa tiṭibhā mahātiṭibha: | daśa mahātiṭibhā hetu: | daśa hetavo mahāhetu: | daśa mahāhetava: karabha: | daśa karabhā mahākarabha: | daśa mahākarabhā indra: | daśendrā mahendra: | daśa mahendrā: samāptam | daśa samāptāni mahāsamāptam | daśa mahāsamāptāni gati: | daśa gatayo mahāgati: | daśa mahāgatayo nimbaraja: | daśa nimbarajāṃsi mahānimbaraja: | daśa mahānimbarajāṃsi mudrā | daśa mudrā mahāmudrā | daśa mahāmudrā balam | daśa balāni mahābalam | daśa mahābalāni saṃjñā | daśa saṃjñā mahāsaṃjñā | daśa mahāsaṃjñā vibhūta: | daśa vibhūtā mahāvibhūta: | daśa mahāvibhūtā balākṡam | daśa balākṡā mahābalākṡam | daśa mahābalākṡāṇi asaṃkhyam | ------------------- pañcaskandhasvabhāva: kalpa: | "ta evādhvā kathāvastu" (abhi^ ko^ 1.7) iti | muktakamiti | na caturāgamāntargatamityartha: | @430 aṡṭakaṃ madhyād vismrtam | ityeteṡāṃ ṡaṡṭisthānāntaragatāṃ saṅkhyāmanuprāptā: kalpā asaṅkhyeyānītyucyante | tato vyāvrtya punargaṇyante | evaṃ trīṇi asaṅkhyeyānītyucyante | na tu naiva parisaṅkhyātuṃ śakyanta iti | kinnu khalu kālaprakarṡeṇaiva krtapraṇidhānā bodhisattvā bodhimabhisambudhyante ? kimetadeva bhaviṡyati-mahatāṃ hi puṇyajñānasambhāreṇa ṡaḍbhi: pāramitābhi: bahubhirduṡkara- śatasahasraistribhi: kalpāsaṅkhyeyairanuttarāṃ samyaksambodhimabhisambudhyante bodhisattvā: | yadyapyanyathāpyasti mokṡāvakāśa:, kimarthaṃ ta iyantaṃ yatnamārabhante ? parārthaṃ ta iyantaṃ yatnamārabhante-`kathaṃ parānapi mahato du:khaughāt paritrātuṃ śaknuyām' iti | ka eṡāṃ parārthena svārtha: ? eṡa eva teṡāṃ svārtho ya: parārtha:, tasyābhimatatvāt | ka idānīmetacchraddhāsyate ? satyaṃ du:śraddhānametadātmambharibhirniṡkaruṇai:; kāruṇikaistu śraddhitamevaitat | yathā ceha kecidabhyastanairghrṇyā asatyapi svārthe paravyasanābhiratā upalabhyante | tathā punarabhyastakāruṇyā asatyapi svārthe parahita- kriyābhirāmā: santīti sambhāvyam | yathaiva cābhyāsavaśādanātmabhūteṡu saṃskāreṡu saṃskrta- talakṡaṇānabhijñā ātmasnehaṃ niveśya taddhetordu:khānyudvahanti, evaṃ punarabhyāsavaśādātmasnehaṃ tebhyo nirvartya pareṡvapekṡāṃ vardhayitvā taddhetordu:khānyudvahantīti sambhāvyam | gotrāntarameva hi tat tathājātīyaṃ nirvartate yat pareṡāṃ du:khena du:khāyate sukhena sukhāyate, nātmana iti | na te puna: svārthamanyaṃ paśyanti | āha cātra- "hīna: prārthayate svasantatigataṃ yaistairupāyai: sukham, madhyo du:khanivrttimeva na sukhaṃ du:khāspadaṃ tad yata: | ------------------- aṡṭakaṃ madhyād vismrtamiti | aṡṭau sthānāni kvāpi pradeśe pramuṡitatvānna paṭhitāni | tenātra dvāpañcāśat sthānāni bhavanti | ṡaṡṭyā ca saṅkhyāsthānairbhavitavyam | tānyaṡṭakāni svayaṃ kānicinnāmāni krtvā paṭhitavyāni, yena ṡaṡṭisaṅkhyāsthānāni paripūrṇāni bhaveyu: | asaṅkhyā iti | asaṅkhyeyā: saṅkhyānenāsaṅkhyeyā asaṅkhyā iti | bahuvacananirdeśādanuktā api taddhitā bhavanti | yadyevaṃ "tadasaṅkhyatrayodbhavam" iti kathamuktam ? naiṡa doṡa:; nāsti saṅkhyā pareṇaiṡvityasaṅkhyā:, asaṅkhyeyā: kalpā: | asaṅkhyāścāsaṅkhyāścetyasaṅkhyā:, teṡāṃ trayam | teṡāṃ kalpānāmasaṅkhyatraya udbhavatīti tadasaṅkhyatrayodbhavaṃ buddhatvamityevaṃ tadvyākhyātavyam | tasyābhimatatvāditi | tasya parārthasyābhimatatvāt | yo hyabhimata: sa svārtho drṡṭa iti | taddhetoriti | ātmasnehaheto: | ātmasnehaṃ tebhya iti vistara: | ātmasnehaṃ tebhya: svāsāntānikebhya: saṃskārebhyo nirvartya apekṡāṃ karuṇālakṡaṇāṃ vardhayitvā taddhetorapekṡāheto- rdu:khānyudvahantīti sambhāvyaṃ pratipattavyam | @431 śreṡṭha: prārthayate svasantatigatairdu:khai: pareṡāṃ sukham, du:khātyantanivrttimeva ca yatastaddu:khadu:khyeva sa: ||" ( ) kiṃ punarutkarṡā buddhā utpadyante ? āhosvidapakarṡā: ? apakarṡe tu śatād yāvat tadudbhava: | aśītivarṡaśatāyuṡi prajāyāmapakarṡe ārabdhe yāvadvarṡaśatāyuṡo manuṡyā bhavanti, etasminnantare buddhā utpadyante | kasmānnotkarṡakāle ? tadā hi du:samudvejā: sattvā bhavanti | kasmānna śatāt ? tadā hi pañca kaṡāyā abhyutsadā bhavanti | tadyathā- āyuṡkaṡāya:, kalpakaṡāya:, kleśakaṡāya:, drṡṭikaṡāya:, sattvakaṡāyaśca | apakarṡasyādhastāt pratyavarā āyurādaya: kiṭṭabhūtatvāt kaṡāyā ucyante | dvābhyāṃ hi jīvitopakaraṇavipattī yathākramam | dvābhyāṃ kuśalapakṡavipatti:; kāmasukhallikā'tmaklamathānuyogādhikārāt, grhipravrajitapakṡayorvā | ekenātmabhāva- vipatti:; pramāṇarūpārogyabalavrddhismrtivīryadhairyabhraṃśāt || ------------------- madhyo du:khanivrttimeveti | pratyekabuddha: śrāvako du:khanivrttimeva mokṡameva prārthayate, na sukhaṃ sāṃsārikam | kuta: ? du:khāspadaṃ tadyata: | yasmāt tat sāṃsārikaṃ sukhaṃ du:khasthānaṃ bhavati | śreṡṭhobodhisattva: svasantatigatairdu:khai: pareṡāṃ sukhamābhyudayikaṃ du:khātyantanivrttimeva ca ni:śreyasasvabhāvāṃ pareṡāṃ prārthayate | athavā-pareṡāṃ sukhamābhyudayikanai: śreyasikaṃ prārthayate | du:khātyantanivrttimeva ca buddhalakṡaṇāmātmīyāṃ parahitakiyopāyabhūtāṃ prārthayate | kasmād ? ityāha-yatastaddu:khadu:khyeva sa iti | tasmāt paradu:khai: sa bodhisattvo du:khī bhavati | ata eva sukhaṃ dviprakāraṃ prārthayata iti | apakarṡasyādhastāditi vistara: | varṡaśatasyādhastāt | pañcakaṡāyā abhyutsadā bhavanti | abhyadhikā bhavantītyartha: | varṡaśate'bhyutsadā:, na tvabhyutsadā yathādhastāt | āyu:kaṡāya iti | kiṭṭabhūtaṃ pratyavaraṃ kaṡāya:, āyureva kaṡāya āyu:kaṡāya: | evaṃ kalpakaṡāyādaya: | yathākramamiti | jīvitavipattirāyu: kaṡāyeṇa, upakaraṇavipatti: kalpakaṡāyeṇa | dhānyapuṡpa phaloṡadhādīnyupakaraṇānyalparasa vīryavipākaprabhāvāṇi hi tāni bhavanti, naiva vā bhavanti | dvābhyāṃ kuśalapakṡavipattiriti | kleśakaṡāyeṇa, drṡṭikaṡāyeṇa ca kuśalapakṡasya vipatti: | katham ? ityāha-kāmasukhallikātmaklamathānuyogādhikārādati | kāmasukhameva kāmasukhallikā, kāmasukhalīnateti vā | kāmatrṡṇā vā kāmasukhallikā, yathā kāmasukhe sajyate | ātmaklamatha: = ātmopatāpa: | ātmapīḍetyartha: | kāmasukhallikātmaklamatha- yoranuyoga: = anusevanam, tasyādhikārastasmāt | taduktam-kāmasukhallikānuyogamātma- klamathānuyogaṃ vādhikrtyārabhya kleśadrṡṭikaṡāyābhyāṃ kuśalapakṡavipattirbhavatīti | evaṃ tāvadaviśeṡeṇa | grhipravrajitapakṡayorvā | grhipakṡasya kleśakaṡāyeṇa kuśalapakṡavipatti:, pravrajitapakṡasya @432 atha pratyekabuddhānāṃ kasmin kāle utpāda: ? dvayo: pratyekabuddhānām, utkarṡe'pi, apakarṡe'pi | dvividhā hi pratyekabuddhā:-vargacāriṇa:, khaḍgaviṡāṇakalpāśca | tatra vargacāriṇa: śrāvakapūrviṇa: pratyekajinā ucyante | prthagjanapūrviṇo'pi santītyapare | ye'nyatrotpāditanirvedhabhāgīyā iha svayaṃ mārgamabhisambudhyante | tathā hi pūrvayogaṃ paṭhanti-"parvate kila pañcaśatāni tāpasānāṃ kaṡṭāni tapāṃsi tapyante sma, yāvat pratyekabuddhasahoṡitena markaṭenāgasya tadīryāpathasandarśanāt pratyekabodhi- mabhisambuddhā:" ( ) iti | na cāryā: santa: kaṡṭāni tapāṃsi tapyeran | khaḍgaviṡāṇakalpā: punarasaṃsrṡṭavihāriṇa: | teṡāṃ pratyekabuddhānām- khaḍga: kalpaśatānvaya: ||94|| mahākalpānāṃ śataṃ bodhisambhāreṡu carita: khaḍgaṃ viṡāṇakalpo bhavati | vinopadeśenātmānamekaṃ pratibuddhā iti pratyekabuddhā: | te hyekamātmānaṃ damayanti, nānyān | kiṃ punaratra kāraṇam ? na hi tāvadaśaktā dharmaṃ deśayitum; pratisaṃvitprāptatvāt | śakyaṃ ca tai: pūrvabuddhānāmanuśāsanamanusmrtyāpi dharmaṃ deśayitum | nāpi niṡkaruṇā:; ------------------- drṡṭikaṡāyeṇa | yathākramaṃ kāmapradhānā grhiṇa:, drṡṭipradhānā pravrajitā iti | ekeneti | sattva- kaṡāyeṇa | dvividhā hi pratyekabuddhā iti | yasmād vargacāriṇo'pi pratyekabuddhā: śrāvakapūrviṇo bhavanti na kevalaṃ khaḍgaviṡāṇakalpā: | tasmādutkarṡe'pi teṡāmutpattirna virudhyate | ye hyutpādita- srota āpattiphalasakrdāgāmiphalā antarhite buddhaśāsane svayamarhattvamadhigacchanti, te varga- cāriṇa: | te ca buddhotpādakāla eva prākrtasaṃvegatvānna puna: saṃvejanīyā iti | tadīryāpatha- sandarśanāditi | pratyekabuddheryāpathasandarśanāt | paryaṅkabaddhasamādhirūpasandarśanāt | na cāryā: santa: kaṡṭāni tapāṃsi tapyeranniti | satyadarśanakāla eva śīlavrataparāmarśadrṡṭe: prahīṇatvāt, śīlavrata- parāmarśadrṡṭipūrvakatvācca kaṡṭatapa: kriyāyā: | khaḍgaviṡāṇakalpā iti | yathā khaḍgaviṡāṇā advitīyā bhavanti, evaṃ te grhastha- pravrajitairanyaiśca pratyekabuddhairasaṃsrṡṭavihāriṇa iti | khaḍgaviṡāṇakalpā ityucyante | "kalpaśatānvaya:" iti | kalpaśatakrtabodhiheturityartha: | ata eva vyācaṡṭe- mahākalpānāṃ śataṃ bodhisambhāreṡu śīlasamādhiprajñālakṡaṇeṡu carita: krtaprayoga iti | śakyañca tairiti vistara: | athāpi te pratisaṃvitprāptā na bhaveyu:, tathāpi tai: praṇidhijñānena pūrvabuddhānāmanuśāsanamanusmrtya dharmo deśayituṃ śakyate | rddherāviṡkaraṇāditi | ākāśa- gamanādikāyā: sattvānugrahārthaṃ prakāśanāt | nāpi sattvānāmabhavyatvāt | dharmaṃ na deśayantīti @433 sattvānugrahārthamddherāviṡkaraṇāt | nāpi sattvānāmabhavyatvāt; tathā hi laukikavītarāgā: saṃvidyante | kiṃ tarhi ? pūrvābhyāsavaśenālpotsukatādhimuktatvāt notsahante gambhīradharmagrahaṇāya pareṡāṃ vyāpartum | anusrotogāminīnāṃ hi prajānāṃ duṡkaraṃ pratisrotonayanam | gaṇaparikarṡaṇaprasaṅgaparihārārthaṃ ca; vyākṡepasaṃsargabhīrutvāt ||93-94|| atha cakravarttina: kadotpadyante ? cakravartisamutpattirnādho'śītisahasrakāt | asite cāyuṡi manuṡyāṇāṃ yāvadaśītisahasrake cotpattiścakravarttinām, nādha:; tasyā: sasyasampadastadūnāyuṡāmabhājanatvāt | rājyaṃ cakreṇa vartayituṃ śīlameṡāmiti cakravarttina: | te punaścaturvidhā:- suvarṇarūpyatāmrāyaścakriṇa:, suvarṇa-rūpa-tāmra-ayaścakrāṇi yeṡāṃ santi | prathama eṡāmuttama:, dvitīya upottama:, trtīyo madhyama:, caturtho'dhama: | te'dharakramāt ||95|| eka-dvi-tri-caturdvīpā:, yasyāyasaṃ cakraṃ sa ekadvīpādhipati:, yasya tāmramayaṃ sa dvayo:, yasya rūpyamayaṃ sa trayāṇām, yasya suvarṇamayaṃ sa caturdvīpādhipati:-eṡa prājñaptiko nirdeśa: | sūtre tu pradhānagrahaṇādekameva sauvarṇaṃ cakram | "yasya rājña: kṡatriyasya mūrdhābhiṡiktasya tadaiva poṡadhe pañcadaśyāṃ śira:snātasyopoṡadhopoṡitasyopariprāsāda- talagatasyāmātyagaṇaparivrtasya pūrvasyāṃ diśi cakraratnaṃ prādurbhavati sahasrāraṃ sanābhikaṃ sanemikaṃ sarvākāraparipūrṇaṃ śubhakarmārakrtaṃ divyaṃ sarvasauvarṇam, sa rājā bhavati cakravartī" (dī^ ni^ ca^ sū^) iti | ------------------- vākyaśeṡa: | kasmād ? ityāha-tathāhīti vistara: | yasmāddhi laukikavītarāgāstadānīṃ saṃvidyante, tasmāllokottaravītarāgā api sambhaveyurityabhiprāya: | yadyete na hetavo dharmadeśanāyā akaraṇe, kastarhi hetu: ? ityāha-kiṃ tarhīti vistara: | pūrvābhyāsavaśena asaṃsargābhyāsavaśena | alopotsukatādhimuktatvāt | tatkrtaruci- tvādityartha: | gaṇaparikarṡaṇaprasaṅgaparihārārthaṃ ca notsahante gambhīradharmagrahaṇāya pareṡāṃ vyāpartum | tathā vyāpāre hi sati gaṇa: parikraṡṭavya: syāt | gaṇaparikarṡaṇaprasaṅgaṃ puna: kasmāt pariharanti ? vyākṡepasaṃsargabhīrutvāt | vyākṡepasaṃsargābhyāṃ bhīrutvāt | vyākṡepa: = abhipretasamādhyādikarmaṇya- pravrtti: | saṃsarga: = anyasamparka: | vyākṡepasaṃsargabhīrutvaṃ puna: pūrvābhyāsavaśāt ||93-94|| eṡa prājñaptika iti | prajñaptiśāstranirdeśa:-caturvidhāścakravarttina iti | sūtre tu suvarṇacakravartyevokta:, prādhānyāt | @434 evaṃ caite cakravartina utpadyante- na ca dvau saha buddhavat | sūtra uktam-"asthānamanavakāśo yadapūrvācaramau dvau tathāgatāvarhantau samyaksambuddhau loka utpadyeyātām ! nedaṃ sthānaṃ vidyate | sthānametad vidyate yadekastathāgata: | yathā tathāgata evaṃ cakravarttinau' ( ) iti | idamatra sampradhāryam-kimatra trisāhasramahāsāhasro lokadhāturloka iṡṭa:, utāho sarvalokadhātava iti ? nānyatra buddhā utpadyante ityeke | kiṃ kāraṇam ? mā bhūd bhagavata: śaktivyāghāta iti | eka eva hi bhagavān sarvatra śakta: | yatra buddha eko na śakta: syād vineyān vinetum, tatrānyo'pi na śakta iti | uktaṃ ca sūtre-"sa cet tvāṃ śāriputra kaścidupa- saṃkramyaivaṃ prcchet-`asti kaścidetarhi śramaṇo vā brāhmaṇo vā samasama: śramaṇena gautamena yadutābhisambodhāya | evaṃ ca prṡṭa: kiṃ vyākuryā:' ? `sa cenmāṃ bhadanta kaścidupasaṃkramyevaṃ prcchet, tasyāhaṃ prṡṭa evaṃ vyākuryām-nāsti kaścidetarhi śramaṇo vā, brāhmaṇo vā samasamo bhagavatā yadutābhisambodhāya | tat kasya heto: ? sammukhaṃ me bhagavato'ntikācśrutam, sammukhamudgrhītam-asthānamanavakāśo yadapūrvācaramau tathāgatau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyate"' ( ) iti | yattarhi bhagavatoktaṃ brahmasūtre-"yāvattrisāhasramahāsāhasrako loko vaśe me'tra vartate" ( ) iti ? ābhiprāyika eṡa nirdeśa: | ko'trābhiprāya: ? tāvato'nabhisaṃskāreṇa vyavalokanāt | abhisaṃskāreṇa tvananto buddhānāṃ cakṡurviṡaya: | santyevānyalokadhātuṡu buddhā iti nikāyāntarīyā: | kiṃ kāraṇam ? bahavo hisamaṃ sambhāreṡu pravartamānā drśyante | na caikatra bahūnāṃ yugapad yoga utpattum, na cāsti tadutpattau kaścit pratibandha iti niyataṃ lokadhātvantareṡūtpadyante | anantā lokadhātava iti na śakyaṃ bhagavatā kalpamapyāyurbibhratā yatheha tathānyeṡvapi ananteṡu lokadhātuṡu vyāpartum, kiṃ puna: puruṡāyuṡam | ------------------- asthānaṃ vartamānakālāpekṡayā | anavakāśo'nāgatāpekṡayā | anāgate'pyadhvani sambhavādyugapad dvayoriti | apūrvācaramāviti | naika: pūrvo nāpara: paścāt | kiṃ tarhi ? sahetyartha: | samasama iti vīpsā | atha vā-samai: sarvasattveṡu buddhairbhagavadbhi: sama iti samasama: | tāvato'nabhisaṃskāreṇeti | tāvato lokadhātoranābhogena darśanāt | nikāyāntarīyā iti | mahāsāṅghikaprabhrtaya: | na caikatreti | lokadhātau puruṡāyuṡamiti | puruṡasyāyu: puruṡāyuṡam | tad bibhrateti vartate | idamindriyamiti | śraddhādi | asyāṅgasyeti | asya pratyayasya | @435 kathaṃ ceha buddho vyāpriyate ? asya pudgalasyedamindriyam iyatā kālenāmuṡmin deśe amuṃ pudgalamāgamyāsya doṡasya parihārādasyāṅgasyopasaṃhārādanena prayogeṇānutpannaṃ votpatsyate, aparipūrṇaṃ vā paripūrayiṡyatīti | yattvidaṃ sūtramatropanītam-"asthānamanavakāśo yadapūrvācaramau dvau tathā- gatāvekatra loka utpadyeyātām" ( ) iti, tadevedaṃ sampradhāryate- kimidamekaṃ lokadhātumadhikrtyoktam, āhosvit sarvāniti ? cakravartino'pi cāsya lokadhātau na syādutpāda:; sahotpattipratiṡedhāt buddhavat | athaitat kṡamyate, idaṃ tu kasmānna kṡamyate-"puṇyastu buddhānāṃ loka utpāda:" iti ? yadi bahūnāṃ bahuṡu syāt, na doṡa: syāt | bhūyasāṃ lokānāmabhyudayena yoga: syānni: śreyasena ca || athaikasminnapi kasmād dvau tathāgatau na sahotpadyate ? 1. prayojānābhāvāt | 2. praṇidhānavaśācca | evaṃ hi bodhisattvā: praṇidhānaṃ kurvanti-`aho batāhamandhe loke'pariṇāyake buddho loka utpadyeyamanāthānāṃ nātha:' iti | 3. ādarārtham | 4. abhitvarārthaṃ ca | ekasmin hi buddhe sutarāmādriyante | `durlabha īdrśo'nya:' iti manyamānā: sutarāṃ cābhitvarante śāsanapratipattau-`mā'smin gate parinirvrte vā'nāthā bhūma' iti | athaite cakravartina: suvarṇādimayaiścakrai: prthivīṃ jayanta: kathaṃ jayanti ? yathākramam- pratyudyānasvayaṃyānakalahāstrajita:, yasya sauvarṇaṃ cakraṃ bhavati taṃ koṭarājāna: svayaṃ pratyudgacchanti-`ime devasya janapadā: rddhāśca sphītāśca kṡemāśca subhikṡāścākīrṇabahujanamanuṡyāśca, tān deva: samanuśāstu, vayaṃ devasyānuyātrikā bhaviṡyāma:' iti | yasya rūpyamayaṃ sa svayameva teṡāmantikaṃ yāti, paścādasya prahvībhavanti | yasya tāmramayaṃ sa teṡāmantikaṃ gatvā kalahāyate, paścāt prahvībhavanti | yasya śastramayaṃ sa teṡāmantikaṃ gacchati, anyonyaṃ śastrāṇyāvahanti, paścānnamanti || ------------------- kimidamekaṃ lokadhātumadhikrtyeti | ekacāturdvīpakaṃ trisāhasramahāsāhasraṃ vā lokadhātumadhikrtyaitaduktamityabhiprāya: | cakravartino'pi ceti vistara: | "asthānamanavakāśo yadapūrvācaramau dvau tathāgatau utpadyeyātām" iti nānena vacanena lokadhātvantarotpādapratiṡedha:; tathāgatānāṃ tathoktatvāt | tad yathā-cakravarttinām | cakravarttino'pi hi tathoktā:- "asthānamanavakāśo yadapūrvācaramau dvau cakravarttinau mloka utpadyeyātām" iti | janā: prākrtamanuṡyā: | manuṡyāstu matimanta: @436 sarve tu cakravartina:- avadhā: ||96|| śastreṇāpi jayatāṃ vadho na pravartate | nirjitya ca sattvān daśasu kuśaleṡu karmapatheṡu pratiṡṭhāpayanti | ata eva te niyataṃ deveṡūtpadyante | sūtra uktam-"rājñaścakravartino loke prādurbhāvāt saptānāṃ ratnānāṃ loke prādurbhāvo bhavati | tadyathā-cakraratnasya, hastiratnasya, aśvaratnasya, maṇiratnasya, strīratnasya, grhapatiratnasya, pariṇāyakaratnasya" ( ) iti | kathaṃ sattvasaṃkhyātā hastyādaya: parakīyeṇa karmaṇotpadyante ? na vai kaścit parakīyeṇotpadyate | yena tu sattvena tatsambandhajātīyaṃ tatsambaddhasaṃvartanīyaṃ karmopacitam, tasminnutpanne svānyevainaṃ karmāṇyutpādayanti | kimeṡa evānyarājabhyaścakravartināṃ viśeṡa: ? anyo'pi viśeṡo'sti; tadyathā- dvātriṃśanmahāpuruṡalakṡaṇānyeṡāṃ bhavanti, tadyathā buddhānām ||95-96|| tatra tu- deśasthottaptapūrṇatvairlakṡaṇātiśayo mune: | deśasthatarāṇi buddhānāṃ lakṡaṇāni, uttaptatarāṇi, sampūrṇatarāṇi ca-ityeṡa teṡāṃ viśeṡa: || kiṃ khalu prāthamakalpikā api manuṡyā: sarājakā āsan ? netyāha | kiṃ tarhi ? prāgāsan rūpivat sattvā:, prāthamakalpikā manuṡyā rūpāvacarā ivāsan | sūtra uktam-"te bhavanti rūpiṇo manomayā: sarvāṅgapratyaṅgopetā avikalā ahīnendriyā: śubhā varṇasthāyina: svayamprabhā vihāyasaṅgamā: prītibhakṡā: prītyāhārā dīrghāyuṡo dīrghamadhvānaṃ tiṡṭhanti" ( ) iti | ------------------- śastrāṇyāvahanti utkṡipanti | grhapatiratnam | koṡādhyakṡajātīya: | pariṇāyakaratnam | balādhyakṡajātīya: | tatsambandha- jātīyamiti | tena cakravarttinā sambaddha: | tatsambaddhasya tatsambaddhena vā saṃvartanaṃ tasmai hitaṃ tadanukūlaṃ tatsambaddhasaṃvartanīyamiti | yena sattvena karmāpacitaṃ tasminnutpanne cakravarttina: svānyevainaṃ sattvaṃ karmāṇyutpādayanti | na tu attvaścakravarttikuśalavipākotpattipratyayabhāvamāpadyate | sa ca kuśalavipākaścakravarttina evetyavagantavyam ||95-96|| deśasthatarāṇīti | abhraṡṭasthānāni | uttaptatarāṇi | prabhāsvaratarāṇi | sampūrṇatarāṇi | akhaṇḍarūpāṇi || cakravarttirājaprastāvenedaṃ vicāryate-kiṃ khalu yāvat sarājakā iti | rūpāvacarā ivāsanniti, asyārthasya pratipādanāya sūtramānayati-sūtra uktamiti vistara: | drśyarūpatvād rūpiṇa: | upapādukatvānmanomayā: | hastapādatadaṅgulyādyupetatvāt sarvāṅgapratyaṅgopetā: | @437 rasarāgāt tata: śanai: ||97|| ālasyāt sannidhiṃ krtvā sāgrahai: kṡetrapo bhrta: | teṡāṃ tathābhūtānāṃ bhūmirasa: prādurbhūto madhusvādurasa: | tasyānyatamo lolupajātīya: sattvo gandhaṃ ghrātvā rasaṃ svāditavān, bhakṡitavāṃśca | tathā anye'pi sattvāstathaivākārṡu: | sa ārambha: kavalīkārāhārasya | teṡāṃ tadāhārā- bhyāsāt kharatvaṃ gurutvaṃ ca kāye'vakrāntam, prabhāvā antarhitā: | tato'ndhakāra utpanne sūryā-candramasau prādurbhūtau | so'pyeṡāṃ bhūmirasa āsvādagrddhānāṃ krameṇāntarhito bhūmiparpaṭakaṃ prādurbhūtam | tatrāpi grddhā:, tadapyantarhitam | vanalatā prādurbhūtā | tatrāpi grddhā:, sā'pyantarhitā | akrṡṭopta: sālirutpanna:, taṃ prabhuktā: | tasyedānīmaudārikatvānni:ṡyadanirvāhārthaṃ sattvānāṃ mūtrapurīṡamārgau saha strīpuruṡendriyābhyāṃ prādurbhūtau, saṃsthānaṃ ca bhinnam | teṡāmanyonyaṃ paśyatāṃ pūrvābhyāsavaśādayoniśomanaskāragrāhagrāsatāṃ gatānāṃ kāmarāga udīrṇo yato vipratipannā: | eṡa ārambha: kāmināṃ kāmabhūtagrahāveśasya | te ca khalu taṃ śāliṃ sāyaṃ ca sāyamāśārthaṃ prātaśca prātarāśārthaṃ praveśayanti sma | athānyatama: sattvo'lasajātīya: sannidhikāramakārṡīt | anye'pi ca sattvā: sanni- dhikāramakārṡu: | teṡāṃ tatra mamakāra utpanne sa śālirlūno lūno na punarjāyate sma | tata: kṡetrāṇi pravibhajya sveṡvāgrahaṃ krtvā parakīyaṃ hartumārabdhā: | prathama ārambhaścauryasya | taisteṡāmaṅkuśārthaṃ sametyānyatama: puruṡaviśeṡa: kṡetrāṇi pālayituṃ ṡaṡṭhabhāgena bhrta: | tasya kṡetrāṇāmadhipati: kṡatriya: kṡatriya iti saṃjñotpannā | mahājanakāyasya sammata: prajāṃ ca rañjayatīti mahāsammato rājeti saṃjñotpannā | eṡa ārambho rājaparamparāyā: | tatra ye grhebhyo bahirmanasa: saṃvrttāsteṡām 'brāhmaṇā:' iti saṃjñotpannā | athānyatamasya rājño lobhāt saṃvibhāgamakurvanta: sattvānāṃ tāskaryaṃ prācurya- ------------------- samagrendriyatvādavikalā: | kāṇavibhrāntādyabhāvāda hīnendriyā: | darśanīyasasthānatvāt śubhā: | ramaṇīyavarṇatvād varṇasthāyina: | ādityādiprabhānapekṡatvāt svayamprabhā: | karmaddhisaṃyogenā- kāśacaratvād vihāyasaṅgamā: | kavalīkārāhārānapekṡatvāt prītibhakṡā:, prītyāhārā iti paryāyau | tathā dīrghāyuṡo dīrghamadhvānaṃ tiṡṭhantīti | madhusvādurasa iti | madhuna iva svāduraso'sya sa iti | ayoniśomanaskārasya grāhabhūtasya grāsatāṃ gatānāṃ sattvānāṃ kāma eva graha:, tenāveśasta- syārambha iti | sāyamāśārthamiti | aparāhṇabhojanārtham | prātarāśārthamiti | prātarbhojanārtham | sannidhikāra: saṃgraha: | kṡetrāṇi vibhajya akrṡṭoptena śālinā tadvrttikalpanāt | kṡattriyādisaṃjñānāṃ nairuktena vidhinā siddhi: ||97-98|| @438 māpannam | sa tān śastreṇopasaṃkramate sma | tato'nyate `naivaṅkārakā: sma' iti mrṡā vācaṃ vaktumārabdhā iti | tata: karmapathādhikyādapahrāse daśāyuṡa: ||98|| tata evaṃ karmapathānāṃ vrddhau satyāṃ krameṇa hrasatāṃ manuṡyāṇāṃ daśavarṡāyuṡo manuṡyā: sambhavanti | ato'sya krtsnasyānarthaughasya dvau dharmau mūlayoni:-rasarāga:, ālasyaṃ ca ||98|| daśavarṡāyuṡāṃ manuṡyāṇāmantarakalpasya niryāṇaṃ bhavati | kathaṃ bhavati ? ityāha- kalpasya śastrarogābhyāṃ durbhikṡeṇa ca nirgama: | tribhirantarakalpasya niryāṇaṃ bhavati-śastreṇa, rogeṇa, durbhikṡeṇa ca | antarakalpasya niryāṇakāle daśavarṡāyuṡo manuṡyā adharmarāgaraktā bhavanti viṡamalobhābhi- bhūtā mithyādharmaparītā: amātrjñā apitrjñā: | teṡāṃ vyāpāda utkarṡaṃ gato'nyonyaṃ sattvaṃ drṡṭvā tīvramāghātacittaṃ vadhakacittaṃ ca pratyupasthitaṃ bhavati | tadyathā-idānīṃ mrgalubdhakasyāraṇyakaṃ mrgaṃ drṡṭvā te yadyadeva grhṇanti kāṡṭhaṃ vā loṡṭaṃ vā tatteṡāṃ tīkṡṇaṃ śastraṃ prādurbhavati, te'nyonyaṃ sattvaṃ jīvitād vyaparopayanti | puna: kalpasya niryāṇakāle daśavarṡāyuṡāṃ manuṡyāṇāṃ taireva doṡairamanuṡyā ītimutsrjanti, yatasteṡāmasādhyā vyādhyādaya: prādurbhavanti yato mriyante | punardaśavarṡāyuṡāṃ manuṡyāṇāṃ taireva doṡairdevā varṡaṃ notsrjanti, yato durbhikṡaṃ jāyate- cañca:, śvetāsthi, śalākavrtti: | kathaṃ ca cañca: ? dvābhyāṃ kāraṇābhyām | ya idānīṃ samavāya: sa tadānīṃ `cañca:' ityucyate | samudgo'pi cañca: | te ca manuṡyā jighatsādaurbalyaparītā: sametya kālaṃ ------------------- niryāṇamiti | parisamāpti: | adharmarāgaraktā iti | kāmamithyācārarāgādhyavasitā: | viṡamalobhābhibhūtā iti | viṡamalobha: = parakīyasvīkaraṇecchā cauryād balādvā, tenābhibhūtā: | mithyādharmaparītā iti | viparītadharmaparidīpakā: | amātrjñā apitrjñā iti vistara: | puna: kalpasya niryāṇakāla iti | iha kalpasya niryāṇāni trīṇyucyante-śastra- rogadurbhikṡāṇi | kimekasya daśavarṡāyu: kalpasya trīṇi niryāṇāṇi krameṇa bhavanti, āhosvidekaikasyaikaikaṃ krameṇeti ? eke tāvadāhu:-ekaikamiti | apare punarāhu:-ekasya krameṇa trīṇi bhavanti | pūrvaṃ durbhikṡam, tadanantaro roga:, tadanantaraṃ śastramiti | pūrvakastu pakṡa iṡṭa iti paśyāma: | taireva doṡairiti | adharmādirāgādibhi: | amanuṡyā: piśācādaya: | ītiṃ vyādhyādikā- mutsrjanti, ojo vā haranti, prabhāvato vā puṡpalauṡadhiprabhrtīnāṃ mahābhūtāni drṡayanti | yatasteṡāmasādhyā vyādhaya: prādurbhavanti yato mriyante | @439 kurvanti, samudgeṡu cānāgatajanatānugrahārthaṃ bījānyavasthāpayanti | atastad durbhikṡam, `cañcam' ityucyate | kathaṃ śvetāsthi ? dvābhyāṃ kāraṇābhyām | teṡāṃ hi śuṡkarūkṡakāyānāṃ kālaṃ kurvatāmāśvevāsthīni śvetāni bhavanti, bubhukṡāhatāśca śvetānyasthīni saṃhrtya kvāthayitvā pibanti | kathaṃ śalākāvrtti: ? dvābhyāṃ kāraṇābhyām | te hi sattvā: śalākoddeśikayā grheṡvāmiṡaṃ saṃvibhajante-adya grhasvāmī bhokṡyate, śvo grhasvāminītyevamādi; dhānyasthānavivarebhyaśca śalākayā dhānyaphalāni niṡkrṡya bahulodakena kvāthayitvā pibanti | evaṃ varṇayanti-"yenaikāhamapi prāṇātipātavirati: saṃrakṡitā bhavati ekaharītakī vā saṅghāyaikapiṇḍapāto vā satkrtyānupradatto bhavati, sa teṡu śastraroga- durbhikṡāntarakalpeṡu notpadyate" ( ) iti | atha kiyantaṃ kālametāni śastrāghātarogadurbhikṡāṇi teṡāṃ sattvānāṃ bhavanti ? divasān sapta māsāṃśca varṡāṇi ca yathākramam ||99|| śastraka: prāṇātipāta: sapta divasān bhavati | roga: sapta māsāṃśca, divasāṃśca | durbhikṡaṃ sapta varṡāṇi ca | māsāṃśca divasāṃśceti samuccayārthaścakāra: | tadā ca dvayordvīpayosteṡāṃ pratirūpakāṇi bhavanti | vyāpāda udrekaprāpto bhavati, vaivastryadaurbalye, jighatsāpipāse ca | yaduktam, evamanyasyāmapi saṃvartanyāṃ veditavyaṃ yathāyogamiti ||99|| atha katīmā: saṃvartanya: ? saṃvartanya: punastistro bhavantyagnyambuvāyubhi: | ekatra dhyāne sattvā: samaṃ saṃvartante etasyāmiti saṃvartanī | 1. saptabhi: sūryaisteja: saṃvartanī bhavati | 2. varṡodakenāpsaṃvartanī | 3. vāyuprakopād vāyusaṃvartanī | tābhiśca sūkṡmo'pyavayavo nāvaśiṡyate | atra tu kecit tīrthakarā icchanti-"paramāṇavo nityāste tadānīṃ śiṡyante" iti | kasmāt ta evamicchanti ? sā bhūdabījaka: sthūlānāṃ prādurbhāva iti | nanu ca sattvānāṃ karmaja: prabhāvaviśiṡṭo vāyurbījamuktam | saṃvartanīśīrṡavāyurvā ------------------- tadā ceti vistara: | yadeha jambudvīpe śastraka: prāṇātipāta:, tadā dvayordvīpayo: pūrvavidehāvaragodānīyayo rvyāpārād udrekaprāpto bhavati | yadeha rogastadā tayordaurbalyam, yadeha durbhikṡaṃ tayorjighatsāpipāse ||99|| tīrthakarā: kaṇabhukprabhrtaya: | @440 tasya nimittaṃ bhaviṡyati | "vāyunā lokāntarebhyo bījānyāhriyante" iti mahīśāsakā: sūtre paṭhanti | evamapi na te bījādibhyo'ṅkurādīnāmutpattimicchanti | kiṃ tarhi ? svebhya evāvayavebhya:, teṡāmapi svebhya eva, evaṃ yāvat paramāṇubhya: | kimidaṃ bījādīnāmaṅkurādiṡu sāmarthyam ? na kiñcidanyatra paramāṇūpasarpaṇāt | kiṃ puna: kāraṇaṃ ta evamicchanti ? nahi vijātīyāt sambhavo yukta iti | kasmānna yukta: ? aniyamo hi syāt | śaktiniyamānnaivaṃ bhaviṡyati, śabdapākajotpattivat | citro hi guṇadharma:, dravyaṃ tu naivam | samānajātīyebhya: eva hi dravyebhya: samānajātīyānāṃ drṡṭa utpāda:, tadyathā-vīraṇebhya: kaṭasya, tantubhya: paṭasyeti | idamayuktaṃ vartate | kimatrāyuktam ? yadasiddhaṃ sādhanāyodāhniyate | kimatrāsiddham ? anyo vīraṇebhya: kaṭa:, anyaśca tantubhya: paṭa iti | ------------------- vāyurbījamuktamiti | "bahuvidhaprabhāvabhinnairvāyubhirabhimathyamānā:" (dra^-abhi^ ko^ 3.49) iti vacanāt | tasya nimittamiti | rūpāvacaro vāyuravinaṡṭa: | kāmāvacarasya vivartakāle prathamakṡaṇotpannasya vāyornimittam | bījānyāhniyanta iti | pañca bījajātāni mūlabījādīni | mūlabījam, phalabījam, bījabījam, agrabījam, skandhabījam | evamapīti | yadyapyāhniyante bījāni na te sthūlabhāvānāṃ bījādibhyobījāṅkuragaṇḍā- dibhyo'ṅkurādīnāmaṅkurakāṇḍādīnāmutpattimicchanti | bījādīni hi teṡāṃ nimittakāraṇāni, na samavāyikāraṇāni, samavāyikāraṇaiśca bhavitavyam ? ata āha-kiṃ tarhi, svebhya evāvayavebhya iti vistara: | tadyathā-aṅkurādyavayavī aṅkurādyavayavebhya: | teṡāmapyaṅkurādya- vayavānāṃ svebhya evāvayavebhya: | teṡāmapi svebhya eveti | evaṃ yāvat paramāṇubhya: | anyatra paramāṇūpasarpaṇāditi | na janane bījādīnāṃ sāmarthyaṃ kiñcidasti | aṅkurādi- paramāṇupasarpaṇāttu teṡāṃ sāmarthyamiṡyata ityabhiprāya: | aniyamohi syāditi | tantvādibhyo'pi kaṭādyutpatti: syādityartha: | śaktiniyamāditi | yathā bījādīnāṃ sāmarthyaniyamānnāniyamo bhaviṡyati | śabdapākajotpattivat | yathā śabdo'bhighātādibhyo vijātīyebhya utpadyate, atha ca na yata: kutaścid gandharasādervijātīyādutpadyate, abhighātādīnāmeva vijātīyānāṃ tadutpādane sāmarthyāt; tathā pākajā rūpādayo vijātīyādagnyāderutpadyante, atha ca na yata: kutaścid vijātīyāccakṡurāderutpadyante, agnyādereva tadutpādane sāmarthyāt | vaiśeṡika āha-citro vai guṇadharma: svajātīyebhyo vijātīyebhyaścotpadyate | svajātīyebhyastāvad rūparasagandhasparśādaya: kāraṇapūrvā rūparasagandhasparśādibhya: evotpadyante, vijātīyebhyo'pi saṃyogavibhāgapākajādaya: karmādibhya: | tadevaṃ guṇadharmo dravyadharma pratyudāharaṇam | @441 ta eva hi te tathāsanniviṡṭāstāṃ tāṃ saṃjñāṃ labhante, pipīlikāpaṅktivat | kathaṃ gamyate ? ekantusaṃyoge paṭasyānupalambhāt | ko hi tadā sata: paṭasyopalabdhau pratibandha: | akrtsnavrttau paṭabhāgo'tra syāt, na paṭa: | samūhamātraṃ ca paṭa: | kaśca tantubhyo'nya: paṭabhāga: ! anekāśrasaṃyogāpekṡāyāṃ daśāmātrasaṅghāte paṭopalabdhi: syāt | na vā kadācit; madhyaparabhāgānāmindriyeṇāsannikarṡāt | kramasannikarṡe cāvayavānāṃ cakṡu: sparśanābhyāmavayavijñānaṃ na syāt | tasmāt krameṇa sannikarṡādavayavivyavasāyādava- ------------------- ta eva hi te tatheti vistara: | vīraṇādaya eva hi te tathā tena prakāreṇa kaṭādirūpeṇa sanniviṡṭā vyavasthitāstāṃ kaṭa saṃjñāṃ labhante | pipīlikādipaṃktivat | yathā pipīlikāstathā- sanniviṡṭā: paṃktiriti saṃjñāṃ labhante, na ca tābhyo'nyat paṃktidravyamasti bhavatāmapi siddhānte | kathaṃ gamyate tāni vīraṇādīni tathāsanniviṡṭāni kaṭādisaṃjñā labhante, na punastebhyo dravyāntarāṇīti ? ata āha-ekatantusaṃyoge paṭasyānupalambhāt | ārabdhakārye hyekasmin tantau cakṡu: saṃsparśābhyāṃ saṃyukte tatsamaveta:, paṭo'pi ca tābhyāṃ sannikrṡṭa ityasāvapi tathaivo- palabhyeta | yadi brūyāt-pratibandhāttasyānupalabdhiriti ? ata āha-ko hi tadā sato vidyamānasya paṭasyopalabdhau pratibandha iti | nāsti pratibandha ityabhiprāya: | tasmānna paṭo nāma dravyāntaramastīti | syānmatam, ekaikasmintantau pradeśena paṭo varttate, na sarvātmanā varttata iti ? ata ucyate-akrtsnavrttāviti vistara: | akrtsnavrttau paṭasya kalpyamānāyāṃ paṭabhāgo'traikaikasmin, tantau syānna paṭa: | tata: kimiti cet ? ata āha-samūhamātraṃ ca paṭa: | syāditi varttate | ekasmin bhāga:, aparasminnapara iti tantuvarttināṃ bahūnāṃ bhāgānāṃ samudāya: paṭa iti ca prāpnoti, na ceṡyate | kaśca tantubhyo'nya: paṭabhāga iti kaṇabhugbhaktā: praṡṭavyā:, yena bhāgenāya- mindriyasannikrṡṭe tantau varttate | tasmādetāmapi kalpanāṃ kalpayitvā nāto'nya: paṭa: sidhyati | syānmatam-ekaikasminnapi tantau paṭo varttate, paṭopalabdhestu paṭendriyasannikarṡa: paṭasyānekāśrayasaṃyogāpekṡo nimittamiti | ato'nekāśrayasaṃyogāpekṡāyāmupalabdhau kalpya- mānāyāṃ daśāmātrasaṅghāte grhyamāṇe paṭa upalabhyeta, na tūpalabhyate; paṭamadhyabhāgādyadarśanāt | atha matam-naiva tadānīmapīndriyeṇa madhyādibhāgā: samprayujyanta iti, ato daśāmātra- saṅghāte paṭopalabdhirna bhavatīti ? tata idamabhidhīyate-na vā kadāciditi vistara: | na vā kadācit paṭolabdhi: syāt | madhyaparabhāgānāmindriyeṇāsannikarṡāt | naiva hi sambhavo'sti yattadārambhakā madhyaparabhāgā: sarva evendriyeṇa sannikrṡyeran | tathā ca sati tantvādiṡvapyeṡa prasaṅga iti | na ca kiñcidapi kāryamupalabhyeta | kiñca-kramasannikarṡe ceti vistara: | yadā krameṇa cakṡu: saṃsparśanendriyaṃ vā paṭaṃ grhṇīyāt, tadā paṭagrahaṇaṃ na syāt; yugapadanekāśraya- saṃyogābhāvāccakṡu: sparśanendriyayo: | evamanyeṡāmapyavayavānāṃ grahaṇaṃ na syāt | tasmāditi vistara: | yasmāt krameṇa paṭabuddhi: kaṭabuddhirvā, tasmādavayaveṡveva @442 yaveṡveva tadburddhi:, alātacakravat | bhinnarūpajātikriyeṡu tantuṡu paṭasya rūpādya- sambhavāt | citrarūpāditve vijātīyārambho'pi syāt, avicitre ca pārśvāntare paṭasyādarśanaṃ syāt, citrarūpadarśanaṃ vā | kriyāpi ca citretyaticitram | tāpaprakāśabhede cāgniprabhāyā ādimadhyānteṡu tadrūpasparśayoranupapatti: | paramāṇvatīndriyatve'pi samastānāṃ pratyakṡatvaṃ yathā teṡāṃ kāryārambhakatvaṃ cakṡu- rādīnāṃ ca taimirikāṇāṃ ca vikīrṇakeśopalabdhi: | teṡāṃ paramāṇuvadeka: keśo'tīndriya: | ------------------- paṭāvayaveṡu kaṭāvayaveṡu vā tadbuddhi: paṭabuddhi:, kaṭabuddhirvā vikalpavaśād bhavati | alāta- cakravat | yathālāte śīghrasañcārāt tatra tatrotpadyamāne alātacakrabuddhirbhavati, tadvat | sādhanaṃ cātra-na dravyasat paṭa:, avayavagrahaṇasāpekṡagrahaṇatvāt, alātacakravat' | bhinnarūpajāti- kriyeṡviti vistara: | bhinnarūpeṡu tantuṡu nīlapītādibhedāt, bhinnajātiṡu dukūlakarpāsādi- bhedāt, bhinnakriyeṡūrdhvādhogamabhedāt | paṭasya rūpādyasambhavāt | kīdrśaṃ tatra rūpaṃ bhavatu, jāti: kriyā vā ? syādeṡā buddhi:-citramasya rūpādīti ? tadevaṃ citrarūpāditve kalpyamāne vijātīyā- rambho'pi syāt, tantuvīraṇayorapi kaṭārambha: syāt | tathā sati dharmaviśeṡaviparyaya: prāpnoti | atyantavijātīyārambhakatvaṃ dravyāṇāṃ prāpnotītyartha: | avicitre ca pārśvāntare ekapārśvacitrasya paṭasyādarśanaṃ syāt, tasya citrarūpādi- bhamatatvāt | rūpadarśane hi tadāśrayadravyopalabdhiriṡyate vaiśeṡikai:-"mahatyanekadravya- vattvādrūpāccopalabdhi:", "rūpasaṃskārābhāvād vāyāvanupalabdhi:" (vai^ sū^ 4.1.6-8)_ iti vacanāt | citrarūpadarśanaṃ vā acitre pārśve syād yadi paṭo drśyeta | citraṃ hi tasya rūpamiṡyate | kriyāpi ca citretyaticitramiti | ekaṃ tad dravyaṃ vicitrakriyamiti na yujyate | kriyāvaicitrye hi kriyāvadabhimatānāṃ dravyāṇāmanyatvamiṡyate | tāpaprakāśabhede ceti vistara: | agniprabhālakṡaṇasyāvayavina ādimadhyānteṡvārambhakeṡu tāpaprakāśabhede sparśanabhedo drṡṭa: | sa ca tadbhedastatra yathākramaṃ tīvramadhyamandatā | tasyāvayavina: prabhādravyasya tau rūpasparśau nopapadyete | na hyekasyāvayavino'nekaṃ rūpaṃ sparśo vā yujyate | tena nāvayavebhyo'vayavidravyamanyadastīti | atha matam-yadi tantvādibhyo'vayavebhyo na paṭādyavayavī vyatirikto'sti, paramāṇū- nāmatīndriyatvāt, na ca tairavayavairaindriyaka ārabdha iti krtsnaṃ jagadapratyakṡaṃ syāt, pratyakṡaṃ ca gavādi drśyate | tasmādatīndriyai: paramāṇubhirarthāntaramanyadaindriyakamārabdhamiti siddhiriti ? atrocyate-paramāṇvatīndriyatve'pīti vistara: | yathā bhavatāṃ vaiśeṡikāṇāmatīndriyatve'pi samastānāṃ kāryārambhakatvam, na vyastānām; evamasmākamapi samastānāmeva pratyakṡatvaṃ na vyastānāmasatyavayavinyarthāntarabhūte | yathā cakṡurādīnāṃ cakṡurūpālokamanaskārāṇāṃ samastānāṃ cakṡurvijñānotpattau kāraṇatvam, naikaikasya; evaṃ paramāṇūnāmatīndriyatve'pi samastānāṃ pratyakṡatvam, naikaikasya | taimirikāṇāṃ ca puruṡāṇāṃ vikīrṇānāmasaṃyuktānāṃ keśānāṃ samūha upalabhyate @443 rūpādiṡveva ca paramāṇusaṃjñāviniveśāt tadvināśe siddha: paramāṇuvināśa: ? dravyaṃ hi paramāṇu: anyacca rūpādibhyo dravyamiti na teṡāṃ vināśe tadvināśa: sidhyati | aprayuktamasyānyatvam; yāvatā na paricchidyante kenacit-imāni prthivyaptejāṃsi, ima eṡāṃ rūpādaya iti | cakṡu: sparśanagrāhyāṇi ca pratijñāyante | dagdheṡu corṇākarpāsa- kusumbhakuṅkumādiṡu tadbuddhyabhāvād rūpādiṡveva tadbuddhi: | pākajotpattau ghaṭaparijñānaṃ saṃsthānasāmānyāt, paṅktivat | cihnamapaśyato- 'parijñānāt ko vā bālapralāpeṡvādara: iti tiṡṭhatu tāvadevāpratiṡedha: || ------------------- anārabdhe'pyavayavini, na tvekaika: keśa: | teṡāṃ taimirikāṇāṃ paramāṇuvadeka: keśo'tīndriya iti | ato nāsti te'nyad dravyam | tadevamavayavinaṃ pratiṡidhya rūpādibhyo guṇebhyo'rthāntaraṃ guṇinaṃ pratiṡeddhukām āha- rūpādiṡveva ceti vistara: | rūpādiṡveva paramāṇuriti saṃjñāviniveśa: | tadvināśe rūpādivināśe siddha: paramāṇuvināśa iti | vaiśeṡikā āhu:-dravyaṃ hi paramāṇu: | anyacca rūpādibhyo dravyam; "rūparasandha- sparśavatī prthivī" (vai^ sū^ 2.1.1) ityevamādisiddhāntavacanāt | aprayuktamasyānyatvam | yasmānna kenacit paricchidyante imāni prthivyaptejāṃsi, ime eṡāṃ prthivyādīnāṃ rūpādayo rūparasagandhasparśā guṇā iti | brūyād-atīndriyāṇi tattvato na nirdhāryanta iti | ata āha-cakṡusparśanagrāhyāṇi ca tāni prthivyādīni pratijñāyanta iti | dagdheṡu ceti vistara: | ūrṇādīnyavayavidravyāṇi na pacyanta ita pailukā: | taduktaṃ bhavati- prāktanaguṇanivrttau pākajaguṇotpattau tadāśrayāstu dravyāṇi tadavasthānānyeva bhavantīti | tathaivorṇādibuddhi: syāt | na ca bhavati | tasmād dravyabuddhyabhāvāt, rūpādiṡveva tadbuddhirna dravye'rthāntarabhūta iti | yadi hi ūrṇādidravyaṃ rūpādibhyo'nyat syāt, tattadavasthānaṃ bhavatīti rūpādīnyevāgnisambandhāduṡṇena niruddhānītyūrṇādibuddhi: syāt, na ca bhavati, tasmād rūpādiṡve- vorṇādibuddhi: | vaiśeṡikā āhu:-yadi rūpādimātraṃ ghaṭa: syāt, agnisambandhād rūpādīni pākajādīnyanyānyutpadyanta iti `sa evāyaṃ ghaṭa:' iti na parijñāyeta | yasya tu pākād rūpādīnyevotpadyante nirudhyante ceti, sa eva ghaṭastadavasthāno bhavatīti tasya tat parijñānaṃ yujyata iti ? ata idamucyate-pākajotpattau ghaṭaparijñānaṃ saṃsthānasāmānyāditi | rūpādyākrti- sāmānyādityartha: | paṃktivat | yathā na vastat pipīlikānāṃ tadvyatiriktaṃ paṃktidravyaṃ nāmāsti, atha ca pūrvapaṃktisaṃsthānasāmānyādanyasyāmapi tatparijñānaṃ bhavati-saiveyaṃ pipīlikānāṃ paṃktiriti | āha-kathametad gamyate saṃsthānasāmānyāt parijñānam, na tu tādavasthāditi ? atrocyate-cihnamapaśyato'parijñānāditi | yasmāt khaṇḍanimnonnatādi cihnamapaśyatastatparijñānaṃ na bhavati, ata: saṃsthānasāmānyāditi siddham ||100|| @444 atha kasyā: saṃvartanyā: katamacchīrṡaṃ bhavati ? dhyānatrayaṃ dvitīyādi śīrṡaṃ tāsāṃ yathākramam ||100|| trīṇi saṃvartanīśīrṡāṇi-teja: saṃvartanyā dvitīyaṃ dhyānaṃ śīrṡaṃ bhavatyadho dahyate, apsaṃvartanyāstrtīyaṃ dhyānaṃ śīrṡaṃ bhavatyadha: klidyate, vāyusaṃvarttanyāścaturthaṃ dhyānaṃ śīrṡaṃ bhavatyadho vikīryate | yaddhi saṃvartanyā upariṡṭāttacchīrṡamityucyate ||100|| kiṃ puna: kāraṇaṃ prathamadvitīyatrtīyadhyānāni tejojalavāyubhirdhvasyante ? tadapakṡālasādharmyāt, prathame hi dhyāne vitarkavicārā apakṡālā: | te ca manasa: paridāhakatvādagni- kalpā: | dvitīye prītirapakṡālā | sā ca prasrabdhiyogenāśrayamrdukaraṇādapkalpā | ata eva ca tasmin krtsnakāyasthairyāpagamāt du:khendriyanirodha ukta: sūtre | trtīye dhyāne āśvāsapraśvāsā: | te ca vāyava eva | iti yasyāṃ dhyānasamāpattau yathābhūta ādhyātmiko'pakṡāla:, tasyāṃ dhyānopapattau tathābhūto bāhya iti | kasmāt prthivīsaṃvartanī na bhavati ? prthivyeva hi bhājanākhyā, tasyāṃ tejojalavāyubhirvirodha:, na prthivyeti | atha caturthadhyāne kathaṃ na saṃvartanī ? na caturthe'styaniñjanāt | caturthaṃ dhyānamādhyātmikāpakṡālarahitatvādāneñjyamuktaṃ bhagavatā | ato'tra bāhyo'pakṡālo na pravartata iti nāstyatra saṃvartanī | śuddhāvāsaprabhāvādityapare | na tai: śakyamārūpyān praveṡṭum, nāpyanyatra gantumiti | nityaṃ tarhi caturthadhyānabhājanaṃ prāpnoti ? ------------------- sā ceti vistara: | sā ca prīti: | prasrabdhiyogena | `prītermanasa: prasrabdhirjāyate' iti prasrabdhiyogenā śrayamrdukaraṇādapkalpā | ata eva ceti vistara: | āśrayamrdukaraṇāt | tasmin dvitīye samāpattidhyāne krtsnasya kāyasthairyasyāpagamād du:khendriyanirodha ukta: | "sukhasya ca prahāṇād du:khasya ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastaṅgamādadu:khāsukha mupekṡāsmrtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati" ( ) iti vacanāt | ādhyātmikāpakṡālarahitatvāditi | ye vitarkavicārādayo'ṡṭāvādhyātmikāpakṡālā:- "vitarkacārau śvāsau ca sukhādi ca catuṡṭayam" (abhi^ ko^ 8.11) iti, tadrahita- tvādityartha: | ānejyamiti | "ejr kampane" (mā^ dhā^ 1.146) ityasya dhātoretad rūpam- ānejyamiti | yathā tvā niñjyamiti pāṭha:, tadā ige: (dra^-mā^ dhā^ 1.91) prakrtyantara- @445 na nityaṃ saha sattvena tadvimānodayavyayāt ||101|| na hi caturthaṃ dhyānamekabhūmisambaddham | kiṃ tarhi ? vicchinnasthānāntaram, tārakāvat | tatrāpyayaṃ sattva upapadyeta, cyaveta vā, sa sārdhaṃ vimāneneti nāstyasya nityatvam ||101|| kena puna: krameṇaitā: saṃvartanyo bhavanti ? nirantaraṃ tāvat- saptāgninā, sapta saṃvartanyastejasā bhavanti | tata:- adbhirekā, saptānāṃ teja: saṃvartanīnāmanantaramadbhi: saṃvartanī bhavati | evaṃ gate'dbhi: saptake puna: | tejasā saptaka:, etena krameṇāpsaṃvartanīnāṃ gate saptake puna: teja: saṃvartanīnāṃ saptako bhavati | paścād vāyusaṃvartanī tata: ||102|| paścādekā vāyusaṃvartanī bhavati | kiṃ kāraṇam ? yathaiva hi teṡāṃ sattvānāṃ samāpattiviśeṡādātmabhāvānāṃ sthitiviśeṡa:, tathā bhājanānāmapāmiti tā etā bhavanti | evaṃ ca krtvā-ṡaṭpañcāśat teja: saṃvartanya:, sapta apsaṃvarttanya:, ekā vāyusaṃvarttanī | ------------------- syaitad rūpaṃ draṡṭavyam | na tai: śuddhāvāsakāyikai: śakyamārūpyān praveṡṭuṃ vipaśyanācaritatvāt | śamathacaritāścārūpyā: | nāpyanyatra gantumadharāṃ bhūmiṃ viśeṡagāmitvāt ||101|| etena krameṇeti | yathoktena | saptānāṃ teja: saṃvartanīnāmanantaramadbhi: saṃvartanī bhavatyekā | puna: saptānāṃ teja: saṃvarttanīnāmanantaramadbhi: saṃvartanī bhavati dvitīyā | evaṃ yāvat saptamyadbhi: saṃvartanī | "evaṃ gate'dbhi: saptake puna: tejasā saptaka:" | "tata:" paścāt ekā vāyusaṃvarttanī bhavati, kiṃ kāraṇam ? yathā varṇitam-bahunā kālaprakarṡeṇāpsaṃvartanī bhavati, tato'pi bahutareṇa vāyusaṃvarttanīti, ata idamucyate-yathaiva hi teṡāmiti vistara: | yathā prathamadhyānād dvitīya- dhyāna samāpattiviśeṡādātmabhāvānāṃ dvitīyadhyānabhūmikānāṃ sthitiviśeṡa: | ardhamahākalpārdhaṃ prathamadhyānopapannānāmāyu: pramāṇam, kalpadvayaṃ dvitīyadhyānopapannānāmiti | tathā bhājanānā- mapāmapi | kim ? sthitiviśeṡa iti | evaṃ dvitīyādapi trtīyadhyānasya viśeṡo vaktavya: | evaṃ ca krtveti | yasmādaṡṭakrtvasteja: saṃvartanīsaptakā iti ṡaṭpañcāśat teja: saṃvartanyo bhavanti, saptāpsaṃvartanya:, ekā vāyusaṃvartanīti catu:ṡaṡṭi: saṃvartanyo bhavanti | tasmād yaduktaṃ prajñapti- bhāṡye-catu:ṡaṡṭi: kalpā: śubhakrtsnānāmāyu: pramāṇamiti, tat sūktaṃ bhavati | yathā "ūrdhvaṃ tu parīttābhebhya āśraya: | dviguṇadviguṇa:" (abhi^ ko^ 3.77) ityatroktaṃ śubhakrtsnānāṃ catu:ṡaṡṭiyojanānāṃ śarīrapramāṇam | śarīrapramāṇena ca teṡāmāyu: pramāṇamuktam | "āyustu kalpai: @446 evaṃ ca prajñaptibhāṡyaṃ sunītaṃ bhavati-"catu:ṡaṡṭi: kalpā: śubhakrtsnānā- māyu:pramāṇam" ( ) iti ||102|| abhidharmakośabhāṡye lokanirdeśo nāma trtīyaṃ kośasthānaṃ samāptamiti | ------------------- svāśrayasammitai:" (abhi^ ko^ 3.80) iti vacanāt | ekaikā saṃvartanī mahākalpa iti krtvā | iyatā hi kālena teṡāmāyuṡa: parisamāptiriti ||102|| ācāryayaśomittrakrtāyāṃ sphuṭārthāyām abhidharmakośavyākhyāyāṃ lokanirdeśo nāma trtīyaṃ kośasthānam ||